10梵本聞所成地 Śrutamayī bhūmiḥ

【A1 釋內明處】【B2 隨別釋(缺解1)】【C4 佛教所應知處相(缺解1-3)】【D1 增十法門】【E7 增七法門(合有十五門)(缺解1-6)】【F1 七等覺支】

(1)chos bdun po 'di dag ni bden pa yaṅ dag pa ji lta ba du bźin du mṅon par rtogs śiṅ(2) rnam par grol ba yoṅs su rdsogs par 'gyur ba yin te / lhag mthoṅ gi phyogs gsum ste / chos rnam par 'byed pa daṅ / brtson 'grus daṅ /dga' ba daṅ / źi gnas kyi phyogs gsum ste / śin tu sbyaṅs pa daṅ / tiṅ ṅe 'dsin daṅ / btaṅ sñoms daṅ / (3...gcig ni źi gnas daṅ / lhag mthoṅ gi phyogs te / 'di sta ste dran pa'o...3) //

【F2 七補特伽羅】

dhaṅ po daṅ / 'bras bu daṅ / rnam par thar ba las gaṅ zag bdun du rnam par bźag(4) par rig par bya ste / źugs pa'i lam la(5) dbaṅ po rtul po(6) daṅ / dbaṅ po rnon po dad pa daṅ /chos kyi rjes su 'braṅ ba gñis daṅ / 'bras bu'i lam la / de gñis ñid dad pas mos pa daṅ / lta bas thob pa daṅ / sñoms par 'jug pa'i sgrib pa las ni rnam par grol la / ñon moṅs pa'i sgrib pa las ni rnam par ma grol ba(7) ste / lus kyi mṅon sum du byed pa daṅ / ñon moṅs pa'i sgrib pa las ni rnam par grol la / sñoms par 'jug pa'i sgrib pa las ni rnam par ma grol ba(8) ste / śes rab kyis rnam par grol ba daṅ / sñoms par 'jug pa daṅ / ñon moṅs pa gñi ga'i sgrib pa las rnam par grol ba ste / gñi ga'i cha las rnam par grol ba'o //

【F3 七定具】

rgyu gsum po rnam pa bdun po 'di dag(1) ni naṅ gi sems mñam par 'jog ciṅ / yaṅ dag par sems rtse gcig tu byed par 'gyur ba ste / (2...'jug par byed pa daṅ / gnas pa daṅ mthun pa daṅ / sdud par byed pa'o...2) //

'jig rten pa'i yaṅ dag pa'i lta ba (3...sbyin pa yod do / źes bya ba la sogs pa'i rnam pa...3) daṅ / de dag ñid la brten nas (4...khyim gyi gnas ni kun tu gnod pa'o // khyim ni(5) skyon yin no / źes bya ba la sogs pa'i rnam pa set...4) / (6...mṅon par 'byuṅ ba daṅ ldan pa'i...6) yaṅ dag pa'i rtog pa ni (7...'jug par byed pa'o...7) //

źugs zin nas yaṅ dag pa'i ṅag daṅ / las daṅ 'tsho ba yaṅ dag par blaṅs pa ni (8...gnas pa daṅ mthun pa'o...8) // 'jug par byed pa'i rgyu daṅ / gnas pa daṅ mthum pa'i rgyu de'i 'og tu (9...tshul bźin yid la byed pa daṅ ldan pa na yaṅ dag pa'i rtsol ba daṅ / dran pa gaṅ yin pa de ni sdud par byed pa'i rgyu yin par rig par bya'o...9) //

【F4 七聖財】

(1...'dod pa la ñe bar spyod pa rnams ni 'di lta bu 'i phyir nor sogs par 'dod de / 'di ltar bde ba 'dod pa kho na'i phyir yin la...1) / bde ba bdun po 'di dag ni 'phags pa'i nor bdun las byuṅ ba ste / de dag ni phal pa'i nor kun tu bsags pa thams cad kyis thob par mi 'gyur ba ste /

