2 [mano-bhūmir dvitīyā]意地【A1 問】
(1)mano-bhūmiḥ katamā /
【A2 對問解釋】【B1 以五門分別地體】【C1 標列】
sāpi pañcabhir ākārair draṣṭavyā / svabhāvata āśrayata ālambanataḥ sahāyataḥ karmataś ca//
【C2 別釋】【D1 自性】
[Tib.7a.1] sva-bhāvaḥ katamaḥ / yac cittaṃ mano vijñānaṃ //
cittaṃ katamat / yat sarvabījopagatam āśrayabhāvopagata(2)m āśrayabhāvaniṣṭa(3)m upādātṛ vipāka saṃgṛhītam ālaya[2]-vijñānaṃ //
manaḥ katamat / yat ṣaṇṇām api vijñāna-kāyānām an-antar-aniruddhaṃ kliṣṭaṃ ca mano yan nityam a-vidyātma-dṛṣṭy-asmi-māna-tṛṣṇā-lakṣaṇaiś caturbhiḥkleśaiḥ samprayuktaṃ //
vijñānaṃ katamat / yadālambana-vijñaptau pratyupasthitaṃ //
【D2 所依】
āśrayaḥ katamaḥ / samanantarāśrayo manaḥ / bījāśrayaḥ pūrva-vad eva / sarva-bījaka m-ālaya-vijñānaṃ //
【D3 所緣】
[4]ālambanaṃ katamat / sarva-dharma ālambanaṃ / (4) kevalaṃ tu vedanā-skandhaḥ saṃjñā-skandhaḥ saṃskāra-skandho 'saṃskṛtaṃcānidarśanama-pratighaṃ ca rūpaṃ ṣaḍ-āyatanaṃ sarva-bījāni ca //
【D4 助伴】
[5]sahāyaḥ katamaḥ / tad yathā / manas-kāraḥ sparśo vedanā saṃjñā cetanā chando'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hrī(6)r apatrāpyama-lobho[6] 'dveṣo 'moho vīryaṃ prastrabdhir a-pramāda upekṣā-hiṃsā(7) rāgaḥ pratigho 'vidyā māno draṣṭir vicikitsā krodha upanāho[7] mrakṣaḥ pradāśa(8) īrṣyā mātsaryaṃmāyā śāṭhyaṃ mado vihiṃsa ahrīkya man-apatrāpyaṃstyānam auddhatyam āśraddhaṃya kausīdyaṃ pramādo muṣita-smṛtita a-[Tib. 7b. 1] dhikṣepo 'samprajanyaṃ kaukṛtyamiddhaṃ vitarko vicāraś ca ity evaṃ-bhāgīyāḥ saha-bhū-sampreyuktā ś caitasā dharmāḥ sahāya ity ucyante ekālambanā[2]an-ekākārāḥ saha-bhuva ekaika-vṛttayaḥsva-bīja-niyatāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ //
【D5 作業】【E1 明對五識業】
karma katamat / sva-para-viṣayālambana-vijñaptiḥ prathamaṃ karma / [3] punaḥ svasāmānya-lakṣaṇa-vijñaptiḥ / punar atītānāgata-pratyutpanna-kāla-vijñaptiḥ / punaḥ [4kha]kṣaṇa(1)-prabandha-vijñaptiḥ / punaḥ pravartanānuvartanā śuddhāśuddhānāṃ(2) dharmāṇāṃ karmaṇāṃ ca / punar iṣṭāniṣṭa-phala-parigraha[4]s tad anyeṣāṃ ca vijñāna-kāyānāṃ tad dhetu niṣyanda samutthāpanā //
【E2 明不共業(十四門)】【F1 標列十五門】
api khalu[5] sarveṇa sarvaṃ tad anyebhyo vijñāna-kāyebhyo vaiśeṣikaṃ karma avalambanaṃ vikalpayaty ālambanam upanidhyāti mādyaty unmādyati svapiti pratibudhyati mūrchām āpadyate mūrchāyā vyuttiṣṭhati[6] kāya-vāk-karma pravartayati vairāgyaṃ karoti vairāgyātparihīyate kuśala-mūlāni samucchinatti kuśala-mūlāni pratisandadhāti cyavata utpadyate ca iti //
【F2 依門辨】【G1 分別所緣】【H1 總說】
[7]katham ālambanaṃ vikalpayati / sapta-vidhena vikalpena / sa punaḥ katamaḥ / naimittiko 'naimittikaḥ sva-rasa-vāhī paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭo[Tib. 8a.1] vikalpaḥ //
【H2 別釋】【I1 有相分別】
naimittiko vikalpaḥ katamaḥ / pūrva anubhūteṣv artheṣuyaḥ(3) paripakvendriyasya //
【I2 無相分別】
a-naimittikaḥ katamaḥ / pūrvānusāreṇa an-āgata-vikalpo(4) yaś ca[2] dahrasya avyavahāra-kuśalasya //
【I3 任運分別】
sva-rasa-vāhī katamaḥ / pratyupasthite viṣayesva-rasena yo viṣaya-balād eva vartate //
【I4 尋求分別】
paryeṣakaḥ katamaḥ / yo dharmān mārgayato vicārayataḥ(5)//
【I5 伺察分別】
[3]pratyavekṣakaḥ katamaḥ / parimārgitevicārite vyavasthāpite yaḥ pratyavekṣamāṇasya(6) //
【I6 染污分別】
kliṣṭaḥ katamaḥ / yo 'tīte 'pekṣā-sahagato 'n-āgate'bhi[4]nandanā-sahagataḥ pratyutpanne 'dhyavasāna-sahagataḥ kāma-saṅkalpo vyāpāda-saṅkalpo vihiṃsā-saṅkalpo 'nyatamena anyatamena vākleśopakleśena yaḥ samprayuktaḥ[5] saṅkalpaḥ //
【I7 不染污分別】
akliṣṭaḥ katamaḥ / yaḥ kuśalo 'vyākṛtaś ca naiṣkramyaṃ(1) vikalpo 'vyāpāda-vikalpo'vihiṃsā(2)[6]-vikalpo 'nyatamānyatamena vāpunaḥ śraddhādikena kuśalena dharmeṇa yaḥ samprayukto vikalpa airyā-pathikaḥ śailpa-sthāniko vā nirmāṇaṃ nirmiṇvato (vikalpaḥ)(3) / iyatā[7]lambanasya vikalpanā bhavati //
【G2 審慮所緣】
katham ālambanam upanidhyāti / yoga-vihitato(4) 'yoga-vihitato na eva yoga-vihitato na a-yoga-vihitataśca(5) //
[Tib. 8b. 2] kathaṃ yogavihitataḥ / yathā-sad-bhūtaṃ na samāropayati catur-vi paryāsaiḥ / a-nitye nityam iti viparyāsena / duḥkhe sukham iti viparyāsena / a-śucau śuci iti viparyāsena / an-ātmany ātma iti viparyāsena / [2]na api sad-bhūtam apavadate mithyā-dṛṣṭyā na asti dattam ity ādy-ākārayā mithyā-dṛṣṭyā / dharma-sthiti-jñāne vā punar yathā-bhūtaṃ vastu prekṣate(6) [4kha][3]parijānāti / su-viśudbhena vāpunar lokottareṇa jñānena dharmanyathā-bhūtam abhisambudhyate / evaṃ yoga-vihitataḥ //
etad-viparyayād a-yoga-vihitato draṣṭavyaḥ //
[4]kathaṃ na eva yoga-vihitato na a-yoga-vihitataḥ / a-vyākṛtāṃ prajñāṃ niṣritya dharmān upanidhyāti / (7)
evam ālambanam upanidhyāyati //
【G3 醉】
kathaṃ mādyati / prakṛtyā dur-bala-śarīrataya a[5]n-abhyasta-madya-pānatayā atitīkṣṇa-madya-pānatayā amātra-madya(8)-pānatayā //
【G4 狂】
katham unmādyati / pūrva-karmākṣepatayā dhātu-vaiṣamyataya uttrāsa-bhayatayā marmābhighātatayā[6] bhūta-samāveśatayā //
【G5 夢】
kathaṃ svapiti / prakṛty-āśraya(1)-daurbalyatayā pariśrama-klama-doṣatayā bhojana-gauravatayāandha-kāra-nimitta-manasikāratayā sarva-karma anta-prativisrambhaṇatayā(2) [7]nidrābhyastatayā paropasaṃhāratayā(3) ca / tad yathā / saṃvāhyamāno(4) vā vidyayā vauṣadhair vā prabhāveṇa a(5)pasvāpyamānaḥ svapiti //
【G6 覺】
kathaṃ pratibudhyate/ nidro(6)pavṛṃhitasya tat-paryavasthānā-sahanatayā(7)karaṇīyasya(8) [Tib. 9a. 1] tad-ābhoga-svapanatayā paropasaṃhāratayā ca //
【G7 悶】
kathaṃ mūrchām āpadyate / vāta-pitta-vibhramaṇatayā abhighātatayāativirekatayā yad uta purīṣavirekeṇa vāśoṇita-virekeṇa vā viriktasya[2] ca atyadhyavasāyatayā(9)//
【G8 醒】
kathaṃ mūrchāyāvyuttiṣṭhate / tasya eva mūrchā-paryavasthānasya prativigamanatayā /
【G9 發起身業語業】
kathaṃ kāya a-vāk-karma pravartayati / kāya-vāk-karma-sthānīya-jñāna-pūrvaṅgamanatayā tataś chanda[3]-jananatayā tato yatnārambhaṇatayā tato yatna-pūrvaka-kāya-vāk-karma anukūla-vāyu-pravartanatayā //
【G10 離欲】
kathaṃ vairāgyaṃ karoti / vairāgyānukūlendriya-paripākatayā[4] parato 'nulomikāvavāda-lābhatayātad-antarāya-vivarjanatayāsamyag-aviparīta-manasikāra-bhāvanatayā //
【G11 離欲退】
kathaṃ vairāgyātparihīyate / prakṛtyā mṛdv-indriyatayā a[5]bhinava-kuśalapakṣasya tad-ākāra-liṅga-nimitta-manasikāratayā parihāṇāya dharmaṃ samādāya vartanatayā kleśā-vṛtatayā pāpa-mitra-parigrahaṇatayā ca //
【G12 斷善根】【H1 明緣多少】
[6]kathaṃ kuśala-mūlāni samucchinatti / tīkṣṇendriyasya adhimātraṃ pāpāśayādhyācāra-dharma-samanvāgatatayā tad-anuloma-mitra-lābhatayā tasya ca mithyā-dṛṣṭi-paryavasthānasya ghanī-karaṇa-paryantopagamanatayā[7] sarva-pāpādhyācāreṣva-saṃkocākaukṛtya-pratilābhatayā ca(10) //
【H2 約現種明斷差別】
tatra bījam api [5kha]kuśala-mūlaṃ / a-lobhādayo 'pi kuśala-mūlaṃ / kuśala-mūla-samudācāra-virodhena santāna-sthāpana-kuśala [Tib.9b.1]-mūla-samucchedana-bījoddharaṇatayā ca //(1)
【G13 續善根】
kathaṃ kuśala-mūlāni pratisandadhāti / prakṛtyā tīkṣṇendriyatayā mitra(2)-jñāti(3)-sahāyakānāṃ puṇya-kriyābhisaṃyoga-sandarśanatayā sat-puruṣānupasaṅkmya[2] sad-dharma-śravaṇatayāvicikitsotpattiniścayādhigamanatayā ca //
【G14 死】【H1 明內分(有情)死生】【I1 明死生】【J1 明死】【K1 總標列六種死】
kathaṃ cyavate / parimitāyuṣkatayā / tat punar maraṇam āyuḥ-kṣepāt puṇya-kṣepād viṣamā(4)parihārataś ca[3] kāle apy a-kāle 'pi veditavyaṃ kuśala(5)-cittasyāpya-kuśala-cittasyāvyākṛta-cittasya api //
【K2 次第別解】【L1 壽盡死】
katham āyuḥ-kṣepāt / yathāpīha ekatyo yathā-kṣiptam āyuḥ paripūrṇaṃ kṣapayitvā cyavate / sa eva punaḥ kāla-cyutir ityucyate //
【L2 福盡死】
kathaṃ puṇya-kṣepāt / [4]yathā api iha ekatya upakaraṇa-vaikalyena cyavate //
【L3 不避不平等故死】
kathaṃ viṣamā-parihārataḥ /(6) yathā uktaṃ bhagavatā /
katame nava /(8) a-mātrā-bhojībhavati apathya-bhojī[5] a-pariṇata-bhojī āmaṃ na āddharati pakvaṃ dhārayati(9) bhaipajyaṃ na pratiṣevate(10) sātmyā-sātmyaṃ na jānīte akāla-cārī bhavati a-brahma-cārī bhavati iti / saiva punar a-kāla cyutir ity ucyate //
【L4-6 三性心死】【M1 明善、不善心死】【N1 別明二性心死】【O1善心死】
[6]kathaṃ kūśala-cittaś cyavate / yathā api iha ekatyo mriyamāṇaḥ pūrvān(1) dharmān smarati / pareṇa vā punaḥ smāryate / yena asya tasmin samaye kuśalāḥ śraddhādayo dharmāś citte samudācaranti / tepuna[7]r yāvad audārikīsaṃjñā pravartate / sūkṣme punaḥ saṃjñā-pracāre kuśalaṃ cittaṃ vyāvartate / a-vyākṛtam eva cittaṃ santiṣṭate / tathā hi / sa tasmin samaye pūrva abhyastaṃ(2) ca kuśalam ābhogaṃ(3) kartum a-samartho bhavati parair api smārayitu[Tib.10a.1]m a-śakyaḥ //
【O2不善心死】
katham a-kuśala-cittaś cyavate / yathā api iha ekatyo mriyamāṇaḥ svayam eva(4) pūrvābhyastān a-kuśala-dharman samanusmarati / parair vā smāryate / tasya tasmin samayelobhā[2]di-saha-gatā(5) a-kuśala-dharmāś cittesamudācaranti yāvad audārikī saṃjñā(6)...(7)iti pūrva-vat sarvaṃ kuśala-vat /(8)
tatra kuśala-citto mriyamāṇaḥ sukha-maraṇena mriyate / [3]tasya pragāḍhāduḥkhā vedanāḥ kāyenāvakrāmanti māraṇāntikāḥ /(9) akuśala-citto mriyamāṇo[5kha] duḥkha-maraṇena mriyate / pragāḍhāś ca asya duḥkhā vedanāḥ kāye'vakrāmanti māraṇāntikāḥ /
【N2重明二性心死相差別】
[4]kuśala-cittasya punar mriyamāṇasya a-vyākulaṃ rūpa-darśanaṃ bhavati / akuśala-cittasya tu vyākulaṃ rūpa-darśanaṃ bhavati //
【M2 無記心死】
katham a-vyākṛta-cittaś cy avate / [5]kuśalā-kuśala-kārī vātad-a-kārī vā svayam a-samanusmaran parair vāsmāryamāṇo naiva kuśala-citto na klisṭa-citto mriyamāṇaḥ / [6] sa na eva sukha-maraṇena mriyate na eva duḥkha-maraṇena /
【K3 隨義雜說(有八門)】【L1 明三性何類先起】
sa ca punaḥ(10) kuśalā kuśala-kārī pudgalo mriyamāṇaḥ svayaṃ vā pūrvābhyastān kuśalākuśalān dharmān smarati parair vā[7] smāryate / tasya tasmin samaye yad abhyāsa-bāhulyād balavattaraṃ bhavati tena cittaṃ nama te 'nyataḥ pramucyate // sacet punar ubhayaṃ samam abhyastaṃ bhavati tatra(11) yad eva tat-prathamataḥ [Tib.10b. 1]samanusmarati samanasmāryatevā na punar vyāvartate na anyataś cittaṃ parāvartate1 /
【L2 明死因】
sa tasmin samaye hetu-dvayam adhipatīkṛtvā yad uta prapañcābhirati-hetuṃ ca śubhā-śubha-karma-hetuṃ ca kālaṃ
【L3 明善惡相】【M1 受盡先業所引果】【N1 若行不善業】
[2]kurvann upayukte(2) tasmin pūrva-karmākṣiptephale 'kuśala-karma-kārī iha(3) pūrva-kṛtasya a-kuśalasya an-iṣṭa-phalasya karmaṇaḥ pūrva-nimittāni pratyanubhavati / tad-yathāsvapna iva an-eka-vikṛta(4) rūpa-darśanam asya bhavati / idaṃ ca sandhāyoktaṃ[3] bhagavatā /
【N2 若修善業】
yad asya pūrvakaṃ pāpaka(5)m a-kuśalaṃ karma kṛtaṃ bhavaty upacitaṃ tat tasya(6) tasmin samayesāyāhna-kāla iva parvatānāṃ vāparvata-kūṭānāṃ vā chāya iva avalambate 'dhyavalambate'bhilambate ca / iti //
ayaṃ ca [4] pudgalo jyotis-tamaḥ-parāyaṇo(7) veditavyaḥ /
【M2 辨差別所以】
etad viparyayeṇa punaḥ pūrvaka-kuśala(8)-karma-phalevarttamāna iha(9) kuśala-kārītamo-jyotiṣ-parāyaṇo veditvyaḥ / tatra ayaṃ viśeṣaḥ / maraṇa-samaye'sya svapna[5] iva a-vikṛtaṃ(10) manāpa-vicitraṃ rūpa-darśanaṃ prādurbhavati //
tatra adhimātrā-kuśala-kāriṇastad-vikṛtanimitta-darśanāt prasvedaś ca jāyate / roma-kūpebhyo romāñcaś ca bhavati / hasta-pāda-vikṣepādayaś ca bhavanti / [6] mūtra-purīpotsargaś ca bhavati / ākāśa-parāmarśanam akṣi(11)-parivartanaṃ mukhataḥ phena-niḥsravaṇa(12)m ityevaṃ-bhāgīyā dharmā utpadyante //
sa cet punar madhya-kārī bhavati tasya kecid vikārā(13) bhavanti kecin na bhavanti / na paripūrṇāḥ sarve //
【L4 明潤生相】
