3-5[sa-vitarkā sa-vicārā bhūmis tṛtīyā / a-vitarkā vicāra-mātrābhūmiścaturthī / avitarka avicārā bhūmiś ca pañcamī]有尋有伺等三地【A1 問】
[Tib. 38b. 4] sa-vitarkā sa-vicārā bhūmiḥ katamā / a-vitarkā[5] vicāra-mātrā bhūmiḥ(1) / katamā / a-vitarkā-vicārā bhūmiḥ katamā /
【A2 略答】【B1 頌】
piṇḍoddānaṃ /
【B2 長行】
ity āsāṃ tisṛṇāṃ bhūmīnāṃ dhātu-prajñapti-vyavasthānato api / lakṣaṇa-[6]prajñapti-vyavasthānato api / yoniśo manas-kāra-prajñapti-vyavasthānato api yoniśo-manas-kāra-prajñapti-vyavasthānato api / [saṃkleśa-prajñapti-vyavasthānato api](2) vyavasthānaṃ veditavyaṃ //
【A3 別釋前標】【B1 界施設建立】【C2 答八門(缺解1)】
uddānaṃ
dhātu-prajñapti-vyavasthānaṃ katamat / tad aṣṭākāraṃ veditavyaṃ / saṃkhyā-[vyava](4)sthānato api / sthānāntara[Tib. 39a. 1] vyavasthānato api sattva-parimāṇa-vyavasthānato api / teṣām eva sattvānām āyur vyavasthānato api teṣām eva sattvānāṃ sambhoga-paribhoga-vyavasthānato apy utpatti-vyavasthānato[2] apy ātma-bhāva-vyavasthānato api / hetu-pratyaya-vyavasthānato api //
【C3 隨別釋】【D1 數建立】【E1 標墮界、非墮界】【F1 墮界】
tatra idaṃ saṃkhyā-vyavasthānaṃ / trayo dhātavaḥ kāma-dhātū rūpa-dhātur ārūpya-dhātur iti / ete paryāpannā(5) dhātavaḥ /
【F2 非墮攝界】
a-paryāpannaś ca sopāyaḥ[3] sat-kāya-nirodho-'n-āsravo dhātur niṣ-prapañcaḥ(6) //
【E2 別釋三地】【F1 墮攝】【G1 辨相】【H1 有尋有伺地】
tatra sakale kāmā-dhatau(1) rūpa-dhātau ca prathama-dhyāne dhyānāntarikaṃ(2) samāpatty-upapattikaṃ [4] sthāpayitvā sa-vitarkā sa-vicārā bhūmiḥ samāpatty-upapattikaṃ dhyānāntarika[21kha]m a-vitarkā-vicāra-mātrā bhūmiḥ /
【H2 無尋唯伺地】
yāṃ bhāvayitvā ekatyo mahā-brahmatvaṃ pratilabhate /[5]
【H3 無尋無地】
dvitīyaṃ dhyānam upādāyāvaśiṣṭo(3) rūpa-dhātuḥ sakalaś ca ārūpya-dhātur a-vitarkā-vicārā bhūmiḥ /
【G2 隨釋】【H1 標簡】
tatra vitarka-vicāra-vairāgya-yogena a-vitarkā-vicārā bhūmi[6]r ity ucyate / na tv a-samudācāreṇa /
【H2 釋因】【I1 由一類無】
tathā hi / kāmyebhyo a-vīta-rāgasyāpy a-vitarkā-vicāra ekadā manaḥ-pracāro bhavaty upadeśa-manas-kāra-viśeṣataḥ[7]
【I2 由一類有】
vīta-rāgasya api ca vitarka-vicārebhyo vitarka-vicāra-samudācāro bhavati / tad yathā vyutthitānāṃ / (4) tad upapannānāṃ
【F2 非墮攝】【G1 明有尋有伺地】
tatrān-āsravo(5) dhātur yo a-saṃskṛtaḥ samāpatti-saṃgṛhītaḥ / tatrāpi [Tib. 39b. 1] prathamaṃ dhyānaṃ(6) sa-vitarkā sa-vicārā bhūmiḥ / vitarka-vicāra-sthānīyeṣu dharmeṣu tathatām avalambba tat-samāpatter no tu vikalpa-pracārataḥ /
【G2 餘如前說】
śiṣṭaṃ pūrva-vat//
【D2 [kāma-dhātuḥ]處所建立】【E1 欲界】
tatredaṃ sthānāntara[2]-vyavasthānaṃ / kāma-dhātuḥ ṣaṭtriṃśatvsthānāntarāṇi / aṣṭau (7) mahā-naraka-sthānāni / tad yathā / sañjīvaḥ kāla-sūtraṃ saṅghāto rauravo mahā-raurava s tāpano mahā[3]-tāpano avīciś ca / teṣām eva mahā-narakāṇāṃ tiryag-daśabhi(8)r yojana-sahasraiḥ pareṇāṣṭau śīta-naraka-sthānāni / tad yathā arbudo (9) nirarbudo aṭaṭo huhuva [4]utpalaḥ padmo mahā-padmaḥ / ito dvātriṃśad yo (10)janasahasraiḥ sañjīvasotataḥ pareṇa catuḥsahasra-yojanāntarāṇi tad-anyāni draṣṭavyāni / [5] yathā sañjīva-mahā-naraka-sthānam evaṃ prathama-śīta-naraka-sthānaṃ / tataḥ pareṇa dviyojana-sahasra-antaritāni tad-anyāni draṣṭavyāni //
preta-sthānāntara[6]m asura-sthānāntaraṃ / (1) tiryañco deva-manuṣyāś ca saha-carā eva / (2) atas teṣāṃ sthānāntaraṃ pṛthaṅ na vyavasthāpyate(3) / catvāro dvīpāḥ pūrva-vat/ aṣṭāv antara-dvīpāḥ / (4) ṣaṭ kāmāvacarā devāḥ [7] cātur mahā-rāja-kāyikās trāyastriṃśā yāmās tuṣitā nirmāṇa-ratayaḥ para-nirmita-vaśa-vartinaś ca devāḥ / māra-bhuvanaṃ punaḥ para-nirmita-vaśa-vartiṣu deveṣu paryāpannaṃ na [sthāna] antara-viśiṣṭaṃ / (5) [Tib. 40a. 1] pratyeka-narakāḥ sāmanta-narakāś ca mahā-naraka-śīta-naraka-samanta eva na sthāna antara-viśiṣṭāḥ(6) [2] (7)manuṣyeṣv apy upalabhyante / tad eke pratyeka-narakāḥ / yathoktaṃ sthavira-mahā-maudgalyāyanena sattvam ahaṃ paśyāmy ādīptaṃ pradīptaṃ samprajvalitam eka-jvālī-bhūtam ity evam-ādi / [3] itīmāni ṣaṭtriṃśa[22kha]t sthānāntarāṇi kāma-dhātu r ity ucyate /
【E2 [rūpa-dhātuḥ]色界】
aṣṭādaśa sthānāntarāṇi rūpa-dhātuḥ / brahma-kāyikā brahma-purohitā [4] mahābrahmāṇo mṛdu-madhyādhimātra-paribhāvitatvāt prathama-dhyānasya / parīttābhā a-pramāṇābhā ābhā-svarā mṛdu-madhyādhimātra-paribhāvitatvād dvitīyasya dhyānasya / parītta-śubhā apramāṇa-śubhāḥ śubha-kṛtsnā mṛdu-madhyādhimātra-paribhāvitatvāt tṛtīyasya dhyānasya / [5] an-abhrakāḥ puṇya-prasavā bṛhat-phalā mṛdu-madhyādhimātra-paribhāvitatvāc caturthasya dhyānasya / a-saṃjñikaṃ [6] bṛhat-phala-paryāpannatvān na sthānāntaram āryā-sādhāraṇaṃ / pañca śuddhāvāsa-bhūmayaḥ [7] a-bṛhā a-tapāḥ su-dṛśāḥ su-darśanā a-kaniṣṭhāś ca mṛdu-madhyādhimātratarādhimātratama-paribhāvitatvād vyavakīrṇa-bhāvitasya caturthasya dhyānasya / śuddhāvāsāṃś ca samatikramya maheśvara-sthānaṃ yatra daśa-bhūmi-sthā bodhisattvā[Tib. 40b. 1] daśamyā bhūmeḥ paribhāvitatvād utpadyante //
【E3 [ārūpya-dhātuḥ]無色界】
ārūpya-dhātuś catvāri sthānāni / na vā kiñcit sthānāntaraṃ /
【D3 [sattva-parimāṇa-vyavasthānaṃ]有情量建立】
tatredaṃ sattva-parimāṇa-vyavasthānaṃ / jāmbu-dvīpakānāṃ tāvan manuṣyāṇā[2]m a-niyatam āśraya(1)-parimāṇaṃ / ekadā mahad bhavaty ekadā aṇukaṃ / tat punaḥ svena hastenārdha-caturtha-pramāṇaṃ / pūrva-videhā niyatāśraya-pramāṇāḥ / te api svena hastenārdha-caturtha-hasta-pramāṇā mahā kāyatarāś ca / [3]yathā pūrva-videhakā evam avara(2)godānīyakā uttara-kauravāś ca mahā-kāyatarāś ca //
cātu(3)r-mahā-rāja-kāyikānāṃ [devānāṃ] (4) catu[4]r-bhāgaṃ krośasya pramāṇaṃ / traya-striṃśānāṃ sātireka-pāda-pramāṇaṃ / śakrasya devendrasyārdha-krośa-pramāṇaṃ yāmānām ardha-krośaṃ(5) / tataḥ pareṇa sarveṣu tad-anyeṣu deva-nikāyeṣu pāda-pādam adhikaṃ parimāṇaṃ (6) draṣṭavyaṃ / brahma-kāyikānām ardha-yojanaṃ / brahma-puro-hitānāṃ [5]yojanaṃ / mahā-brahmaṇāṃ dvy-ardha-yojanaṃ / parīttābhānāṃ dve yojane / tataḥ pareṇa tad-avaśiṣṭeṣu deva(1)-nikāyeṣu tad dviguṇam āśraya-parimāṇaṃ draṣṭavyaṃ sthāpayitvā[6] an-abhrakān/ tatra puna(2)r yojana-trayaṃ sthāpayitavyaṃ(3) //
mahā-narakeṣu pramāṇa-niyamaḥ / yena pragāḍhataraṃ pāpakam a-kuśalaṃ karma kṛtaṃ bhavaty upacitaṃ tasya mahattara āśrayo nirvartate / itareṣāṃ punar anyathā / [7]yathā mahā-narakeṣv evaṃ śīta-narakeṣu pratyeka-narakeṣu sāmanta-narakeṣu pratyeka-narakeṣu tiryak-preteṣu / asurāṇāṃ [Tib. 41a. 1] trayastriṃśad-deva-vyavasthāpana-vad āśraya-vyavasthānaṃ veditavyaṃ / ārūpyeṣu punar a-rūpitvāt parimāṇaṃ nāsti /
【D4 [sattva āyur-vyavasthānaṃ]有情壽建立】
tatredam āyur-vyavasthānaṃ / jāmbū-dvīpakānāṃ tāvan manuṣyāṇāṃ triṃśad[2] rātrakeṇa māsena dvādaśa-māsakena [22kha] ca saṃvatsareṇā-niyatam āyuṣ-pramāṇaṃ / ekadā parimāṇāyuṣo bhavanty ekadāśīti-varṣa-sahasrāyuṣaḥ / ekadā yāvad daśa-varṣāyuṣaḥ / (4) pūrva-videhakāṇāṃ[3] niyatam ardha-tṛtīyāni varṣa-śatāny āyuṣaḥ / avaragodānīyānāṃ pañca [śatāni(5)]/ uttarakauravāṇāṃ varṣa-sahasram āyuḥ / yat khalu manuṣyāṇāṃ pañcāśad varṣāṇi tac cātur-mahā-rāja-kāyikānāṃ [devānā](6)m ekaṃ rātrin-divaṃ / tena(7)rātri[4]n-divasena triṃśad-rātrakeṇa(8) māsena dvādaśa-māsakena saṃvatsareṇa divyāni pañca varṣa-śatāny āyuḥ / yat khalu manuṣyāṇāṃ varṣa-śataṃ tat tu trayastriṃśānāṃ [devānā](1)m ekaṃ rātrin-divasaṃ / tena rātrin-divasena triṃśataiko māsah](2) purva-vad divyaṃ(3) / [5] tad anyeṣu deva-nikāyeṣv aho-rātreṇāpi tad-dvi-guṇena teṣāṃ devānām āyur yāvat para-nirmita-vaśa-varttiṣu deveṣu //
yal khalu cātur-mahā-rāja-kāyikānāṃ devānāṃ kṛtsnam āyus tat sañjīve [6] mahā-naraka ekaṃ rātrin-divasaṃ / tena ratrin-divasena triṃśad-rātrakeṇa māsena dvādaśa-māsakena ca saṃvatsareṇa nārakāṇi pañca-varṣa-śatānyāyuḥ / yathā cātur-mahā-rāja-kāyikānām āyuṣā [7] sañjīve mahā-narake upapannānām āyu r evaṃ trayastriṃśānām āyuṣā kāla-sūtropapannānām āyuḥ / yāmānām āyuṣā saṅghātopapannānām āyuḥ / tuṣitānā[Tib. 41b. 1]m āyuṣā rauravopapannānam āyuḥ / para-nirmita-vaśa-vartinām āyuṣā(5) tapanopapannānām āyur veditavyaṃ / [2] pratāpanopapannānaṃ sattvānām antara-kalpenārdha-kalpam āyuḥ / avīcikānaṃ sattvānam antara-kalpena kalpam āyuḥ / yathā trayastriṃśānām evam asurāṇāṃ tiryak[3]-pretānām a-niyatam āyuḥ / śīta-narakopapannānāṃ sattvānaṃ mahā-narakopapannebhyaḥ sattvebhya uttarottarāṇām upārdhena āyur veditavyaṃ /
pratyeka-narako[4]papannānāṃ sattvānām apy a-niyatam āyuḥ / brahma-kāyikānāṃ sattvānāṃ viṃśaty-antara-kalpakena kalpena kalpamāyuḥ / brahma[5]puro-hitānāṃ [sattvānāṃ](6) catvārimśad-antara-kalpakena [kalpena kalpam-āyuḥ](7) / mahā-brahmaṇāṃ ṣaṣṭy-antara-kalpakena kalpena kalpam-āyuḥ / parītrābhā[6]nām aśīty-antara-kalpakena kalpena dvau kalpau / tata ūrdhvaṃ tad-anyeṣu deva-nikāyeṣu tad-dviguṇa tad-dvi-guṇam āyuḥ [7] sthāpayitvān-abhrakān/ tatra punas trayaḥ kalpāḥ sthāpayitavyāḥ /
ākāśānantyāyatanopapannānāṃ sattvānāṃ viṃśatiḥ kalpa-sahastrāṇy āyuḥ / vijñānānantyāyatanopapannānāṃ [sattvānaṃ] (8)catvāriṃśat / [Tib. 42a. 1] ākiñcanyāyatanopapannānāṃ ṣaṣṭiḥ / naiva-saṃjñā-nā-saṃjñāyatanopapannānām aśītiḥ(1) kalpa-sahasrāṇy āyuḥ / uttara-kurūn sthāpayitvā / asty antare(2) [2]kāla-kriyā tatra manuṣyeṣu tiryak-preteṣu ca kiṭṭāla-kāyāḥ santiṣṭhante / deveṣu narakeṣu ca sahaiva vijñānena(3) akiṭṭa-kāyāḥ santiṣṭhante //
【D5 [saṃbhoga-paribhoga-vyavasthānaṃ]有情受用建立】【E1 標三門】
tatra saṃbhoga[3]-paribhoga-vyavasthānaṃ / yad uta sukha-duḥkhānubhavato api / āhāra-paribhogato api / maithuna-paribhogato api //
【E2 隨別釋】【F1 受用苦樂】【G1 明四受苦】【H1 明三界苦】【I1 明欲界苦】【J1 略明五趣苦】