dad pa daṅ ldan pa'i (2...bde ba...2) daṅ / bde 'gror skye ba las byuṅ ba daṅ / bdag gi cha ma yin pa la ltos(3)(4) nas / kha na ma tho ba kun tu mi spyod pas 'gyod pa med pa las byuṅ ba daṅ / (5...de bźin du gźan gyis smad pa la ltos(6) pa daṅ...5) / chos daṅ don legs par rtogs pa daṅ ldan pa'i bde ba daṅ / phyi ma la yo byad daṅ mi ldan pa med pa las byuṅ ba daṅ / (7...don dam pa rtogs pa...7) las byuṅ ba'i bde ba ste / rnam pa du ma kha na ma tho ba med pa'i bde ba 'di dag ni / 'jig rten pa'i nor kun tu bsags pa las rnam pa thams cad kyi thams cad du thob par mi 'gyur te / gźan du na tshe 'di ñid la yo byad kyis mi brel ba las kyuṅ ba tsam du zad la de yaṅ (8...kha na ma tho ba daṅ bcas pa...8) yin no //

【F5 七力】

bdun po 'di dag ni bdud daṅ ñom moṅs pa'i phyogs kyi stobs yin te (1)/ bstan pa la gnod par byed pa daṅ (1)/ ṅan 'gror 'gro ba'i ñes par spyod pa kun tu spyod pa daṅ (1)/ (2...bdag gi cha ma yin par mi lta ste / bar du gcod pa'i chos bsten(3) pa daṅ...2) (1)/ (4...gźan gyis smad pa las mi lta ste / bar du gcod pa'i chos bsten(3) pa daṅ...4)(1) / dge ba daṅ / mi dge ba daṅ / kha na ma tho ba daṅ bcas pa daṅ / kha na ma tho ba med pa daṅ / ṅan pa daṅ / bzaṅ po daṅ / nag po daṅ / dkar po'i(5... rab tu dbye ba daṅ bcas pa'i rten ciṅ 'brel bar 'byuṅ ba'i chos rnams...5) mi rtogs pa daṅ (1)/(6...ser sna'i dri mas zil gyis non pa'i sems kyis...6) / snod spyad daṅ / yo byad maṅ po 'chaṅ ba daṅ (1)/ (7...blun źin blo chuṅ...7) la(8) śin tu rmoṅs pa'o(9) //

bdud daṅ ñon moṅs pa'i phyogs kyi stobs 'di dag zil gyis (10...mnam pa daṅ / rnam par bstsal ba'i(11) phyir...10) 'phags pa'i chos 'dul ba la dad pa la sogs pa'i stobs bdun po kho na yod par rig par bya'o //

【F6-7 七非妙法、七妙法】

don dam pa'i chos mya ṅan las 'das pa'i mi mthun pa'i phyogs kyi chos bdun po 'di dag ni dam pa'i chos yoṅs su 'grib ciṅ / nub par 'gyur ba ste / de dag(12) kyaṅ rgud pa rnam pa gsum du 'dus te / ñe bar spyad pa rgud pa daṅ / lhag pa'i bsam pa rgud pa daṅ / sbyor ba rgud pa'o //

de la chos gos la sogs pa bzaṅ po 'dod pa daṅ / maṅ po 'dod pa daṅ / de las byuṅ ba'i loṅs spyod(13) ni ñe bar spyad pa rgud pa'o // lam daṅ lam gyi 'bras bu mya ṅan las 'das pa la / mṅon par yid mi ches pa ni lhag pa'i bsam pa rgud pa'o //

kausīdyaṁ muṣitasmṛtitā(1) vikṣiptacittatā dauṣprajñaṁ(2) prayogavipattiḥ / tatro(3)pabhogavipattir lob(4)hākuśalamūlapakṣyā / āśayaprayogavipattiḥ punar mohākuśalamūlapakṣyā / etad(5)viparyayeṇa śuklapakṣo(6) veditavyaḥ //

