11梵本思所成地 Cintāmayī bhūmiḥ

【A1 標列三門】

(1)cintāmayī bhūmiḥ katamā / sā(2) samāsatas tryākārā veditavyā / (3)svabhāvaviśuddhito jñeyapravicayato dharmapravicayataś ca //(3)

【A2 隨別釋】【B1 自性清淨】

tatra svabhāvaviśuddhiḥ katamā / sā navākārā veditavyā / yathāpi(4... tad ekatyo yathāśrutān yathāparyāptān dharmān ekākī rahogataś cintayati(5) / acintyaṃ parivarjayitvā cintyaṃ cintayati / (6)kālāpadeśamahādeśaṃ ca parijānāti(6) / arthapratisaraṇaś ca cintayati(7), na vyañjanapratisaraṇaḥ / (8)kiṃcic ca śraddhayādhimucyate,(9) kiṃcit prajñayā(10) vyavacārayati(8) / dṛdhaṃ ca cintayati / sthiraṃ ca cintayati, (11)pratanuṃ ca cintayati(11) / tāṃ ca cintāṃ paryavasānagatāṃ karoti(12), nāntarāviṣādam āpadyate / ity anayā navākārayā viśuddhyā suviśuddhā cintety(13) ucyate...4) /

【B2 思擇所知(缺解3)】【C1 總問答體】

tatra jñeyapravicayaḥ katamaḥ / yaḥ parīkṣyasyārthasya(1) pravicayaḥ / parīkṣyo 'rthaḥ katamaḥ / sac ca sato 'sac cāsataḥ(2) parīkṣyo 'rtha ity ucyate /

【C2 別略問答體】

parīkṣyaṃ sadvastu katamat / tat pañcavidhaṃ draṣṭavyam / (4)svalakṣaṇasat sāmānyalakṣaṇasat saṃketalakṣaṇasad dhetulakṣaṇasat phalalakṣaṇasac ca(4) /

【C3 隨別釋】【D1 釋有法】【E2 隨別釋(缺解1)】【F1 自相有法】【G1 標列】

svalakṣaṇasat katamat / tat trividhaṃ draṣṭavyam(5) / (6)paramārthalakṣaṇasad nimittalakṣaṇasad vartamāṇalakṣaṇasac ca(6) /

【G2 別釋】

paramārthalakṣaṇasat(7) katamat / yo nirabhilapyo 'rthaḥ sarvadharmeṣu lokottarajñānagocaro 'vyavasthāpyalakṣaṇaḥ(8) / nimittasat(9) katamat / (10)tac caturbhir ākārair draṣṭavyam(10) / (11)yatra nāmopalabhyate / (12)vastūpalabhyate / tac ca nāma tasmin vastuni na vyabhicarati bhrāntivyabhicā(13)rato vānityavyabhicārato(14) vā / tac ca nāma tasmin vastuny avyāhataṃ pravartate / (15)na kvacid anuvartate kvacid vyāvartate(11) /(15) vartamānasat(1) katamat / yad utpannaṃ hetuphalabhūtaṃ ca /

【G3 結成】

tad etat sarvam ekadhyam abhisaṃkṣipya svalakṣaṇasad ity ucyate /

【F2 共相有法】【G1 標列】

sāmānyalakṣaṇasat(2) katamat / tad api pañcavidhaṃ draṣṭavyam / (3)jātisāmānyalakṣaṇaṃ kṛtyānuṣṭhānasāmānyalakṣaṇaṃ sarvasaṃskār(4)asāmānyalakṣaṇaṃ sarvasāsravasāmānyalakṣaṇaṃ (5)sarvadharmasāmānyalakṣaṇaṃ(5) ca(3) /

【G2 別釋】

jātisāmānyalakṣaṇaṃ katamat(6) / rūpavedanāsaṃjñāsaṃskāravijñānānāṃ svajātiḥ(7) / saikadhyam abhisaṃkṣipya jātisāmānyalakṣaṇam ity ucyate /

kṛtyānuṣṭhānasāmānyalakṣaṇaṃ katamat(6) / kuśalasāsravā dharmā iṣṭaphalābhinirvṛttau kṛtyānuṣṭhānasāmānyalakṣaṇena sāmānyalakṣaṇāḥ(8) / yathā (9)kuśalā dharmā(9) iṣṭaphalābhinirvṛttāv evam akuśalā dharmā aniṣṭaphalābhinirvṛttau, (10)smṛtyupasthānāni samyakprahāṇāny (11)ṛddhipādān(11)īndriyāṇi balāni bodhyaṅgāni mārgāṅgāni(12) bodhipakṣyadharmā bodhiprāptau kṛtyānuṣṭhānasāmānyalakṣaṇena sāmānyalakṣaṇāḥ(13) /

sarvasaṃskārasāmānyalakṣaṇaṃ katamat(1) / anityatā(2) sarvasaṃskārāṇām(3) /

sarvasāsravasāmānyalakṣaṇaṃ katamat(1) / duḥkhatā(4) sarvasaṃskārāṇām(5) /

sarvadharmasāmānyalakṣaṇaṃ katamat(1) / (6)śūnyatā nairāmyaṃ ca(6) sarvadharmāṇām /