sarvasya ca [7] mriyamāṇasya vispasṭa-saṃjñāvasthāma-prāptasya(1) dīrgha-kālābhyasta ātma-snehaḥ samudācarati / tatastad-vaśād ahaṃ na bhavāmītyātma-bhāvābhinandanā bhavati / sa asya [Tib. 11a. 1] pratiṣṭā bhavatyantarā-bhavābhinirvṛttau //
[antarā-bhavaḥ]
tatra srota āpannasya sakṛd-āgāminaś ca tasmin samaya ātma-snehaḥ samudācarati / sa ca srotāpannaḥ sakṛd-āgāmī vā tam ātma-snehaṃ nitīrya nitīrya abhi[2]nigṛhṇāti na adhivāsayati tad-yathā balavattara-puruṣo dur-balatareṇa puruṣeṇa yudhyamāno dur-balam abhinigṛhṇāti tad-vad atra api nayo draṣṭavyaḥ //
an-āgamināṃ tu sa [6kha] ātma-snehas tadā na eva samudācarati //
【L5 明解支解】
[3]tatra marma-cchedo naraka-gatiṃ devagatiṃ ca sthāpayitvā tad-anyeṣusarva-janmāyataneṣu(2) bhavati / sa punar dvi-vidhaḥ / pragāḍhaḥ pratanukaś ca / pragāḍho duṣkṛta-karmaṇāṃ[4] pratanukaḥ su-kṛta-karmaṇāṃ / uttareṣu punaḥ kuruṣu saveṃṣāṃ pratanukaḥ /
【L6 明根沒頓漸】
rūpa-dhātoś cyavatāṃ sakalendriyāṇāṃ kāla-kriyā / kāma-dhātoḥ punaś cyavatām ekatyānāṃ sakalendriyā ṇām ekatyānāṃ [5] vikalendriyāṇāṃ /
【L7 明死名差別】
śuddhānāṃ punar muktānāṃ maraṇaṃ dānta maraṇam ucyate / a-śuddhānām a-muktānām a-dānta-maraṇaṃ //
【L8 上下捨相】
tataś cyuti-kāle'kuśala-karma-kāriṇāṃ tāvad ūrdhva-bhāgād vijñāna[6]m āśrayaṃ(3) muñcati / urdhva bhāgo(4) vā asya śītī-bhavati / sa punas tāvan muñcati yāvad dhṛdaya-pradeśaṃ // sukṛta-kāriṇāṃ punar adho-bhāgād vijñānam āśrayaṃ muñcati / adho-bhāgaś cāsya śītī-bhavati tāvad yāvad dhṛdaya-pradeśaṃ / hṛdaya-deśāc ca vijñānasya cyuti[7]r veditavyā / tataḥ kṛtsna evāśrayaḥ śitī-bhavati //
【J2 明生】【K2 答(缺解1)】【L1 明中有方便生(二十二門)】【M1 中有因緣】
an-antara(5)-samutpannatvāc ca tasya ātma-bhāva-snehasya pūrva-prapañcābhirati-hetu-paribhāvitatvāc ca śubhā-śubha-karma-paribhāvitatvācca tasyāśrayasya tad-dhetu-dvayama dhipatiṃ kṛtvā sva-bījād antarā-[Tib. 11a. 1]bhavasya tad-deśa-nirantarasya prādur-bhāvo bhavati /
【M2 死生同時】
tulya-kāla-nirodhotpāda-yogena(2) tulāgra-prānta(3)-nāmonnāmavat(4)//
【M3 具根】
sa punar antarā-bhavaḥ sakalendriyaḥ(5)/
【M4 相狀】
duṣkṛta-karma-kāriṇāṃ punar antarā-bhavas tad yathā kṛṣṇasya kutapasya(6) nirbhāso(7) [2]'ndha-kāra-tamistrāyā vārātryāḥ / su-kṛta-kāriṇāṃ punas tad yathāavadātasya(8) vastrasya nirbhāsaḥ(9) sa-jyotsnāyā vārātrapāḥ /
【M5 極淨天眼境】
sa ca (10)viśuddhasya divyasya cakṣuṣo gocarī-bhavati /11
【M6 不同前將死位】
tasmin samaye sa pūrvaka ātma-bhāvābhilāṣo na punaḥ[3] samudācarati vijñānasya pratiṣiddhatvāt /(12)
【M7 同當生形】
viṣaya-prapañcābhilaṣas tusamudācarati /yatra ca anena upapattavyaṃ tad-ākṛtir eva antarā-bhavo jāyate /(13)
【M8 如天眼】
tasya ca divya-cakṣur iva(14) cakṣur na vyāhanyate yāvad upapatty-āyatanāt /(15)
【M9 身往】
gatir api na vihanyate yathā ṛddhimato yāvad upapatty-āyatanād eva / [4]
【M10 不見異趣】
sa tena cakṣuṣā atma-sabhāgān āntarā-bhavikān sattvān paśyati teṣāṃ ca upapattis-thānam ātmanaś ca /
【M11 行相】
duṣkṛta-karma kāriṇām adhaś cakṣur viśudhyate /(1) avāṅ-bhukhaśca gacchati /(2) [6kha]ūrdhvaṃ deva-gā mināṃ / manuṣya-gāmināṃ punastiryak//
【M12 生時分限】
sa punar antarā-bhavaḥ(3) saptāhaṃ tiṣṭaty a-satyupapatti-pratyaya-lābhe / sati punaḥ pratyaya-lābhe 'niyamaḥ /(4) a-lābhepunaś cyutvā(5) punaḥ saptāhaṃ tiṣṭhati yāva(6)t sapta saptāhāni tiṣṭaty upapatti-pratyayam alabhamānaḥ / tata ūrdhva[6] m avaśyam upapatti-pratyayaṃ labhate /
【M13 可轉生處】
tasya ca saptāha-cyutasya kadācit tatra eva abhinirvṛttir bhavati / kadācid anyatra visabhāge sacet karmāntara-kriyā parivarteta tad-antarā-bhava-bījaṃ parivartayati //
【M14 釋異名】
tasya punaḥ paryāyā[7] antarā-bhava ity apyucyatemaraṇa-bhavotpatti-bhavayor antarāle prādur-bhāvāt / gandharva ityucyate(7) gandhena gamanād gandhena puṣṭitaś ca / mano-maya ityucyate tan-niśritya manasa upapatty-āyatana-gamanatayā / śarīra-gatyā ca punar na alamyana[Tib.12a.1] gatyā / abhinirvṛttir apy ucyateupapatter ābhimukhyena nirvartanatayā//
【M15 三界有無】
sa punar antarā-bhva ārūpyopapatty-āyatanaṃ sthāpayitvā draṣṭavyaḥ //
sacet punastena akuśala-karma-kāriṇa urabhrika-bhūtena vākokkuṭika[2]-bhūtena vā saukarika-bhūtena(8) vā
【M16 趣向相】
ityanyatamānyatamasminn a-saṃvarika-nikāyevyavasthi[4]tena(9) naraka-saṃvartanīyaṃ pāpakam-akuśalaṃ karma kṛtaṃ bhavaty upacitaṃ sa tathā-bhūtān eva sattvāṃs tathā karmāṇy upa(1)patty-āyatanepaśyati[3] tāṃś ca urabhrādīn svapna-vat / sa pūrvābhyāsābhiratyā tatra eva anudhāvati / tasmiṃś ca upapatti-sthāna-rūpepratihatasya abhavīyate[?](2) so 'ntarā-bhava upapatti-bhavaś ca nirvartate(3) tasya / tasmāc cyavamānasya yathā-pūrvaṃ maraṇa-bhavevyākulaṃ rūpa-dadarśanaṃ[4] tatha eva bhavati / utpāda-nirodha-yogaś ca pūrva-vad draṣṭavyaḥ //
【M17 明中有唯是化生】
sa tatra upapādukaḥ paripūrṇa-ṣaḍ-āyatanaś ca jāyate/
【M18 趣向心】
sa evaṃ-citta upasaṃkrānto bhavati / ebhir ahaṃ sārdhaṃ krīḍiṣyāmi ramiṣyāmi paricārayiṣyāmi śilpaṃ śikṣiṣyāmīti / [5] sa tatra viparyāsādi vidhaiḥ karma kāraṇaiḥ (4) kāryate(5)/ mahāparidāhaṃ ca spṛśati / anyathāpunas tādṛśaṃ darśanaṃ vinātasya tatra gamanābhilāṣa eva na syāt / kutaḥ punar gamanam/ ato na gacche ttataś ca na upapadyate//[6]
yathānaraka evaṃ naraka-sadṛśeṣupreteṣu utpādo draṣṭavyaḥ / (6)gala-gaṇḍādiṣv anyeṣupunastiryak preteṣu manuṣyeṣukāmāvacareṣu rūpāvacareṣu ca deva-nikāyeṣu upa[7kha] padyamāna[7] ātma-sabhāgān abhipramodamānān sattvān paśyaty upapatty-āyatane/ tatas tatra pūrva-vad ratim a-bhilāṣaṃ ca utpādya gacchati / tatra ca upapatty āyatane pratihatasya cyutir upa pattiś ca pūrva-vad draṣṭavyā//
【M19 [garbhāvakrāntiḥ]由三處現前得入母胎】
tatra[Tib.12b.] trayāṇāṃ sthānānāṃ sammukhī-bhāvān mātuḥ kukṣaugarbhasya ava-(7) krāntir bhavati / mātā kalyā bhavati ṛtumatī / mātā-pitarauraktau bhavataḥ sannipatitau(1)/ gandharvaś ca partyupasthito bhavati /
【M20 無三障礙】【N1 標】
sacet tatra tri-vidho 'ntarāyo na bhavati yoni-doṣa-kṛto bīja-doṣa-kṛtaḥ karma-doṣa-kṛtaś ca /
【N2 別釋】【O1產處過患】
tatra katame yoni-[2]doṣāḥ / saced yonir vātopastabdhābhavati pittopastavdhāvā tila-madhyā vāśakaṭa-mukhī vā śaṅska-mukhī vāsa-liṅgā(2) sa-vaṅkāsa-doṣā[3] sakaṣāya ityevaṃ(3)-bhāgīyāyoni-doṣā veditavyāḥ //
【O2種子過患】
bīja-doṣāḥ katame /(4) sacet pitur a-śuci(5)r mucyate na mātuḥ / mātur vā mucyate na pituḥ / tad-ubhyor vā na mucyate / mātur vāpūtiko (6)bhavati pitur vā tad-ubhayor va ityevaṃ[4] bhāgīyābīja-doṣā veditavyāḥ //
【O3宿業過患】
karma-doṣāḥ katame /(7) sacen mātrā vā pitrā vāputra-saṃvartanīyaṃ karma na kṛtaṃ bhava tyupacitam ubhābhyāṃ vā / punas tena vā sattvena mātā-pitṛ-saṃvartanīyaṃ karma na kṛtaṃ bhavatyupacitaṃ / tābhyāṃ vāmātā-pitṛbhyā[5]m anyā-dṛśa-putra-saṃvartanīyaṃ karma kṛtaṃ bhava ty-upacitaṃ / tena vāsattvena anyā-dṛśa-mātā-pitṛ-saṃvartanīyaṃ karma kṛtaṃ bhavatyupacitaṃ / maheśākhya-saṃvartanīyam a-maheśākhya-saṃvartanīyaṃ va ity evaṃ bhāgiyāḥ karma-doṣāḥ veditavyāḥ /
【N3合結二門得入母胎】
eṣāṃ doṣāṇāma-bhāvāt tyāṇāṃ ca sthānānāṃ[6] sammukhī-bhāvād garbhasya avakrāntir bhavati //
so 'ntarā-bhava-stha eva sabhāga-sattva-darśana-krīḍādy-abhilāṣeṇa-gantu-kāmatām-upapādayatyupapatty-āyatane /
【M21 於父母起顛倒】
tasya mātā-pitṛ-sambhūteśukra-śoṇite(1) viparyastaṃ darśanaṃ tadā pravartate / [7]tatra ayaṃ viparyāsaḥ / mātaraṃ ca pitaraṃ ca paśyaty anyo-nyaṃ(2) [7kha] vipratipadyamānaṃ /(3) na ca tatra matā-pitros tadā vipratipattir bhavati / sa viparyasta-buddhistadā paśyati māyā-kṛtam-etat / tāṃ ca vipratipattiṃ / dṛṣṭvā tasya tatra saṃrāga utpadyate / sacet strībhavitu-kāmo bhavati [Tib. 13a.1] puruṣe saṃrāgaḥ saṃvāseccha utpadyate / sacet puruṣo bhavitu-kāmo bhavati tasya striyāṃ saṃrāgaḥ saṃvāseccha utpadyate / tatastat samīpaṃ ca gacchti / striyaś ca stry-apagamaneccha utpadyatepuruṣasya ca puruṣāpagamanecchā / [2] tad-utpādāc ca puruṣam eva vākevalaṃ paśyati striyaṃ vā / sa ca yathā yathā taṃ deśam upasliṣyate tathātathāsya tad anyeṣām aṅgānāṃ darśanam avahīyate / yoni-darśanaṃ vā [3] puruṣendriya darśanaṃ vā kevalaṃ pratyupasthitaṃ bhavati /(4) tatra ca asya pratighātāt(5)/ tasya cyutir upapattiś ca pūrva-vad veditavyā//
【M22 [pratisandhiḥ]薄福多福】
saced alpa-puṇyo bhavati nīceṣu / kuleṣu pratyājāyate tasya cyuti-kale praveśa-kāle [4] ca kolāhala-śabdo naḍa-vana-gahanādi-praveśaś ca nimittaṃ prādur-bhavati //
sacet sukṛta-karma-kārī bhavatyucceṣu(6) kuleṣu pratyājāyate / tasya praśānta-madhura-śabda-prādur-bhāvaḥ prāsāda[5] vimānādi-sthānārohaṇaṃ ca nimittaṃ prādur-bhavati //
【L2 明生有根本生(二門)】【M1 明識支最初依託】【N1 總標依託】
tatra saṃraktayor-mātā-pitrostīvrāvasthāgate rage['vasāne] (1) śukraṃ mucyate/ tvad-ante ca avaśyam ubhayoḥ [śukra] śoṇita-binduḥ prādur bhavati / [6]dvayor api ca tauśukra(2)-śoṇita-bindū mātur eva yonau miśrī bhūtau śaraṃ baddhā tiṣṭhata eka piṇḍī-bhūtau tad yathāpakvaṃ payaḥ śita-bhāvam āpadyamānaṃ / [tatra] (3) sarva-bījakaṃ vipāka-saṃgṛhītam āśrayopādānād ālaya-vijñānaṃ sammūrcchati //
【N2 別釋其義】【O1 問】
[7]kathaṃ punaḥ sammūrcchati /
【O2 別釋】【P1明依託相狀】
tena saṃjāta śareṇa śukra-śoṇita-piṇḍena saha tad viparyastālambanato 'ntarā-bhavo nirudhyate / tan nirodha-sama-kālaṃ ca tasya eva sarva-bīja [kha]sya sāmarthyāt tad-anya-sūksmendriya(4) [Tib. 13b.1]-mahā-bhūta-vyatimiśro 'nyastat sa-bhāgaḥ śukra-śoṇita-piṇḍo jāyate sendriyaḥ
【P2諸根依此次第當生】
tasyāṃ ca avasthāyāṃ pratiṣṭitaṃ vijñānaṃ(5) pratisandhir ityucyate / sā ca asaukalalāvasthā / tāni ca tasya kalalasyendriya-mahā-bhūtāni [2] kāyendriyeṇa eva saha utpadyante / indriyādhiṣṭhāna-mahābhūtāni ca tair eva indriya-mahā-bhūtaiḥ kāyendriyeṇa ca saha u(6)tpadyante / tatas tānīndriya-mahāka-bhūtāny-upādāya cakṣur-ādīni indriyāṇi krameṇa[3] niṣpadyante /(7) indriyāṇāṃ tad-adhiṣṭhānānāṃ ca prādur-bhāvāt kṛtstra āśrayo niṣpanno bhavati pratilabdhaḥ
【P3諸根依處亦次第生名得圓滿】
tat punaḥ kalala-rūpaṃ taiś citta[4]-caitasikair dharmair anyo-nya-[yoga] (8)-kṣematayāsammūrcchita m-ity ucyate /
【P4識託於色安危共同】
citta-vaśena ca tan na pariklidyate / tasya ca anugraha upaghātāccitta-caita sikānām anugrahopaghātaḥ / tasmā[5]t tad-anyo-nya-yoga-kṣemam ity ucyate //
【P5初託肉心後從此捨】
yatra ca kalala-deśe tad vijñānaṃ sammūrcchitaṃ so 'sya bhavati tasmin samaye hṛdayadeśaḥ /
【M2 辨種子具不具】【N1約五姓以明種具不具】
evaṃ hi tad vijñānaṃ yasmād eva deśāc cyavate tasminn eva deśe tat prathamataḥ sammūrchati / tat punaḥ sarva-bījakaṃ vijñānaṃ [6] parinirvāṇa-dharmakāṇāṃ paripūrṇa-bījam a-parinirvāṇa-dharmakāṇāṃ punastrividha-bodhi-bīja-vikalaṃ //1
yaś ca kaścid ātma-bhāvo '[7]bhinirvartate sarvo 'sausarvātma bhāva(2)-bījopagato veditavyaḥ //
【N2據三界總報自體明種隨逐】
kāmāvacara ātma-bhāverūpārūpyāvacarasya apy asti bījaṃ / evaṃ rūpāvacare['pi] (3) kāmāvacarārūpyāvacarasya / [Tib. 14a. 1] a[ā]rūpyāvacare kāmāvacara-rūpāvacarasya //
【L3 明本有漸增長(二門)】【M1 明胎內增長相】【N1約種相差別以障果增】【O1名色漸增】
tasmiṃś ca punaḥ kalalevardhamāne sama-samaṃ nāma-rūpayor vṛddhistad-ubhayor viṃstīrṇa-tarato[2]pagamāt / sāpunar vṛddhir yāvad āśraya-paripūrito draṣṭavyā / tatra pṛthivī-dhātum upādāya(4) rūpaṃ vardhate vistīrṇataratāṃ gacchati / āb-dhātuḥ punas tad eva[3] saṃgṛhṇāti / tejo-dhātus tad eva paripācayati /(5) vāyu-dhātur aṅgāni vibhajati saṃniveśayati /
【O2因用不同】
tasyāṃ punaḥ sarva-bījakāyām ātma-bhāvābhinirvṛttauśubhā[4]śubha-karma-hetutve'pi sati prapañcābhiratir eva kāraṇaṃ draṣṭavyaṃ / kula-bala-rūpāyu r-bhogādikasya tuphalasya prādhānyena śubhā[5] śubhaṃ karma kāraṇaṃ //