【F8 復有七妙法】

sapteme dharmāḥ paramārthanirvāṇapakṣyāḥ(7) saddharmāparihāṇāya cirasthitikatāyai saṁvartante / (8)śrutamayī prajñā(8) cintāmayī(9) bhāvanāmayī parjñā, (8)āśrayasya viṣa(10)ma(11...parihāraḥ(12), (8)samya...11)gāmiṣadhar(8)maparyeṣṭaḥ, (8)nirabhimānatatā, (8)(13...satkārārheṣu satkaraṇāsatkaraṇāya pudgalapravicayaḥ...13)/

tatra śrutam avyutpannasyārthasya vyutpattaye, cintā suniścitārthābhyūhanatāyai, bhāvanā kleśaprahāṇāya, āśrayasya viṣa(10)maparihāraḥ prahāṇakṣamakarmaṇyatāyai, samyagāmiṣadharmaparyeṣaṇā kṣiprābhijñatāyai(14), nirabhimānatāvaramātrādhigamā(15...saṁtuṣṭaye...15), pudgalavicayo(16) jñātamahāpuṇyādīnām aspṛhaṇatāyai, alpecchatādīnāṁ ca spṛhaṇatāyai /

【F9 七識住】

saptemāni sattvānām upapattyāyatanāni yeṣu sattvānāṁ (1...vijñānapravāhataḥ saṁmukhīkurvate...1)(2) / apāyān asaṁjñisattvān naivasaṁjñānāsaṁjñāyatanaṁ sthāpayitvā / nirvitpadasthānabhūtatvād apāyā na vijñānasthitiḥ, (3...ekāntena tatra vijñānasya samudācārān nāsaṁjñisattvāḥ...3) / samudācārāsamudācārato(4) 'naikāntikatvān na naivasaṁjñānāsamjñāyatanam / tatra (5...kāyavisabhāgatā kāyanānātvaṁ saṁjñāvisabhāgatā saṁjñānānātvam...5), etadviparyayād ekatvakāyatā, ekatvasaṁjñitā ca veditavyā /

tatra brahmalokādhastād(6) visabhāgakāyavicitrarūpakāyātmabhāvaprasavā(7) / brahmaloke punas tatprathamābhinirvṛttā ye(8) teṣām evaṁ bhavati / "brahmṇā vayaṁ sṛṣṭāḥ"(9) / brahmaṇo 'py evaṁ bhavati / "mayaite sṛṣṭā" itīyaṁ tesāṁ saṁjñāsabhāgatā / dvitīyadhyānād ūrdhvaṁ sarve 'rciḥsannibhakāyatvād ekatvakāyāḥ / ābhāsvare punar devanikāye pūrvapaścād upapannānāṁ (10...bhayābhayasaṁjñā...10) brahmalokadahārcirdarśanāt tesāṁ visabhāgasaṁjñā veditavyā /

【F10 七隨眠】

saptabhiḥ sattvānāṁ dauṣṭhulyaiḥ sarvakleśapakṣyadauṣṭhulyasaṁgraho veditavyaḥ, hīnadhātukarāgadveṣapakṣyaṁ madhyapraṇītadhāturāgapakṣyam / hīnamadhyapraṇītadhātukamānāvidyādṛṣ(1)tivicikitsāpakṣyaṁ ca dauṣṭhulyam /

【F11 七種過失】

saptabhir ākārair itobāhyakānāṁ durākhyāto dharmavinayaḥ sadoṣo veditavyaḥ / vyutpattidoṣeṇa, cāritradoṣeṇa, sanniśrayadoṣeṇa, saṁkalpadoṣeṇa, vyavasāyadoṣeṇa, adhicittadoṣeṇa, adhiprajñādoṣeṇa / kiṁcāpītobāhyakaḥ śrutam udgṛhṇāti / tat punaś(3) caturviparyāsānukūlatvād upārambheti / (4...vādapratimokṣānuśaṁsakathāpratyupasthāpanatvāc ca tatkṛtā vyutpattiḥ sadoṣā...4) / (5...śīlam ācārājīvavipatteḥ parigṛhītatvāt...5) svayaṁ vānairyāṇikatvāt sadoṣam / mitraṁ(6) viparītamārga(7...deśikatvāt...7) sadoṣaṃ / viveko mithyāsaṁkalpopahatacittatvāt(8) sadoṣaḥ / vyavasāyopāyavirahitatvāt sadoṣaḥ / adhicittaṁ muṣitasmṛtes tṛṣṇāmānāvidyāvicikitso(9...ttarādhyāyitvāt...9) sadoṣam / adhiprajñāṁ dvāṣaṣṭibhir dṛṣṭigatair upahatatvāt sadoṣam / etadviparyayeṇa svākhyāte dharnavimaya etāny eva saptavastūni(10) nirdoṣāṇi veditavyāni //