【G3 結成】

(7)tad idam ucyate sāmānyalakṣaṇam(7) //

【F3 假相有法】【G1 總略問答標】

saṃketalakṣaṇaṃ(8) katamat / (9)yatra ṣaḍvidho vādaḥ pravartate tat saṃketalakṣaṇaṃ(10) veditavyam /(9)

【G2 問答列名】

(9) ṣaḍvidho vādaḥ katamaḥ / svāmisambandhayukto vādaḥ, tattadanyānya(11)varjito vādaḥ, sāṃketiko vādaḥ, sāṃghātiko vādaḥ, asarvatrago vādaḥ, anityaś ca vādaḥ //

【G3 隨別釋】【H1 屬主相應言論】

svāmisambandhayukto vādaḥ katamaḥ(1) / yo vādaḥ svāmisambandhena lakṣaṇapratyavagamyo(12) bhavati / nāntareṇa svāmisambandham / tadyathā jātir ity ukte kasyeyaṃ jātir iti svāmisambandham apekṣate vādaḥ(13) / rūpasya jātir vedanāyāḥ(14) saṃjñayāh. (14) saṃskārāṇāṃ vijñānasya jātir no tu rūpam ity ukte kasyedaṃ rūpam iti svāmisambandham (15)apekṣate vādaḥ(15) /

yathā jātir evaṃ jarā sthitir anityataivaṃbhāgīyāś cittaviprayuktāḥ saṃskārā yathāyogaṃ veditavyāḥ / ayam ucyate svāmisambandhayukto vādaḥ / sa ca yatra vartate tat saṃketalakṣaṇaṃ(1) veditavyam /

【H2 遠離此彼言論】

tat(2)tadanyānyavarjito vādaḥ katamaḥ(3) / yo vādo(4) naiva tena tasya naivānyenānyasya nirdeśāya bhavati / sa tattadanyānyavarjita (5)ity ucyate / yas tenaiva tasya vyapadeśāya vādaḥ sa dravyalakṣaṇe(6) 'pi vartate saṃketalakṣaṇe 'pi / yaś cānyenānyasya(7) vyapadeśāya vādaḥ so 'pi dravyalakṣaṇe 'pi vartate saṃketalakṣaṇe 'pi / yaś cāyaṃ naiva tena tasya naivānyenānyasya vyapadeśāya vāda ekāṃśena saṃketalakṣaṇa eva pravartate / katamaś ca tena tasyaiva vyapadeśāya vādo dravyalakṣaṇe pravartate / tadyathā pṛthivyāḥ kāṭhinyam iti yo vādaḥ / kathaṃ saṃketalakṣaṇe(8) (9)'pi pravartate(8) / (10)aśmano māṇḍalyam iti yo vādaḥ / yathā pṛthivyāḥ kāṭhinyam aśmano māṇḍalyam evam apāṃ dravatvaṃ tailasya piṇḍaṃ tejasa uṣṇy agner arci vāyoḥ(11) samudīraṇatvam anilasya vegaḥ(12) / katham anyenānyasya vyapadeśāya vādo dravye sati vartate / tadyathā cakṣuṣor(13) vijñānaṃ kāyasya sparśa ity evam ādi / kathaṃ prajñaptisati / tadyathā buddhadattasya guṇamitrasya vā bhojanaṃ pānaṃ yānaṃ vastram alaṃkāra ity evam ādi /

kathaṃ naiva tena tasya nāpy anyenānyasya vyapadeśāya vāda ekāntena saṃketalakṣaṇa eva pravartate / tadyathā gṛhasya dvāraṃ gṛhasya kuḍyaṃ(1) kumbhasya mukhaṃ kumbhasya pārśvaṃ senāyā ratho vanasya vṛkṣaḥ śatasya daśakaṃ daśakasya tṛkam ity evam ādi / ayam ucyate tattadanyānyavarjito vādaḥ //

【H3 眾共施設言論】

sāṃketiko vādaḥ / katamaḥ(2) ṣaḍvidhanimittalakṣaṇe vyāvahārikaḥ svabhāvaprajñaptivādaḥ /