tatra narakeṣu yad bhūyasā sattvāḥ kāraṇā-duḥkhaṃ prati[4]-saṃvedayanti tiryakṣv anyonya-bhakṣaṇa-duḥkhaṃ / preteṣu kṣut-pipāsā(4)-duḥkhaṃ / manuṣyeṣu paryeṣṭi-vyasana-duḥkhaṃ / deveṣu [23kha] cyavana-patana-duḥkhaṃ prati[5]saṃvedayanti //
【J2 廣明五趣苦】【K1 明地獄苦】
tatra sañjīve mahā-narake evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tatra te sattvā anyo-nyaṃ saṅgamya karma-adhipaty-a-sambhūtair vividhaiḥ praharaṇaiḥ krama-samutpannair a[6]nyo-nyaṃ(5) vipraghātikāṃ kurvanto niś-ceṣṭāh pṛthivyāṃ prapatanti / tata ākāśāc chabdo niścarati sañjīvantu hanta sattvā iti / tataḥ punas te sattvā vyutthāya tenaiva prakāreṇa anyo-nya-vipraghātikām kurvanti / [7] tato nidānaṃ(6) ca dīrgha-kālam duḥkhaṃ pratyanubhavanti yāvat tat pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ(7) parikṣīṇaṃ vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakaḥ sañjīva ity ucyate // tatra kāla-sūtra-mahā-naraka [Tib. 42b. 1] eva-rūpaṃ kāraṇā-duḥkham anubhavanti bāhulyena / tatra te sattvās tat-paryāpannair yātanā-puruṣaiḥ kālakena sūtreṇa māpyante / catur-asrakam apy aṣṭāsrakam apy an-eka-vicitra-vibhakti-prakāram api māpyante / māpitāś ca tathā [2] tathā khanyante(1) takṣyante sampratakṣyante(2) / tato nidānaṃ ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat tat pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakaḥ [3] kāla-sūtra ity ucyate //
tatra saṅghāte mahā-naraka evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tatra te sattvā(3) yadā anyo-nyam aikadhyam abhisaṃkṣiptāḥ saṅghātam āpannā bhavanti tadā tat-paryāpannai[4]r yātanā-purusair dvayor aja-mukhayor āyasayor mahā-parvatayor vivaram anupraveśyante / samanantara-praviṣṭāś ca(4) tābhyāṃ parvatābhyāṃ prapīḍyante / teṣāṃ prapīḍitānāṃ sarvato-mukhaṃ rudhira-nadyaḥ prasravanti pragharanti / yathāja-mukhayo[5]r evaṃ meṣa-mukhayo r haya-mukhayor hasti-mukhayoḥ(5) siṃha-mukhayor vyāghra-mukhayoḥ / punaḥ saṅghātam āpannā [6]āyase mahā-yantre prakṣipya(6) prapīḍyante yathekṣu-kṣodaḥ(7) / teṣām tatra prapīḍyamānānāṃ rudhira-nadyaḥ prasravanti pragharanti / punaḥ saṅghātam āpannānām upariṣṭā d āyasī mahā-śilā prapatati yā tān sattvān a[7]yo-mayyāṃ pṛthivyāṃ sañchindati(8) sambhindati(9) saṅkaṭayati sampradālayati / teṣām tatra tatra sañchidyamānānāṃ sambhidyamānānāṃ saṅkuṭyamānānāṃ sampradālyamānānāṃ(10) rudhira-nadyaḥ prasravanti pragharanti / tato-nidānaṃ [Tib. 43a. 1] ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat tat pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ [ 23kha ] na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakaḥ saṅghāta ity ucyate //
tatra raurave mahā-naraka [2] evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tatra te sattvā layana-gaveṣiṇāyasam agāraṃ praviśanti / teṣāṃ tatra praviṣṭānām agnir mucyate yatas ta ādīptāḥ pradīptāḥ sampra[3]jvalitā dhyāyanti(1) / te tatra ruvanty ārta-svaraṃ krandante(2) tato-nidānaṃ ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yavat tat pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ na(3) parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca [4] punaḥ sa(4) narako raurava ity ucyate //
tatra mahā-raurave mahā-narake ayaṃ viśeṣo yo raurave agāraḥ sa tatrāgāra eva vijñātavyaḥ sa-garbhas tu / tasmāc ca [5] punaḥ sa-narako mahā-raurava ity ucyate //
tatra tapane mahā-naraka evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tat paryāpannā yātanā-puruṣās tān sattvān an-eka-yojanāyāṃ(5) kaphalyāṃ(6) [6] prakṣipya taptāyāṃ prataptāyāṃ samprajvalitāyāmā vartayanti parivartayanti tāpayanti santāpayanti tad yathā matsyān/ punar ayo-mayena śalye(7)na adhastā(8)d vidhyanti / sa ca śalyaḥ [7] pṛṣṭhāntena praviśya śirasā nirgacchaty ādīptaḥ pradīptaḥ / teṣām ca sattvānāṃ mukhād akṣi-tārakābhyo nāsikā-vile bhyaḥ(9) sarva-roma-kūpebhyo jvālā nirgacchanti / puna[Tib. 43b. 1]r ayo-mayyāṃ pṛthivyāṃ taptāyāṃ santaptāyāṃ prajvalitāyām uttānakān sthāpayitvāvamūrdhakān vā taptaiḥ santaptaiḥ samprajvalitair ayo-ghanais tāḍayanti santāḍayanti sandālayanti(1) tad yathā [2] nāma māṃsa-bilvam/ (2) tato-nidānaṃ ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat pāpakam a-kuśalaṃ karma sarvena sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakas tapana ity ucyate //
[3]tatra pratāpane mahā-narake ayaṃ viśeṣaḥ / tri-śūla-śalyaṃ(3) pṛṣṭhato nirgamayanti / tasya caika-śūla ekena skandhena nirgacchati / dvitīyo(4) dvitīyena tṛtīyaḥ(5) śirasā[4]/ teṣām tato-nidānaṃ mukhenāpi(6) [jvālā] (7) nirgacchati / lauha-patraiś ca taptaiḥ sa[5]ntaptaiḥ samprajvalitaiḥ sarvataḥ kāyaṃ pariveṣṭayanti punar ayomayyāṃ mahatyāṃ lohyāṃ(8) (9) kvathita-kṣāra-pūrṇāyā(10)m ādīptāyāṃ pradīptāyāṃ samprajvalitāyāṃ te sattvā[6] ūrdhva-pādā(11) avāṅ-mukhāḥ prakṣipyante / prakṣiptāś cātapyante santapyante(12) ūrdhvam api gacchanto adho api gacchantas tiryag api gacchanto yataś ca [24 kha] saṅkīrṇa-tvaṅ-māṃsa-śoṇitā bhavanty asthi-śaṅkalā(13) mātrā vīśiṣṭāḥ [7]/ tadā punar utkṣipyotkṣipyāyo-mayyāṃ pṛthivyāṃ pratiṣṭhāpyante / tataḥ sañjāta-tvaṅ-māṃsa-śoṇitāḥ punar api prakṣipyante śeṣaṃ tapana-vat / tato-nidānaṃ ca punar dīrgha-kālaṃ duḥkhaṃ [Tib. 44a. 1] pratyanubhavanti / yāvat tat pāpakam a-kuśalaṃ karma sarveṇa savaṃ na parikṣīṇaṃ bhavati vyantī-kṛtam/ tasmāc ca punaḥ sa narakaḥ pratāpana ity ucyate //
tatrāvīcau mahā-naraka [2] evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti / teṣāṃ sattvānāṃ pūrvasyāṃ(1) diśy an-eka-yojana-śatāyāḥ pṛthivyā ādīptāyāḥ pradīptāyāḥ samprajvalitāyā agni-jvālā[3]vega āgacchati (2)yatas teṣāṃ sattvānāṃ tvacaṃ bhittvā māṃsaṃ bhittvā snāyuṃ chittvā asthi bhittvā asthi-majjānaṃ / tad yathā snehavartiṃ / evaṃ kṛtsnam āśrayaṃ jvālābhi[4]r vyāpya tiṣṭhati / yathā pūrvasyā diśa evaṃ dakṣiṇasyāḥ(3) paścimāyā(4) uttarasyā diśaḥ / te ca sattvās tato-nidānam agni-skandha-rūpā evopalabhyante(5) / miśrī-bhūte tasmiṃś catur-diśāgate agni-skandhe te tatra vīcim api(6) [5] nāsādayanti duḥkhānām vedanānāṃ nānyatra[?](7) ārta-svaraṃ(8) krandanto vijñāyante(9) sattvā iti(10) / punar ayo-mayaiḥ śarpair ayo-mayān aṅgārān ādīptān samprajvalitān punanti[6] nipunanti / punar ayo-mayyāṃ pṛthivyām ayomayān mahā-parvatān ārohanty apy avataranty api(1) / punar mukhāj jihvā(2) nirgamayyāyaḥ(3) śaṅku-śatena vitatā bhavati(4)/ sā tathā vitatā [7] vigata-valikā(5) vagata-puṭikā(6) ca tad yathārṣabhaṃ carma / punas tasyām evāyo-mayyāṃ pṛthivyām uttānakān sthāpayitvā ayo-mayena viṣkambhanena mukhaṃ viṣkambhayitvā dīptāḥ pradīptāḥ samprajvalitāḥ / ayo-guḍā mukheṣu ksipyante ye teṣāṃ mukha[Tib. 44b. 1]m api dahanti kaṇṭha(7)m apy antra(8)m api dagdhvā ca punar adho-bhāgena nirgacchanti / kvathitaṃ tāmra(9)m āsye prakṣipanti / tac ca mukham api dagdhvā kaṇṭha(10)m apy antram api(11) dagdhvādho-bhāgena dagdhvādho-bhāgena pragharati / śeṣaṃ pratāpana-vat/ [2] tato-nidānaṃ punar dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat tat pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa-narako avīcir ity ucyate yatra yad bhūyasā[3]n-antarya-kāriṇaḥ sattvā upapadyante / tatremāny audārikāṇi kāraṇāni(12) parikīrtitāni / na ca punar eṣu mahā-narakeṣu tad-anyāni vicitrākārāṇi bahūni kāraṇāni nopalabhyante //
sāmanta-narakeṣu puna[4]r evaṃ kāraṇā-duḥkhaṃ sattvāḥ pratyanubhavanti / sarva ete mahā-narakāś catur-diśaṃ catu-ṣkandhā(13)ś catur-dvārā āyasaiḥ prākāraiḥ parivāritāḥ / tatra ca catur-ḍiśaṃ [5] caturbhir dvārair nirgatyaikaikasmin dvāre catvāra utsadā(14) bhavanti / tad yathā / jānu-mātraṃ kukūlaṃ / yat te sattvā layana-gaveṣiṇo anvākrāmanti / [6] te tatra prapatitāḥ sa-śiraḥ-pādakā nimagnās tiṣṭhanti / [24 kha] [7] tatra ca kuṇape gūtha-mṛttike(1) kīṭāḥ(2) prāṇino ye teṣāṃ sattvānaṃ tvacam api cchidrayanti māṃsam api snāyv asthy api bhindanti [Tib. 45a. 1] tato asthi-majjānam āsādya vilikhanti //
tasya khalu kuṇapasya gūtha-mṛttikasya samanantaraṃ sa[nnihita](3)m eva kṣura-dhārā-citaḥ patho(4)yaṃ(5) te sattvā layana-gaveṣiṇo anvākramante / tatra teṣaṃ nikṣipte pāde sañchidyate [2]tvaṅ-māṃsa-śoṇitaṃ / punar utkṣipte pāde sañjāyate tvan-māṃsa-śoṇitaṃ //
tasya khalu kṣura-dhārācitasya pathaḥ(6) samanantaraṃ sa[nni]hitam evāsi-patra-vanaṃ / tatra te sattvā abhigamya layana-gaveṣiṇa[3]s tac-chāyām āsevanti / tatra teṣām adhastān niṣaṇṇānāṃ vṛkṣād a(7)sayaḥ patanti ye teṣāṃ sattvānām aṅga-pratyaṅgāni cchindrayanti vyatibhindanti / teṣaṃ tatra patitānāṃ [4] śyāma-śavalā nāma(8) śvāna āgatya pṛṣṭhī(9)-vaṃśān utpāṭyotpāṭya bhakṣayanti // tasya khalv asi-patra-vanasya samanantaraṃ sannihitam evāyaḥ-śālmalī-vanaṃ yat te sattvā layanagaveṣiṇo abhigamyābhirohanti / teṣāṃ tatrābhirohatām adho-mukhī-bhavanti kaṇṭakāḥ / [5] avataratām urdhvī bhavanti kaṇṭakā ye [te]ṣām aṅga-pratyaṅgāni cchidrayanti vyatibhindanti / tatra cāyas-tuṇḍā-nāma vāyasā ye teṣāṃ sattvānām aṃse vā śirasi [6] vābhinipatya(10) bhittvākṣi(11) tārakā utpāṭyotpāṭya bhakṣayanti //