【F12 七止諍法】

sapteme bhikṣūṇām utpannasyādhikaraṇasya vyupaśamāya samvartante / śeṣaṁ tadyathā(1) vastusaṁgrahaṇyām(2) // tatre(3)māni saptety adhikaraṇāni / saṁmukhāpattivyutpādanādhikaraṇam, (4...atītasaṁmuṣitāpattivyutpādanādhikaraṇam...4), asvatantrāpattivyutpādanādhikaraṇam, āpattivimarśādhikaraṇam, [(5...ltuṅ ba gtan la 'bebs pas rtso ba daṅ / bdag ñid kyis ltuṅ ba la 'gyod pa rtso ba daṅ /...5)] (6...pakṣāparapakṣavyavasthitayor anyo'nyam āpatticodanāpakarṣaṇāadhikaraṇam...6) // //

saptakair buddhavacane jñeyādhiṣṭhānam // //

【E8 增八法門(合有十門)】【F1 八支聖道】

aṣṭabhir aṅgaiḥ(1) saṃgṛhītā bhikṣor niravaśeṣasaṁprayojanaprahāṇāya tisro bhāvanā veditavyā /(2) śilabhāvanā samādhibhāvanā prajñābhāvānā ca / samyagvākkarmāntājīvaiḥ śīlabhāvanā(3), samyaksmṛtisamādhibhyāṃ samādhibhāvanā(4), samyagdṛṣṭisaṃ(5)kalpavyāyāmaiḥ prajñābhāvanā(6) //

【F2 八種補特伽羅】

saphalaṃ samyakprayogam adhipatiṃ kṛtvā vyavadānapakṣyāṇām aṣṭānāṃ pudgalānāṃ vyavasthānaṃ veditavyam / pratipannakānāṃ caturṇāṃ phalasthānāṃ caturṇām //

【F3 八種施】

dve ime dāne aṣṭākāre veditavye, sadoṣaṁ ca dānaṃ nirdoṣaṃ ca dānam / tatra sadoṣaṁ saptākāram(7), ekākāraṃ nirdoṣam(8) asti dānam / kausīdyopahatatvāt sadoṣam / asty akāmakārāt sadoṣam sāmiṣadoṣasya(9) dāridrābhītasyeśvarābhilāṣiṇaḥ(10) / asty atītasāpekṣyatayā sadoṣam(11) / asty anāgatān abhinandanatayā sadoṣam / asty avajñādoṣāt sadoṣam / asti jñātābhilāṣadoṣāt sadoṣam / asty upabhogābhilāṣāt sadoṣam / nirdoṣaṃ punar dānam / nirvāṇaparināmitaṃ tatsaṁbhārabhṛtam(12) nirāmiṣacetas aḥ sugatigamanāyāpi(13) mahābhogatāyā api(14) saṁvartate //

【F4-5 八懈怠事、八精進事】

catvāri sthānāny adhisthāyāṣṭasu kāleṣu kausīdyaṃ prāviṣkurvan vīryam anārabhamāno veditavyaḥ kusīdajātīyo 'yaṃ pudgalo 'nārabdhavīryajātīya iti /(1) piṇḍapātasanniśrayam itikaranīyaṃ cārikāvikramaṇam dhātuvaiṣamyaṃ ca / itīmāni catvāri sthānāny adhisthāya praṇītaprabhūtabhojanakāyagauravakāle, parīttahīṇa(2)bhojanakāyaklamakāle, itikaraṇīye prayoktukāmasya balānurakṣaṇakāle, itikaraṇīyaṃ kṛtavataḥ śramakāle, cārikāṃ viprakramitukāmasya balānurakṣaṇakāle, abhiprakrāntasyādhvapariśramakāle(3), vyādhitasya vyādhiduḥkhasannipātakāle(4), vyādhivyutthitasya śramyāgamanāśaṁkākāle, iti kusīdajātīyaḥ pudgalaḥ / yāvat kausīdyopadhiṃ na labhate, tāvad asya vīryamātrakaṃ prajñāyate / yāda kausīdyopadhiṃ labhate(5) tadā tvaritaṃ tvaritaṃ kausīdyaṁ prāviṣkaroti / tasmāt kusīdajātīya ity ucyate /

etadviparyayeṇa catvāry evaitāni sthānāny adhisthāya eṣv evāṣṭasu kāle vīryam ārabhamaṇaḥ, abhibhūya kausīdyam ārabdhavīryajātīyaḥ pudgalo veditavyaḥ / sa labhamāno 'pi kausīdyopadhiṃ(6)(7...vīryam ārabhate / prāg evālabhamānaḥ...7) / tasmād ārabdhavīryajātīya ity ucyate //