ṣaḍvidhaṃ nimittalakṣaṇaṃ katamat(2) / (3)vastulakṣaṇaṃ vijñeyalakṣaṇaṃ śubhādilakṣaṇam anugrahādilakṣaṇaṃ vyavahāranimittalakṣaṇaṃ mithyāpratipattyādinimittalakṣaṇaṃ ca(3) / vastulakṣaṇaṃ katamat(2) / yad vijñānena gṛhṇāti / vijñeyalakṣaṇaṃ katamat(2) / yan manaskāreṇa vijñānasyotpattaye saṃvartate /

śubhādilakṣaṇaṃ katamat(2) / yat sparśena gṛhṇāti / anugrahādilakṣaṇaṃ katamat(2) / yad vedanayā(4) gṛhṇāti / vyavahāranimittalakṣaṇaṃ katamat(2) / yat saṃjñayā gṛhṇāti / mithyāpratipattyādinimittalakṣaṇaṃ katamat(2) / yac cetanayā(5) gṛhṇāti //

【H4 眾法聚集言論】

sāṃghātiko vādaḥ katamaḥ(2) / yaḥ prabhūteṣu samagreṣu samuditeṣu svabhāvavyavasthānavādaḥ / tadyathādhyātmaṃ rūpavedanāsaṃjñāsaṃskāravijñāneṣv ātmādivādo (6)bahirdhā vā rūpagandharasaspraṣṭavyeṣu tathā tathā sanniviṣṭeṣu gṛhakumbhasenāvanādivādaḥ(6) //

【H5 不遍一切言論】

asarvatrago vādaḥ katamaḥ(1) / yo vādaḥ(2) kvacid anuvartate, kvacid vyāvartate / (3)tadyathā gṛhe gṛhavādo grāmanagararāṣṭrādibhyo vyāvartate / kumbhe(4) kumbhavādo ghaṭaghaṭīśarāvādibhyo(5) vyāvartate / senāvādaḥ pṛthakstrīpuruṣadārakadārikādibhyo(6) vyāvartate / vanavādaḥ pṛthagvṛkṣamūla(7)gaṇḍapatrapuṣpa(7) phalādibhyo vyāvartate //(3)

【H6 非常言論】

anityo vādaḥ katamaḥ(1) / sa caturbhir ākārair draṣṭavyaḥ / (8)bhedato 'bhedato 'bhisaṃskārataḥ pariṇāmataś ca(8) / kathaṃ(1) bhedataḥ / tadyathā kumbhe(9) bhagne yaḥ kumbha(9) iti vādaḥ so 'vahīyate / kapālavādaḥ(10) prādurbhavati(11) / katham(1) abhedataḥ / tadyathā nānādravyasamavāyavihite cūrṇe vā dhūpe vā yo nānādravyavādaḥ so 'vahīyate(12) / dhūpacūrṇavādaḥ prādurbhavati /

katham(1) abhisaṃskārataḥ / tadyathānabhisaṃskṛte suvarṇapiṇḍe(13) (14)harṣakaṭakakeyūrādy(14)ābhisaṃskārapariṇate yaḥ suvarṇapiṇḍavādaḥ so 'vahīyate / (14)harṣakaṭakakeyūra(14)vādaḥ prādurbhavati / kathaṃ(1) pariṇāmataḥ / tadyathā pariṇate bhojanapāne(15) yo bhojanapāna(15)vādaḥ so 'vahīyate / uccāraprasrāvavā(15)daḥ prādurbhavati /

【G4 總結成】

ity ayam evaṃbhāgīyo 'nityo vādo veditavyaḥ // ity ayaṃ ṣaḍvidho vādo yatra pravartate tat saṃketalakṣaṇaṃ veditavyam(1) / idam ucyate saṃketalakṣaṇam(2) /(3)

【F4 因相有法】

hetulakṣaṇaṃ(4) katamat / tat samāsataḥ pañcavidhaṃ draṣṭavyam / (5)iṣṭahetur aniṣṭahetuḥ puṣṭihetuḥ(6) pravṛttihetur nivṛttihetuś ca(5) // iṣṭahetuḥ katamaḥ(7) / kuśalasāsravā dharmāḥ / (8)aniṣṭahetuḥ katamaḥ(7) / akuśalā dharmāḥ(8) / puṣṭihetuḥ(9) katamaḥ(7) / pūrvotpannāḥ(10) kuśalākuśalāvyākṛtā dharmā āsevitā bhāvitā bahulīkṛtāḥ(11) paścādutpannānāṃ kuśalākuśalāvyākṛtānāṃ dharmāṇām uttarottarāṇāṃ (12)puṣṭatarāṇāṃ puṣṭatamānāṃ puṣṭihetur ity ucyante //(11)(12)