tasya khalv ayaḥ-śālmalī-vanasya samanantaraṃ sannihitam eva vaitaraṇī nadī pūrṇā kvathitasya kṣārodakasya yatra te sattvā layana-gaveṣiṇaḥ prapatanti / ta ūrdhvam api gacchantaḥ [7] khidyante pacyante / adhas-tiryag api gacchantaḥ khidyante pacyante / [24 kha] tad yathā nāma mudgā vā māṣā kolā(1) vā kulatthā vodārogni-sampradīptodakāyāṃ sthālyāṃ prakṣiptāḥ / tasyāḥ khalu nadyā [Tib. 45b. 1] ubhayatas tīre daṇḍa-hastā baḍiśa-hastā [jāla-hastā] (2) sattvā vyavasthitā ye teṣāṃ sattvānām udgantum api na prayacchanti baḍiśa uddhārikayā vā jāloddhārikayā vā punar uddhṛtyodārāgni[2]-santaptāyaṃ bhūmāv uttānakān pratiṣṭhāpya pṛcchanti habhmoḥ sattvāḥ kim icchatha / ta evam āhuḥ / na jānīmo vayam api na paśyāmaḥ apitu bubhukṣitāḥ smaḥ / tatas te sattvās teṣāṃ sattvānā mayo-mayena viṣkambhanena [3] mukhaṃ viṣkambhayitvā ayo-guḍān u(3)dārāgni-santaptān āsye prakṣapante pūrva-vat/ sacet punar evaṃ vadanti pipāsitāḥ smaḥ / tatas te tathaiva kvathitaṃ tāmram āsye prakṣipanti / tato-nidānaṃ ca punar dīrgha-kālaṃ duḥkhaṃ [4] pratyanubhavanti / yāvat tan naraka-vedanīyaṃ pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ //
tatra yaś ca kṣura-dhārācitaḥ patho(4) yac cāsi-patra-vanaṃ [5] yac ca ayaḥ-śālmalī-vanaṃ yā ca vaitaraṇī nadī ayam eka utsada iti kṛtvā catvāra utsadā bhavanti //
tatra śīta-narake(5)ṣūpapannāḥ sattvā evaṃ-rūpaṃ śīta-duḥkhaṃ pratyanubhavanti[6]/ arbudopapannāḥ sattvās tad-bhūmikenodāreṇa śītena spṛṣṭā arbuda-vat sarvāśrayeṇa saṅkocam āpadyante / tasmāc ca sa narako arbuda ity ucyate //
tatra nir-arbude ayaṃ viśeṣaḥ / [7] arbuda-nirgata(6)m ivārbudaṃ saṅkocam āpadyate / tasmāc ca narako nir-arbuda ity ucyate //
tatrāṭaṭo(1) hahavo [huhuvo] 2 vāg-abhilāpa(3)-kṛtam etat teṣāṃ sattvānāṃ [Tib. 46a. 1] nāma-vyavasthānaṃ //
utpale punaḥ śīta-narake tad-bhūmikenodāreṇa śītena spṛṣṭā vyānīlāyamānāḥ pañcadhā ṣaḍdhā tvacāṃ sphoṭam āpadyante / tasmāc ca sa naraka[2] utpala ity ucyate //
tatra padme a-yaṃ viśeṣaḥ / nīlatāṃ samatikramya vyālohitāyamānā da[śa-] dhā vā bhūyo vā tvacāṃ sphoṭam āpadyante / tasmāc ca sa narakaḥ padma ity ucyate //
tatra mahāpadme ayaṃ [3] viśeṣaḥ / bhṛśataraṃ vyālohitāyamānā śatadhā vā bhūyo vā tvacāṃ sphoṭam āpadyante / tasmāc ca samahā-narako mahā-padma ity ucyate //4
pratyeka[4]-narakeṣu punar utpannāḥ sattvā evaṃ-rūpaṃ pratyekaṃ pratyekamātma-bhāveṣu sva-karmopanipāti duḥkhaṃ pratyanubhavanti / tad yathā lakṣmaṇena pṛṣṭo maudgalyāyano [5] vistareṇodāh tavān yathā-sūtram eva / tasmāc ca sa narakaḥ pratyeka-naraka ity ucyate //
【K2 傍生趣苦】
tatra tiryañco anyo-nyaṃ vipraghātikāṃ kurvanti yathā dur-bala-ghātikāṃ/ tato-nidānaṃ ca duḥkhaṃ pratyanubhavanti / a-sva-tantrāś ca vādhyante(5) [6] tāḍyante nudyante / upakaraṇa-bhūtāś ca bhavanti deva-manuṣyāṇāṃ / tato-nidāna(6)m api[7] vicitrāṇi [25kha] duḥkhāni pratisaṃvedayanti //
【K3 餓鬼趣苦】
pretāḥ punaḥ samāsatas tri-vidhā bahir bhojana-pāna-kṛtāvaraṇā [7] adhyātmaṃ bhojana-pāna-kṛtāvaraṇā bhojana-pāna-kṛtāvaraṇāś ca //
tatra bahir-bhojana-pāna-kṛtāvaraṇāḥ katame / ye sattvā mātsaryasya adhimātra m āsevitatvāt pretāyatanopapannāḥ / te ca [Tib. 46b. 1] bhavanti kṣut-pipāsa-āyogāt saṃśuska(1) tvaṅ-māṃsa-śoṇitā dagdha-sthūṇākṛtayaḥ [2] keśa anukārair mukhaiḥ kṣut-pipasā-parigata-vadanāḥ saṃśuṣka-mukhā lelihamāna-jihvāḥ sambhrānta-vadanā[2]s tena tenānvāhiṇḍanty utsa-saras-taḍāgeṣu / tatra ca a-parair asi-hastaiḥ pāśa-hastais tomara-hastaiḥ sattvais tebhya utsa-saras-taḍāgebhyo[3] nivāryante / tac ca pānīyaṃ pūya-śoṇitaṃ paśyanti / tena svayam evāpātu-kāmatā santiṣṭhate / ima evaṃ-rūpāḥ pretā bahir-dhābhojana[3]-pāna-kṛtāvaraṇāḥ //
adhyātmaṃ bhojana-pāna-kṛtāvaraṇāḥ [4] katame / tad yathā sūcī-mukhā ulkā-mukhā gala-gaṇḍakāś ca mahodarāḥ / tathā hi te svayam eva parair a-kṛtāvaraṇā labdhvāpi bhojana-pānaṃ na śaknuvanti bhoktuṃ vā pātuṃ vā / [5] ima evaṃ-rūpāḥ pretā adhyātmaṃ bhojana-pāna-kṛtāvaraṇāḥ //
bhojana-pāna-kṛtāvaraṇāḥ katame / santi jvālā-mālino(2) nāma pretā yeṣāṃ bhuktaṃ bhuktaṃ pitaṃ pitaṃ sarvam avadahyate [6] yenaiṣām kṣut-pipāsā-duḥkhaṃ na kadācid a(3)paiti //
santi ca pretā avaskara(4)-bhakṣā nāma ya ekatye a-medhyaṃ bhakṣayanti prasrāvaṃ pibanti / yad vā-śuci durgandham āma-gandhaṃ pratikūlaṃ pratikruṣṭaṃ tac chaknuvanti bhakṣa yituṃ vā pātuṃ vā / apy eke sva-māṃsam apy utkṛtya bhakṣayanti / yat tu bhavati śuci vā praṇītaṃ vā tan na śaknuvanti bhoktuṃ vā pātuṃ vā / ima evaṃ-rūpāḥ pretā bhojana-pāna-kṛtāvaraṇā ity ucyante /
【K4 人趣苦】
tatra manuṣyeṣūpapannāḥ [Tib. 47a. 1] sattvā evaṃ-rūpaṃ vighāta(5) duḥkhaṃ pratyanubhavanti / saha-jaṃ tāvat kṣut-pipāsā-vighāta-duḥkhaṃ / icchā-vighātikaṃ kadaśana-vighāta-duḥkhaṃ / aupakramikaṃ paryaṣṭi[2]-pariśrama-ādi-vighāta-duḥkhaṃ ṛtu-pariṇāmikaṃ śītoṣṇa-vighāta-duḥkhaṃ / pārisravikam agārādy-anāvaraṇa(1)kṛtaṃ vighāta-duḥkhaṃ / [3] vyavahāra-samucchedikam andha-kārādy-āvaraṇa-kṛtaṃ vighāta-duḥkhaṃ / tathā paribhoga[?](2)-jarā-duḥkhaṃ vyādhi-duḥkhaṃ maraṇa-duḥkhaṃ / tathā hi narakeṣu maraṇa[4]m eva sukhaṃ manyate / atas tatra tan(3) na duḥkhaṃ vyavasthāpyato //
【K5 天趣苦】
deveṣu ca marma-cchedo nāsti / asti ca cyavana-patana-duḥkhaṃ / yathoktaṃ(4) / cyavamānasya deva-putrasya pañca pūrva-nimittāni prādur-bhavanti / a-saṃkliṣṭāni vāsaṃsi [5] kliśyante / a-mlāna-pūrvā mālā mlāyanti / kakṣābhyāṃ svedo mucyate / daurgandhyaṃ kāye ca krāmati / sva āsane devo vā deva-putro vā na ramate // tasya tasmin samaye pariṣaṇḍe(5) pari[ga]ta(6)[6]sya tā apsarasas tad-anyair deva-putraiḥ sārdhaṃ paricaranti / sa tā(7) dṛṣṭvā tato-nidānaṃ maha[d] [26kha] duḥkha-daurmanasyaṃ(8) pratisaṃvedayate / (9) tathā madga(10) bhāva-kṛtam api [7] duḥkhaṃ pratyanubhavati / tat kasya hetoḥ / tathā hi / tatra yo vistīrṇatareṇa puṇya-skandhena samanvāgato bhavati tasya divyāḥ pañca kāma-guṇā udāratarāḥ prādur-bhavanti / tatra tad-anyeṣāṃ nikṛṣṭa-puṇyatarāṇāṃ [Tib. 47b. 1] deva-putrāṇaṃ dṛṣṭvā madgu-bhāvaḥ santiṣṭhate tato nidānaṃ vipulaṃ duḥkha-daurmanasyaṃ pratisaṃvedayati / tathā chedana-bhedana-pravāsa-[bādha]na-ghātaka(11) duḥkham api pratyanubhavati / tat kasya hetoḥ / tathā hi [2] devāsure saṃgrāme pratyupasthite anyo-nyaṃ devā asurāś ca prativiruddhāś catur vidhāny astrāṇy ādāya suvarṇa-mayāni rūpya-mayāni sphaṭika-mayāni vaidūrya-mayāni saṃgrāme saṃgrāmayante / tatra ca devānāṃ vāsurāṇāṃ vā[3] aṅga-pratyaṅga-cchedo bhavati / kāyabhedo api bhavati(1) / teṣām aṅga-pratyaṅgāni chinnāni punar api jāyante / bhinnaś ca kāyaḥ punar api virohati / yadā tu śiraś chinnaṃ bhavati tadā vadham anuprāpnuvanti / [4] tata ekadā devāḥ parājīyante ekadā asurāḥ (2)yad-bhūyasā tu devā jayanti prabhūta-balatayā / tayor ye parājīyante teṣāṃ svaṃ puraṃ praviṣṭānāṃ(3) nirvṛtiḥ / (4) [5] na te anyo-nyaṃ punar gamyā(5) bhavanti / tatra(6) devāś cāsura-kanyānām arthe asuraiḥ sārdhaṃ prativiruddhāḥ / asurāś catur-vidhāyāḥ sudhāyā arthe devaiḥ sārdhaṃ prativiruddhāḥ / asurāś ca [6] deva-gati-saṃgṛhītā eva draṣṭavyāḥ / te tu māyāvino vañcanābhiprāyā māyā-śāhya-bahulāḥ / ato na tathā śukla-dharmāṇāṃ bhājana-bhūtās tad yathā devāḥ | ata ekadā sūtrāntareṣu pṛthag-gati-nirddeśena nirdiṣṭāḥ / [te] (7) surā eva samānā na sura-dharmam ādāya vartante / tasmād asurāḥ / balavattaraś ca deva-putraḥ(8) kupitaḥ / samāno dur-balataraṃ deva-putraṃ [Tib. 48a. 1] svasmād bhavanāt pracyāvayati pravāsayati / tasmād devās tri-vidhaṃ duḥkhaṃ pratyanubhavanti cyavana-patana-duḥkhaṃ madgu-bhāva-duḥkhaṃ chedana-bhedana-vadha-pravāsana-duḥkhaṃ ca //
【I2 [rūpā-rūpyāvacarāḥ]辨色無色苦】
[2] rūpā-rūpyāvacarāṇāṃ sattvānāṃ nāsti sarvaśa eva (9) tad duḥkhaṃ / duḥkhāyā vedanāyā yasmāt te sattvā na bhājana-bhūtāḥ / api tu [3] dauṣṭhulya-duḥkhena te api duḥkhitāḥ sa-kleśatvāt sa-āvaraṇatvāc cyutau sthāne vā-sva-tantratvāt / an-āsravo dhātuḥ sarva-dausṭhulya-duḥkha-samucchinnaḥ / [4]
【H2 明無漏非苦】
tasmāt paramārthatas tad eva sukhaṃ / sarvam anyad duḥkhaṃ veditavyaṃ //
【G2 明受樂】
tatra narakeṣu catur-vidheṣv api sukha-pratisaṃvedanā nāsti / yathā narakeṣv evaṃ tri-vidheṣu(1) preteṣu / [5] maha-rdhikesu(2) preteṣu(3) manuṣyeṣu ca bahir-mukha-nirgata (4)m upakaraṇa-sukhaṃ duḥkha-vyatikīrṇa-vyatimiśram upalabhyate //
tatra manuṣyeṣu cakra-varti-sukham agryaṃ śreṣṭhaṃ [6] praṇītaṃ / cakra-[26kha]vartī punar loka utpadyamānaḥ sapta-ratna-samanvāgata utpadyate / yasyemāny evaṃ-bhūtāni sapta-ratnāni bhavanti / tad yathā cakra-ratnaṃ [hasti-ratna](5)m aśva-ratnaṃ maṇi-[7]ratnaṃ strī-ratnaṃ gṛha-pati-ratnaṃ pariṇāyaka-ratnam eva saptamaṃ //
kathaṃ-rūpam asya tasmin samaye cakra-ratnaṃ sambhavatīti yathā-sūtram eva [Tib. 48b.1] saptānāṃ ratnānāṃ prādur-bhāvo vaktavyaḥ //
tatra cātur-dvīpikasya koṭṭha-rājānaḥ svayam evopanamanti / ime devasya jana-padāḥ / tān deva samanuśāsatu(6)/ vayaṃ devasyā[nu]yātrikā(7) bhaviṣyāmaḥ / tatra rājā cakra[2]-varty ājñāpayati / tena hi yūyaṃ grāmaṇyaḥ(8) svaka-svaka-vijitāni samanuśāsata dharmeṇa mā-dharmeṇa / mā ca vo a-dharma-cāriṇo viṣama-cāriṇo rāṣṭre [3] vāso roceta(9) / tri-dvīpikasya dūta-sampreṣaṇena upanamanti / dvi-dvīpikasya vyuttiṣṭhante / ākalitāścopa [4] namanti /
devā punar mahatīṃ svarga-bhūmiṃ pratyanubhavanti varṇavante rati-bahulāḥ sveṣu vimānesu cira-sthitayaḥ / te antar-bahiḥ-kāyena śucayo nirāma-gandhāḥ /[5] teṣāṃ yāny a-śuci-dravyāṇi / tad yathā rajo malam asthi-snāyu-śirā-vṛkkā-hṛadayādīni(10) tad yathā manuṣyāṇāṃ / tāni na bhavanti / catur-vidhāni ca teṣāṃ vimānāni bhavanti / suvarṇa-mayāni rūpya-[6]mayani sphaṭika-mayāni vaidūrya-mayāni / nānā-bhakti-vicitritāni kūṭāgāra-ramaṇīyāni harmya[?](1)-ramaṇīyakāni harmya(2)-ramaṇīyakāni vedikā-ramaṇīyakāni [7] jāla-vātāyana-ramaṇīya kāni nānā-maṇi-pratyarpitā(3)ny āmuktāvabhāsāni samantato bhānti //