【F6 八福生事】

aṣṭāv ime samyakpraṇidhānaparigṛhītā iṣṭopapattihetavaḥ / kāmesv abhyupapattikāmānāṃ(1) sarveṇa ca sarvaṃ kāmavivekam anabhilaṣatām(2) aṣṭaprakāropapattyāyatano(3)papattaye(4) saṁvartante(5) / manuṣyadurbhagapraṇihitaṃ parīttaṃ dānamayaṃ śīlamayam(6) / evaṃ manuṣyasubhagacāturmahārājākāyikatrāyastriṁśayāmatuṣitanirmāṇaratiparanirmitavaśavartidevapraṇihitaṃ parīttaṃ dānamayaṃ(7) ca śīlamayam //

【F7 八種眾】

caturbhiḥ kāraṇair manuṣyeṣu(8) catasṛṇāṃ tathāgatasya parṣadāṃ vyavasthānaṃ veditavyam / tribhiḥ kāraṇair devabhūtānāṃ(9) catasṛṇām parṣadāṃ (10...vyavasthānaṃ veditavyam...10) / agryābhidhānabhūtatvāt(11), dakṣiṇīyasamantatvāt(12), aparādhīna(13)bhogavṛttitvāt, samutsṛṣṭabhogavṛttitvāt, ebhiś caturbhiḥ kāraṇair manuṣyabhūtānāṃ catasṛṇāṃ parṣadāṃ vyavasthānaṃ veditavyam / bhūmibhāgasanniśritaparyantatvāt, kāmadhātuparyantatvāt(14), vāksaṃskāraparyantatvāt / devabhūtānāṃ catasṛṇāṃ parṣadāṃ vyavasthānaṃ veditavyam //

【F8 八世法】

triṣu laukikeṣu sthāneṣu vartamāno lokaḥ satatasamitam aṣṭābhir dharmaiḥ spṛśyate / (1)icchāyāṁ(2) vyavasāye pratyaye(2) ca / icchāyāṁ vartamāno lābhenāpi spṛśyate, alābhenāpi / vyavasāye vartamāno(3) parābhimate cāparābhimate(4) vā, (5...parokṣāgatena varṇāvarṇavādena spṛśyate, sammukhānugatena vā...5) / pratyaye vartamānaḥ pūrvake dṛṣṭadhārmike vā sukhapratyaye duḥkhapratyaye vā sukhaduḥkhābhyāṃ spṛśyate /

【F9 八勝解】

aṣṭāv ime 'nāgāminām arhatāṃ vādhimokṣā āryaprabhāvamahāvihārābhinirhārāya saṃvartante / avibhūyādhyātmaṃ rūpa(6)saṁjñāṃ bahirasaṁkliṣṭarūpādhimokṣaḥ(7) / vibhūyādhyātmaṃ rūpasaṁjñāṁ dvitīyaḥ(8) / śubhāśubhādvaya(9)rūpaparamopekṣādhimokṣaḥ(10), / itīme trayo'dhimokṣāḥ savarūpavaśitvāyāryarddhinir(11)hārāya saṃvartante / yeyam ṛddhir asādhāraṇā sarvapṛthagjanaiḥ / ākāśānantādhimokṣo vijñānānantādhimokṣa ākiñcanādhimokṣo naivasaṃjñānāsaṁjñāyatanādhimokṣaḥ sūkṣmasūkṣmasvarasavāhicittādhi(12)mokṣaś ca, itīme pañcādhimokṣā anupūrveṇa suparikarmakṛtāḥ(13) saṁjñāvedayitanirodhasamāpattiparamavihāranirhārāya saṃvartante //