【O3凡聖見異】
tatra ca atma-bhāvebālānām aham iti vā mama iti vāsmi iti vā bhavati / āryāṇāṃ punar duḥkham ity eva bhavati /
【O4受起差別】
prakṛtyāca garbhāvasthāyā(6)m aduḥkhā[6]-sukha-vedanā-pratiṣṭhitaṃ vijñānam upacīyate / sa eva ca tatra vedanāvipāka-saṃgṛhītā / tad anyat tu sarvaṃ veditaṃ vipāka-jaṃ vā viṣaya[7] pratyayaṃ vā / tatra sukha-duḥkham ekadāpratyaya-saṃmukhī-bhāva utpadyate / ekadā na utpadyate //
【O5種子新舊】
sa ca bīja-santāna-pravandho 'nādi-kālikaḥ / anādi-kālikatve 'pi [Tib. 14b. 1] śubhā-śubhar-karma-viśeṣa-paribhāvanayāpunaḥ [8 kha.] punar vipāka-phala-parigrahān navī(1) bhavati(2)/ prādur-bhūte ca phala upayukta-phalaṃ bhavati tad-bījaṃ / evaṃ hi saṃsāra-prabandhaḥ pravartate yāvan na pari[2]nirvāti / yāni punas tatra ādatta-phalāni bījāni tāni kānicid upapadya vedanīyāni bhavanti / kānicid a-para-paryāye vedanīyāni / kalpa-(3)śata-sahasraiḥ sva(4)[3]-bījataś ca punas teṣām ātma bhāvānāṃ paripūrir bhavati //
【O6三時報業】
yad apy anyat phalam utpadyate tad api sva-bījād eva / kṣīṇāyupaś ca atra(5) tad bījaṃ paryupayukta-phalaṃ bhavati / śeṣāṇāṃ punar ātma-bhāvānāṃ bījā[4]nya-datta-phalatvān na upayukta-phalāni bhavanti / yasya ca bījasya tasminn ātma-bhāve phalaṃ pratisaṃvedyam api pratyaya-vaikalyān na pratisaṃvedyate'niyata-vedanīyasya tad api bījaṃ[5] tad avasthaya eva avatiṣṭhate /
【O7有染離染】
ataḥ sarvātma bhāva bījakatvāt(6) praty-ekaṃ sarvātma-bhāvānām ekatra rajyamānaḥ sarvatra rakto vaktavyaḥ / ekasmād virajyamānaḥ sarvasmād virakto[6] vaktavyaḥ /
【O8[色-巴+鹿]重隨眠】
teṣu punar ātma-bhāveṣu yāni bījāni kleśa-pakṣyāṇi tatra dauṣṭhulyānuśaya(7)-saṃjñā/ yāni ca punar vipāka-pakṣyāṇi tad anyā[7] vyākṛta-pakṣyāṇi ca teṣudauṣṭhulya-saṃjña eva na anuśaya-saṃjñā / yāni punaḥ śraddhādi-kuśala-dharma-pakṣyāṇi bījāni teṣu na eva anuśaya-saṃjñā(8) dauṣṭhulya [Tib. 15a.1] saṃjñā / tathā hi / teṣām utpādāt karmaṇya(9) eva āśrayo bhavati na akarmaṇyaḥ / ataś ca sakalam āsrayaṃ dauṣṭhulyopagatatvād dauṣṭulya sva-bhāvā(10)t tathā[2]-gatā duḥkhataḥ prajñāpayanti / yad uta saṃskāra-duḥkhatayā//
【O9種子眾名】
bīja-paryāyāḥ punar dhārtur gotraṃ prakṛtir hetuḥ sat-kāyaḥ prapañca ā[3]laya upādānaṃ duḥkhaṃ sat-kāya-dṛṣṭy-adhiṣṭhānam asmi-mānādhiṣṭhācnaṃ ca ity evam-bhāgīyāḥ paryāyā veditavyāḥ //
【O10轉捨轉得】
parinirvāṇa-kāle[4] punar viśuddhānāṃ yogināṃ parivṛttāśrayāṇāṃ(1) sarva kliṣṭa-dharma-nirbīja(2) āśrayaḥ parivartate / sarva-kuśalā(3)-vyākṛta-dharma-bījeṣuca pratyayān(4) vikalī-karoti / adhyātma-pratyaya-darśitāṃ (5) [5] ca pratilabhate//
【N2 [garbhāvasthā]正明胎分增長】【O1 時節】
sa punar garbho(6)'ṣtatriṃśatāsaptāhaiḥ sarvāṅga-pratyaṅgopeto bhavati(7)/ tataḥ paraṃ caturaheṇa jāyate / yathā uktaṃ bhagavatāgarbhāva[6]krāntisūtre/(8)
sa punaḥ sampūrṇo(9) bhavati navabhir māsaiḥ pareṇa(10) vā punar iti /
aṣṭabhiḥ punar māsaiḥ sampūrṇo na uttama sampūrṇaḥ / ṣaḍibhaḥ saptabhir vā māsair asampūrṇa eva vikalo vā /(11)
【O2 資稟】
[7]tasyāṃ punaḥ ṣaḍ-āyatanāvasthāyāṃ mātur abhyantara-jātaudariko(12) raso (13)yena asya puṣṭir bhavati / kalalādyāsupunaḥ sūkṣmatarāsvavasthāsu sūkṣmeṇa rasena puṣṭi [Tib.15b.1]r veditavyā //
【O3 分位】
sa ca garbho 'ṣṭāvasthaḥ / aṣṭāvasthāḥ(1) katamāḥ / kalalāvasthāarbudāvasthā peśy-avasthāghanāvasthāpraśākhāvasthā [2] keśa-roma-nakhāvasthāindriyāvasthā vyañjanāvasthā ca /(2)
tatra śaropa[9kha]nibaddham antar-dravaṃ kalalaṃ / sāntarbahiḥ śarī-bhūtaṃ dadhiyamāna[3]m a-prāptaṃ ca māṃsāvastham arbudaṃ māṃsī bhūtaṃ śithilaṃ ca peśī / ghanī-bhūta m āmarśa-kṣamaṃ ghanaḥ(3) / tata eva ca adhimāṃsa-yogena aṅga-pratyaṅga-nimitta[4]-prādur-bhāvaḥ praśākhā/ tataḥ keśa-roma-nakh-aprādur-bhāvastad avastha eva / tataś cakṣur-ādīnām indriyāṇām abhinirvṛttiri ndriyavasthā / tatas tad adhiṣṭhānābhivyakti[5] r vyañjanāvasthā(4)//
【O4 變異】【P1總說】
tataḥ pūrva-karma-vaśān mātrā ca viṣamā-parihaṇā(5)d viṣamā-parihāra-jaiś ca garbhe tad anukṛlair vāyubhiḥ keśa-vaikrtyaṃ varṇa-vaikṛtyaṃ tvag[6]-vaikṛtyam aṅga-vaikṛtyaṃ ca jāyate //
【P2別釋】【Q1髮變異生】
kathaṃ keśa-vaikṛtyaṃ(6) jāyate / pūrvaṃ tāvad anena tat-saṃvarṇanīyaṃ(7) pāpakam akuśalaṃ karma kṛtaṃ bhavati / mātāvā asya kṣāra-lavaṇa-rasa-prāyam anna-pānaṃ bāhulyena niṣevateyena(8) [7] manda(9)-keśa-romatā(10) garbhaṃsya bhavati //
【Q2色變異生】
kathaṃ varṇa-vaikṛtyaṃ bhavati / karma pūrva-vadd-hetuḥ / pratyutpannaḥ pratyayo māta atyuṣṇātapā di-niṣeviṇī(11) bhavati / tena asya kṛṣṇaśyāma(12)[Tib.16a.1] varṇatājāyate / atiśītala-garbha-gṛha-niveśinīvā bhavati / tenāsya śukla-varṇatābhavati / atyuṣṇābhyavahāriṇīvā punar bhavati / yena asya lohita-varṇatājāyate //
【Q3皮變異生】
kathaṃ tvag-vaikṛtyaṃ bhavati / karma[2] pūva-vat tadd-hetuḥ(1)/ vartamānaḥ pratyayo mātātyarthaṃ maithunadharma-niṣeviṇībhavati / yenāsya dadrulatā vākacchulatā vākuṣṭalatā vā tvag-doṣājāyante //
【Q4支分變異生】
katham aṅga-vaikṛtyaṃ bhavati / karma[3] pūrvavat tadd-hetuḥ / vartamānaḥ pratyayo mātā dhāvana-plavana-laṅghanādīn īryā-pathān adhyāpadyate(2) yena asya viṣamā-parihārāda ṅga-vaikṛtyaṃ jāyateindriya-vaikalya-ṃ vā bhavet //
【O5男女住相】
[sacet] (3) punasrī(4) bhavati[4] sa pṛṣṭha-vaṃśaṃ niśritya uraḥ(5) saṃpuraskṛtya vāmepārśve mātur avatiṣṭhate/ sacet pumān bhavati sa uro niśritya pṛṣṭha-vaṃśaṃ saṃpuraskṛtya dakṣiṇepārśve mātur avatiṣṭhate//
【O6母苦逼】
[5]sampūrṇe ca punastasmin garbhe mātur adhimātraṃ garbhama-sahamānāyāadhyātma-bhavā vātāḥ(6) prādur bhavanti ye 'sya rujaṃ janayanti /
【O7出胎相】
tasya ca karma-vipāka-jā[6] upapattyaṃ śikāvāyavo jāyante / te(7) garbham ūrdhva-pādam ava-śiraskaṃ kurvanti / tataḥ sa garbhaḥ kośa-pariveṣṭita(8) eva(9) niṣkrāmati / [9kha] niśkrāmataḥ punaḥ sa kośaḥ[7] kukṣaubhavati / yoni-dvāra-nirgama-sama-kālaṃ ca punar jātāvasthā ityucyate / sa jātaḥ krameṇaupapaty-aṃśikaṃ ca sparśaṃ spṛśati / tad yathā / cakṣuḥ-saṃsparśaṃ prajñaptiṃ ca anupatati(10) yad uta loka[Tib.16b.1]-yātrā(11)-vyavahārānuśikṣamāṇatayā /
kulaṃ vā adhyāvasati /(1) yad uta vṛddher anvayād indriyāṇāṃ(2) paripākāt / karmāṇi ca karoti yad uta laukikāni śilpa-karma-sthānāni / [2] viṣayāṃś ca upabhuṅkte yad uta rūpādīn iṣṭhān-iṣṭhān/ sa duḥkhaṃ ca pratisaṃvedayate yad uta pūrva-karma-pratyayaṃ vā vartamāna-pratyayaṃ vā/ [3] yathāpratyaya-hāryaś ca bhavati yad uta pañca-gati-gamana-pratyayair vā nirvāṇa-gamana-pratyayair vā //
yeṣāṃ ca sattvānāṃ yasmin sattva-nikāya ātma-bhāvasya prādur-bhāvo bhavati tatra yāsattva-sabhāgatā sāteṣāṃ sattvānāṃ caturbhiḥ pratyayaiḥ pratyaya-kāryaṃ karoti / bīja-dharmopasaṃhāreṇā[4]hāropacayena rakṣā-vidhānena kāya-vāk-karmābhisaṃskārānuśikṣaṇtayā ca / tad yathā / mātā-pitarautat-prathamataḥ śuka-śoṇitam rupasaṃharataḥ /
【M2 明胎外所作事】
[5] tato jātaṃ viditvā tad upamenāhāreṇa stanyena cāpāyayanti poṣayanti saṃvardhayanti / tatas tatra [tatra] (3)ānuvicarantam a-kāla-caryāyā(4) viṣama-caryāyā ārakṣā-vidhānaṃ kurvanti /(5) tataḥ [6] saṃlāpa-vyavahāram anuśikṣayanti vṛddher anvayād indriyāṇāṃ paripākāt / te apy anyeṣām [anuśikṣayanti] (6)/
【I2 觀空而得盡漏】
evam amīsattvā(7) an-ādi-kālaṃ sukha-duḥkhe pratyanubhavanti / [7] no tusukha-duḥkha-vyatikama m avāpnuvanti yāvan na buddhānāṃ bodhim āgamya parato ghoṣānvayād avyātmaṃ(8) ca yoniśo manasi kārād āsrava-kṣayam anuprāpnuvanti / tad idaṃ su-dur-budhaṃ padaṃ yad uta [Tib. 17a.1]
na mekvacana kaścana kiñcana asti /(9) na apy ahaṃ kvacana kasyacitkiñcid iti /
evaṃ tāvad ādhyātmikānāṃ bhāvānāṃ cyuty-upapādo bhavati //
【H2 明外分(世界)成壞】【I1 結前問後】
[saṃvarta-vivarttau]
[2]kathaṃ punar bāhyānāṃ bhāvānāṃ saṃvarta-vivarto bhavati /
【I2 對問解釋】【J1 明總成壞】【K1 明成壞由眾生業】
saṃvarta-vivarta-saṃvartanīyena karmaṇā / sacet saṃvarta-saṃvartanīyaṃ karma pratyupasthitaṃ bhavati tato bāhyena saṃvarta-pratyayena teṣāṃ[3] saṃvarto bhavati / no tu yathāādhyātmikānām āyuḥ-kṣepāt / tat kasya hetoḥ / tathāhi / bāhya-bhāvā rūpiṇa audārikāś cātur-mahā-bhūtikā sthāvara-santatayaś ca na tu tathāādhyātmikāḥ / teṣāṃ ca bhājanānāṃ [4] yad vivarta(1)-saṃvartanīyaṃ karma tan niyataṃ kalpākṣepakaṃ / na tata ūrdhvaṃ na arvāk//
yat punaḥ sattva saṃṅkhyātaṃ tasya na asti kāla-niyamaḥ / tathā hi / te vicitra-karmābhisaṃskārāḥ / tasmāt[5] teṣāṃ(2) pareṇa api kalpād bhavati tataś ca arvāg yāvad daśa saṃvatsarād iti //
【K2 明三災劫壞處所】
sa punaḥ saṃvartas tri-vidho(3) veditavyaḥ / tejaḥ-saṃvartany-a(4)vīcim-ūpādāya [10kha] yavad brahma-lokāt saṃvartate / ap-saṃvartanīsakalaṃ dvitīyaṃ [6] dhyānaṃ saṃvartate / vāyu-saṃvartanīyāvat sakalaṃ tṛtīyaṃ dhyānaṃ saṃvartate/ caturthe punar dhyāne(5) teṣāṃ caturtha-dhyāna-bhūmikānāṃ devānāṃ saha eva vimānair utpattiḥ / saha eva vimānaiḥ pracyutir bhavati / tasmāt teṣāṃ na asti saṃvarto/ na asti saṃvarta-kāraṇaṃ / [7]trīṇi saṃvartanī-śīrṣāṇi / dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturthaṃ dhyānaṃ(6)//
【K3 明壞空成住】
sa punar ayaṃ loko viṃśati(7)m antara-kalpān saṃvartate(8)/ viṃśatim antara-kalpān saṃvṛttas tiṣṭhati / viśatim antara-kalpān vivartate / [Tib. 17b.1] viṃśatim antara-kalpān vivṛttas tiṣṭhati / tebhavanty aśītir antara-kalpāḥ / sa eva mahā-kalpaḥ saṃkhyā-prajñaptitaḥ1/ tatra brahmalokekalpam āyuḥ / sa ca sarva-paścāt saṃvartate / sarva-prathamaṃ punaḥ sa eva vivartate//
tasya ca kalpasya a[2]nyathāvyavasthānaṃ draṣṭavyaṃ / brahma-kāyikānāṃ viṃśati r antara-kalpāḥ kalpa iti kṛtva āyuṣo(2) vyavasthānaṃ /
【K4 辨梵世壽量有三】
brahma-purohitānāṃ catvāriśad antara-kalpāḥ kalpa iti kṛtvā ā[yuṣo vyavasthānaṃ] 3[3]/ mahā-brahmaṇāṃ ṣaṣṭir antara-kalpāḥ kalpa iti kṛtvāāyuṣo vyavasthānaṃ //
【J2 別辨壞劫】【K1 明壞】【L1 火災】【M1 問】
tejaḥ saṃvartanī katamā bhavati /
【M2 答】【N1明二十住劫為壞之漸】【O1總明住劫中一增一減】
sa samayo yadā a-parimitāyuṣaḥ sattvā āyuṣā hīyamānā yāvad aśīti-varṣa-sahasrāyuṣo bhavanti / te punar a-kuśalānāṃ dharmāṇāṃ [4] samādāna-hetor hīyamānāyāvad daśa-varṣāyuṣo bhavanti / te punaḥ saṃvega-prāptanāṃ kuśalānāṃ dharmāṇāṃ samādāna-hetor āyuṣā vardhmānāḥ punar yāvad aśīti-varṣa-sahasrāyuṣo bhavanti iti yaś ca ayam apakarṣo(4) [5] yaś ca ayam utkarṣas ta[d dvayam] (5) abhisamasyāntarakalpa ity ucyate / saṃkhyā-vyavasthānataḥ /
【O2明減劫時小災衰損而後漸增】【P1明三災衰損】【Q1明小三災】
tasya(6) punar antara-kalpasya tribhir niyāṇaṃ bhavati dur-bhikṣeṇa rogeṇa śastreṇa ca(7)/ tat punar dur-bhikṣaṃ yadātriṃśad-varṣayuṣo manuṣyābhavanti(8) / evaṃ-rūpaṃ ca punaḥ punaḥ prajñāyate(9)/ [6] yajjīrṇāsthy api kvāthayitvā(10) yātrāṃ kalpayati / yac ca tatra(11) kadācit kathañcid yava-kalaṃ(12) vā taṇḍula-kalaṃ vākola(13)-kulattha-tila-kalaṃ vā adhigacchati taṃ(14) maṇi-ratnam iva samudgeprakṣipya vikarṣati1/[7] te ca sattvā yad bhūyasānisthāmāḥ(2) pṛthivyām uttānakānipatitāutthātum api na śaknuvanti / evaṃ-rūpeṇa dur-bhikṣeṇa yad bhūyasāsattvāḥ kālaṃ kurvanti //
tat puna dur-bhiksaṃ paraṃ sapta-varṣāṇi sapta-māsān saptāho-rātrāṇi bhavati(3)/ [Tib. 18a.1] tataḥ pareṇa niryataṃ vaktavyaṃ /(4) te ca sattvāḥ saṅgamya samā[10 kha]gamya mṛdukaṃ saṃvegaṃ labhante / teṣāṃ tena hetunā tena pratyayena āyuṣaś ca ahānir bhavati dur-bhikṣasya ca vyāvṛttiḥ //