tathā bhojana-vṛkṣā yato bhojanaṃ catur-vidhā sudhā [Tib. 49a. 1] nirvartate / nīlā pītā lohitā avadātā / evaṃ pāna-vṛkṣā yato madhu-mādhavaṃ(4) pānaṃ(5) nirvartate / yāna-vṛkṣā yato [2] vicitrāṇi yānāni nirvartante ratha-yugma(6)-śivikā-prabhṛtīni // vastra-vṛkṣā yato vividhāni vastrāṇi sūkṣmāṇi [sthūlāni] (7) su-śuklāni nānā-vidha-raṅgāṇi suvarṇa[3]-bhakti-vicitritāni prādur-bhavanti / alaṅ-kāra-vṛkṣā yato vividhā alaṅ-kārā nirvartante maṇayaḥ keyūrāḥ kuṇḍalāni harṣā[ḥ] (8)kaṭakā hastābharaṇāni pādābharaṇāni / eva[4]m-bhāgīyā vicitrā alaṅ-kārā vicitra-maṇi-pratyarpitāḥ(9) prādur-bhavanti // gandha-dhūpa-mālya-vṛkṣā yato vicitrā gandhā vividhā dhūpā vividhāni mālyāni / [5] yeṣāṃ pāriyātrakaḥ ko-vidāro agraḥ śreṣṭho varaḥ praṇītaḥ / tasya pañca yojanāni mūlābhiniveśaḥ(10) / yojana-śatam uccaḥ / aśīti-yojanāni śākhā-patra[6] palāśaṃ spharitvā tiṣṭhati / tasya sarva-pariphullasya yojana-śatam anu-vātaṃ gandho vāti / pañcāśad-yojanāni prati-vātaṃ / tasya cādhastād devāstrayastriṃśāś caturo vārṣikā(11)n māsān[7] divyaiḥ pañcabhiḥ kāma-gunaiḥ krīḍanti // tathā hāsya-nṛtya-gīta-vādita-vṛkṣā yato hāsya-[nṛtya](1)gīta-vāditānāṃ vicitrāṇi bhājanāni [27 kha] nirvartante // tathā [Tib. 49b. 1] bhāṇḍa upaskaravṛkṣā yato vicitrā bhāṇḍa upaskarā nirvartante / tad yathā [bhojana] (2)bhāṇḍa upaskaraḥ pāna-bhāṇḍa upaskaraḥ śayana āsana-bhāṇḍopaskara ity evam-bhāgīyo bhāṇḍopaskaraḥ / [2] teṣāṃ yathepsitaṃ yathā-karma tāny upakaraṇāny upabhoktu-kāmānāṃ haste prādur-bhavanti //
tat sadṛśo(3) vimāna-vibhūti-sukha-paribhogaś cāsurāṇām api [3] veditavyaḥ //
uttareṣu punaḥ kuruṣv evaṃ-rūpā eva vṛkṣā kalpa-vṛkṣā ity ucyante / yatas te vṛkṣād eva svayaṃ gṛhṇanti no tu cintitaṃ haste santiṣṭhate / a-kṛṣṭoptaśca tatra śāliḥ / a-mamāś ca te[4] sattvā a-parigrahā niyataṃ ca viśeṣa-gāminaḥ //
tatra ca śakrasya devendrasya sarva-śreṣṭho vaijayantaḥ prāsādo[5] yatraikaviṃśati(4)r niryūha(5)-śataṃ / niryūhe niryūhe kṛṭāgāra-śataṃ / kūṭa āgāre kūṭāgāre saptāvavarakāḥ(6) / avavarake avavarake saptāpsarasaḥ / apsaraso apsarasaḥ sapta [sapta] (7) paricārikāḥ //
sarvaś ca bhūmi-bhāgo devānāṃ [6] pāṇi-tala-samo(8) notkūla-nikūlaḥ(9) sparśa-kṣamaś ca / nikṣipte pāde sanamati / utkṣiptaṃ pāda unnamati / jānu-mātraṃ ca nitya-kālaṃ mandārakaiḥ(10) puṇyair avakīrṇas tiṣṭhati / tatra purāṇāni puṇyāṇi[7] vāyu rapaharati / navāni puṇyāṇy upasaṃharati //
tasyāś ca deva-puryāś catur-diśaṃ vīthyo abhirūpā darśanīyā [Tib. 50a. 1] [vicitrāḥ] (1) su-māpitāḥ / cattvāri ca catur-diśaṃ dvārāṇi māpitāny abhirūpāṇi darśanīyāni prāsādikāni vicitrābhirūpa-prabhūta-pakṣādhiṣṭhitāni /(2) cattvāri codyānāni catur-diśam eva / tad yathā caitra-rathaṃ pāruṣakaṃ(3) miśrakaṃ nandana-vanaṃ ca / tataḥ pareṇa catasraḥ saubhūmayo abhirūpā darśanīyāḥ prāsādikāḥ[2] uttara-pūrveṇa ca deva-pūryāḥ su-dharmā deva-sabhā yatra devāḥ praviśyārthaṃ cintayanti tulayanty upaparīkṣante / tasya ca sāmantakena pāṇḍu-kambala-śilā śvetābhirūpā darśanīyā [3]prāsādikā / te ca devāḥ svayaṃ-prabhāḥ / teṣāṃ rātri-nimittāni prādur-bhavanti / yatas teṣām evaṃ bhavati pratyupasthitā rātrir niryāto divasaḥ/ tad yathālasyaṃ pañcabhiḥ kāma-guṇair a-krīḍitu-kāmatā styāna-middhaṃ / śakunayaś ca [4] na nikūjanta ity evaṃ-bhāgīyāni nimittāni // (8)(9)(10)
te rātriṃ divasāny ekānta-sukha-saumanasya-samarpitā divyaiḥ pañcabhiḥ kāma-[5]guṇaiḥ ramamāṇā ekānta-pramāda-vaśa-gā nṛtya-śabdai[r gīta-śabdai](4)r vādita-śabdair naṭa-nartaka-hāsaka-lāsaka(5)-śabdaiḥ / [6] vicitraiś ca rūpa-darśanair ekānta-mano-jñaiḥ / vicitraiś ca gandhair ekānta-surabhibhiḥ / vicitraiś ca rasair ekānta-svādubhiḥ / vicitraiś ca spraṣṭavyair apsaraḥ-pradhānai[7]r ekānta-[27kha]sukha-sparśair apahata-mānasāḥ kālam atināmayanti / idam evaṃ-rūpaṃ devāḥ sukhaṃ pratyanubhavanti / na ca teṣāṃ vyādhir na paribhedo na jaropa(6)labhyate / na ca saha-jaṃ [Tib. 50b. 1] duḥkhaṃ bhojana-pāna-vidhāta-kṛtaṃ / nāpi tad-anyāni(7) duḥkhāni pūrva-vat tad yathā manuṣyeṣu //
[rūpāvacarāḥ]
rūpāvacarā devāḥ prathama-dhyāna-bhūmikā viveka-jaṃ prīti-sukhaṃ pratyanubhavanti / dvitīya-dhyāna-bhūmikāḥ [2] samādhi-jaṃ prīti-sukhaṃ pratyanubhavanti / tṛtīya-dhyāna-bhūmikā niṣ-prītikaṃ sukha-maṇḍaṃ(1) pratyanubhavanti / caturtha-dhyāna-bhūmikā upekṣā-smṛti-pariśuddhaṃ śāntaṃ(2) sukhaṃ pratyanubhavanty āniñjyaṃ //
[ārūpyāvacarāḥ]
[3] ārupyotpannā[ḥ] śānta-vimokṣikaṃ sukhaṃ pratyanubhavanti /
【G3 總明苦樂勝劣差別】【H1 明六處殊勝】
api khalu ṣaḍbhir viśeṣai(3)r duḥkha-viśeṣe veditavyaḥ sukha-viśeṣe vā / parimāṇa-viśeṣeṇa saukumārya-viśeṣeṇa pratyaya-viśeṣeṇa kāla-viśeṣeṇa citta-viśeṣeṇa āśraya-viśeṣeṇa ca / yathā yathā sukumārataraḥ(4) kāyo(5) bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathā sukumāratara āśrayo bhavati tathā tathā duḥkha-viśeṣo bhavati(6) / yathā yathā pratyayā-stīvratarāḥ [4] pracuratarā vicitratarā bhavanti tathā tathā duḥkhaviśeṣo bhavati / yathā yathā kālo dīrghataro nirantaraś ca bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathā pratisaṃkhyāna-balikataraṃ(7) cittaṃ [5] bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathāśrayo(8) duḥkha-bhājana-bhūtataro bhavati tathā tathā duḥkha-viśeṣo bhavati //
yathā duḥkhva-viśeṣa evaṃ sukha-viśeṣo api vistareṇa yathā-yogaṃ vedi[6] tavyaḥ //
【H2 明聖非聖財】
api khalu dvi-vidhaṃ sukham an-ārya-dhana-jam ārya-dhana-jaṃ ca / tatra an-ārya-dhana-jaṃ sukhaṃ yac catvāry upakaraṇāni pratītyotpadyate(9) / tuṣṭy-upakaraṇaṃ puṣṭy-upakaraṇaṃ(10) [7] śuddhy-u pakaraṇaṃ sthity-upakaraṇaṃ ca //
tatra tuṣṭy-upakaraṇaṃ / tad yathā yānaṃ(1) vastram alaṅkāro hāsya-nṛtya-gīta-vāditaṃ gandha(2)-mālya-vilepanaṃ vicitra-praṇīta-bhāṇḍopaskaratā [Tib. 51a. 1] āloka-strī-puruṣa(3)-paricaryā kośa-sannidhiś ca //
tatra tuṣṭy-upakaraṇaṃ / tad yathā ānanda(4)-vyāyāma[ḥ] śilā-cakra-vyāyāma[o] gadā-cakra-vyāyāma [2] ity evaṃ-bhāgīyaṃ //
tatra śuddhy-upakaraṇaṃ / tad yathā darbha(5)-śaṅkha-bilvaṃ pūrṇa-kumbha ity evaṃ-bhāgīyaṃ //
tatra sthity-upakaraṇaṃ bhojanaṃ pānāṃ // (6) tatra ārya[3]-dhana-jaṃ sukhaṃ yat saptāryāṇi dhanāni pratītyotpadyate śraddhā-dhanaṃ śīla-dhanaṃ hrī-dhanam apatrāpya-dhanaṃ śruta-dhanaṃ tyāga-dhanaṃ prajñā-dhanaṃ //
tatra [4] pañcadaśabhir ākārair an-ārya-dhana-jāt sukhād ārya-dhana-jaṃ sukhaṃ viśiṣyate / katamaiḥ pañcadaśabhiḥ / an-ārya-dhana-jaṃ sukhaṃ duś-carita-samutthānāya [5] bhavati / ārya-dhana-jaṃ tu na tathā(7) / punar an-ārya-dhana-jaṃ sukhaṃ sa-avadya-rati-samprayuktaṃ [ārya-dhana-jaṃ [6] tv an-avadya-rati-samprayuktaṃ / ] (8) punar an-ārya-dhana-jaṃ sukhaṃ parīttam a-kṛtsnāśraya-vyāpitayā / ārya-dhana-jam udāraṃ [28kha] [7] kṛtsnāśraya-vyāpitayā / punar an-ārya-dhanajaṃ na sārvakālikaṃ bahiḥ-pratyayādhīnatayā / ārya-dhana-jaṃ tu sārvakālikam adhyātma-pratyayādhīnatayā / punar an-ārya-dhana-jaṃ [Tib. 51b. 1] na sārva-bhūmikaṃ kāmāvacaratvād eva / ārya-dhana-jaṃ punaḥ sārva-bhūmikaṃ traidhātukāvacaram a-pratisaṃyuktaṃ ca // punar anārya-dhana-jaṃ [2] na āyatyā[m] ārya an-ārya-dhanāvāhakaṃ(1) ārya-dhanajaṃ tv āyatyām āryān-ārya(2)-dhanāvāhakaṃ // punar an-ārya-dhana-jam upabhujyamānaṃ [3] parikṣayaṃ paryādānaṃ gacchati / ārya-dhana-jaṃ tu niṣevyamāṇaṃ (3)pṛthu(4)-vṛddhi-vaipulyatāṃ gacchati // punar an-ārya-dhana-jaṃ parair ācchedyaṃ rājabhir vā caurair vā pratyarthibhir vāgninā vodakena vā / [4] ārya-dhana-jaṃ tv an-ācchedyaṃ // punar ārya-dhana-jam ita ādāyā-gamanīyaṃ / ārya-dhana-jaṃ punar ita ādāya gamanīyaṃ // [5] punar an-ārya-dhana-jaṃ niṣevyamāṇaṃ na tṛptaye(5) bhavati / ārya-dhana-jaṃ tu niṣevyamāṇaṃ niṣṭhā(6)-gamanatas tṛptaye bhavati // punar an-ārya-dhana-jaṃ sa-bhayam [6] sa-vairaṃ sa-upadravaṃ sa-paridāhaṃ / na cāyatyām duḥkha-prahāṇāya bhavati // tatra sa-bhayam an-āgatāyā duḥkhotpatter āśaṅkā-pada-sthāna-bhūtatvāt/ [7] tatra sa-vairaṃ kalaha-bhaṇḍana-vigraha-vivāda-sthāna-bhūtatvāt / sopadravaṃ vyādhi-jarā-maraṇa-pada-sthāna-bhūtatvāt / tatra sa-paridāhaṃ [Tib. 52a. 1] kuṣṭha-vyādhi-kaṇḍū-vada(7)-pariniṣpanna-sukhatayā viparyāsa-pada-sthāna-bhūtatvāc choka-parideva-duḥkha-daurmanasya upāyāsa-pada-bhūtatvāc ca / [2] tatra nāyatyaṃ duḥkha-prahāṇāya rāga-ādi-kleśopakleśa-pada-sthāna-bhūtatvāt// ārya-dhana-jaṃ tv a-bhayam a-vairam an-upadravam a-pari[3]dāha-karam āyatyāṃ duḥkha-prahāṇāya / eta d viparyayeṇa vistareṇa yathā-yogaṃ veditavyaṃ //
【H3 明受欲差別苦】【I1 標五德以彰慧命與染欲別】
api khalu pañcabhir ākārair bāhyā t kāmināṃ kāma-paribhogād āryāṇāṃ prajñā-jīvināṃ dharma-paribhogo [4] viśiṣyate yenāryaḥ prajñā-jīvy an-uttara[ā]ṃ prajñā-jīvikāṃ(8) jīvatīty ucyate a-saṃkliṣṭatvād dharma-paribhogasyātyantikatvād dharma-paribhogasyaikāntikatvād dharma-paribhogasyā[5]-sādhāraṇatvāt tad-anyaiḥ prajñā-jīvibhir dharma-paribhogasya pariniṣpanna-sukhatvān nihata-māra-pratyarthikatvāc ca dharma-bhogasya //
【I2 顯五失以簡慧命】
tatra kāmināṃ kāma-sukhaṃ[6] saumanasya-sthānīyam anunayānugataṃ daurmanasya-sthānīyaṃ pratighānugatam upekṣā-sthānīyam a-pratisaṃkhyāyo(1)pekṣānugataṃ / na tu tathā ārya-prajñā-jīvināṃ dharma(2)-paribhogaḥ //