pravṛttihetuḥ ktatmaḥ(7) / yena bījena yayā vāsanayā yena sahāyena yeṣāṃ dharmānāṃ pravṛttir bhavati sa teṣāṃ pravṛttihetur ity ucyate /

nivṛttihetuḥ katamaḥ(7) / saṃskāranivṛtteḥ saṃkleśanivṛtteḥ sarvaupacayiko mārgaḥ pārinivāṇikaḥ saṃbodhigāmī (13)(14)sasaṃbhāraḥ saprayogaḥ(13) sotpattikaḥ saniṣpattiko(14) nivṛttihetur ity ucyate / idaṃ samastaṃ hetulakṣaṇaṃ(15) vistareṇa vibhāgaḥ punar (16)hetuphalacintāyāṃ draṣṭavyaḥ(16) /

【F5 果相有法】

phalalakṣaṇaṃ(1) katamat / yad asmāt pañcavidhād dhetor utpannaṃ prāptaṃ siddhaṃ niṣpannaṃ pravṛttaṃ tat phalalakṣaṇaṃ(1) veditavyam //

【D2 釋無法】

parīkṣyam asadvastu katamat / tad api pañcalakṣaṇaṃ draṣṭavyam / (2)anutpannāsan niruddhāsad itaretarāsat (3)paramārthāsad(3) atyantāsac ca(2) /

anutpannāsat katamat(4) / anāgatāḥ saṃskārāḥ(5) / niruddhāsat katamat(4) / atītāḥ(6) saṃskārāḥ / itaretarāsat katatmat(4) / yad itaralakṣaṇenetareṣāṃ dharmāṇāṃ virahitatā, avidyamānatā, itaradharme 'samavadhānatā(7) vā punar itareṣāṃ dharmāṇām /

paramārthāsat / katamat(4) / vyāvahārikeṇa svabhāvaprajñaptivādena yaḥ svabhāvo vyavasthāpitaḥ /

atyantāsat katamat(4) / vandhyāputrādi yat kiṃcid evaṃbhāgīyam(8) //

【D3 雙辨二】【E1 總標】

api khalu pañcavidhāstitā(9) pañcavidhaiva(10) nāstitā /

【E2 別釋】【F1 五種有性】

pañcavidhāstitā katamā / (1)pariniṣpannalakṣaṇāstitā (2)paratantralakṣaṇāstitā(2) parikalpitalakṣaṇāstitā viśeṣalakṣaṇāstitā(3)vaktavyala(3)kṣaṇāstitā ca(1) /

tatra prathamā pāramārthikaṃ lakṣaṇam /
anu dvitīyā pratītyasamutpannalakṣaṇam(4) /
anu tṛtīyā saṃketalakṣaṇam /

anu caturthy adhvalakṣaṇaṃ(5) jātilakṣaṇaṃ jarālakṣaṇaṃ sthitilakṣaṇam anityalakṣaṇaṃ duḥkhalakṣaṇaṃ śūnyalakṣaṇaṃ niarātmyalakṣaṇaṃ vastulakṣaṇaṃ vijñeyalakṣaṇaṃ grāhyalakṣaṇaṃ śubhādilakṣaṇam anugrahādilakṣaṇaṃ vyavahāranimittalakṣaṇaṃ(6) mithyāpratipattyādinimittalakṣaṇam ity evaṃbhāgīyaṃ lakṣaṇaṃ(7) viśeṣalakṣaṇaṃ veditavyam(8) /

anu pañcamā(1) caturākārayāvyaktatayāvaktavyalakṣaṇam / (2)asattvāt tadyathā pudgalaḥ skandhebhyo 'nyo 'nanya iti(2) / gambhīratvād(3) nirabhilapyadharmatā, acintyas tathāgatānāṃ dharmakāyaḥ, acintyo buddhaviṣayaḥ / (4)tathā bhavati tathāgataḥ(5) paraṃmaraṇād ity evam ādi(4) / anarthopasaṃhitatvāt(6) tadyathā ye na(7) dharmā dharmārthabrahmacaryopasaṃhitās te (8)'bhisaṃbuddhā api(8) noktā bhagavatā(9) / tathādharmalakṣaṇavyavasthānatas(10) tadyathā tathatā saṃskārebhyo(11) 'nyānanyatvenāvaktavyā /

【F2 五種無性】

pañcavidhā nāstitā(12) katamā / (13)paramārthalakṣaṇanāstitā svatantralakṣaṇanāstitā(14) sarveṇa sarvaṃ svalakṣaṇanāstitāviśeṣalakṣaṇanāstitā vaktavyalakṣaṇanāstitā(15) ca(13) //