yadā punar viśati varṣāyuṣo manuṣyā bhavanti / tasya eva(6) saṃvegasya[2] punar vigamād dhīyamānās tadābahava ītaya upadravā upāyāsābhavanti / tevyādhi-bahulā(7) yad bhūyasā kālaṃ kurvanti / sa punas teṣāṃ rogaḥ(8) paraṃ sapta-māsān sapta ca aho-rātrāṇi bhavati / [3] tataḥ pareṇa niryāto vaktavyaḥ(9)/ tatas te sattvāmadhya-saṃvegāḥ / tena hetunātena pratyayena punar āyuṣā [na] (10) hīyante / te ca rogā na pravartante //
yadā punar manuṣyādaśa-varṣāyuṣo bhavanti / tasya eva saṃvegasya vigamād āyuṣā(11) hīyamānā[4]stadā teṣām anyon-yaṃ sattvaṃ dṛṣṭvā(12) tīvraṃ vadhaka-cittaṃ pratyupasthitaṃ bhavati / tatas te yad eva tṛṇaṃ vāśarkarāṃ vākaṭhallaṃ vāgṛhṇanti tāni bhavanti tīkṣṇāni śastrāṇi suniśitāni / [5] yais te(1) 'nyo-nyaṃ vipraghātikāṃ kurvanti / tacca(2) paraṃ sapta-divasāni bhavanti / tataḥ pareṇa niryāto vaktavyaḥ //
【Q2明三衰損】
teṣāṃ ca sattvānāṃ tadāparamās tisro vipattayo bhavanti / tad yathā / āyur-vipatti[6]r āśraya-vipattir upakaraṇa-vipattiś ca / tatra āyur-vipattiḥ paraṃ daśa-varṣāṇi / tatra āśraya-vipattiḥ ṣaraṃ vitastir muṣṭiś cāśrāśrayasya parimāṇaṃ bhavati / tatra upakaraṇa-vipattiḥ / kodravo(3) bhojanānāṃ magryo bhavati / keśa-kambalo vastrā ṇām agrayo bhavati / śastram alaṅkārāṇām agryaṃ bhavati / pañca-rasāḥ sarveṇa sarvam antardhiyante / sarpa-riso(4) madhu-rasastaila-rasa ikṣu-vikāra-raso lavaṇa-rasaś ca / tatas te sattvāḥ(5) adhimātra-saṃvegā/ [Tib. 18b.1] na punaḥ saṃvegāt parihīyante / tāṃś ca āyuṣaḥ parihāṇīyān akuśalān dharmāt parihāyāyur vīrya(6)-kārakān kuśalān dharmān samādāya(7) vartante /
【P2明後漸增】
anyo-nyaṃ saṅgamya samāgamya punar apyāyuṣā[2] vardhante/ varṇena [balena] (8) sukhenaiśvaryādhipatyena [ca] (9) vardhante / yāvad aśīti-varṣa-sahasrāyuṣo bhavanti /10
【O3結成住劫】
evaṃ viṃśatir apakarṣāviśatir utkarṣāḥ / cattvāriṃśad apakarṣoktarṣā yadā niryātābhavanti tadā sarva[3] paścima utkrṣenarakebhyaḥ sattvāś cyavante(11) na upapadyante / sakala-cyutau ca tesāṃ saṃvṛtto loko vaktavyo yad uta naraka-saṃvartanyā / yathānaraka-saṃvartanyā evaḥ [4] tiryak-saṃvartanyāpreta-saṃvartanyā //
【N2 正明二十壞劫】【O1明情世間壞】
manuṣyepu punar anyatamaḥ sattvo dhramatā-pratilambhiko(12) yāvad dvitīyaṃ dhyānam upasampadya viharati / tasya anu[5] śikṣamāṇāanye 'pi sattvādhrmatā-prati lambhikāyāvad vitīya[ṃ] dhyānam upasampadya viharanti / ta itaś cyutāābhāsvare deva-nikāya upapadyante / tadā ca ayaṃ lokaḥ saṃvṛtto vaktavyo yad uta manuṣya-saṃvartanyā / yathā ca manuṣya-saṃvartanyā[6] evaṃ deva-saṃvartanyā//
【O2明器世間壞】【P1明本日所壞】
yadā ca pañca-gatikeloka-sanniviśa eko 'pi sattvo na prajñāyato(1) tadāupakaraṇa-sambhavo 'pi na prajñāyate / yadāupakaraṇa-sambhavo 'pi na prajñāyatetadā vṛṣṭir api na prajñāyate / [7] deve khalv a-varṣati ye 'syāṃ mahā-pṛthivyāṃ tṛṇa oṣadhi vanas-patayas ta ucchuṣyante / idam eva ca sūrya-maṇḍalaṃ santāpa-kataraṃ(2) bhavaty a-kāla-vṛṣṭi-parigṛhītaṃ /(3) ṣaṭ-prakāra-dāhya(4)vastv-adhikāra(5)taś cā[Tib.19a.1]pareṣā(6) sūrya-maṇḍalānaṃ prādur-bhāvo [11kha] bhavati yad uta sattvānām eva saṃvartanī-karmādhipatyataḥ / tāni punaḥ sūrya-maṇḍalānyasmāt sūrya-maṇḍalāccatur-guṇa-saṃtāpāni [2] prabhā vataḥ(7)/ te punaḥ sapta bhūtvā sapta guṇaṃ tāpayanti /
【P2明新日所壞】
ṣaḍ vastūni katamāni / ku... [?] mahā... drā [?](8) yeṣāṃ dvitīyena sūrya-maṇḍalena śoṣaḥ / ku-nadyo [3] mahā-nadyo ye-sāṃ tṛtīyena sūrya-maṇḍalena śoṣaḥ / an-avataptam mahā-saro yasya caturthena sūrya-maṇḍalena śoṣaḥ / mahā-samudro 'sya pañcamena surya-maṇḍalena śoṣah / ṣaṣṭhasya ca ekadeśena [4] śoṣaḥ / sumerur mahā-pṛthivī ca yayoḥ(9) ṣaṣṭhena eva saptamena ca sūrya-maṇḍalena sāratara-vigrahatayādāhaḥ / tata(10) eva ca arcir vāyunāpreritā yāvad brahma-lokaṃ vahantīparaiti //
[5]tāny etāni bhavanti punas triṇi vastūni / ap-sambhavaṃ vastutṛṇādayo yeṣāṃ prathamena eva śoṣaḥ /
【P3總結成】
tad eva ab-vastu(1) yasyāparaiḥ pañcabhiḥ śoṣaḥ / sthāvaraṃ sāra-vigrahaṃ [6] vastu yasya dvābhyāṃ dāhaḥ //
【N3 明空劫】
tasya khalu loka-sanniveśasya evaṃ dagdhasya dhmātasya(2) yathā-sūtram eva vistareṇa masir api na prajñāyatechārika api na prajñāyate/(3) iyatā lokaḥ saṃvṛtto bhavati yad uta bhājana-saṃvartanyā / viśatiś ca antara-kalpā ativṛttāḥ / tathā saṃvṛttaś ca loko viṃśaty antara-kalpāṃstiṣṭhati //
【L2 水災】
ap-saṃvartanī katamā / yataś ca sapta tejaḥ-saṃvartanyaḥ samatikrāntā bhavanti [19b. 1] tato dvitīye dhyānesaha-jo(4) 'bdhātuḥ sambhavati yastaṃ bhājana-lokaṃ lavaṇamiva ab-dhātur vilopayati / sa ca abdhātus tena eva bhājana-lokena saha antardhīyate/ antarhitaś ca punas tathaiva viṃśati(5)m antara-kalpāṃs tiṣṭhati //
【L3 風災】
vāyu-saṃvartanī katamā / yataś ca saptāp-saṃvartanyo 'tivṛttā bhavanti tataḥ punar ekātejaḥ-saṃvartanī bhavati / tad-an-antaraṃ tṛtīye dhyāne saha-jo vāyu-dhātuḥ sambhavati / yas taṃ bhājana-lokaṃ vāyuneva aṅgaṃ śopayann antardhāpayati / sa ca vāyus tena eva saha antardhīyate / tathā hi dṛśyate / ekatyasya vāyu-dhātau prakupite yāvad asthy api kārśyam āpadyate / saṃvṛttaś ca tatha eva [4] viṃśāta(6)m antarakalpāṃ stiṣṭhati //
【K2 明成壞】【L1 明世界成】【M1 明色界成】【N1 器界成】
evaṃ hi lokasya saṃvarto bhavati //
[vivartaḥ]
vivartaḥ katamaḥ / teṣām eva viṃśatīnām antara-kalpānām atyayāt punar vivarta-karmādhipatyāt sattvānāṃ vivarta-kalpa-samā[5]rambho veditavyaḥ / tatra (7) tat prathamata ākāśe tṛtīyaṃ dhyānaṃ vivartate / yad uta bhājana-vivṛttyā / yathātṛtīyaṃ dhyānam evaṃ dvitīyaṃ / evaṃ prathamaṃ /
【N2 有情界成】
tatra tṛtīyāt saṃvarta-śīrṣāt sattvā [6] āyuḥ-
【M2 明欲界成】【N1 四空天成】
kṣayāt puṇya kṣayāc cyutvā tṛtīye dhyāna upapadyante / evaṃ sarvatra(1) / evaṃ dvitīyāt saṃvartanī-śīrṣād ditīye [7] dhyāne(1)/ evaṃ sarvatra(1)//
prathamāt punaḥ saṃvartanī-śīrṣād anyatamaḥ sattva āyuḥ-kṣayād yāva[11kha]t puṇya-kṣayāccyutvā prathama-dhyāna upapadyate / yad uta brahma-loke / sa [Tib.20a.1] tatra bhavati brahmā mahā-brahmā/ tasya ekākina utkaṇṭhāutpadyate / aratiḥ sañjāyate/ aho vata anyepi sattvā iha upapadyeran/ tasya ca cittābhisaṃskārā[2]d anye'pi sattvā āyuḥ-(2)kṣayād yāvat puṇya-kṣayād [dvitīyād] (3) dhyānāccyuttvā prathama eva dhyāna upapadyante(4)/ evam etāni trīṇi dhyānāni vivṛttāni [3] bhavanti / yad uta sattva-vivartanyāapi / tataś caturṇāṃ kāmāvacarāṇāṃ deva-nikāyānām ākāśe vimānāni prādur-bhavanti / sarveṣāṃ ca teṣām ākāśa-vimānānāṃ nirmāṇa-vat sambhavo [4] draṣṭavyah/ teṣu ca ābhāsvarād deva-nikāyāt sattvāś cyutvā upapadyantepūrva-vat /
【N2 造餘天及餘處】【O1總明山地等成】【P1造風輪】
tataḥ paścād iha tri-sāhasra-mahā-sāhasra-[lokaṃ-dhātu] (5)-pramāṇaṃ vāyu-maṇḍala[5]m abhinirvartatetri-sāhasra-mahā-sāhasrasya [lokasya](6) pratiṣṭhā-bhūtam a-vaimānikānāṃ sattvānāṃ [ca] (7)/ tat punar dvi-vidham/ uttāna-śayaṃ pārśva-śayaṃ ca /(8) yena tāsām araṃ tiryag-vimānaḥ [6] adhaścāyatanaṃ(9) [?]/
【P2造金輪】
tatastasya upari tat karmādhipatyena kāñcana-garbhāmeghāḥ sambhavanti / yato vṛṣṭiḥ sañjāyate / tāś ca apo vāyu-maṇḍalesantiṣṭhante / tato vāyavah[7] sambhūya apah(10) saṃmūrchayanti(11) kaṭhinī-kurvanti / sābhavati kāñcana-mayīpṛthivy ūrdhvañ ca adhaś ca udaka-vimarda(1)kṣamatvāt //
tasyāṃ vivṛttāyāṃ punas tasya upari(2) tat-karmādhipatyād eva nānā-dhātu-garbho meghaḥ sambhavati / yato [Tib. 20b.1] vṛṣṭiḥ sañjāyāte / tāś ca apaḥ kāñcana-mayyāṃ pṛthivyāṃ santiṣṭhante /
【P3造水輪】
tatha eva ca punar vāyavaḥ saṃmūrchayāṃnta kaṭhinī kurvanti /
【P4造須彌山】
tatra ca yaḥ śubho 'graḥ śreṣṭhaḥ praṇīto dhātus tato vāyu-saṃhāra [2] vaśena sumeruḥ sañjāyate
【P5造七金山】
catū-ratna-mayaḥ su-varṇa-mayo rūpya-mayaḥ sphaṭika-mayo vaidūrya-mayaḥ //
yaḥ punas tatra madhyo dhātus tasmāt sapta kāñcana-parvatāabhinirvartante / tad yathā [3] yugandharo vinatako 'śvakarṇa-giriḥ sudarśanaḥ khadiraka īṣādharo nimindharaś ca /(3) te punar anuparipāṭikayāsumeruṃ parivārya sthitāḥ //
sumeroḥ punaḥ parimāṇam aśīti / yojana-sahasrā[4]ṇyucchrāyeṇa tathā vistāreṇa / aśītir eva apsū nimagnaḥ / tasya ca ardhena pramāṇena yugandharaḥ / tata uttarottarārdha-pramāṇatayātad-anyeṣāṃ kāñcana-parvatānāṃ vinatakādīnaṃ nimindhasa-paryavasānanāṃ [5] pramāṇaṃ veditavyaṃ / teṣām eva ca parvatānāṃ yāni kṛṭāni tat-prakāra-prameda-sādharmyeṇa teṣām api(4) tāni nāmāni draṣṭavyāni //
【P6造四大洲等】
hīnāt punar dhātoś caturṣusumeru-pārśveṣubahiḥ kāñcana-parvatānāṃ catvāro dvīpā antar-dvīpāś ca aṣṭau cakra-vāḍaś ca parvato nimindharasya parvatasya ardha-pramāṇena / tena ca cātur-dvīpikaṃ(5) cakrī-kṛtaṃ /(6)
【P7造非天宮】
asura-bhavanāni ca adhastāt sumeror udaka(7) sannihitāni /
【P8造雪山無熱池】
himavāṃś ca parvato 'n-avataptasya sarasaḥ sāmantena /
【P9造那落迦】
tataś ca adhastā[7]d aṣṭaunaraka-sthānāni / mahā-narakāṇāṃ pratyeka-narakāṇām ca / narakāṇāṃ sāmanta(1) [12kha]-narakāṇāṃ ca /
【P10造鬼】
ekatyānāṃ ca tiraścāṃ pretānāṃ //
【O2別明山地等成】【P1雜成諸趣處】
[Tib. 21a.1] tepunaś catvāro dvīpāḥ / tad yathājambū-dvīpo pūrvavideho 'varagodānīya uttarakuruś ca / tatra jambū-dvīpaḥ śakaṭākāraḥ ardha-candrākāraḥ pūrvavidehaḥ / parimaṇḍalo godānīyaḥ / [2] catur-aśraś ca uttarakuruḥ //(2)
ardha-saptamāni yojana-sahasrāṇi parimāṇena jambū-dvīpaḥ / sapta-yojana-sahasrāṇi parimāṇena pūrvavidehaḥ / ardhāṣṭamāni yojana-sahasrāṇi parimāṇena avaragodānīyaḥ / aṣṭau[3] yojana-sahasrāṇi parimāṇena uttarakuruḥ //(3)
teṣāṃ punaḥ saptānāṃ kāñcana-parvatānām antarāle yad udakaṃ tad aṣṭāṅgopetaṃ / sa ca abhyantaraḥ samudraḥ / tatra nāgānāṃ bhavanāni //
aṣṭāv ime nāgāḥ kalpa-sthādharaṇin-dharāḥ / nanda [4] upanando 'śvataro mucilindo(4) manasvī dhṛtarāṣṭro mahākāla(5) elapatraś ca //(6)
te devāsuraṃ [5] saṃgrāmam anubhavanty api pratyanubhavanty api // śakrasya devendrasya balaṃ catvāri(7) nāga-kulāni / aṇḍa-jo nāgo jarāyu-jaḥ saṃsveda-ja aupapādukaś ca / catvāraḥ(8) [6] suparṇinaḥ / aṇḍa-jo jarāyu-jaḥ saṃsveda-ja aupapādukaś ca //
tasmāc ca abhyantarāt samudrād yad bāhyam udakaṃ sa bāhyaḥ samudraḥ / tasya ca sumeror mūlata(1)ś catasraḥ pariṣaṇḍāḥ / [7] prathamāpariṣaṇḍāṣoḍaśa-yojana-sahasra-parimāṇā sumeror nirgatā tasya ardhārdhaḥ(2) śeṣāṇāṃ parimāṇaṃ yathā-kramaṃ(3)/ prathamāyāṃ karoṭa-pāṇayo dvitīyāyāṃ rudhira-pāṇaya[Tib.21b.1]s tṛtīyāyāṃ sadā-madā(4)ś caturthyāṃ mālā-dharāḥ /(5) upari-meru-tale(6) caturṣu koṇeṣucatvāraḥ(7) kṛṭāḥ pañca-yojana-śatocchrāyāḥ / teṣu vajra-pāṇayo yakṣāḥ prativasanti //(8)
[2] yugandharasya ca caturṣu pārśveṣumahā-rājānāṃ rāja-dhānyaḥ / pūrva-paścima-dakṣiṇottareṣuyathā-kramaṃ dhṛtarāṣṭra-virūḍhaka-virūpākṣa-vaiśravaṇānāṃ(9) / sarveṣu [3] kāñcana-parvateṣuteṣāṃ mahā-rājānāṃ grāma-nigama-janapadāḥ //
himavataḥ parvata-rājñaḥ(10) sāmantakena surapārśvo nāma kāñcana-mayaḥ prāg-bhāraḥ pañcāśad-yojanāyāmastāvad vistāra eva / [4]supratiṣṭhasya nāga-rājasya so 'dhivāsaḥ / sa ca śakrasya devendrasya saṅgrāmāvacaraḥ / tatra ca supratiṣṭhito nāma vṛkṣa-rājaḥ(11) sapta-tāla-paṃkti-parivāraḥ / mandākinī(12) ca pupkariṇī [5] (13)śata-parivārātasya eva supratiṣṭhitasya krīḍā-bhūmiḥ / yatra asau kāma-rūpī bhūtvā tasyāḥ puṣkariṇyā visa-mṛṇālāny āvṛhya paribhuṃkte / sa ca pañca-hastinī śata-parivāraḥ //
tasya eva sāmantakeṇā[6] anavataptaṃ mahā-sarahpañcāśad-yojana-gambhīraṃ pañcāśad-yojana-vistāraṃ suvarṇa-vālukāstṛta[12kha]m aṣṭāṅgopeta-pānīya-sampannam abhirūpaṃ darśanīyaṃ prāsādikaṃ / yataś catasro mahā-nadyaḥ sammedaṃ gacchnti / tad yathāgaṅgā[7] sindhuḥ sītāvakṣuś ca(1)/