[7]punar a-paraṃ kāmināṃ kāmopabhogasya pūrvā koṭī na prajñāyate / a-nitya-tayānyān kāmāṃs tyajanty anyān kāmāṃl labhante / ekadā ca na labhante / na tu tathārya-prajñā-jīvināṃ dharmopabhogaḥ [Tib. 52b .1] punar a-paraṃ kāmināṃ(3) kāmopabhoge vartamānānāṃ tad eva vastv ekātyānāṃ saumanasya-sthānīyaṃ bhavati / [28kha] tad evaikatyānāṃ daurmanasya-sthānīyāni vā / punaḥ kiñcit kālaṃ saumanasya-sthānīyāni bhavanti / [2] kiñcit kālaṃ daurmanasya-sthānīyāni / na tu tathārya-prajñā-jīvināṃ dharmopabhogaḥ // punar a-paraṃ [ito bāhyānāṃ] (4)saṃtyakta-kāmānāṃ(5) prajñā-jīvināṃ teṣu teṣu(6) dṛṣṭi-gateṣu [3]sva-vikalpa(7)-samutthāpiteṣu mithyādhimukti-padeṣu sthāmaśaḥ parāmṛśyābhiniviṣṭa-cetasāṃ sa-kāma-saṃkleśo anuṣakta eva bhavati / vīta-rāgāṇām api[4] punaḥ pratyudāvṛttir bhavati / na tu tathārya-prajñā-jīvināṃ dharmopabhogaḥ // punar a-paraṃ (8)dharmopabhogināṃ tad vīta-rāgāṇāṃ ca laukikānām api pariniṣpannaṃ kāma-sukhaṃ viveka[5]-sukhaṃ ca bhavati / māra-pratyarthikānugataṃ ca māyopamaṃ pratiśrutkopamaṃ pratibimbopamaṃ marīcikopamaṃ svapnopamaṃ māyā-kṛtālaṅ-kāropamaṃ ca yat sukhaṃ [tad](1) bālāḥ kāmopa[6]bhogino laukika-vīta-rāgāś conmattakopamāḥ pratiniṣevante / mattakādy-upamāś ca nirjita-māra-saṃgrāmāś ca paribhuñjate / tasmād a-pari niṣpannaś ca bhavati a-nihita-māra-pratyarthikaś ca / [7]na tu tathārya-prajñājīvināṃ dharmopabhogaḥ //
【G4 勸應厭三界欣求無漏】
api khalu kathaṃ traidhātukāvacarāṇāṃ sattvānām āśrayo draṣṭavyaḥ / tad yathā sa-paridāho gaṇḍo dauṣṭhulyānugatatvāt // kathaṃ tasminn āśraye sukha-vedanopanipāto [Tib. 53a. 1] draṣṭavyaḥ / tad yathā sa-paridāhe gaṇḍe śīta-saṃsparśopanipātaḥ // kathaṃ tasminn āśraye duḥkha-vedanopanipāto draṣṭavyaḥ / tad yathā [2]sa-paridāhe gaṇḍe kṣāropanipātaḥ / katham asminn āśraye a-duḥkhā-sukha-vedanopanipāto draṣṭavyaḥ tad yathā tasminn eva sa-paridāhe gaṇḍe śīta-kṣāra-vinirmukta-prakṛti-paridāhaḥ // ata eva bhagavatā sukhā vedanāpi(2) pariṇāma-duḥkhatayā duḥkhety uktā / duḥkhāḥ punar duḥkhā duḥkhatayā / [3]a-duḥkha-sukhā vedanā saṃskāra-duḥkhatayā duḥkhety uktā // yad apy uktam asti sāmiṣā prītiḥ / asti nir-āmiṣā nir-āmiṣatarā nirāmiṣatamā[4] prītir iti / tad api yathā-sūtram eva vistareṇa veditavyaṃ dhātu-dvaya(3)-patitaṃ //
yat punar bhagavatā saṃjñā-vedayita-nirodha-sukhaṃ sukhānām agratvena vyavasthāpitaṃ tad-vihāra-sukha[5]m abhisandhāya no tu vedayita-sukhaṃ //
yad apy uktaṃ trīṇi sukhāni rāga-virāgo dveṣa-virāgo moha-virāga iti / tāny etāni [6]trīṇi duḥkhāny an-āsrava eva dhātāv upalabhyate(4) //
tasmād ebhis tribhis tribhiḥ sukhair nitya-kālaṃ sukha evān-āsravo[29kha] dhātuḥ //
【F2 [āhāra-paribhogaḥ]飲食受用】
tatrāyam āhāra-paribhogaḥ/ tad yathā jātānāṃ bhūtānāṃ traidhātukāvacarāṇāṃ[7] sattvānāṃ caturbhir āhārai(5)r yāvad āyuḥ-sthitir bhavati / yāvatā tatra tribhir āhāraiḥ(6) sparśena manaḥ(1)-sañcetanayā na sarveṣāṃ traidhātukāvacarāṇāṃ sattvānāṃ sthiti [Tib. 53b. 1]r bhavati / kavaḍī-kāreṇa punaḥ kāmāvacarāṇām eva sattvānāṃ sthitir bhavati / yāvatā tatra narakopapannānāṃ sattvānāṃ sukṣmaḥ kāvaḍī-kārāhāra-garbho vāyur vāti / yena teṣāṃ sthitir bhavati / yāvatā tiraścāṃ pretānāṃ[2] manuṣyāṇāṃ caudārika āhāro yaṃ te kavaḍī-kṛtya bhakṣayanti / ya eva punaḥ sūkṣma-kalala-ādi-gatānāṃ sattvānāṃ devānāṃ ca kāmāvacarāṇāṃ / tathā hi / teṣāṃ bhukta-mātra eva kavaḍī-kāra [3] āhāraḥ kāye sarvāṅgeṣv anuvisara(2)ñ jarām āpadyate / na ca teṣām uccāra-prasrāvaḥ santiṣṭhate //
【F3 [maithuna-paribhogaḥ]淫欲受用】
tatrāyaṃ maithuna-paribhogo nārakāṇāṃ sattvānāṃ sarveṇa sarvaṃ nāsti / tathā hi te [4] tīvraṃ ca duḥkhaṃ pratyanubhavanti vicitrañca dīrghaṃ ca nir-antaraṃ ca / tataś ca teṣāṃ puruṣāṇāṃ strīṣu strī-cchanda eva notpadyate / strīṇāṃ ca puruṣe puruṣa-cchanda eva notpadyate / kutaḥ punar anyo-nyaṃ dvaya[5]-samāpattiṃ samāpatsyante // tiryakṣu preteṣu manuṣyeṣu sukha-duḥkha-vyatikīrṇatvād āśrayāṇā(3)m asti maithuna-yogaḥ(4) / te cānyo anyaṃ striyaś ca puruṣāś ca dvaya-dvayaṃ samāpadyante / a-śuci ca muñcanti / [6] devānāṃ kāmāvacarāṇām asti maithuna-saṃyogo no cā-śuci-nirmokṣaḥ / nirgacchan vāyur eva nirgacchati indriya-dvāreṇa / tatra cātur-mahā-rāja-kāyikānāṃ dvaya-dvaya-samāpattyā dāho vigacchati(5) / yathā cātur-mahā-rāja-kāyikānā[7]m evaṃ trāyastriṃśānāṃ yāmānām anyo-nyaṃ pariṣvajana-mātrakeṇa dāho vigacchati / tuṣitānām anyo-nyaṃ parigrahaṇa-mātrakeṇa dāho vigacchati / nirmāṇa-ratīnā[Tib. 54a. 1]m anyo-nyaṃ hasita-mātrakeṇa dāho vigacchati / para-nirmita-vaśa-vartinām anyo-nyaṃ cakṣuṣā cakṣur upanidhyāya nirīkṣita-mātrakeṇa dāho vigacchati / tatra triṣu
[dāra-parigrahāvāha-vivāhaś ca]
dvīpeṣu jambū-dvīpe [2] pūrvavidehe a-varagodānīye(6) ca dāra-parigrahāvāha-vivāhaś ca(1) prajñāyate / uttareṣu kuruṣv a-mamatvād a-parigrahatvāt teṣāṃ sattvānāṃ nāsti dāra-parigraho nāvāha-vivāhāḥ / [3]yathā triṣu dvīpeṣv evaṃ preta-[nara]keṣu kāmāvacareṣu ca deveṣu / sthāpayitvā nirmāṇa-ratīn para-nirmita-vaśa-vartinaś ca devān kāmāvacareṣu deva-nikāyeṣu[4] nāpsarasāṃ garbhaḥ santiṣṭhate / cātur-mahā-rāja-kāyikānām aṃse vā utsaṅge vā mātā-pitroḥ pañca-varṣako vā dāraka aupapādukaḥ sambhavati(2) trāyastriṃśakānāṃ ṣaḍvarṣako vā yāmānāṃ [5] sapta-varṣako vā tuṣitānām aṣṭa-varṣako [29kha] vā nirmāṇa-ratīnāṃ nava-varṣako vā para-nirmita-vaśavartināṃ daśa-varṣako vā dārako 'se vā utsaṅge vaupapādukaḥ sambhavati / (3)
【D6 [upapatti-prajñapti-vyavasthānaṃ]生建立】
[6]tatredam upapatti-prajñapti-vyavasthānaṃ / tisraḥ kāmopapattayaḥ(4) / santi sattvāḥ pratyupasthita-kāmā ye pratyupasthitaiḥ kāmair aiśvaryaṃ vaśe vartayanti / te punaḥ katame /[7] tad yathā / sarve manuṣyāś cātur-mahā-rāja-kāyikāś ca devān upādāyā ca tuṣitebhyaḥ / iyaṃ prathamā kāmopapattiḥ // (5)
santi sattvā nirmita-kāmā ye nirmāya nirmāya kāmā-kāmān aiśvaryaṃ vaśo vartayanti / [54b. 1] te punaḥ katame / tad yathā devā nirmāṇa-ratayaḥ / teṣāṃ ca nirmāṇa-ratīnaṃ devānām ātma-nimittaṃ kāma-nirmāṇaṃ samṛdhyati / na para-nimittaṃ / tatas te sva-nirmitair eva kāmair aiśvaryaṃ vaśe vartayanti / iyaṃ dvitīyā kāmopapattiḥ //1
santi sattvā para-nirmita-kāmā ye para-nirmitair api kāmair aiśvaryaṃ vaśe vartayanti / tad yathā devāḥ para-nirmita-vaśa-vartinaḥ / [2] tathā hi teṣāṃ devānām ātma-nimittam api nirmaṇāṃ samṛdhyati para-nimittam api / tatas te[3] sva-nirmāṇe alpotsuka-vihāriṇaḥ parinirmitaiḥ kāmair aiśvaryaṃ vaśe vartayanti / yena te para-nirmita-vaśa-vartina ity ucyante / na tu te paranirmitān eva kāmān niṣevanti api tu [4] sva nirmitān api / iyaṃ tṛtīyā kāmopapattiḥ //2
[sukhopapattiḥ]
tisra imāḥ sukhopapattayaḥ(3) / santi sattvā ye viveka-jena prīti-sukhena kāmam abhiṣvandayanti / tad yathā devāḥ prathama-dhyāna-bhūmikāḥ / [5] iyaṃ prathamā sukhopapattiḥ //
santi sattvā ye samādhi-jena prīti-sukhena kāmam abhiṣyandayanti / tad yathā devā dvitīya-dhyāna-bhūmikāḥ iyaṃ dvitīyā sukhopapattiḥ // (4)
santi sattvā ye niṣ-prītikena sukhena [6] kāmam abhiṣyandayanti tad yathā devās tṛtīya-dhyāna-bhūmikāḥ / iyaṃ tṛtīyā sukhopapattiḥ // (5)
kena kāraṇena tisraḥ kāmopapattayaḥ / tisraś ca sukhopapattayo vyavasthāpitāḥ //
[tisra eṣaṇāḥ]
āha / tisra imā eṣaṇāḥ [7] kāmaiṣaṇā bhavaiṣaṇā brahma-caryaiṣaṇā ca / (1) tatra ye kecic chramaṇā vā brāhmaṇā vā kāmaiṣaṇām āpadyante sarve te tisṛṇāṃ kāmopapattīnām arthe / nāta uttarā nāma bhūyaḥ / tatra ye kecic chramaṇā [Tib. 55a. 1] vā brāhmaṇā vā (2) bhavaiṣaṇām āpadyante sukha-nimittaṃ sarve te yad-bhūyasā sukha-kāmatayā tisṛṇāṃ sukhopapattīnām arthe / [2] tanubhyas tanutarakās te ye a-duḥkhā-sukhāyāḥ śāntāyā upapatter arthe(3) eṣaṇām āpadyante / tasmāt tata ūrdhvam upapattir na vyavasthāpyate // ye kecic chramaṇā vā brāhmaṇā vā brahma-caryaiṣaṇām āpadyante sarve te an-āsravasya dhātor arthe / apy eke mithyā-brahma-caryaiṣaṇām āpadyanta āniñjasya artha ākāśānantyāyatanasya vijñānānantyāyatanasyākiñcanyāyatanasya naiva-saṃjñā-nā-saṃjñāyatanasyārthe mithyā-[vi](4)[3]mokṣataḥ parikalpitasya / sā ca sottarā(5) brahma-caryaiṣaṇā veditavyā / [4] nir-uttarā(6) punar an-āsravasya dhātor arthe //
【D7 [ātma-bhāva-vyavasthāpanaṃ]自體建立】
tatrātma-bhāva-vyavasthāpanaṃ / tad yathā / catvāraḥ(7) sattvānām ātma-bhāva-pratilambhās traidhātuke prajñāyante /(8) asty ātma-bhāva-pratilambho yatrātma-sañcetanā saṅkrāmati na [5] para-sañcetanā / tad yathā / santi kāma-dhātau krīḍā-pramoṣakā(9) nāma devāḥ / te asmin samaye(10) atyarthaṃ krīḍā-rati-maṇḍana-sthānam anuyuktā viharanti / teṣāṃ tathā viharatāṃ smṛtiḥ pramuṣyate[6] smṛti-pramoṣāt teṣāṃ sattvānāṃ tasmāt sthānāc cyutir bhavati / tathā santi manaḥ-pradūṣikā nāma devā ye tasmin samaye(12) anyo-nyaṃ cakṣuṣā cakṣur upanidhyā[ya](1) prekṣante / teṣāṃ tathā prekṣamāṇānām anyo-nyaṃ manāṃsi[7] praduṣyanti manaḥ-pradoṣāt teṣāṃ sattvānāṃ tasmāt sthānāc cyutir bhavati //
asty ātma-bhāva-pratilambho yatra para-sañcetanā krāmati na ātma-sañcetanā / tad yathā kalala-gateṣu ghana-gateṣu[Tib. 55b. 1] peśī-gateṣv arbuda-gateṣu mātuḥ kukṣi-gateṣu sattveṣu //
asty ātma-bhāva-pratilambho yatra ātma-sañcetanā krāmati para-sañcetanā ca / [2] tad yathā teṣv eva jāteṣu paripūrṇendriyeṣu paripakvendriyeṣu //
asty ātma-bhāva-pratilambho yatra naivātma-sañcetanā krāmati na para-sañcetanā / tad yathā[3] rūpyārūpyāva(3)careṣu deveṣu nārakeṣu narakopameṣu preteṣu tathā-gata-dūte(4) carama-bhavike maitrī[4]-samāpanne nirodha-samāpanne antarā-bhavike cety evaṃ-bhāgīyeṣu sattveṣu // (5)
【D8 [hetu-phala-vyavasthānaṃ ]因緣果建立】【E1 標四門】
tatra hetu-phala-vyavasthānaṃ caturbhir ākārair veditavyaṃ / [5] lakṣaṇato adhiṣṭhānataḥ prabhedato vyavasthānataś ca /
【E2 隨別釋】【F1 因等相】【G1 總說】
tatra hetu-lakṣaṇaṃ katamat(1) / yat-pūrvaṃ yac ca pratiṣṭhāya(2) yac ca saṅgamya yasya dharmasya prāptir vā siddhir vā niṣpattir vā [6] kriyā vā sa tasya hetur ity ucyate /