【F10 八勝處】

(1...yāni ca rūpāṇi paśyati yathā ca paśyati, triṣu vimokṣeṣu prathameṣu prayukta iti vimokṣatrayaprayogamār(2)gaṃ saṁjānāti, aṣṭāv abhibhvāyatanāni veditavyāni...1)(3) / tatra parīttāni mahadgatāni suvarṇadurvarṇāni hīnapraṇītāni rūpāṇi paśyati bahirdhāsamāhitagocarāṇy ābhāsaprāptāni(4) / samādhigocarālambanena manasi(5...kāreṇānābhāsagatāyām...5) abhibhūya, (6...śamathākāreṇa tāni samādhigocarāṇi [śes so / lhag mthoṅ gi rnam pas ni mthoṅ ste / tiṅ ṅe 'dsin gyi spyod yul de dag ji ltar śes śiṅ mthoṅ ba daṅ /]...6) (7...yathā tāni tena visṛṣṭāni bhavanty upalakṣitāni tathā saṃjñiteṣu bahirdhāsamādhigocareṣu bhavati...7) / evaṃ tāni rūpāṇi paśyati / aṣṭakair buddhavacanajñeyādhiṣṭhānaṃ samāptam // //

navānāṃ saṃyojanānāṃ vyavasthānaṃ veditavyam / vastusaṁgrahaṇyām(8) /

【E9 增九法門】

navemāny upapattyāyatanāni yeṣūpapannānāṃ sattvānāṃ tatra tatra samānasaṁvāsatā prajñāyate / (1...sthāpayitvāpāyān pūrvasmin nirvitpadasthānabhūtatvāt...1) //

navakair buddhavacanajñeyādhiṣṭhānaṃ samāptam // //

【E10 增十法門】【F1 十遍處】

daśabhiḥ kṛtsnāyatanair vimokṣāṇāṃ kāryapariniṣpattir veditavyā / śeṣaṃ vimokṣābhibhvāyatanakṛtsnāyatanānāṃ tadyathā vastusaṁgrahaṇyām(2) /

【F2 十無學支】

daśabhir aśaikṣair aṅgaiḥ pañcānām aśaikṣānāṃ skandhānāṃ saṁgraho veditavyaḥ / śīlasamādhiprajñāvimukti(3...vimukti...3)jñānadarśanaskandhānām //

【D2 結】

daśakair buddhavacanajñeyādhiṣṭhānaṃ samāptam // samāptaṃ ca buddhavacanajñeyādhiṣṭhānam(4) //

【A2 釋醫方明處(缺解3)】

cikitsā(5) katamā, sā caturākārā veditavyā / tadyathābādhakauśalyam, ābādhasamutthānakauśalyam, utpannasyābādhasya prahāṇa(6)kauśalyam, prahīṇasyā(7...bādhasyāyātyām anutpāda...7)kauśalyam / eṣāṃ ca kauśalyānāṃ vibhaṅgo yathā sūtram eva veditavyaḥ // //

【A4 釋聲明處】【B1 長行及開列六門】

śabdavidyā katamā / sā(1) ṣaḍākārā draṣṭavyā / dharmaprajñaptivyavasthānataḥ / arthaprajñaptivyavasthānataḥ / pudgalaprajñaptivyavasthānataḥ / kālaprajñaptivyavasthānataḥ / saṃkhyāprajñaptivyavasthānataḥ / sakhilādhikaraṇa(2)vyavasthānataś ca //

uddānam //

dharmārthapudgalaḥ kālāḥ saṃkhyādhikaraṇaṃ ca yat /
sakhilaṃ tad adhiṣṭhānaṃ śabdasyeha samāsataḥ /

【B2 依門解釋】【C1 法施設建立】

tatra dharmaprajñaptivyavasthānaṃ nāmakāyapadakāyavyaṃjanakāyāḥ / pañcaguṇayuktaḥ śabdaḥ / agrāmyalaghvojasvīsaṃbaddhasvarthaś ca /