tasmiṃś ca sumeru-taledeva-purī sanniviṣṭādaśa-yojana-sahasra-parimāṇādairdhyeṇa vaipulyena ca / anyatra teṣāṃ devānāṃ grāma-nigama-janapadāḥ / tasya sumeroś catvāri mukhāni / jambū-dvīpādayaś catvāro dvīpāḥ / [Tib. 22a.1]te tasya bhavanti catvāraḥ pārśvāḥ / yo jambūdvīpa-mukhaḥ pārśvaḥ sa vaidūrya-mayaḥ / yaḥ pūrvavideha-mukhaḥ sa rūpya-mayaḥ / yo 'varagodānīya-mukhaḥ[2] sa suvarṇa-mayaḥ / ya uttarakuru-mukhaḥ sa sphaṭika-mayaḥ(2)//
jambū-dvīpasya ca sāmantakena cakra-varti-pathaḥ suvar-ṇamayaḥ(3) catur-mahā-rāja-kāyika-sattva...(4)mahā-samudra-nimagnastiṣṭhati / cakra-varti-rājasya(5) prādur-bhāvājjānumātraṃ mahā-samudrāt pānīyaṃ śuṣyati //
anavataptasya saraso dakṣiṇa-bhāgena mahā-jambūryasya nāmnāyaṃ jambū-dvīpaḥ / [3] tasya uttara-bhāgena mahatī kūṭa-śalmalī / yatra catvāraḥ(6) su-parṇinaḥ prativasanti //
teṣāṃ caturṇāṃ dvīpānām eka ekasya dvīpasya(7) dvāvantara-dvīpau / ekaś cātra rākṣasa-(8)dvīpaḥ //
【P2善法漸沒,惡法漸生】【Q1總明有情化生】
evam abhinirvṛttebhājana-loka [4] ābhāsvarād deva-nikāyāt sattvāś cyutvāiha utpadyante(9) / pūrva-vad eva [5] prathama-kalpa-saṃvedanīyena karmaṇā / tac ca paramagryaṃ śreṣṭhaṃ kāmāvacaraṃ karma / tada eva ca tasya karmaṇaḥ phalābhi[6] nirvṛttir na anyadā / teca sattvās tasmin samayeprathama-kalpakāity ucyante / teca bhavanti rūpiṇo mano-mayā ity anu-sūtram eva sarvaṃ / na ca tasmin samayegṛhāgāra grāma-sanniveśo bhavati / [7] sama-talākevalaṃ sarvāmahī bhavati //
【Q2明飲食漸生】
tatas teṣāṃ sattvānāṃ bhūmir-asaḥ prādur bhavati / evaṃ krameṇa parpaṭakaṃ(1) vana-latā a-kṛṣṭopta śālir a-kaṇo(2) 'tuṣaḥ / tataḥ kaṇaś ca tuṣaś ca taṇḍula-phalaṃ [Tib. 22b.1] paryavanahati /(3)
【Q3明惡內法生】
tataḥ ṣaṇḍāvaṣaṇḍe[?] tiṣṭhateśāliḥ(4)/ tataste sattvāstat-parigrahe sandṛśyante / tatas teṣāṃ sattvānāṃ rasādi-paribhogād daurvarṇyaṃ prādur-bhavati / prabhāvaś ca antardhīyate / yaś ca prabhūtataraṃ bhuṅkte [2] sa dur-varṇataro bhavati guruka-kāya-taraḥ / tataḥ sattvaḥ sattvam avamanyate / teṣām a-kuśalānāṃ dharmānāṃ samudācāra-hetor uttarotta-rarasādy-antardhānaṃ bhavati / yathā-sūtram eva vistareṇa / [3] tato 'nyo-nyam cakṣuṣā cakṣur upanidhyāya(5) prekṣante / tataḥ saṃrajyante/
【Q4明惡外具生】
tataḥ strī-puruṣa(6)-saṃvartanīyena karmaṇa ekatyānāṃ strīndriyaṃ prādur-bhavati ekatyānāṃ puruṣendriyaṃ / tato vipratipadyete(7) [4] dvaya-dvaya-samāpattitaḥ / tato vijugupsyanteparaiḥ / tatasta n nimittam agārāṇi [13kha] māpayanti / śāli-parigraha-naimittikaṃ ca ksetra-parigraham api kurvanti / tatastan-naimittikaṃ(8) adattādānam ākarṣaṇa-parākarṣaṇaṃ(9) prajñāyate/(10) tatastan-nimittaṃ rājānaṃ sthāpayanteniṣeddhāraṃ / [5] sa ca bhavati mahā-sammato / evaṃ tasya ca kṣatriya-maṇḍalasya yathā-sūtraṃ brāhmaṇa-vaiśya-śūdra-maṇḍalānāṃ loke prādur-bhavo bhavati /
tasya ca tadāāśraya-sanniviṣṭasya avabhāsasya antardhānā[6] adandha-kārasya loke prādur-bhāvo bhavati / tataḥ sūrya-candramasor naksatrāṇaṃ ca lokeprādur-bhāvo bhavati //
tatra sūrya-maṇḍalasya parimāṇam eka-pañcāśad yojanāni / candra-maṇḍasya punaḥ pañcāśat / tatra sūrya-maṇḍalaṃ tejaḥ-sphaṭika-mayaṃ [7] caṇdra-maṇḍalaṃ punar udakasphaṭika-mayaṃ / tayoḥ punaś candra-maṇḍalaṃ śīghratara-gati ca veditavyam a-niyata-gati(1) ca / sūrya-maṇḍalaṃ punar dvayor dvīpayor yuga-pad ālokaṃ karoti dvayor yuga-pad andha-kāraṃ/ tatra e[Tib.23a.1]katra madhyāhna(2) ekatra udaya ekatra ardha-rātryekatra asta ṅ-gamaḥ / sarveṣāṃ candra-sūrya-nakṣatra-gaṇānāṃ sumeror ardhena gati-sañcāraḥ / sa punar yugan-dhara-samaḥ(3)/ te punar yadāśliṣṭāḥ sumeror vahanti tadānidāghaḥ prajñāyate / [2] yadāviśliṣṭābhavanti tadāhemantaḥ prajñāyate / tena eva(4) ca hetunā kṣipram asta-gamanaṃ veditavyaṃ / candra-maṇḍale(5) punar ūrdhvam īṣad vaṅkī-bhavatyardha-candra-darśanaṃ / tasya(6) para-bhāgo [3] 'rvāg-bhāgāvṛto na dṛśyate / yathā yathāvaṅkī-bhavati tathā tathāsuṣṭhutaraṃ sampūrṇaḥ saṃdṛśyate / kṛṣṇa-pakṣepunar yathā-yathāavamūrdhībhavati tathā tathāhrāsaḥ saṃdṛśyate / mahā-samudrematsa-kacchapa ādīnaṃ pratibimbakotpādā[4]n madhyecandramasaḥ śyāmatā(7) prajñāyate(8) / nakṣatrāṇāṃ punaḥ parimāṇaṃ param a(9)ṣṭādaśa krośā(10) madhyānāṃ daśa krośāḥ sūkṣmāṇāṃ catvāraḥ //
【P3地獄生】
tasmiṃś catur-varṇa-prasava(11) iṣṭāni-ṣṭa-pañca-gati-vedanīya-karma-samārambho [5] bhavati / tato 'nyatamaḥ sattvaḥ saṃkliṣṭena adhipatya-saṃvartanīyena karmaṇa yamo rājotpadyate / tasyān-antaraṃ naraka-pālānirmitopamā [6] utpadyanteyatanākārṇā-nirva[rtakā] (1) lohā(2)dayo nārakaś ca agniḥ prādur bhavati / tatas teyathā-karmopagāḥ sattvās tatra utpadyantetad-anyāsu ca gatiṣu//
【M3 結成三千大千一佛化境】
[7]evaṃ kṛtvā koṭi-śataṃ cātur-dvīpikānāṃ[13kha] koṭi-śataṃ sumerūṇāṃ koṭi-śataṃ ṣaṇṇāṃ kāmāvacarāṇāṃ deva-nikāyānāṃ koṭi-śataṃ brahma-lokānāṃ tri-sāhasreṣu yuga-pad vivartate saṃvartateca / te ca ete bhavanti trayo loka-dhātavaḥ / [Tib. 23b.1]
sāhasrikaś cūḍika(3)s tad yathā sahasraṃ candrāṇāṃ sahasraṃ sūryāṇāṃ sahasraṃ yāvad brahma-lokānām aikadhyam abhisaṃkṣipya /(4) yat khalucūḍikānāṃ sahasraṃ sa dvi-sāhasro madhyaḥ(5) / yat khalumadhyānāṃ sahasraṃ [sa] tri-sāhasro mahā-sāhasro loka-dhātuḥ //
[2]evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām ūrdhvam adho / na asty anto na asti paryanto loka-dhātūnāṃ saṃvartamānānāṃ vivartamānānāṃ ca / tad yathā varṣādhāredeve varṣati na asti vīcir(6)va antarikā(7) vā vāri-dhārāṇāṃ prapatantīnāṃ sarvāsu dikṣu [3] evam eva sarvāsu dikṣu / na astyanto na asti ca paryanto loka-dhātūnāṃ saṃvartamānānāṃ ca vivartamānānāṃ ca //
yaś ca tri-sāhasro mahā-sāhasro loka-khātur etāvad(8) buddha-kṣetram ity ucyate / yatra(9) tathā-gatā utpadya buddha-karmāṇi [4] kurvantyaparimāṇeṣu loka-dhātuṣu //
【L2 明其中可得諸法】【M1 總說】
evaṃ ca punar vivṛtte loka-sanniveśepañca gatayaḥ prajñāyante(10) na[ā]rakās tiryañcaḥ pretā devāmanuṣyāś ca / catasro yonayo 'ṇḍa-jā [5] jarāyu-jāḥ saṃsveda-jā aupapādukāś ca / ṣaḍ-ādhārāḥ /(1) daśa-vidhaḥ kālaḥ / ṛtuḥ saṃvatsaro māso-ardha-māso divaso rātriḥ kṣaṇastat-kṣaṇo(2) [6] lavo muhūrtaś ca / sapta parigraha-vastūni(3) / daśa kāya-pariṣkārāḥ / daśa kāmopabhogāḥ /(4) te punar yathā madhyame /(5) aṣṭāvabhīkṣṇānu(6)vicaritāni / aṣṭauloka [7] dharmāḥ / lābho'lābho yaśo 'yaśo sukhaṃ duḥkhaṃ nindāpraśaṃsā [ca]/ (7) trayaḥ pakṣāḥ / mitra-pakṣo 'mitra-pakṣa udāsīna(8)-pakṣaśca / tri-vidhā loka(9) [Tib. 24a.1] yātrā / tri-vidhākathā /(10)dvāviṃśati-vidhaḥ saṃrambhaḥ(11) / catuḥṣaṣṭhiḥ sattva-nikāyāḥ / aṣṭāv avasthāḥ(12)/ catasro garbhāvakrāntayaḥ / cattvāra īryā-pathāḥ / ṣaḍ-vidhā jīvikāḥ / ṣaḍ-vidhā ārakṣā [2] sapta-vidhaṃ duḥkham / sapta-vidho mānaḥ / sapta-vidho madaḥ / catvāro vyavahārāḥ / saṃbahulāni ca vyavahāra-padāni(13) //
【M2 別釋(列二十七章)】【N1 那落迦趣】
naraka-gatiḥ katamā / bīja-phala-saṃgṛhītā [3] nārakāḥ skandhā yac ca karma naraka-vedanīyaṃ / yathānaraka-gatis tiryag-gatiḥ preta-gatir deva-gatir manuṣya-gatiś ca yathā yogaṃ draṣṭavyāḥ /
【N2 卵生】
aṇḍa-jāyoniḥ [4] katamā / ye sattvāaṇḍa-kośam abhipradālya nirgacchanti / te punaḥ katame / tad yathā / haṃsa-krauñca-mayūra-śuka-śārikā-prabhṛtayaḥ //
【N3 胎生】
jarayu-jā yoniḥ katamā / yesattvā jarāyu[5] pariveṣṭitājarāyuṃ bhittvā nirgacchanti / te punaḥ katame(14)/ hasty-aśva-go-gardabha-prabhṛtayaḥ //
【N4 濕生】
saṃsveda-jā yoniḥ katamā / ye sattvā anyatamānyatamaṃ svedam āgamya utpadyante/ te[6] punaḥ katame(1)/ kṛmi-kīṭa-pataṅga(2)-tila-mārakādayaḥ //
【N5 化生】
aupa[14kha]pādukā yoniḥ katamā / ye sattvāḥ karmādhipatyāt paripūrṇa-ṣaḍ-āyatanājāyante 'nyatara-ṣaḍ-āyatanāvā / te punaḥ katame / [7] tad yathā / nārakā devā ekatyāś ca(3) tiryak-preta-manuṣyāḥ //
【N6 六種依持】
ṣaḍ-ādhārāḥ katame / pratiṣṭhāchārāh / tad yathāadhastād vāyu-maṇḍalaṃ [jala](4) maṇḍalaṃ pṛthivī-maṇḍalaṃ ca / [24b.1] ādhastāt sattvānām apatanasya eṣaṃ yonistasmād ādhāra(5) ity ucyate/ nilayādharo dvitīyaḥ / sa punar gṛha-maṇḍapādiḥ /(6) parisravebhyo 'n-upadhātasya eṣa yoniḥ / tasmād ādhāra ity ucyate / te punar gṛha-[2] maṇḍapādayo 'bhisaṃskārikāanabhisaṃskārikā vaimānikānairmāṇikāś ca samāsataḥ / su-bhikṣādhāras tṛtīyaḥ / kavaḍaṅ-kārasyāhārasyaiṣa yonis tasyadād hāra ity ucyate / kṣemādhāra(7)ś caturthaḥ / sattvānāṃ [3] śastrādibhir a-vilaya(8)-gamanāya eṣa yonis tasmād ādhāra ity ucyate / sūryā-candramasau pañcama ādhārah/ rūpāṇāṃ darśanāya eṣa yonis tasmād ādhāra ityucyate / āhārādhāraḥ ṣaṣṭhah/ te punaś catvāra āhārāḥ / kavaḍaṅ-kāra āhārah sparśo [4] manaḥ-sañcetanā vijñānaṃ ca(9)/ kāyasya sthitaya upastambhāya eṣa yonis tasmād ādhāra ityucyate //
【N8七種攝受事(不解7十種時分)】
sapta parigraha-vastūni / katamāni / ātmā mātā-pitarau(1) putra-dāraṃ dāsī-dāsaṃ karma-kara[5] pauruṣeyaṃ (2) mitrāmātya jñāti sālohitaṃ kṣetra vastu gṛha vastu āpaṇa[3](3)-vastu puṇya kriyā-vastukarmānta-prayoga-vastūni kośa-sannidhiś ca saptamaṃ vastu //(4)
【N9 十種身資具】
daśa ca pariṣkārāḥ / katame / bhojanaṃ pānaṃ yānaṃ vastram alaṅkāro hāsya-gīta-nṛtya-vāditaṃ gandha-mālya-vilepanaṃ bhāṇḍopaskara ālokaḥ strī-puruṣa-paricaryā ca //(5)
【N11八數隨行(不解(10)十受欲】
aṣṭāv-abhīkṣṇānuvicaritāni [7]/ katamāni / yāni loke'bhīkṣṇam anuvicaranti / tad yathākaupīna-pracchādanaṃ kāya-paricaryāīryā-pathāntara-kalpa āhāraḥ svapno maithunaṃ tat-pratisaṃyukto vyāyāmastat-prati[Tib.25a.1]saṃyuktā ca kathā//
【N14三種世事(不解12八世法與13八世法)】
tri-vidhā loka-yātrā katamā/ tad yathāālapana-saṃlapana-pratisaṃmodanā āvāha-vivāhāmantraṇa-nimantraṇā(6)bhakṣaṇa-saṃbhakṣaṇāni /7 [2] utpannotpannoṣu ca adhikaraṇe-ṣvanyo-nya-sahāya-kriyā //
【N15 三種語言】
tri-vidhā kathā katamā / dharmyā dharmyā tad-anyā ca / tdharmyā kathā katamā / yā iyaṃ kathā āryābhisaṃlekhikī(8) [3] ceto-vinivaraṇā(9)pākaraṇī(?) / vistareṇa yathā-sūtram eva / a-dharmyā [katamā](1) / yākliṣṭa-cetasaḥ(2) [piṇda-pātādi-](3) kathā / a-vyākṛta-cetasaḥ(4) punastad-anyā kathā(5) //
【N16二十二種發憤】
[14kha] dvāviṃśāti-vidhaḥ saṃrabhaḥ(6) / katamaḥ / tad yathākaṃsa-kūṭatulā-kūṭa-māna-kūṭa-mithyā-karmānta-prayogo [5] kalaho bhaṇḍanaṃ vigraho vivāda ākrośanaṃ roṣaṇaṃ paribhāṣaṇaṃ tarjanaṃ tāḍanaṃ vadho bandhanaṃ roghanaṃ chedanaṃ pravāsanaṃ (7) śāṭhyaṃ vañcanaṃ nikṛti[6]r mṛsāvādaś ca //
【N17六十二種有情之類】
catuḥṣaṣṭhiḥ sattva-nikāyāḥ / katame / tad yathā nārakāstiryañcaḥ pretā [devā](8) manuṣyākṣatriyā brāhmṇāḥ vaiśyāḥ śūdrāḥ striyaḥ puruṣāḥ [7] paṇḍakā hīnā madhyāḥ praṇītā gṛhiṇaḥ pravraśitāḥ kaṣṭa-tapaso(9)['kaṣṭa-tapasaḥ](10) sāṃvasikā [Tib.25b.1] a-sāṃvasikānaiva-sāṃvarikā-nāsāṃvarikāvīta-rāgā avīta-rāgā mithyātva-rāśi-niyatāḥ samyaktva-rāśi-niyatāa-niyata-rāśi[2] niyatābhikṣavo bhikṣuṇyaḥ śikṣamāṇāḥ śrāmaṇerāḥ śrāmaṇerya upāsakāḥ upāsikāḥ prahāṇikāḥ(11) svādhyā-yakārakāvaiyāvṛtya-karāḥ [3] sthavirā madhyā navakāācāryā upādhyāyāḥ sārdhaṃ-vihāriṇo 'nte-vāsikā āgantukāḥ(12) saṅgh-avyavahārakā(13) lābha-kāmāḥ sat-kāra-kāmāḥ[4] saṃlikhitā(1) bahu-śrutājñāta-mahā-puṇyā(2) dharmānudharma-pratipannāḥ sūtra-dharāvinaya-dharā mātṛkā-gharāḥ pṛthag-janāḥ [5] dṛṣṭa-satyāḥ śaikṣāaśaikṣāḥ śrāvakāḥ pratyeka-buddhābodhi-sattvās tathā-gatāś cakra-vartinaś ca //
tepunaś cakra-vartina eka-dvīpikā [6] dvi-dvīpikāstri-dvīpikāś catur-dvīpikāś ca / ṭatra eka-dvīpikasya ayasaṃ cakraṃ prādur-bhavati / dvi-dvīpikasya tāmra-mayaṃ [7] tri-dvīpi kasya rūpya-mayaṃ catur-dvīpikasya suvarṇa-mayaṃ //