【G2 別釋】【H1 生】
kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasyotpattir bhavati / sva-bīja-pūrvā bījāśrayaṃ sthāpayitvā tad-anyam āśrayaṃ pratirūpiṇa[7]m a-rūpiṇaṃ vā karma ca pratiṣṭhāya sahāyam ālambanaṃ ca saṅgamya kāma-pratisaṃyuktānāṃ rūpa-pratisaṃyuktānām ārūpya-pratisaṃyuktānām a-pratisaṃyuktānām utpāditā bhavati / tac ca [Tib. 56a. 1] yathā-yogaṃ //
【H2 得】
kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya prāptir bhavati / śrāvaka-pratyeka-buddha-tathā-gata-gotra-pūrvādhyātmāṅga-balaṃ pratiṣṭhāya bāhyāṅga[2]-balaṃ saṅgamya kleśa-visaṃyogasya nirvāṇasya prāptir bhavati //
tatredam adhyātmāṅga-balaṃ / tad yathā yoniśo manasi-kāro alpecchatādayaś ca / adhyātmaṃ kuśalā dharmās tad yathā manuṣyatvaṃ / [3]āryāyatane pratyājātiḥ / indriyair a-vikalatā / a-parivṛtta-karmāntatā(3) / āyatana[30kha]-gataḥ prasādaḥ / ity evaṃbhāgīyā dharmā adhyātmāṅga-balam ity ucyate //
tatredaṃ bāhyāṅga-balaṃ [4] tad yathā buddhānām utpādaḥ / sad-dharmasya deśanā / deśitānāṃ dharmāṇām avasthānaṃ / avasthitānāṃ cānupravartanaṃ / parataś ca pratyanukampā / ity evaṃ-bhāgīyā dharmā bāhyāṅga[5]-balam ity ucyate //
【H3 成】
tatra kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya siddhir bhavati / jñeyādhimukti-ruci-pūrvā pratijñā-hetūdāharaṇaṃ pratiṣṭhāya prativādina[6]m a-vilomāṃ ca pariṣadaṃ saṅgamya sādhyasyārthasya siddhir bhavati //
【H4 辨】
kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya niṣpattir bhavati / śilpa-jñāna-pūrvā tad-anugaṃ vyavasāyaṃ pratiṣṭhāya śilpa-karma-sthānīyaṃ bhāṇḍopaskaraṃ[7] tasya tasya śilpa-karma-sthānasya siddhir bhavati //
[kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya sthitir bhavati ](1) tṛṣṇā-pūrvā punar āhāra-sthiti-karmāśrayaṃ pratiṣṭhāya catura(2) āhārān saṅgamya bhūtānāṃ sattvānāṃ [Tib. 56b. 1] sthitir bhavati / yāpana(3) puṣṭiś ca /
【H5 用】
kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya kriyā bhavati / sva-bīja-pūrvotpattiṃ pratiṣṭhāyotpatti-pratyayaṃ saṅgamya sa-karmakasya(4) dharmasya sva-kriyā prajñāyate (5)sva-karma-karaṇaṃ tad yathā cakṣuṣo darśanaṃ /(6) evam avaśiṣṭānām indriyāṇāṃ svakaṃ(7)-svakaṃ karma veditavyaṃ / tathā pṛthivī dhārayati / āpaḥ kledayanti / agnir dahati / vāyuḥ śoṣayatīty evaṃ-bhāgīyaṃ bāhyānām api bhāvānāṃ svaka-svakaṃ[3] karma veditavyaṃ //
【F2 [hetu-pratyaya-phalādhiṣṭhānaṃ ]因等依處】
hetu-pratyaya-phalādhiṣṭhānaṃ katamat / pañcadaśemāni hetor adhiṣṭhānāni / tad yathā / vāk / anubhavaḥ / vāsanā / sābhiniṣyandaṃ bījaṃ / śliṣṭa-nirodhaḥ / viṣayaḥ / indriyaṃ / kriyā / [4] puruṣa-kāraḥ / tattva-darśanaṃ / ānukūlyaṃ / śakti-vaicitryaṃ / sāmagrī / antarāyaḥ / an-antarāyaś ca //
【F3 因等差別】
hetu-pratyaya-phala-prabhedaḥ katamaḥ / daśa hetavaḥ / catvāraḥ pratyayāḥ / pañca phalāni //
daśa hetavaḥ[5] katame / anuvyavahāra-hetuḥ / apekṣā-hetuḥ / ākṣepa-hetuḥ /(8) abhinirvṛtti-hetuḥ /(9) parigraha-hetuḥ āvāhaka-hetuḥ /(10) pratiniyama-hetuḥ / saha-kāri-hetuḥ / virodha-hetuḥ / a-virodha[6]-hetuś ca //
catvāraḥ pratyayāḥ katame / hetu-pratyayaḥ / samanantara-pratyayaḥ /(1) ālambana-pratyayaḥ / adhipati-pratyayaś ca //(2)
pañca phalāni katamāni / vipāka-phalaṃ / niṣyanda-phalaṃ / visaṃyoga-phalaṃ [7] puruṣa-kāra-phalaṃ / adhipati-phalaṃ ca //
【F4 [hetu-pratyaya-vyavasthānaṃ]因等建立】【G1 因緣果依依處立】【H1 施設因】
hetu-pratyaya-vyavasthānaṃ katamat / tatra vācaṃ hetv-adhiṣṭhānam adhiṣṭhāyānuvyavahāra-hetuḥ prajñāyate /(3) tat kasya hetoḥ / tathā hi /(4) kāma-prati[31kha]saṃyukteṣu dharmeṣu [Tib. 57a. 1] rūpa-pratisaṃyukteṣv ārūpya-pratisaṃyukteṣu a-pratisaṃyukteṣu(5) nāma-vyavasthāna-pūrvā saṃjñā pravartate / saṃjñā-pūrvā vāk pravartate / vācā yathā-dṛṣṭaṃ[2] yathā-śrutaṃ yathā-mataṃ(6) yathā-vijñānam anuvyavahriyate / tasmād vācam adhiṣṭhāyānuvyavahāra-hetuḥ prajñāpyate //
tatra anubhava-hetv-adhiṣṭhānam adhiṣṭhāyāpekṣā-hetuḥ prajñāpyate /[3] tat kasya hetoḥ / tathā hi / yaḥ kāma-pratisaṃyuktena sukhenārthī bhavati sa tad apekṣya kāmānāṃ lābhaṃ paryeṣate saṃnicayaṃ vā pratiniṣevaṇaṃ vā paryeṣate // yo rūpārūpya-pratisaṃyuktena sukhenārthī(7) bhavati [4] sa tad apekṣya tat-pratyayānāṃ lābhaṃ vā pratiniṣevaṇaṃ vā paryeṣate / yo vā pratisaṃyuktena sukhenārthī bhavati sa tad apekṣya tat-pratyayānāṃ lābhaṃ vā pratiṣevaṇaṃ vā paryeṣate / yo vā punar duḥkhenān-arthī (8) sa [5] tad apekṣya tat-pratyayānāṃ parihāraṃ tat-prahāṇa-pratyayānāṃ lābhaṃ vā pratiniṣevaṇaṃ vā paryeṣate / tasmād anubhavam adhiṣṭhāyākṣepa-hetuḥ(9) prajñāpyate //
tatra vāsanā-hetv-adhiṣṭhānam adhiṣṭhāyākṣepa-hetuḥ prajñāpyate / [6] tat kasya hetoḥ / tathā hi / śubhā-śubha-karma-paribhāvitāḥ saṃskārās traidhātukeṣṭān-iṣṭa-gatiṣv (1) iṣṭān-iṣṭātma-bhāvān ākṣipanti / bāhyānāṃ ca bhāvānāṃ tena-ivādhipatyena sampanna-vipannatā(2) |/ tasmāt saṃskārāṇāṃ śubhā-śubha-karma-vāsanām adhiṣṭhāya apekṣā-hetuḥ prajñāpyate //
tatra sābhiṣyandaṃ bījaṃ hetv-adhiṣṭhānam adhiṣṭhāyābhi[Tib. 57b. 1]nirvṛtti-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāma-pratisaṃyuktānāṃ dharmāṇāṃ rūpārūpya-pratisaṃyuktānāṃ svaka-svakād bījāt prādur-bhāvo bhavati / tṛṣṇā punar bījābhiniṣyanda ity ucyate / tatas tayā [2] abhiṣyandaṃ bījam ākṣiptānām ātma-(3)bhāvānām abhinirvṛttaye bhavati / yathoktaṃ(4) /
karma-hetur upapattaye / tṛṣṇā-hetur abhinirvṛttaya iti /
tasmāt sābhiṣyandaṃ bījam adhiṣṭhāyābhi[3]nirvṛtti-hetuḥ prajñāpyate //
tatra śliṣṭa-nirodhaṃ hetv-adhiṣṭhānam adhiṣṭhāya tathā viṣayam indriyaṃ kriyāṃ puruṣa-kāraṃ tattva-darśanaṃ ca hetv-adhiṣṭhā(5)nam adhiṣṭhāya parigraha-hetuḥ prajñāpyate / [4] tat kasya hetoḥ / tathā hi / kāma-pratisaṃyukteṣu dharmeṣu(6) samanantara-(7)nirodha-parigṛhītā saṃskārāṇāṃ pravṛttir bhavati / viṣaya-parigṛhītendriya-parigṛhītā kriyā-parigṛhītā puruṣa-kāra-parigṛhītā ca / yathā kāma-prati saṃyuktānām evaṃ rūpa-pratisaṃyuktānām ārūpya[5]-pratisaṃyuktānāṃ tattva-darśana(9)-parigṛhītā vā puna-[31kha]s tad-anyeṣām a-pratisaṃyuktānāṃ dharmāṇāṃ pravṛtti r bhavati / [6] tasmāc chiṣṭa-nirodhaṃ viṣayam indriyaṃ kriyāṃ puruṣa-kāraṃ tattva-darśanaṃ cādhiṣṭhāya parigraha-hetuḥ prajñāpyate //
tatrānukūlya-hetv-adhiṣṭhānam adhiṣṭhāyāvahaka-hetuḥ prajñāpyate / tat kasya hetoḥ / [7] tathā hi / kāma-pratisaṃyuktāḥ kuśalā dharmāḥ kāma-pratisaṃyuktān kuśalān(2) vaiśeṣikān dharmān ā(3)vahanti / evaṃ kāma-pratisaṃyuktā kuśalā dharmā rūpa-pratisaṃyuktān ārūpya-pratisaṃyuktān a-pratisaṃyuktān kuśalān dharmān āvahanti / [Tib. 58a. 1] tad-anukūlatayā yathā kāma-pratisaṃyuktā evaṃ rūpa-pratisaṃyuktā rūpa-prati saṃyuktān kuśalān dharmān vaiśeṣikān ārūpya-pratisaṃyuktān a-pratisaṃyuktān(4) /[2] yathā rūpya-pratisaṃyuktā evam ārūpya-pratisaṃyuktā ārūpya-pratisaṃyuktān kuśalān dharmān vaiśeṣikān pratisaṃyuktān a-pratisaṃyuktāṃś ca kuśalān dharmān āvahanti / yathā-rūpya-pratisaṃyuktā eva[3]m a-pratisaṃyuktā(5) a-pratisaṃyuktān kuśalān dharmān ā(6)vahanti / apy a-saṃskṛtaṃ sākṣād rūpam āvahanti(7) / tathā kuśala-dharmā(8) a-kuśalān vaiśeṣikā n dharmān āvahanti / tad yathā kāma-rāgo dveṣaṃ mohaṃ mānaṃ dṛṣṭiṃ vicikitsāṃ kāya-duś-caritaṃ vāg-duś-caritaṃ mano-duś-caritaṃ / yathā kāma-rāgau evaṃ [5] dveṣo moho māno dṛṣṭir vicikitsā yathā-yogaṃ veditavyāḥ / evam a-vyākṛtā dharmā kuśalākuśalāvyākṛtān dharmān āvahanti / tad yathā kuśalākuśalāvyākṛta-bījakam ā[6]laya-vijñāna[m āvahanti](9) / tathā vyākṛtā dharmā a-vyākṛtān vai śeṣikān dharmān āvahanti / tad yathā kavaḍī-kāra āhāro bhūtānāṃ sattvānāṃ sthitaye yāpanāyā ojaso balasya puṣṭeś cāvāhakas tad-anukūlatayā / [7] tasmād ānukūlya-hetum adhiṣṭhāyāvāhaka-hetuḥ prajñāpyate //
tatra śakti-vaicitryaṃ hetv-adhiṣṭhānam adhiṣṭhāya pratiniyama-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāma-pratisaṃyuktā dharmā vicitra-sva-bhāvā [Tib. 58b. 1] vicitrāt sva-bhāva-viśeṣāc chakti-vaicitryād utpadyante / yathā kāma-pratisaṃyuktā evaṃ rūpa-pratisaṃyuktā ārūpya-pratisaṃyuktā a-pratisaṃyuktāḥ / [2] tasmāc chakti-vaicitryam adhiṣṭhāya pratiniyama-hetuḥ prajñāpyate /
tatra sāmagrī-hetv-adhiṣṭhānam adhiṣṭhāya saha-kāri-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / svām utpatti-sāmagrīm āgamya kāma-pratisaṃyuktānāṃ dharmāṇām utpādo bhavati / [3] yathā kāma-pratisaṃyuktānām evaṃ rūpa-pratisaṃyuktānām ārūpya-pratisaṃyuktānām a-prati saṃyuktānaṃ / yathotpatti-sāmagry evaṃ prāpti-sāmagrī siddhi-sāmagrī [3] niṣpatti-sāmagrī (1) kriyā-sāmagrī / tasmāt sāmagrīm adhiṣṭhāya saha-kāri-hetuḥ prajñāpyate //
tatrāntarāya(2)-hetv-adhiṣṭhānam adhiṣṭhāya virodha-hetuḥ prajñāpyate / [4] tat kasya hetoḥ / tathā hi / kāma-pratisaṃyuktānāṃ dharmāṇā(3)m utpattaye sa ced antarāyaḥ pratyupasthito bhavati [32kha] notpadyante / yathā kāma-pratisaṃyuktānām evaṃ rūpa-pratisaṃyuktānām ārūpya-pratisaṃyuktānām a-pratisaṃyuktānāṃ / yathotpattaya evaṃ prāptaye siddhaye niṣpattaye kriyāyai / tasmād antarāyam adhiṣṭhāya virodha-hetuḥ prajñāpyate //
tatrānantarāyaṃ hetv-adhiṣṭhānam adhiṣṭhāyā-virodha-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi(4) / kāma-pratisaṃyuktānāṃ dharmāṇā(5) [m utpattaye](6) / sa ced an-antarāyaḥ pratyupasthito bhavati bhavaty eṣām utpādaḥ / [Tib. 59a. 1] kāma-pratisaṃyuktānām evaṃ rūpa-pratisaṃyuktānām ārūpya-pratisaṃyuktānāṃ yathotpattir evaṃ prāptiḥ siddhi[2]r niṣpattiḥ / kriyā / tasmād an-antarāyam adhiṣṭhānam adhiṣṭhāyā-virodha-hetuḥ prajñāpyate //