【C2 義施設建立】【D1 長行及頌列十門】

tatrārthaprajñaptivyavasthānaṃ daśākāraṃ veditavyaṃ / indriyavyavasthānataḥ / mahābhūtavyavasthānataḥ / karmavyavasthānataḥ / paryeṣaṇāvyavasthānataḥ / adharmavyavasthānataḥ / dharmavyavasthānataḥ / saṃpattivyavasthānataḥ / vipattivyavasthānataḥ / upabhogavyavasthānataḥ / anurakṣanāvyavasthānataś ca // uddānam // cakṣurādipṛthivyādikāyakarmādi caiṣaṇā / adharmadharmasaṃpattivipadbhogānurakṣaṇā /

【D2 別釋】【E1 根建立】

indriyavyavasthānatas tadyathā(3) darśanārthaḥ śravaṇārtho jighraṇārthaḥ svādanārthaḥ sparśanārtho vijānanārthaś ca /

【E2 大種建立】

tatra mahābhūtavyavasthānataḥ / tadyathā pratiṣṭhādyarthaḥ / abhiṣyandārthaḥ / kampanādyarthaś ca /

【E3 業建立】

tatra karmavyavasthānataḥ / tadyathā gamanādyārtho(1) bhāṣaṇādyarthaḥ / cetanāsmṛtibuddhyādyarthaḥ /

【E4 尋求建立】

tatraiṣaṇāvyavasthānataḥ / tadyathā mānanā(2)dyarthaḥ /

【E5 非法建立】

tatrādharmavyavasthānataḥ / tadyathā hiṃsāsteyādyarthaḥ /

【E6 法建立】

tastra dharmavyavasthānataḥ / tadyathā dānasaṃyamādyarthaḥ /

【E7 興盛建立】

tatra saṃpattivyavasthānataḥ / tadyathā prāptiprītiharṣādyarthaḥ /

【E8 衰損建立】

tatra vipattivyavasthānataḥ / tadyathā nāśabhaya(3)dainyādyarthaḥ(4) /

【E9 受用建立】

tatropabhogavyavasthānataḥ / tadyathā bhojanapānācchādanāliṅganopacārādyarthaḥ /

【E10 守護建立】

tatrānurakṣaṇāvyavasthānataḥ / tadyathā pālana(1)posaṇabharaṇādyarthaḥ/

api khalu ṣaḍbhir ākāraiḥ samāsato 'rtho veditavyaḥ / svabhāvārtho betvarthāḥ phalārthaḥ kriyārtho viśeṣasaṃyogārthaḥ pravṛttyarthaś ca /

uddanam //

svabhāvo hetuḥ phala(2)tatkriyāyogavṛttibhiḥ /

【C3 補特伽羅施設建立】

tatra pudgalaprajñaptivyavasthānam / strīpuṃnapuṃsakavyavasthānataḥ /

【C4 時施設建立】

tatra kālaprajñaptivyavasthānam / trividhaḥ kālo 'tīto 'tītaviśiṣṭaḥ, anāgato 'nāgataviśiṣṭaḥ, vartamāno vartamānaviśiṣtaś ca /

【C5 數施設建立】

tatra saṃkhyāprajñaptivyavasthānam / trividhā saṃkhyā / ekasaṃkhyadvisaṃkhyā bahusaṃkhyā ca /

【C6 處所根栽施設建立】

tatrādhikaraṇavyavasthānam / khilavyavasthānaṃ ca / pañcādhikaraṇāni sandhināmasamāsaḥ(1) taddhitam ākhyā(2)taṃ ca / khilaṃ punar dhātvādi tad ubhayam api samasya sakhilam(3) adhikaraṇam ity ucyate /

【A5 釋工業明處】

tatra śilpakarmasthānavidyā katamā / samāsato dvādaśākāraṃ śilpaṃ (4...tatra yat jñānaṃ sā...4) śilpakarma(5)sthānavidyety ucyate / dvādaśākāraṃ śilpaṃ katamat / tadyathā kṛṣiśilpaṃ vaṇijyaśilpaṃ rājapauruṣyaśilpaṃ lipityagaṇanasaṃkhyāmudrāśilpaṃ naimittikaśilpaṃ mantriśilpaṃ ghaṭānaśilpaṃ saṃjanaśilpaṃ(6) vānaśilpaṃ saṃyojanaśilpaṃ pākaśilpaṃ gāndharvaśilpaṃ ca // //

yogācārabhūmau śrutamayī bhūmiḥ // //