【N18 八位】
aṣṭāvavasthāḥ / katamāḥ / tad yathā garbhāvasthājātāvasthā (3) dahrāvasthākumārakāvasthā yuvāvasthāmadhyā[Tib.26a.1]vasthāvṛddhāvasthā jīrṇāvasthā ca / tatra garbhāvasthā kalalādayaḥ / jātāvasthā punas tata ūrdhvaṃ / jīrṇāvasthāyā[ṃ] dahrāvasthāyā[ṃ] ca na parisarpaṇa-krīḍana-samartho bhavati / kumārā[2]vasthā tat-samarthasya / yuvāvasthākāmopabhoga-samarthasya ā-triṃśatkasya / madhyāvasthā pañcāśatkasya / vṛddhāvasthāsaptati-varṣasya / tata ūrdhvaṃ jīrṇāvasthā //
【N19 四種入胎】
catasro garbhāvakrāntayaḥ / katamāḥ tad yathā / [3] samprajāna[4]n praviśatya samprajānaṃs tiṣṭhati niṣkrāmati / samprajānan praviśati tiṣṭhatya-samprajānan niṣkrāmati / samprajānan praviśāti tiṣṭhati niṣkrāmati / a-samprajānan praviśati tiṣṭhati ṇiṣkrāmati / tatra prathamā cakra[4]-vartinaḥ / dvitīyā pratyeka-buddhasya / tṛtīyā bodhi-sattvasya / caturthītad anyeṣāṃ sattvānāṃ //
【N21六種活命(不解20四威儀)】
ṣaḍ-vidhā jīvikā katamā / tad yathā kṛṣir vaṇijyāgo-rakṣyaṃ(5) rāja pauruṣyaṃ [5] lipi-gaṇanā(6)bhya-sana(7)saṃkhyā-mudrā[ḥ] / tad-anyāni śilpa-sthānāni //
【N22 六種守護】
ṣaḍ-vidhā rakṣā katamā / tad yathā hasti-kāyo 'śva-kāyo ratha-kāyaḥ patti-kāyaḥ [6] sannidhi(1)-balaṃ mitra-balaṃ ca //
【N23 七種苦】
sapta-vidhaṃ duḥkhaṃ / katamat / jātir jarā vyādhir maraṇam a-priya-saṃyogaḥ priya-vinā-bhāva icchā-vighātaś ca //
【N24 七種慢】
sapta-vidho mānaḥ / katamaḥ / [7] māno 'timāno mānātimāno(2) 'smi-māno'bhimāna ūna-māno[15 kha] mithyā-mānaś ca //
【N25 七種憍】
sapta-vidho madaḥ [katamaḥ]/ (3) ārogya-mado yauvana-mado [Tib. 26b.1] jīvita-madaḥ kula-mado rūpa-mada aiśvarya-madaḥ śruta-madaś ca //
【N26 四種言說】
catvāro vyavahārāḥ katame / dṛṣṭo vyavahāraḥ śruto mato(4) vijñāto vyavahāraḥ /(5) [2] dṛṣṭo vyavahāraḥ katamaḥ / yad anena bahir-dhāpratyakṣī-kṛtaṃ bhavati cakṣuṣā(6) tad upādāya yat pareṣāṃ vyavaharaty ayam ucyate dṛṣṭo vyavahāraḥ // śruto vyavahāraḥ katamaḥ / yat parataḥ śrutaṃ bhavati tad upādāya yat pareṣāṃ vyavaharati // [3] mato vyavahāraḥ katamaḥ / yad anena na dṛṣṭaṃ bhavati na śrutam api tu svaya meva cintitaṃ tulitam upaparīkṣitaṃ tad upādāya yat pareṣaṃ vyavaharati // vijñāto vyavahāraḥ katamaḥ / yad anena adhyātmaṃ prati[4]veditaṃ bhavaty adhigataṃ sparśitaṃ (7) sākṣāt-kṛtaṃ ca bhavati tad upādāya yat pareṣāṃ vyavaharaty ayam ucyatevijñāto vyavahāraḥ //
【N27 眾多言說句】【O1 總說】
saṃbahulāni vyavahāra-padāni katamāni / tāny eva nirukti-padāny apyucya[5]nte / prapañca-padānyartha-saṃgraha-padāni ca iti paryāyāḥ / mātṛkāivā(8)kṣarāṇām etāni sarvārtha-saṃgrahāya veditavyāni /
【O2 別釋】【P1人法所依】
tāni punas tad yathābhūmīndriya-viṣaya-dharma[6] pudgala-sva-bhāva-viśeṣāḥ(9) kriyātma-parabhāvā-bhāva-pṛcchā-visarjana-dānā-dāna-samyaktva-ṃithyātvāni ānujñā-
【P2得失隨生】
pratiṣedha-guṇa-doṣa-lābhā[7]-lābha-yaśo 'yaśaḥ-sukha-duḥkha-nindā-praśaṃ sā-sāra(1)-varajñāna-[pra?]mādālasya(2) mātrā(3)-sahāya-sandarśana-samādāpana-[Tib.27a .1]samuttejana-saṃpraharṣaṇāni //
【P3七聲異起】
sapta vyapadeśa-padāni / tāni punaḥ sapta vibhaktayaḥ / puruṣaḥ puruṣaṃ puruṣeṇa ityādayaḥ //
【P4三學建位】
prajñapty-a[2]-prajñapti(4)-saṃjñapti(5)-nidhyapti-vijñapti-sthiti-vyavasthācaya-[sañcaya](6)-niścaya-viniyoga(7)-vismayādi(8)-madhya-paryavasānāni kuśala(9)[3]-saṃjñā-[pratijñā](10)-vyavahārānuṣṭāna-paribhoga-paryeṣaṇa-rakṣaṇa-lajjā(11)nu(12)kampā-kṣānti-bhaya-pratisaṃkhyānāni /
【P5世事差別】
mātā-pitṛ-putra-dārā(13)dayaḥ sarva(14)-pari[4]graha-pariṣkārāvaktavyāḥ /
【P6飲食縱蕩】
jātir jarā yāvad icchā-vighātaḥ śokaḥ paridevo yauvanam ārogyaṃ jīvitaṃ(15)-priya-samprayogo 'priya-vinā-bhāva icchā-sampatti(16)[5]r vipattir abhikramaḥ(17) pratikrama ālokita-vyavalokita(18)-samiñjita-prasārita-gata-sthita-niṣaṇṇa-śayita-jāgṛta-bhāṣita-tuṣṇīm-bhāva-nidrā-klama(1)-prativinodanāni(2)/
【P7純雜明闇】
aśita-pīta-khāditā[15kha] svāditābhyāsāna-bhyāsa(3)-pramādā-pramādāḥ /
【P8眾事不同】
samāsa-vyāsa-hāni-vṛddhi-vitarka-vicāra[6]-kleśopakleśa-prapañca-niṣ-prapañcā a-bala-dur-bala(4)sādhya-sādhana-pravṛtti-niyama(5)yoga-java(6)-krama-kāla[Tib.27b.1]-deśa-saṃkhyā-sāmagrya-sāma-grī-sādṛśyā-sādṛśyāni /
【P9劣弱衰喪】
saṃsṛṣṭa-sādhāraṇa-pratyakṣa-parokṣa-cchanna-prakāśāḥ / kārya-kāraṇa-vinaya-loka-yātropa[2] karaṇa-satya-mṛṣā-hitā-hita (7)...āśaṅkā-kautukāni / śāradya-vaiśāradya-vyaktā-vyakta-badha-vandhan-āvarodhana-cchedana-pravāsanāni /
【P10鬥諍斷滅句】
[3] ākrośa na-roṣaṇa-tāḍana-tarjana-paribhāpaṇa-dahana-kledana-śoṣaṇa-pavana(8)-mardana(9)-kālupyāptāgamānumānani //
【B2 以十門解釋地義】【C1 別識八門】【D1 總說】
tad-etat-pañcākāraṃ vastu(10)[4]sva-bhāvādikaṃ karma-paryavasānaṃ tribhiḥ sthānaiḥ saṃgṛhītaṃ veditavyaṃ / rūpa-samudāyena citta-caitasika-kalāpena asaṃskṛtena ca / tad anyā(11)n prajñaptimano(12) dharmān sthāpayitvā /
【D2 別釋】【E1 色聚】【F1 明大種五因造】
tatra[5] rūpa-samudāye tāvat sarva-dharmāḥ sva-bī jebhya utpadyante / tat kathaṃ / mahābhūtāny upādāya rūpaṃ jāyata ity ucyate / kathaṃ ca teṣu niśritam upādāya-rūpaṃ bhavati / teṣupratiṣṭitaṃ tairupastabdhaṃ tai[6]ś ca anubṛṃhitam iti / tathā hi / sarveṣām ādhyātmika-bāhyānāṃ bhūtānām upādāya-rūpāṇāṃ ca adhyātmaṃ citta-santatau bījāni sanniviṣṭāni / tatra tāvad upādāya-rūpa-bījam upādāya rūpaṃ janayati[7] yāvad bhūta-bījena bhūtāny a-janitāni bhavanti / bhūteṣu punar jāteṣu tad upādāya rūpaṃ sva-bījād eva utpadyamānaṃ tad upādāya jātam ity ucyate taj-jāti-pūrvaṅ-gamatvāt / evaṃ bhūtāny asya[Tib. 28a.1] janakāni bhavanti /
kathaṃ tan-niśritam upādāya rūpaṃ bhavati / tathā hi / utpannam upādāya-rūpaṃ bhūta-deśā-vinirbhāgeṇa pravartate / kathaṃ tat-pratiṣṭhitaṃ bhavati / mahā-bhūtānu[2]grahopaghā taika-yoga-kṣematvāt / kathaṃ tad-upastabdhaṃ bhavati / tan-mātrā-vipraṇāśatayā / katham anubṛṃhitaṃ bhavati / āhāram āgagya svapnaṃ vā brahma-carya-vāsaṃ vā[3] samādhiṃ vā tad-āśritaṃ bhūyo-bhāva-vṛddhi-vaipulyatāṃ gacchati / tat tad anubṛṃhitam ity ucyate / idaṃ ca upādāya-rūpemahā-bhūtānāṃ pañcā kāraṃ kāritraṃ veditavyaṃ //
【F2 極微有無差別】
na ca rūpa-samudāye [4] kadācit paramāṇur utpadyate / utpadyamānas tu sva-bījāt samudāya eva utpadyate 'ṇur vā madhyo vāmahān vā / na ca punaḥ paramāṇubhiḥ samudāyaś cīyate1/ buddhyā tu parimāṇa-paryanta-paricchedataḥ [5] paramāṇuḥ [16kha.] prajñapyate(2)/ tatra samudāyo 'pi sa-pradeśaḥ / paramāṇur api sa-pradeśaḥ / samudāyas tu sāvayavo na paramāṇuḥ / tatkasya hetoḥ / paramāṇur eva hy avayavaḥ / [6] sa ca samudāyasya evāsti na paramāṇoḥ / punar anyeparamāṇavaḥ / tasmān na sāvayavaḥ paramāṇuḥ //
【F3 離大與造二相】【G1 略解二種不相離】
dvividhaś ca avinirbhāgaḥ / eka-deśā-vinirbhāgaḥ / tad yathābhūta-paramāṇo rūpa-śabda-gandha-rasa[7] spraṣṭavyānām an-indriya indriya-varjyānāṃ sendriyesendriyāṇām eka-deśā-vinirbhāgaḥ / miśrī-bhāvā-vinirbhāgaḥ punar eka-deśatvāt(3)/ tad yathā/ [Tib. 28b.1] tasmād eva bhūta-paramāṇostad-anyasya samudāyasya bhūta-bhautikasya /
【G2 重解二種不相離】【H1 解和雜不相離】
tasya punaḥ kṛtsnasya rūpa-samudāyasya(4)vividha-dravya-śilā-niṣpiṣṭāp-samāyukta-van miśrī-bhāvā vinirbhāgo[2] draṣṭavyo no tu tila-mudga-māṣa-kulattha(5)-rāśi-vat /
【H2 解同處不相離】
sarvaṃ ca upādāya-rūpaṃ mahā-bhūta-deśāśritam eva na mahā-bhūta-deśa[3] m atiricya vartate(6) /
yāvan mahā bhūtena deśo(1) 'vaṣṭabdhas tāva an-upādāyar-ūpeṇa / ato 'pi mahā-bhūtāśritam upādāya-rūpam ity ucyate / ata eva ca mahā-bhūtānāṃ mahā-bhūta[4]m iti saṃjñā(2) / mahatvena bhutatvān mahā-bhūtaṃ //
【F4 色聚諸事多少】【G1 總明事多少】
tāny etāni rūpa-samudāye samāsataś caturdaśa dravyāṇī bhavanti / tad yathā pṛthivy āpas tejo vāto rūpa-śabda-gandha-rasa-sprapṛyāni cakṣu[5]r-ādīni ca rūpāṇi pañcendriyāṇi sthāpayitvāmano-go-carameva rūpam tatra (3) rūpa-samudāyo rūpīndriya-saṃgṛhītaḥ sarvo yathā-nirdiṣṭa(4)-dravya-dhātukaḥ [6] yathā rūpīndriya-saṃgṛhīta evaṃ rūpīndriyāśraya-mahā-bhūta-saṃgṛhitaḥ / tad-anyas tu samudāyo rūpīndriyāṇi / sthāpayitvātad-anya-dhātukāḥ //
【G2 別顯攝義】
tatra lakṣaṇa-saṃgraheṇa [7] caturdaśa etāni dravyānṇi bhavanti / lakṣaṇa-saṃgraham eva ca upādāya dravya-paramāṇu-prajñaptiḥ / dhātu-saṃgraheṇa punar yaḥ samudāyo yāvad dhātukaḥ(5) sa tāvadbhir dravyaiḥ saṃgṛhīto vakṭavyaḥ // a-vinirbhāga-saṃgrahaḥ [ Tib.29a1] punar yāvanto dharmā lakṣaṇato yasmin samudāya upalabhyantetāvadbhir dravyais tasya samudāyasya saṃgraho veditavya ādhyātmike vā bāhye vā samudāye / tathā hi / kvacit samudāya ekam eva bhūtam upalabhyate / tad yathā pāpāṇa(6)[2] muktā-vaidūrya śaṅkha-pravāḍādiṣu utsa-saras-tadāga-nadī-prasravaṇādiṣu arciḥ-pradīpolkādiṣu pūrva-dakṣiṇa-paścimottara-vāyu[3]-maṇḍala-sarajaskā-rajaska-vāyvādiṣu ca / kvacid dvayam upalabhyate / tad yathā himārdra-vṛkṣa(7) parṇa-puṣpa phalādiṣu tapteṣu(8)vā [4] punar maṇy-ādiṣu / kvacit trayam upalabhyate / tad yathā /tapteṣu(8) teṣv eva vṛkṣādiṣu samīritepu vā punaḥ / kvacic catuṣṭaya(1)m upalabhyate / tad yathā / ādhyātmikeṣu rūpa-samudāyeṣu / [13 kha] yathā uktaṃ bhagavatā[5] yad adhyātmaṃ praty-ātmaṃ keśādayaḥ purīṣa-paryavasānāḥ ayam ādhyātmikaḥ pṛthavī dhātuḥ / prasrāvādir-ab-dhātuḥ(2) / yena ayaṃ kalpa(3)-ātapyate santapyate yasya ca utsadatvā(4)j jvarita(5) iti[6] saṃkhyāṃ gacchati sa tejo-dhātuḥ / ūrdhvaṃ-gamādayo vā[?](6)yato vāyu-dhātur iti //
[evaṃ] (7)yad yatrāupalabhyate tat tal lakṣaṇena(8) vidyate / yan na upalabhyate tan na asti /
【F5 諸色相續和間斷】
śabdaḥ sarvasminrūpa-samudāye[7] dhātutaḥ / lakṣaṇataḥ punaḥ kvacitpratyutpanna(9)-prayogo janitatvāt / vāyur api dvi-vidhaḥ sthāvara-santatir a-sthāvara-santati[śca] / (10) [tatra sthāvara-santati](11)r yasteṣu teṣu samudāyeṣu yantra-vāhī(12)/ [Tib.29b.1]a-sthāvara-santatiḥ punar maṇḍala-caro 'ntarikṣa-caraśca // tatra andha-kāra-rūpam āloka-rūpaṃ(13)ca ākāśa-dhātur ity ucyate / tat punar andha-kāra-rūpaṃ sthāvaraṃ lokāntarikāsu/(14) a-sthāvaram anyatra / [2] evam āloka-rūpaṃ sthāvaraṃ(15) svayam-prabheṣu (16) deveṣu/ a-sthāvaram anyatra / sa ca āloko 'ndha-kāraś ca varṇādhika-samudāyo draṣṭavyaḥ / citta(17)-sanniviṣṭasya ca rūpa-samudāya-bījasya sāmarthyād ubhaya[3]m a-pratyaya-sānnidhye(1) kadācid aṇukasya samudāyāsyan-antaraṃ(2) mahataḥ samudāyasya prādur-bhāvo bhavati / kadācit punar mahato(3)'n-antaram aṇukasya /
【F6 釋經文】
yena hrāsa-vṛddhī(4) samudāyānāṃ prajñāyete //
[4]khakkhaṭatvaṃ katamat/ pṛthivī / khara-gataṃ katamat / yat tad bījaṃ / punaḥ khakkhaṭaṃ sa eva dhātuḥ / khara-gataṃ keśādi loṣṭādi vā // upagataṃ katamat / yad upāttam ādhyātmikaṃ // an-upāgataṃ katamat / yad an-upātta bāhyaṃ // [5]punaś citta-caitasair bījam upagataṃ lakṣaṇam upāttaṃ / etad viparyayād an-upagatam an-upāttaṃ / punar upagata[m upāttaṃ](5)m ātmana upagamanāt / upāttaṃ pūrva-vat / evam ab-dhātvā(6)-[6] dayo yathā-yogaṃ draṣṭavyāḥ //
【F7 在諸色聚缺大種】
tatra sarvasminrūpa-samudāye sarveṣāṃ mahā-bhūtānāṃ(7) dhātur-vidyatesarva-kālaṃ / tad yathā(8) dṛśyate śuṣkātkāṣṭād abhimathyamānād agnir jāyate / tathā pāṣāṇa-......agnir jāyate](9) / tathāloha[7]-rūpya-suvarṇādīnāṃ pragāḍhāgni-samprataptānāṃ dravata utpadyate / tathā candra-kāntād apām eva(10)m ṛddhim ataś cittādhimokṣa-vaśāc ca pṛthivy-ādīnāṃ suvarṇādīnāṃ ca prādur-bhāvo bhavati(11) //
【F8 三類色聚差別】