【H2 施設因緣】
tatra bījaṃ pratyayādhiṣṭhānam adhiṣṭhāya hetu-pratyayaḥ prajñāpyate // śliṣṭa-nirodhaṃ pratyayādhiṣṭhānam adhiṣṭhāya samanantara-pratyayaḥ [3] prajñāpyate //(7) viṣayaṃ (8)pratyayādhiṣṭhānam adhiṣṭhāyālambana-pratyayaḥ prajñāpyate // tad-anyāni pratyayādhiṣṭhānāny adhi ṣṭhāyādhipati-pratyayaḥ prajñāpyate //
【H3 施設五果】
tatra vāsanām ānukūlyaṃ ca hetv-adhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya vi[4]pāka-phalaṃ niṣyanda-phalaṃ ca prajñāpyate / tattva-darśanaṃ hetv-adhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya visaṃyoga-phalaṃ prajñāpyate / puruṣa-kāraṃ hetv-adhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya puruṣa-kāra-phalaṃ prajñāpyate / avaśiṣṭāni hetv-adhiṣṭhānāni pratyayādhiṣṭhānāni cādhiṣṭhāyādhipati-phalaṃ prajñāpyate //
【G2 釋因緣果義】
tatra hitārtho hetuḥ / pratiṣṭhārthaḥ pratyayaḥ / niṣpatty-arthaḥ phalārthaḥ (1) /
【G3 三復次重顯建立因】【H1 初復次明因親疏】
api khalu pañcabhir ākārair hetu-vyavasthānaṃ bhavati / tad yathā janako hetuḥ / upāya-hetuḥ / saha-bhūto [hetuḥ] / (2)an-antara-niruddhaḥ / [6] cira-niruddhaś ca //
tatra janako abhinirvṛtti-hetuḥ / avaśiṣṭā upāya(3)-hetavaḥ saha-bhūtāḥ(4) / tad yathā / (5)ekatyaḥ parigraha-hetuḥ / tad yathā cakṣuś cakṣur-vijñānasya / evaṃ śrotrā[7]daya s tad-anyeṣāṃ vijñānānām an-antara-niruddhaḥ / tad yathā / abhinirvṛtti-hetuḥ / cira-niruddhaḥ / tad yathā / ākṣipto hetuḥ //](6)
【H2 次復次明因染淨】
punar a-paraiḥ pañcabhir ākārair hetu-vyavasthānaṃ bhavati / tad yathā / [Tib. 59b. 1] iṣṭo hetuḥ / an-iṣṭo hetuḥ / dṛṣṭi-hetuḥ / pravṛtti-hetuḥ / nivṛtti-hetuś ca //
【H3 後復次明因七相】
punar a-paraiḥ saptabhir ākārair hetu-vyavasthānaṃ bhavati / tad yathā a-nityo hetuḥ / na nityo dharmaḥ kasyacid dhetur bhavati / utpatti-hetur vā prāpti-hetur vā / siddhi-hetur vā / [2] niṣpatti-hetur vā / [sthiti-hetur vā](8)/ kriyā-hetur vā / a-nityo api ca dharmo'nityasya hetur bhavan para-bhāvasya hetur bhavati uttarasya ca sva-bhāvasya/ no tu tat-kṣaṇikasya parasyottarasya [3] ca sva-bhāvasya hetur bhavati / utpannāniruddho(2) bhavati nān-utpanna-niruddhaḥ / utpanna-niruddho api (3)/ bhavat pratyayāntaraṃ labhamāno bhavati nā-labhamānaḥ / pratyayāntaram api [32kha] labdhvā bhavan vikāram āpadyamāno bhavati na vikāram an-āpannaḥ / vikāram āpadyamāno api bhavañ chakti-yuktād bhavati na śakti-hīnāt/ śakti-yuktād api bhavan nanurūpānukūlād bhavati nān-anurūpān-anukūlād ity ebhiḥ saptabhir ākārair hetunā yathā-yogaṃ vyavasthānaṃ veditavyaṃ //
【B2 相施設建立】
tatra lakṣaṇa-prajñapti-vyavasthānaṃ katamat / tat saptākāraṃ veditavyaṃ / śarīrato api / ālambanato api / ākārato api samutthānato api / prabhedato api / viniścayato api / pravṛttito api // [6] tatroddānaṃ /
vitarka-vicārāṇāṃ śarīraṃ katamat / ālambane(4) a-nabhyūhata[7] ś cetana-śarīrā vitarka-vicārāḥ / ālambane punar abhyūhato jñāna-śarīrā vitarka-vicārā veditavyāḥ //
tatra vitarka-vicārāṇām ālambanaṃ katamat / nāma-kāya-pada-kāya-vyañjana-kāyā-śrito[Tib. 60a. 1] artha ālambanaṃ //
vitarka-vicārāṇām ākāraḥ katamat / tasminn evālambane arpaṇānarpaṇākāro vitarkaḥ // tatraiva punaḥ pratyavekṣaṇākāro vicāraḥ //
vitarka-vicārāḥ kiṃ[2]-samutthānāḥ / vāk-samutthānāḥ //
vitarka-vicārāṇāṃ(5) prabhedaḥ katamat / sapta-vidhaḥ prabhedaḥ / naimittikaḥ(6) (7)pūrva-vad yāvad a-kliṣṭaś ca //
vitarka-vicārāṇāṃ vi[3]niścayaḥ katamaḥ(1) / yo vitarka-vicāraḥ vikalpo api saḥ / yo vikalpo vitarka-vicāro api(2) saḥ(3) / [4]yas tāvad vitarka-vicāro vikalpo api saḥ / syāt tu(4) vikalpo na vitarka-vicāraḥ / lokottara-jñānam apekṣya tad-anye sarve traidhātukāvacarāś citta-caitasikā dharmā vikalpena(5) [5] na vitarka-vicāraḥ //
vitarka-vicārāṇāṃ pravṛttiḥ katamā / nārakāṇāṃ vitarka-vicārāḥ kim-ākārāḥ pravartante kiṃ-sparśāḥ kiṃ-samudīritāḥ kiṃ-samprayuktāḥ kiṃ-prārthanāḥ kiṃkarmakāḥ / [6] yathā nārakāṇā(6)m evaṃ tiraścāṃ pretānāṃ manuṣyāṇāṃ kāmāvacarāṇāṃ devānāṃ prathama-dhyāna-bhūmikānāṃ devānāṃ vitarka-vicārāḥ kim-ākārāḥ kiṃ-sparśāḥ[7] kiṃ-samudīritāḥ kiṃ-samprayuktāḥ kiṃ-prārthanāḥ kiṃ-karmakāś ca pravartante /
tatra nārakāṇāṃ vitarka-vicārā ekāntena dainyākārā an-iṣṭa-viṣaya-saṃsparśā duḥkha-samudīritā [Tib. 60b. 1] daurmanasya-samprayuktā duḥkha-vimokṣa-prārthanāś citta-saṃkṣobha-karmakāś ca pravartante //
yathā nārakāṇām evaṃ duḥkhitānāṃ pretānāṃ tiraścāṃ [2] manuṣyāṇāṃ preta-saha-gatikānāṃ (7) vitarka-vicārā bāhulyena dainyākārā alpa-modākārāḥ / bāhulyenān-iṣṭa-viṣaya-saṃsparśā alpeṣṭa-viṣaya-saṃsparśāḥ / bāhulyena [3] duḥkha-samudīritā alpa-sukha-samudīritāḥ / bāhulyena daurmanasyālpa-saumanasya-saṃprayuktāḥ / bāhulyena duḥkha-vimokṣa-prārthanā alpa-sukha-samavadhāna-prārthanāś citta-saṃkṣobha-karmakāś ca pravartante // devānāṃ kāmāvacarāṇāṃ [33 kha] vitarka-vicārā bāhulyenāmodākārā alpaṃ dainyākārāḥ / bāhulyeneṣṭa-viṣaya-saṃsparśā [5] alpam an-iṣṭa-viṣaya-saṃsparśāḥ / bāhulyena sukha-samudīritā alpaṃ duḥkha-samudīritāḥ / bāhulyena saumanasya-saṃprayuktā alpaṃ daurmanasya-saṃprayuktāḥ / bāhulyena sukha-samavadhāna-prārthanā[6] alpaṃ duḥkha-vimokṣa-prārthanāś citta-saṃkṣobha-karmakāś ca pravartante //
prathamadhyāna-bhūmikānāṃ devānāṃ vitarka-vicārā ekāntenāmodākārāḥ[7] ekāntenādhyātmam iṣṭa-viṣaya-saṃsparśāḥ / ekāntena sukha-samudīritāḥ / ekāntena saumanasya-saṃprayuktāḥ / ekāntena sukhā-viyoga-prārthanāś cintā-saṃkṣobha-karmakāś ca //
【B3 [yoniśo manas-kāra-prajñaptiḥ]如理作意施設建立】【C1 開八相次第別釋】
[Tib. 61a.1] tatra yoniśo manas-kāra-prajñapti-vyavasthānaṃ katamat / tad aṣṭā kāraṃ veditavyaṃ / adhiṣṭhānato api / vastuto api / paryeṣanato api / paribhogato api / samyak-pratipattito api / śrāvaka[2]-yāna-saṃbhāra(1)-prayogato api / pratyeka-buddha-yāna-saṃbhāra-prayogato api / pāramitā-nirhāra-prayogato api // tatrauddānaṃ /
[3]yoniśo manas-kāra-prayuktānāṃ vitarka-vicārāṇām adhiṣṭhānaṃ katamat / ṣaḍ-adhiṣṭhānāni / tad yathā / niścaya-kālaḥ / nivṛtti-kālaḥ / karma-kālaḥ / laukika-vairāgya-kālaḥ [4] lokottara-vairogya-kālaḥ / sattvānugraha-kālaś ca //
yoniśo manas-kāra-samprayuktānāṃ [vastu] (4) katamat / aṣṭau vastūni(5) / dāna-mayaṃ(6) puṇya[5]-kriyā-vastu / śīla-mayaṃ / bhāvanā-mayaṃ / śruta-mayaṃ / cintā-mayaṃ / tad anyad bhāvanā-mayaṃ / prati-saṃkhyāna-mayaṃ / sattvānugraha[6]-mayaṃ ca //
yoniśo manas-kāra-prayuktānāṃ vitarka-vicārāṇām eṣaṇā katamā / yathāpīhaikatyo dharmeṇā-sāhasena(1) bhogān paryeṣate nā-dharmeṇasāhasena //
paribhogaḥ katamaḥ /[7] yathāpi sa eva tathā bhogān paryeṣyā (2) raktaḥ paribhuṅkte a-sakto a-gṛddho(3) a-grathito a-mūrcchito an-adhyavasito an-adhyavasāyam āpanna [Tib. 61b.1] ādīn avadarśī niḥ-saraṇa-prajña iva(4) bhuṅkte //
samyak-pratipattiḥ katamā / yathāpīhaikatyo mātṛ-jñaḥ(5) pitṛ-jñaḥ śrāmaṇyo brāhmaṇyaḥ kula-jyeṣṭhā[2] pacāyako artha-karaḥ kṛtya-kara iha-loke para-loke avadya-darśī dānāni dadāti / puṇyāni karoti / upavāsam upavasati / śīlaṃ samā[3]dāya vartate //
śrāvaka-saṃbhāra(6)-prayogaṃ(7) śrāvaka-bhūmau vistareṇa vakṣyāmi / pratyeka-buddha-saṃbhāra-prayogaṃ(8) pratyeka-buddha-bhūmau vistareṇa vakṣyāmi / pāramitā-nirhāra-prayogaṃ bodhisattva-bhūmau[4] vistareṇa vakṣyāmi //
【C2 釋前事中難義】【D1 釋外世俗學施戒修三福業者相】
api khalu catvāri dāna-pater lakṣaṇāni / icchā / a-pakṣa-pātaḥ / vighātāpanayaḥ / samyag-jñānaṃ ca //
catvāri śīla-val-lakṣaṇāni / icchā / [33 kha] setu-bandhaḥ(?)(9) [5] a-sa mudācāraḥ / samyag-jñānaṃ ca //
catvāri bhāvaka(1)-lakṣaṇāni / āśaya-viśuddhiḥ / upasaṃhāra-viśuddhiḥ adhimukti-samāpatti-viśuddhiḥ / jñāna-vi[6]śuddhiś ca //
【D2 釋內勝義學三慧者應受彼施】
ṣaḍ-vidhaṃ paiṇḍilyaṃ(2) / samādāna(3) -paiṇḍilyaṃ / ājīvika-paiṇḍilyaṃ / patita(4)-paiṇḍilyaṃ / nisarga(5)-paiṇḍilyaṃ / viṣaya-vaikalya-stha-paiṇḍilyaṃ / parigardha-paiṇḍilyaṃ ca //
【D3 釋前七八智德恩德】
aṣṭa-vidha upaghātaḥ / jighatsopaghātaḥ / pipāsopaghātaḥ / kadanopaghātaḥ / pariśramopaghātaḥ / śītopaghātaḥ / uṣṇopaghātaḥ / an-āvaraṇopaghātaḥ / āvaraṇopa [Tib. 62a.1] ghātaś ca //
punaḥ ṣaḍ-vidha upaghātaḥ / saha-jaḥ / icchā-vighātakaḥ / aupakramikaḥ / ṛtu-pariṇāmikaḥ / pārisravikaḥ / vyavahāra-samucchedika [2] ś ca //
ṣaḍ-vidho anugrahaḥ / upastambhānugrahaḥ / upakramān-upaghātānu(7)grahaḥ / gopanā anugrahaḥ / gandha-[mālya] (8)lepanānugrahaḥ saṃvāsānugrahaśca(9) //
[3] catvāry a-mitra-lakṣaṇāni / kopāśayān-utsargaḥ / iṣṭa-vipratibandhāva sthānaṃ / an-iṣṭopasaṃhāraḥ / a-pathyopasaṃhāraś ca //
etad-viparyayeṇa [4] catvāry eva mitra-lakṣaṇāni veditavyāni //
tri-vidha upasaṃhāraḥ / upakaraṇopasaṃhāraḥ / sa-prītika-sukhopasaṃhāraḥ / niṣ-prītika-sukhopasaṃhāraḥ (1) //
[5] api khalu catvāra ime anuvṛtty-anugamāḥ / tad yathā / atithi(2)-janānuvṛtty-upagamaḥ / parijanānuvṛtty-upagamaḥ / guru-janānuvṛtty-upagamaḥ [6] sabhya-janānuvṛtty-upagamaś ca //
eṣa khalu caturṣv anuvṛtty-upagameṣu catvāri sthānāni niścitya pañca-vidhaṃ phalaṃ veditavyaṃ / [tad yathā](3) anugrahaṃ / a-viheṭhanāṃ /(4) pūjanāṃ / [7] [sama-](5) sabhāgānuvartanaṃ ca / imāni niścitya mahā-bhogatā / dig-vidikṣu yaśaḥ / a-pari kleśaḥ / nirvāṇa-prāptiḥ / su-gati-gamanaṃ ca / punar idaṃ pañca-vidhaṃ phalaṃ nirvartate /
[Tib. 62b.1] trīṇīmāni paṇḍitasya paṇḍita-lakṣaṇāni / kuśala-samādānatā / dānatā / kuśalaikāntikatā / kuśala-dṛḍhatā ca //
punas trīṇi / [2] adhiśīla-samādānatā / adhicitta-samādānatā / adhiprajñā-samādānatā ca //(7)
【B4 [yoga ācāra-bhūmaua-yoniśo manas-kāra-prajñaptiḥ ]不如理作意施設建立】【C1 總列十六異論】