tasya khalu punaḥ rūpa-samudāyasya[Tib.30a.1] tribhiḥ srotobhiḥ pravṛttir bhavaty aupacayikena naiṣyandikena vipāka-jena ca / tatra upacayikaṃ dvi-vidhaṃ deśa-vyāpta-upacayikaṃ lakṣaṇa [2] puṣṭaupacayikaṃ ca [1] / naiṣyandikaṃ [catur-vidhaṃ](2) / upacaya-naiṣyandakaṃ vipāka-naiṣyandikaṃ vikāra-naiṣyandīkaṃ prakṛti-naṣyandikaṃ ca vipāka-jaṃ [3] [dvi-vidhaṃ](3) vipākatvena ca jātaṃ vipākajaṃ / vipākāc ca jātam vipāka-jaṃ //
【F9 色聚依六處轉】
sa ca rūpa-samudāyo 'bhisamasya ṣad sthānāni niṣritya pravartate / pratiṣṭhā-sthānaṃ nilaya[4]-sthānam upakaraṇa-sthānam indriyādhiṣṭhānam indriya-sthānaṃ samādhi-go-cara-sthānaṃ //
【E2 相應品】【F1 標心與心所法】
tatra citta-caitasa-kalāpe cittaṃ ca upalabhyate caitasāś ca tripañcāśad u(4)palabhyante / [5] tad yathāmanas-kārādayo vitarka-vicāra-paryavasānā yathā-nirdiṣṭhāḥ /
【F2 以一切辨五位的心所】
eṣaṃ caitasānāṃ dharmāṇaṃ kati sarvatra citta(5) utpadyante sarva-bhūmike sarvadā sarve ca / āha / [6] pañca manas-kārādyāścetanā-paryavasānāh / kati / sarvatrotpadyante sarva-bhūmike na ca sarva-dā na sarve / pañca eva śraddhādayaḥ prajñā / vasānāḥ kati kuṣala eva na sarvatra / [7] api tu [16kha] sarva-bhūmikena sarvadā na sarve // śraddhādayo 'hiṃsā-paryavasānāḥ / kati kliṣṭa eva na sarvatra na sarva-bhūmike [Tib.30b.1] na sarvadā na sarve / rāgādayaḥ saṃprajanya-paryavasānāḥ //
kati sarvatra no tusarve-bhūmike na sarvadā na sarve / kaukṛtyādayo [2] vicāra-paryavasānāḥ //
【F3 依根境等諸識生】
tatrendriyam a-paribhinnaṃ bhavati / viṣaya ābhāsa-gato bhavati / tatastaj-je manas-kāre pratyupasthitevijñānasya utpādo bhavati //
katham indriyam a-paribhinnaṃ bhavati / [3] dvābhyāṃ kāraṇābhyāṃ / a-vināśato(6) 'mandī-bhā vataś ca(7) //
kathaṃ viṣaya ābhāsa-gato bhavati / tad yathā / adhiṣṭhānato vāsva-bhāvato vā(1) deśato vā kālato vā vyaktāvyaktato vāsakala-vastv-eka-deśato[4] vā / sa ceccaturbhir āvaraṇair anādṛto bhavati / na ca viprakṛṣṭaḥ(2) / avacchādanīyenāvaraṇena antar-dhāpanīyena abhibhavanīyena saṃmohanīyena ca dvābhyāṃ viprakarṣābhyāṃ deśa-viprakarṣato 'pacaya-vipra-karṣataś ca //
[5] kathaṃ taj-jasya manas-kārasya prādur-bhāvo bhavati / caturbhiḥ kāranaiḥ / chanda-balena smṛti-balena viṣaya-balena abhyāsa-balena ca // kathaṃ chanda-balena / yatrānu[6]nayo bhavati cetasas tatra abhogo bahutaram utpadyate / kathaṃ smṛti-balena / yatra …(3) taraṃ nimittaṃ bhavati / suṣṭhutaraṃ ca citrī-kṛtam bhavati / (4) tatra a-bhogo bahutara utpadyate // kathaṃ viṣaya-balena / yatra viṣaya audārikataro [7] vā manāpataro vāpratyupasthito bhavati tatra abhogo bahutara utpadyate // katham abhyāsa-balena / yat saṃstutataraṃ bhavati paricitataraṃ tatrābhogo bahutara utpadyate / anyathā tv ekasminn ālambana [Tib.31a.1] eka-prakārasya eva manas-kārasya nitya-kālam-utpattiḥ syāt /
【F4 辯心生次第】
na ca asti pañcānāṃ vijñāna-kāyānāṃ saha (5) dvayoḥ kṣaṇayor utpattiḥ na apy anyo-nya-samanantaram anyo-nyotpattiḥ / eka-kṣaṇotpannānāṃ [2](6) pañcānāṃ kāya-vijñānānām an-ataraṇ mano-vijñānam avaśyam utpadyate / tad-an-antaraṃ kadācid vikṣipyate / tataḥ śrotra(7) vijñānaṃ vānyatamānyatamad vā [3] pañcānāṃ vijñāna-kāyānāṃ / sa cen na vikṣipyate / tato mano-vijñānam eva niścitaṃ nāma / tābhyāṃ ca niścita-paryeṣakābhyāṃ mano-vijñānābhyāṃ sa viṣayo(8) vikalpyate //
tatra dvābhyāṃ kāraṇābhyāṃ kliṣṭasya vā kuśalasya[4] vā dharmasya utpattir bhavati / vikalpataḥ purvāvedhataś ca / tatra mano-vijñāne dvābhyāṃ kāraṇābhyāṃ / pañcasu punar vijñāna-kāyeṣu pūrvāvedhata eva / kliṣṭa-kuśala[5] mano-vijñānāvedhāt samanantarecakṣur-ādi-vijñāne kliṣṭa-kuśala-dharmotpattir na tuvikalpāt teṣām a-vikalpāt / ata eva cakṣur ādīni vijñānāni [6] mano-vijñānasya anuvartakānīty ucyate //
yad ucyate eka-cittaṃ tad uttarāṇi [vijñānāni](1) ceti / katham ekasya cittasya vyavasthānaṃ bhavati / vyāvahārikeṇa citta-kṣaṇena no tu pravṛtti-kṣaṇena (2) / vyavahārika(3)m eka-cittaṃ katamat[27kha] ekena pada-sanniśrayeṇa ekasmin vastuni yāvatākālena vijñāptir upadyate tāvad eka-cittaṃ / yac ca api tat-samāna-pravāhaṃ tad apy ekam eva ucyate / visadṛśaṃ tu [Tib.31b.1] tasmād dvitīyamiti //
【F5 心心所行相】
tatra mano-vijñāne'n-ābhoga-vikṣipte 'saṃstutālamvane nāsti chandādīnāṃ pravṛttiḥ / tac ca manovijñānam aupanipātikaṃ vaktavyam atītā[2]lambanam eva / pañcānāṃ vijñāna-kāyānāṃ samanantarotpannaṃ manaḥ-paryeṣakam niṣcitaṃ vā vartamāna-viṣayam eva vaktavyaṃ / tac cet tad viṣayālambanam eva tad bhavati //
tatra sakalaṃ vastu-lakṣaṇaṃ vijñānena vijñāpayati / (4) [3]tad eva a-vijñaptaṃ vijñeya lakṣaṇam ity ucyate / yanmanas-kāreṇa vijñāpayati / tatra eva śubhā-śubhobhaya-viparīta-lakṣaṇaṃ yat [tat](5)sparśena pratipadyate/ [4] tatra eva anugrahopaghātobhaya-viparīta-lakṣaṇaṃ yat[tad](6) vedanayā(7) pratipadyate / tatra eva vyavahāra-nimitta-lakṣaṇaṃ yat-saṃ(8)jñayā pratipadyate / tatraiva samyaṅ-mithyobhaya[5]-viparīta-pratipatti-lakṣaṇaṃ [yat] (9) tac cetanayā pratipadyate / tasmād etemanas-kārādayaś cetanā-paryavasānāścaitasāḥ sarvatra sarva-bhūmike sarvadā sarve[6] ca utpadyante //
【F6 遍行別境二位心所體業差別】
manas-kāraḥ katamaḥ / cetasa ābhogaḥ // sparśaḥ katamaḥ / trika-sannipataḥ // vedanā katamā / anubhavanā // saṃjñā katamā / sañjānanā // cetanā katamā / cittābhisaṃskāraḥ // chandaḥ katamaḥ / yad ī(1)psite vastuni [7] tatra tatra tad-anugā kartu-kāmatā // adhimokṣaḥ katamaḥ / yan niścite vastuni tatra tatra tad anuga avadhāraṇa śaktiḥ (2) // smṛtiḥ katamā / yat saṃstute vastuni tatra tatra tad anuga abhilapanā // [tib.32.1] samādhiḥ katamaḥ / yat parīkṣye(3) vastuni [tatra tatra] (4)tad-anugam upanidhyāna-saṃniśritaṃ(5) cittaikāgrava[?] //prajñā katamā / yat parīkṣya eva vastuni tatra tatra tad-anugo dharmāṇā pra[2]vicayo yoga-vīhitato vā-yoga-vihitato vā na eva yoga-vihitato na a-yoga-vihitataḥ(6) //
tatra manas-kāraḥ kiṃ-karmakaḥ / cittā[3] varja[na](7)-karmakaḥ / sparśaḥ kim-karmakaḥ / vedanā-saṃjñā-cetanānāṃ saṃniśraya-dāna-karmakaḥ //
vedanā kim-karmikā / tṛṣṇotpādopekṣā(8) karmikā // saṃjña kim-karmikā / ālambane citta-[4]citrī-kāra-[?](9)vyavahāra-karmikā // cetanā kim-karmikā / vitarka-kāya-vāk-karmādi-samutthāna-karmikā // cchandaḥ kiṃ karmakaḥ / vīryārambha-saṃjanana-karmakaḥ //
adhimokṣaḥ kiṃ-karmakaḥ / guṇato doṣato [5] na ubhayato va alambana-dhṛti(10)-karmakaḥ // smṛtiḥ kim-karmikā / cira-cintita-kṛta-bhāṣita-smaraṇānusmāraṇa-karmikā // samadhiḥ kiṃ-karmakaḥ / jñāna-saṃniśraya-dāna-karmakaḥ // [6] prajñā kiṃ-karmikā / prapañca(1)-pracāra-saṃkleśa-vyavadānānukūlasantīraṇa-karmikā //
【E3 三世】
tatra kathaṃ trayāṇām adhvanāṃ vyavasthānaṃ bhavati / bījānāṃ tāvad dharmāvyatirekatvāttad-dharma-vyavasthāna-vat tad-vyavasthānaṃ [18kha] dattādatta-phalatayā / [7]phalānāṃ punar yannirūddha-lakṣaṇaṃ tad atītaṃ / sati hetāv an-utpanna-lakṣaṇam an-āgataṃ / utpannāniruddha-lakṣaṇaṃ pratyutpannaṃ //
【E4 四相】
kathaṃ jātyā [Tib. 32b. 1] jarāyāḥ sthiter a-nityatāyāś ca vyavasthānaṃ bhavati / sarvatra vijñāna-santāne sarvo bīja-santānaḥ saha-caro(2) vyavasthāpyate sati [pratyaye/](3) pratyaya-vaśāt tat-prathamataḥ santatyān-utpanna-pūrvo(4) yo dharma utpadyate sā[2] jātiḥ saṃskṛta-lakṣaṇam ity ucyate // tasya eva anyathātvaṃ jarā / tat punar dvi-vidham anyatvānyathātvam anyathā-bhāvānyathātvaṃ ca / [tatra] (5)sa-dṛśotpattau satyām anyatvānyathātvaṃ / visadṛaśotpattau [3] satyām anyathābhāvānyathātvaṃ // jāta-mātrasya jāti-mātra-kṣaṇānuvṛttiḥ sthitiḥ / jāti-kṣaṇordhvaṃ(6) kṣaṇān-ava(7)sthānam anityatā // tāny etāni tasya eva dharmasya avasthā-bhedena catvāri lakṣaṇāni bhavanti //
【E5 四緣】
catvāraḥ pratyayāḥ / hetu-pratyayaḥ [4] (8) samanantara-pratyaya ālambana-pratyayo'dhipati-pratyayaḥ(9)/ tatra bījaṃ hetu-pratyayaḥ / samanantara-pratyayo yasya vijñānasya an-antaraṃ(10) yeṣāṃ vijñānānām utpatti-niyamaḥ sa teṣāṃ samanantara[5]-pratyayaḥ / ālambana-pratyayo yeṣāṃ citta-vaitasikānāṃ dharmaṇāṃ yad ālambanaṃ / adhipati-pratyayo yo bīja-nirmukta(1) āśrayaḥ / tad yathā / cakṣur-vijñānasya cakṣur ye ca tat-sahāya[6]-dharmāḥ / evam avaśiṣṭānāṃ vijñānānāṃ /
梵本yā ca ...adhipati-pratyayāḥ //屬於前一段yā ca kuśalā-kuśalata iṣṭāniṣṭa-phala-parigrahāya / evam-bhāgīyā(2) adhipati-pratyayāḥ // tatra bījād dhetu-pratyaya-vyavasthānaṃ / sva-bhāvā[7]tsamanantara-pratyayasya(3) ālambanāt tasya eva / āśraya-sahāyādibhyo 'dhipati-pratyayasya // yad uktaṃ(4)ye hetavo ye pratyayā vijñānasya utpā[dā]ya iti / [Tib. 33a. 1] tatra eṣāmeva caturṇām eko hetu-pratyayaḥ / hetu[ś ca] pratyayaś ca /(5) avaśiṣṭāḥ pratyayā eva //
【E6 三性差別】
yad uktaṃ kuśalam a-kuśalam a-vyākṛtam iti(6) teṣāṃ kaḥ prabhedaḥ / eka-vidhaṃ kuśala[2]m anavadyārthena / dvi-vidham upapatti(7)-prātilambhikaṃ prāyogikaṃ ca / trividhaṃ sva-bhāvataḥ(8) saṃprayogatah(9) samutthānataś ca / catur-vidhaṃ puṇya-bhāgīyaṃ mokṣa-bhāgīyaṃ nirvedha-bhāgīya[3](10)m an-āsravam(11) ca / pañca-vidhaṃ dāna-mayaṃ śīla-mayaṃ bhāvanā-mayamiṣṭa-phalaṃ visaṃyoga-phalaṃ ca / ṣaḍ-vidhaṃ kuśalaṃ rūpaṃ vedanā saṃjñāsaṃ[4]skāro vijñānaṃ pratisaṃkhyā-nirodhaśca / sapta-vidhaṃ smṛty-upasthāna-saṃgṛhītaṃ samyak-prahāṇa(12)ṛddhi-pādendriya-bala-bodhy-aṅga-mārgāṅga-saṃgṛhītaṃ [5] aṣṭavidham abhivādana-vandana-pratyusthānāñjali-karma-saṃgṛhītaṃ su-bhāṣitesadhu-kāra-ḍāna-bhūta(1)-varṇāharaṇa[?](2)-saṃgṛhītaṃ glānopasthāna-saṃgṛhītaṃ [6] gurūṇāṃ gauraveṇa upasthāna-saṃgṛhītam anumodanā-saṃgṛhītaṃ para-samādāpanā[18kha] saṃgṛhītaṃ pariṇāmanā-saṃgṛhītam apramāṇa-bhāvanā-saṃgṛhītaṃ / nava-vidhaṃ prayogānantarya-[7]vimukti-mārga-viśeṣa(3)-saṃgṛhītaṃ mṛdu-madhyādhimātra-laukika-lokottara-mārga-saṃgṛhītaṃ / daśa-vidham aupadhikaṃ(4)nir-aupadhikaṃ śruta[Tib. 33b. 1]-mayaṃ cintā-mayaṃ saṃvara-samgṛhītaṃ na eva-saṃvara-nā-saṃvara-saṃgṛhītaṃ maula-sāmantaka(5)-saṃgṛhītaṃ śrāvaka-yāna-saṃgṛhītaṃ pratyeka-buddha-yāna-saṃgṛhītaṃ [2] mahā-yāna-saṃgṛhītaṃ / punar daśa-vidhaṃ kāma-pratisaṃyuktaṃ prathama-dvitīya-tṛtīya-caturtha-dhyāna-pratisaṃyuktam ākāśānantyāyatana-vijñānā[nantyāyatanā] (6)kiñcanyā[3]yatana-naiva-saṃjñā-nāsaṃjñāyatana-pratisaṃyuktam an-āsrava-saṃgṛhītaṃ ca / punar daśa-vidhaṃ daśa kuśalāḥ karma-pathāḥ / punar daśa-vidham-a-śaikṣī samyag-dṛṣṭir yāvat samyag-vimuktiḥ [4] samyag-jñānaṃ ca / punar daśa-vidham asṭāsupuṇyopapattiṣu cakra-varti-[rāja] (7)-saṃvartanīyam āniñjyopagam ca kuśalam ity evaṃ-bhāgīyaḥ kuśala-pramedaḥ //
samāsatas tu[5] dvi-vidhaḥ kuśalārtha iṣṭa phala-parigrahārthī vastu-parijñā-kauśalya-tat-phalārthaś ca /
kuśala-dharma-pratidvandva-bhūtam āvaraṇa-bhūtaṃ ca teṣāma-kuśalam aniṣṭa-phala-parigrahatvād vastuno 'samyak-parijñātatvāc ca //
[6] a-vyākṛtaṃ punaścatur-vidhaṃ / vipāka-jaṃ tad ekatyam airyā-pathikaṃ(8)śailpa-sthitikaṃ nairmāṇikaṃ ca / [7]yatkiñcic chilpaṃ rati-krīḍārthaṃ karoti na jīvikārthaṃ na karma-saṃjñayā na pratisaṃkhyāya tacchailpa-sthitikaṃ klisṭaṃ [Tib. 34a.1] avyākṛtam anyat / yathā śailpa-sthānikam evam airya-pathikaṃ nairmāṇikaṃ kuśalam avyākṛtaṃ ca //
【E7 增處差別】
eka-vidhaṃ cakṣū rūpāṇāṃ darśanāya / dvi-vidha[2]m aupacayikaṃ vipāka-jaṃ ca / tri-vidhaṃ māṃsa-cakṣur divya-cakṣuḥ(1)prajñā-cakṣuś ca / catur-vidhaṃ sa-nimiṣama nimiṣaṃ(2) sthāvara(3)ma-sthāvaraṃ ca / tatra sthāvaraṃ rūpāvacaraṃ [3] pañca-vidhaṃ pañca-gati-saṃgṛhītaṃ / ṣaḍ-vidhaṃ / sva-santāna-patitaṃ para-santāna-patitam abhirūpaṃ(4) virūpaṃ sa-malaṃ nir-malaṃ ca / sapta-vidhaṃ [sa]-vijñānakam avijānakaṃ [4] sa-balaṃ dur-balaṃ kuśala-vijñāna-saṃniśraya(5)m a-kuśala-vijñāna-saṃniśrayam avyākṛta-vijñāna[19kha.]-saṃniśrayaṃ / aṣṭa-vidhama-dhiṣṭhāna-cakṣuḥ [......cakṣuḥ] (6)kuśala-karma(7)-vipāka[5]-jam a-kuśala-karma-vipāka-jam āhāropacitam svapnopacitaṃ brahma-caryopacitaṃ samāpāy-upacitaṃ / navavidhaṃ [6] pratilabdham a-pratilabdhaṃ pratilabdha-pūrvam a-pratilabdha-pūrva pratilabdha-vihīnaṃ prahātavyam aprahātavyaṃ prahīṇam a-prahīṇaṃ / daśa-vidhaṃ na asti / ekādaśa-vidham atītam an-āgataṃ [7] pratyutpannam ādhyātmikaṃ bāhyam audārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ dūre 'ntiake //
evaṃ śrotrādīni yavat kāyastri-vidhaḥ / catur-vidhatve tu bhedaḥ /(8) [Tib. 34b. 1] tri-vidhaṃ śrotraṃ maṃsopaci[taṃ] (9) divya(10)m avahitaṃ ca / catur-vidhaṃ sthāvaram a-sthāvaram uccaiḥ-śravam an-uccaiḥ-śravaṃ(11) ca / tri-vidhaṃ ghrāṇaṃ jihvā ca / prabhāsvarama-bhāsvaram upahataṃ ca / catur-vidhaṃ ghrāṇaṃ jihvā ca [2]/ sthāvaram a-sthāvaraṃ sa-vijñānakam a-vijñānakaṃ ca / kāyas tri-vidhaḥ / kiṭṭa-sthāyy a-kiṭṭa-sthāyī(12)sarvatra-gaśca sarvendriyānugatvāt / catur-vidhaḥ sthāvaro[3] 'sthāvaraḥ svayaṃ-prabho 'svayaṃ-prabhaś ca //
eka-vidhaṃ mano dharma-vijñānārthena / dvi-vidhaṃ prajñapti-patitam a-prajñapti-patitaṃ ca / [4] tatra vyutpanna-vyavaharāṇāṃ prathamaṃ dahrāṇāṃ paścimaṃ / a-paraḥ paryāyaḥ / laukikaṃ(1) lokottaram ca / tri-vidhaṃ cittaṃ mano vijñānaṃ(2) [ca]/ catur-vidhaṃ kuśalam a-kuśalaṃ[5] nivṛtā-vyākṛta[m a-nivṛtā-vyākṛtaṃ] (3) ca / pañca-vidhaṃ pañcāvasthā-bhedāt / hetv-avasthaṃ phala-vasthaṃ [sukhāvasthaṃ](4) duḥkhāvastham aduḥkhā[6]-sukhāvasthāṃ [ca]/ ṣaḍ-vidhaṃ ṣaḍ-vijñāna-kāyāḥ / sapta-vidhaṃ sapta-vijñāna-sthitiṣu / aṣṭa-vidham adhivacana-saṃsparśa-samprayuktaḥ pratigha-saṃsparśa-samprayuktaṃ [7] gardhaśritaṃ naiṣkramyāśritaṃ sāmisaṃ nir-āmiṣaṃ laukikaṃ lokottaraṃ ca / nava-vidhaṃ navasu sattvāvāseṣu / daśa-vidhaṃ na asti / [Tib. 35a. 1] ekādaśa-vidhaṃ pūrva-vat / dvādaśa-vidhaṃ dvādaśa cittāni / kāmavacaraṃ kuśalam-akuśalaṃ nivṛtā-vyākṛtam anivṛtā-vyākṛtaṃ ca / rūpā-vacaraṃ [2] tri-vidham a-kuśalaṃ sthāpayitvā / evam ārūpyāvacaraṃ / lokottaraṃ śaikṣam a-saikṣaṃ ca //
eka-vidhaṃ rūpaṃ cakṣur-go-carārthena / dvi-vidham ādhyātmikaṃ bāhyaṃ ca / [3] tri-vidhaṃ varṇaḥ saṃsthānaṃ vijñaptiśca / catur-vidham āśrayan-irbhāsam an-āśraya-nirbhāsaṃ (5) sātā-sāta-nirbhāsaṃ pracayāvasthitaṃ ca / pañca-vidhaṃ pañca-gati-[4] bhedāt / ṣaḍ-vidhaṃ pratiṣṭhā-saṃgṛhītaṃ nilaya-saṃgṛhītaṃ (6) viṣaya-saṃgṛddītaṃ sattva-saṃkhyātam asattva-saṃkhyātaṃ sanirśana-sapratidhaṃ(7) ca / sapta-vighaṃ [5]sapta-vidha-parigraha-bhedāt / aṣṭa-vidham aṣṭasu [19 kha 1] loka-citreṣu(8) tāni punar bhūmi-bhaga-citraṃ parvata-citram ārāma-vana-saras-taḍāgādi-citraṃ gṛha-vimāna[6]-citraṃ karma-sthāna(1)-citram ālekhya-citraṃ kuṭṭima-karma(2)-citraṃ pariskāra-citraṃ ca / nava-vidham atītam an-āgataṃ pratyutpannam audarikaṃ vā sūkṣmāṃ vā hīnaṃ vā praṇītaṃ vā [7] yad vādūre yad va antike / daśa-vidhaṃ daśa pariṣkārāḥ //
eka-vidhaḥ śabdaḥ śrotra-go-carārthena / dvi-vidho vyaktārgha-nirghoṣo 'vyaktārtha-nirghoṣaś ca / [Tib. 35b.1] tri-vidha upātta-mahā-bhūta-hetuko 'nupātta-mahābhūta-hetukas tad-ubhaya-mahā-bhūta-hetukaś ca / catur-vidhaḥ kuśalo 'kuśalo(3)nivṛtāvyākṛto 'nivṛtā-vyā[2]kṛtaś ca / pañca-vidhaḥ pañca-gati-bhedāt / ṣaḍ-vidha upadeśa(4)-svādhyāya-śabda āpṛcchana-paripṛcchanā(5)-śabdo dharma-deśanā-śabdaḥ sāṃkathya-viniścayā-śabdo[3] 'nyo-nya-vacanāpavādā(6)patti-vyutthāpanā-śabdaḥ saṅkara-kala-kalā-śabdaś ca / sapta-vidhaḥ strī-śabdaḥ puruṣa-śabdo mṛdu-madhyādhimātro mṛga-vihaṅ-gā di-śabdo(7) vāta-vanas-patiśabdaś ca / [4] aṣṭa-vidhaś catvāra ārya-vyavahāra-śabdāś catvāro 'n-ārya-vyavahāra-śabdāśca / a-dṛṣṭe dṛṣṭa-vāditā(8) dṛṣṭeca adṛṣṭa-vāditāna arya-vyavaddāraḥ / a-śrute'mate[5] 'vijñāte(9) vijñāta-vāditā vijñāte ca avijñāta-vādita an-āryo vyavaddāraḥ / dṛṣte dṛṣṭa-vādita adṛṣṭe ca adṛṣṭa-vāditāryo vyavaddāraḥ / śrutemate[6] vijñāte vijñāta-vāditā avijñāte ca avijñāta-vāditā āryo vyavahāraḥ / punar aṣṭau kuśalāś catvāro vāk-karma-pathāś cattvāro 'kuśalāḥ / nava-vidho[7]-'tītānā-gata-pratyutpanno yāvad dūre(10) 'ntikeca / daśa-vidhaḥ pañcāṅga-tūrya-saṃgṛhītaḥ / sa punar nṛtya-sa[ha]-gato gīta-sa[ha]-gato vāditra(11)-sa[ha]-gataḥ strī-saha-gataḥ puruṣa-saha-gataś ca / [Tib. 36a.1] śaṅkha-śabdaḥ paṭaha-śabdo bherī-śabdo mṛdaṅga-śabda āḍamvara-śabdaś ca //
gandha eka-vidho ghrāṇa-go-carārthena / dvi-vidha ādhyātmiko bāhyaś ca / tri-vidho mānāpiko 'mānāpika [2] upekṣā-sthānīyaś ca / catur-vidhaś catvāro mahā-gandhā agaru-gandhasturuṣka(1)-gandhaḥ karpūra-gandhaḥ kastūrikā-gandhaś ca / pañca-vidho mūla-gandhaḥ sāra-gandhaḥ patra-gandhaḥ puṣpa-gandhaḥ [3] phala-gandhaś ca / ṣaḍ-vidho bhojana-gandhaḥ pāna-gandho vastra-gandho 'laṅkāra-gandho [yāna-gandhaḥ] (2) pratiśraya-gandhaś ca / sapta-vidhas tvag-gandhaḥ patra-gandhaḥ sūksmailā-gandhaś candana gandhas tri-kaṭu-gandho dhūpa[4]-gandhaś cūrṇa-gandhaś ca / aṣṭa-vidhaḥ saha-jo 'saha-jaḥ sthāvaro 'sthāvaraḥ saṃyuktaḥ [kevala] (3) utkato 'nutkaṭaś ca /(4) nava-vidho 'tītā[5]n-āgata-pratyutpannā yāvad dūre'ntikeca / daś-avidhaḥ strī-gandhaḥ puruṣa-gandha uccāra-gandhaḥ prasrāva-gandhaḥ kheṭa-gandhaḥ śiṅghāṇa-gandho vasā-lasikā-pūya[6]-śoṇita-gandho [20kha] māṃsa-gandhaḥ saṅkara-gandhaṇ kleda-kardama-gandhaś ca //
rasa eka-vidho jihvā-go-carārthena / dvi-vidha ādhyāmiko bāhyaś ca / tri-vidho manāpāmanāpādiḥ pūrvavat / catur-vidho [7] yava-rasaḥ śāli-raso go-dhūma-raso 'vara-dhānya-rasaś ca / pañca-vidho madya-pāna-raso 'madya-pāna-rasaḥ(5) śāka-patra-raso(6)vana-phala-raso(7) bhojanīya-rasaś ca / ṣaḍ-vidhas tiktādiḥ / sapta-[Tib. 36b. 1]vidhaḥ sarpis-taila-madhv-ikṣu-vikāra-raso go-raso(8) lavaṇa-raso maṃsa-rasaś ca / aṣṭa-vidho gandha-vat / nava-vidho gandha-vadeva / daśa-vidhaḥ khādya-raso(9)bhojana-rasaḥ svādya-rasaḥ [2] peya-rasaścūṣya(10)-raso viśeṣaṇīyas tarpaṇīyaḥ śamanīyaḥ śodhanīyo niṣevaṇīyaś ca uṣadha-rasaḥ //
sparśa(1) eka-vidhaḥ kāya-go-carārthena / dvi-vidho gandha-vat / [3] tri-vidho manāpādiḥ / catur-vidhaḥ sparśana(2)-sparśaḥ pīḍana-sparśo 'bhighāta-sparśo mardana-sparśaḥ / pañca-vidhaḥ pañca-gati-bhedāt(3)/ punardaṃśa-maśaka[4]-vātātapasarīsṛpa-saṃsparśaḥ / saḍ-vidhaḥ sukho duḥkho 'duḥkhā-sukhaḥ saha-jo vipakṣa-saṃgṛhītaḥ pratipakṣa-saṃgṛhītaś ca /(4)sapta-vidhaḥ / [5] khakkhaṭo drava uṣṇa(5)ullaṅghana-patana-saṃsparśaḥ parāmarśa(6)-saṃsparśaḥ kāya-vikāra-saṃsparśaś ca / tad yathāślakṣṇādiḥ(7)/ aṣṭa-vidhaḥ pāṇi-[6]saṃsparśo loṣṭa-saṃsparśo daṇḍa-saṃsparśaḥ śastra-saṃsparśaḥ śita-saṃsparśa uṣṇa-saṃsparśo(8) jighatsā-saṃsparśaḥ pipāsā-sasṃsparśaḥ / nava[7]-vidho gandha-vat / daśa-vidho bhojana-saṃsparśaḥ pāna(9)-saṃsparśo(10) vastra-saṃsparśo 'laṅ-kāra-saṃsparśo mañca-pīṭha-saṃsparśaḥ(11) [Tib. 37a. 1] kūrca-bimbopadhāna-saṃsparśaṃḥ strī-saṃsparśaṃḥ puruṣa-saṃsparśas tayoḥ paricaryā-paribhoga-saṃsparśaś ca //
dharma-dhātuḥ samāsataḥ[2] saptāśītir-dharmāḥ saha prajñapti-dharmaiḥ / te punaḥ katame/ manas-kārādayo vitarka-vicāra-paryavasānāścaitasās tripañcāśat / dharmāyatana-paryāpannaṃ / [3]saṃvarā-saṃvara-saṃgṛhītaṃ rūpaṃ samādhi-go-carañ ca rūpaṃ prāptir a-saṃjñā(12) samāpattir nirodha-samāpattir āsaṃjñikaṃ(1)jīvitendriyaṃ [4] nikāya-sa-bhāgaḥ pṛthag-janatvaṃ jātir jarā sthitir a-nityatā nāma-kāyāḥ pada-kāyā vyañjana-kāyāḥ pravṛttiḥ pratiniyamo yogo javo[5] 'nukramaḥ kālo deśaḥ saṃkhyā sāmagry a-sāmagrī ca / aṣṭāv a-saṃskṛta vastūni ākāśam a-pratisaṃkhyā ni[20kha]rodhaḥ pratisaṃkhyā-nirodhaḥ kuśalā-kuśalā[6]-vyākṛtānāṃ dharmāṇāṃ tathatāniñjyaṃ saṃjñā-vedayita-nirodhaś ca / tāny etāny aṣṭau samānāni ṣaḍ bhavanti ṣaṭ samānāny aṣṭau bhavanti //
sa punar eka-vidho dharma-dhātur mano-go-carārthena / dvi-vidhaḥ / [7]prajñapti-dharma-saṃgṛhīto 'prajñapti-dharmas-aṃgṛhītaś ca // tri-vidho rūpy a-rūpīsaṃskṛtā samskrtaś cā //(2) catur-vidho rūpīprajñapti-dharma-saṃgṛhītaḥ [Tib. 37b.1] a-rūpi caitasa-dharma-saṃgṛhītaḥ a-rūpīviprayukta-prajñapti-saṃgṛhītaḥ a-rūpya-saṃskṛta-prajñapti-dharma(3)-saṃgṛhītaś ca // pañca-vidhaḥ rūpa-caitasikā[2] dharmāś citta viprayuktāa-saṃskṛtam a-kuśala(4)m a-vyākṛtaṃ ca // ṣaḍ-vidhaḥ vedanā saṃjñā saṃskārāḥ samprayukta-viprayuktā rūpam-a-saṃskṛtaṃ[3] ca // sapta-vidho vedanāsaṃjñā cetanā kliṣṭo 'kliṣṭo rūpama-saṃskṛtaṃ ca // aṣṭa-vidhaḥ kuśalo 'kuśalo 'vyākṛtaś cetanā(5) saṃjñāsaṃskārā [4] rūpam a-saṃskṛtaṃ ca / nava-vidho 'tītān-āgatādi-bhedena / daśa-vidho daśa-vidhārthena anubandhotpādārthena(6)ālambanānubhavanārthena ālambana-nimitta-grahaṇārthena[5] ālambanābhisaṃskārārthena teṣām eva dharmāṇām avasthā-bhedārthena anitya-visaṃyogārthena(7)nitya-visaṃyogārthena nityāvipītārthena sukha-duḥkha-vi[6]saṃyogārthena(1) no tu vedayita-visaṃyogārthena vedayita-visaṃyogārthena(2) [ca] tāny etānyādhyātmika-bāhyānām āyatanānāṃ ṣaṣṭy-uttarāṇi ṣaḍ prabhedaśatāni //
【E8 處名差別】
tatra caratyā-kṣayād-rūpāṇāṃ darśanāya caratyā-kṣayād rupāṇāṃ[7] darśanāyi iti(3) cakṣuḥ / śravā atra upalabhyanta(4) iti śrotram/ gandhānāghrāti iti ghrāṇaṃ / jighatsā-daurcalyaṃ prativinodayati vividhālāpa-paricayā[Tib. 38a.1]c ca ahvānaṃ karotīti jihvā / kārtsnena indriya-[kriyā]nugataḥ kāyo 'yam iti / kāyaḥ(5) dīrgha-rātram etad bālaiḥ kelāyitaṃ mamāyitam etan mama eṣo 'ham asmi eṣa ma ātma iti / [2]atra ca lokasya saṃjñā sattvo naro jīvo jantur manu-jo mānava iti mana iti //
(6)tatra tatra deśenirūpyate(7) rohati ca iti tasmād rūpa[m iti] (8) vadann eva śarati vadann eva śarati(9) tasmāc chabdaḥ /(10) [3]anuśerati cāsmin vidyā vādās tasmāc chabdaḥ / ānuvātaṃ gacchati dhāvati tasmād gandhaḥ / rogāṇāṃ sañcayanaḥ(1)khādanīyaś ca tasmād rasaḥ / kāyena spṛśyata iti spraṣṭavyaṃ / dhārayati kevalaṃ mano-viṣayatvaṃ[4] dhārayati kevalaṃ mano-vipayatvam iti darmaḥ //(2)
īty evaṃ-bhāgīya eṣāṃ dharmāṇāṃ(3) prabhedo draṣṭavyaḥ //
tatra uddānaṃ
[5] tatra ebhiḥ pañcabhir dharmaiḥ ṣaḍ-vijñāna-kāyikaiḥ sva-bhāvena āśrayeṇa ālambanena sahāyena karmaṇā ca
【C2 後二門】【D1 善巧門】
skandha-kauśalyam api saṃgṛhītaṃveditavyaṃ /(4) dhātu-kauśalyam āyatana-kauśalyaṃpratītya-samutpāda[6]-kauśalyaṃ sthānā[21kha]n āsthānam indriya-kauśalyam api veditavyaṃ //
【D2 事緣起門】
nava-vastukam api buddha-vacanaṃsaṃgṛhītaṃ veditavyaṃ / nava vastūni katamāni / sattva-vastu upabhoga-vastu [7] utpatti-vastu sthiti-vastusaṃkleśa-vyavadāna-vastu(5) vaicitrya-vastudaiśika-vastu deśya-vastu pariṣad-vastu ca //
tatra sattva-vastu pañcopā[Tib.38b.1]dāna-skandhāḥ / tad-upabhoga-vastu dvādaśāyatanāni / utpatti-vastu dvādaśaṅgaḥ pratītya-samutpādaḥ / utpannasya sthiti-vastu catvāra āhārāḥ /
saṃkleśa-vyavadāna-vastu [2]catvāry ārya-satyāni / vaicitrya-vastūny a-parimāṇā dhātavaḥ / daiśika-vastu buddhās tac-chrāvakāś ca / deśya-vastusmṛty-upasthānādayo bodhi-pakṣyā dharmāḥ / pariṣad[3]-vastv aṣṭaupariṣadaḥ(1) / kṣatriya-pariṣad / brāhmaṇa pariṣad/(2) gṛha-pati-pariṣad / śramaṇa-pariṣad / catur-mahā-rāja-kāyika-pariṣad trayastriṃśat-pariṣat māra-pariṣad brāhmaṇa-pariṣacca iti /
uddānaṃ(3)