tatrā-yoniśo manas-kāra-prajñapti-vyavasthānaṃ katamat / tatroddānaṃ /
[ṣoḍaśa para-vādāḥ]
(2)ṣoḍaśa ime [4] para-vādāḥ / tad yathā / hetu-phala-sad-vādaḥ / abhivyakti-vādaḥ / atītān-āgata-dravya-sad-vādaḥ / ātma-vādaḥ / śāśvata-vādaḥ / pūrva-kṛta-hetu-sad-vādaḥ / īśvarādi-kartṛka-vādaḥ / vihiṃsā(3)-dharma-vādaḥ / antān-a ntika-vādaḥ / a-marā-vikṣepa-vādaḥ / (4) [6] a-hetu-vādaḥ / uccheda-vādaḥ / na astika-vādaḥ / agra-vādaḥ / śuddhi-vādaḥ / kautuka [7] -maṅgalya-vādaś ca ///
【C2 別牒歷破】
【D1 [hetu-phala-sad-vādaḥ]因中有果論】【E1 敘邪執】
hetu-phala-sad-vādaḥ katamaḥ / yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ vādī nityaṃ nitya-kālaṃ dhruvaṃ dhruva-kālaṃ vidyata eva hetau phalam iti [34 kha] tad yathā vārṣagaṇyaḥ (2) //
te punaḥ kena kāraṇena hetau phalaṃ paśyanti vyavasthāpayanti paridīpayanti / yad uta āgamato yuktitaś ca //
āgamaḥ katamaḥ / tat-pratiyuktānuśrava [Tib. 63a 1] -paramparā-piṭaka-sampra dāna-yogenaiṣām āgataṃ bhavati vidyata eva hetau phalam iti //
yuktiḥ katamā / yathā sa eva śramaṇo vā brāhmaṇo vā tārkiko bhavati mīmāṃsakas tarka-paryāpannāyāṃ bhūmau sthitaḥ svayaṃ prātibhānikyāṃ [2] pārthag-janikyāṃ mīmāṃsānucaritāyāṃ / tasyaivaṃ bhavati / yebhyo bhāvebhyo ye bhāvā utpadyante te teṣāṃ kāraṇatvena prasiddhiḥ prajñāpyante ca / [na](3) tad-anye / tasya ca phalasyārthe [3] phala arthibhir apy ādīyante na tad-anye / ta eva ca teṣu teṣu kṛtyeṣu viniyujyante na tad-anye / tebhyaś ca tat phalam utpadyate na tad-anyebhyaḥ / ata[4]s tat phalaṃ tasmiṃs tasmin / anyathā hi sarvaṃ sarvasya kāraṇatvena vyavasthāpyeta / sarvam upādīyeta / sarvaṃ kṛtye viniyujyeta / sarvataḥ sarvam utpadyeta iti //
prajñaptitaś ca upā [5] dānataś ca kṛtya-viniyogataś ca utpattitaś ca nitya-kālaṃ hetau phalaṃ paśyanti (4) //
【E2 以理破之】【F1 總徵】
sa idaṃ syād vacanīyaḥ kaccid icchasi hetu-lakṣaṇaṃ phala-lakṣaṇaṃ(5) hetor vā punaḥ phala-lakṣaṇam a-bhinna-lakṣaṇaṃ vā bhinna-lakṣaṇaṃ vā /
【F2 別難】【G1 以難破】
sa ced a-bhinna-lakṣaṇaṃ / tena nāsti hetu-niyamaḥ / phala-niyama iti nirviśiṣṭatvād dhetu-phalayor hetau phalaṃ vidyata iti na yujyate / saced bhinna-lakṣaṇaṃ / tena kaccid icchasi an-utpanna-lakṣaṇaṃ va utpanna-lakṣaṇaṃ vā / sa ced an-utpanna-lakṣaṇaṃ / tena hetau phalam an-utpannam astīti na yujyate // sa ced utpanna-lakṣaṇaṃ / tena hetau phalam utpadyata [Tib.63b.1] iti na yujyate / tasmān nāsti hetau phalaṃ /
【G2 示正理】
hetau na sati pratyayam apekṣyotpadyate / tatra vidyamāna-lakṣaṇo dharmo vidyamāna-lakṣaṇe dharme pañcākāreṇa lakṣaṇena veditavyaḥ / tad deśa upalabhyate / tad yathā / kumbhe salilaṃ / tad-āśraye vopalabhyate / tad yathā cakṣuṣi cakṣur-vijñānaṃ / tathaiva vā svena lakṣaṇenopalabhyate / tad yathā hetur na anumeyo bhavati / svaṃ ca karma karoti / vikriyamāṇe ca [3] hetau vikāram āpadyate vikāra-pratyayair vā / tasmād api nitya-kālaṃ dhruva-kālaṃ vidyata eva hetau phalam iti na yujyate /
【F3 結成】
anenāpi paryāyeṇāyoga-vihita(1) evaiṣa vāda ity a-viśiṣṭa[4]-lakṣaṇato api viśiṣṭa-lakṣaṇato api[34 kha] an-utpanna-lakṣaṇato api utpanna-lakṣaṇa to api na yujyate //
【D2 [abhivyakti-vādaḥ / ]從緣顯了論】【E1 敘執】
abhivyakti-vādaḥ katamaḥ / yathāpīhaikatyaḥ śramaṇo vā vrāhmaṇo vā [5] evaṃ-dṛṣṭir bhavaty evaṃ-vādī / vidyamānā eva bhāvā abhivyajyante na utpadyante / tad yathā sa eva hetu-phala-sad-vādī śabda-lakṣaṇa-vādī ca // (3) kena kāraṇena hetu-phala-sad-vādī hetau vidyamānasya phalasyābhivyaktiṃ paśyati / āgamato yuktitaś ca / āgamaḥ pūrva-vad draṣṭavyaḥ // yuktiḥ katamā / yathāpīhaikatyaḥ svayam eva tārkiko bhavati mīmāṃsaka iti / pūrva-vad-vistaraḥ / tasyaivaṃ bhavati / [6] na hi hetau(4) phalasya vidyamānasya utpatti r yujyate / na ca na kriyate prayathaḥ phala-niṣpattaye / tac ca kiṃ-nimittaṃ kriyata iti / yāvad evābhivyakty-artha iti / sa evaṃ parikalpā(5) bhivyakti-vādī bhavati //
【E2 破執】【F1 破數執】【G1 列難】【H1 有障無障】
tatra [Tib.64a. 1] hetu-phalābhivyakti-vādīdaṃ syād vacanīyaḥ / kaccid icchasy a-satyāvaraṇa-kāraṇa āvaraṇaṃ sati vā / saced asati / a-satyāvaraṇa-kāraṇa āvṛtam iti [2] na yujyate / sacet sati / phala-sambaddhaṃ hetuṃ [rki](1) nāvṛṇoti / tasya sattve(2) api na yujyate / yathāndha-kāraṃ kuṇḍe pānīyam āvṛṇvat kuṇḍam apy āvṛṇoti / sa cet puna[3]r hetur apy āvṛta āvaraṇa-kāraṇena / tena hetau phalaṃ vidyamānam abhi vyajyate / [na hetur iti na yujyate //](3)
【H2 有性果性】
sa idaṃ syād vacanīyaḥ / kiṃ(4) vidyamānatā āvaraṇa-kāraṇam āhosvit phalatā / saced vidyamānatā[4]varaṇa-kāraṇaṃ tena [na](5) nitya-kālam abhivyaktir vidyamānasya iti na yujyate hetur api vidyate /sacet phalatā //(6) tena sa eva hetur bhavaty ekasya sa eva phalaṃ / tad [5] yathāṅkaro bījasya phalaṃ daṇḍā(7)dīnāṃ hetuḥ / tena sa evābhivyaktaḥ sa evān-abhivyakta iti na yujyate //
【H3 為異不異】
tasmād evaṃ(8) vacanīyaḥ / kaccid icchasi tasmād dharmād abhivyaktim an-anyā[m anyāṃ] (9vā / saced an-anyāṃ / nityābhivyakto dharmo abhivyajyata [7] iti na yujyate / saced anyāṃ(10) tena sā sa-hetukā nir-hetukā vā / sa cen nir-hetukā / tena nir-hetukā abhivyaktir na yujyate / sa cet sa-hetukā / tena [Tib.64b.1] phala(11)-bhūtayābhivyaktyān-abhivyaktayābhivyaktir na yujyata iti //
tasmā(12)d āvaraṇa-kāraṇā-sad-bhāvato api / āvaraṇa-kāraṇa-sad-bhāvato api / vidyamāna-lakṣaṇato api / phala-lakṣaṇato api / abhivyakty-a [2]n-anyato api(13) abhivyakty-a nyato api na yujyate //
tasmād yo bhāvo nāsti sa nāsty eva tal-lakṣaṇaḥ /
【G2 結成】
yo bhāvo asti so asty eva [37kha] tal-lakṣaṇaḥ / a-sato nāstitvam evān-abhi[3]vyaktaḥ / sato astitvam eva abhivyaktaḥ //
【F2 示正義】【G1 處遠離難取】
satas tu yathā-grahaṇaṃ bhavati vakṣyāmi / viprakarṣād api sato a-grahaṇaṃ bhavati /
【G2 四障難取】
caturbhir āvaraṇa-kāraṇair āvṛtatvād api / [4](1)
【G3 心亂難取】
sūkṣmād api citta-vikṣepād api /
【G4 根壞難取】
indriya uparama-ramopaghātād api /
【G5 無智難取】
tat-pratisaṃyukta-jñānā(2)-pratilambhād api(3) //
【F3 例破聲論】
[5] yathā hetu-phalābhivyakti-vāda evaṃ śabdābhivyakti-vādo apy a-yujyamāno draṣṭavyaḥ / tatrāyaṃ viśeṣaḥ / śabda-vādī vyavasthita-śabda-lakṣaṇaṃ paśyati yathā eva prajñaptaṃ / [6] tasya vyavasthitasya punaḥ punar abhidhāna(4)-yogena ucāraṇā(5)d abhivyaktir iti paśyati / yenāsyaivaṃ bhavati nityaḥ śabda iti tasmād abhivyakti-vādo apy a-yoga-vihitaḥ //
【D3 [atītān-āgata-dravya-sad-vādaḥ]去來實有論】【E1 敘執】
atītān-āgata-dravya-sad-vādaḥ katamaḥ / yathāpīhaikatyyaḥ śramaṇo vā brāhmaṇo vā [7] iha dhārmiko vā(6) punar a-yoniśa evaṃ-dṛṣṭir bhavaty evaṃ-vādī / asty atītaṃ / asty an-āgataṃ /(7) lakṣaṇena pariniṣpannaṃ / yathā iva pratyutpannaṃ / dravya-sat / na prajñapti-sat //
[Tib.65a. 1] kena kāraṇena sa evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca //
āgamaḥ katamaḥ / [sa](1) pūrva-vad draṣtavyaḥ(2) / iha dhārmiko vā [2] punaḥ sūtrāntān a-yoniśaḥ kalyayati / tad yathā / sarvam astīti dvādaśāyatanāni(3) / dvādaśāyatanāni lakṣaṇato vidyante / tad yathā asty atītaṃ karmety uktaṃ bhagavatā / tad yathā asty atītaṃ rūpam asty an-āgataṃ yāvad vijñānaṃ(2) //
yuktiḥ katamā / yathāpīhaikatyas tārkiko bhavati mīmāṃsaka iti pūrva[4]vat / tasyaivaṃ bhavati / yo dharmo yena lakṣaṇena vyavasthitaḥ [sa](3) tena pariniṣpannaḥ / sacet so an-āgato na syāt tena tadān-upātta-sva-lakṣaṇaḥ syāt / sace [5]d atīto na syāt tena tadā vihīna-sva-lakṣaṇaḥ syāt / evaṃ(4) sa satya-pariniṣpanna-sva-lakṣaṇaḥ syāt / tasmād a-pariniṣpanna-sva-lakṣaṇaḥ syād iti na yujyate / yena [6] sa evaṃ-dṛṣṭir bhavaty evaṃ-vādī asty atītam api / asty an-āgatam apīti //
【E2 正破】【F1 申三難】【G1 解申三難】【H1 一異自相難】
sa idaṃ syād vacanīyaḥ / kaccid icchasy atītān-āgata-lakṣaṇaṃ vartamāna-lakṣaṇād-abhinna-lakṣaṇaṃ vā bhinna-lakṣaṇaṃ vā / sa ced abhinna-lakṣaṇaṃ / try-adhyavyavasthānaṃ lakṣaṇasya na yujyate / sa ced bhinna-lakṣaṇaṃ pariniṣpanna-lakṣaṇaṃ na yujyate //
【H2 常等共相難】
sa idaṃ(4) syād vacanīyaḥ / kacci[Tib.65b.1]d adhva-patitaṃ dharmaṃ nitya-lakṣaṇa m icchasi(5) a-nitya-lakṣaṇaṃ vā / sa cen nitya-lakṣaṇaṃ try-adhva-patitam iti na yujyate / sa ced a-nitya-lakṣaṇaṃ / tena triṣv adhvasu[2] tathaiva vidyata iti na yujyate //
【H3 來等七義難】【I1 敘七徵】
sa idaṃ(1) syād vacanīyaḥ / kaccid an-āgatasya vartamānam adhvānam āgatiṃ vā paśyasi / cyutvā vopapattiṃ(2) tathaiva vā sthite an-āgate taṃ pratītya vartamānotpattiṃ / a-karmakasya vā sa-karmakatvaṃ /[3] a-sampūrṇa-lakṣaṇasya vā sampūrṇa-lakṣaṇatvaṃ / (4)vilakṣaṇasya vā vilakṣaṇatvaṃ / an-āgata-bhūtasya vartamāna-bhāvaḥ /(6)
【I2 別破】【J1 約未來向現在以破七義】
saced āgacchati / [4] tena deśa-sthaś ca bhavati / vartamāna-nirviśiṣṭaś ca /(7) śāśvataś ceti na yujyate / sa cec cyutvopapadyate tenān-āgataś ca notpanno bhavati / a-pūrvaś ca utpanno bhavati / an-utpannaś ca [5] cyuto bhavatīti(8) na yujyate / sa cet tathaiva [tatra](9) sthitaḥ(10) pratītyotpadyate / na śāśvataś ca bhavati / a-pūrvaś cotpanno bhavati / an-āgataś cotpanno [na](12) bhavatīti na yujyate / [6] saced a-karmako vā bhūtvā sa-karmako bhavati / tenā-bhūtvā bhāva ekata eva(13) yathoktā doṣā iti na yujyate / [37kha] tac ca karma kaccid icchasi tasmād bhinna-lakṣaṇaṃ a-bhinna-lakṣaṇaṃ vā / [7]saced a-bhinna-lakṣaṇaṃ / tasyān-āgata-lakṣaṇaṃ nāstīti na yujyate / sa ced a-bhinna-lakṣaṇaṃ / tenā-karmako bhūtvā sa-karmako bhavatīti na yujyate //
[Tib.66a.1] yathā-karmaka evaṃ(1) sampūrṇa-lakṣaṇo vilakṣaṇo an-āgata-bhāva-lakṣaṇo(2) veditavyaḥ /
【J2 別破往過去】
tatrāyaṃ viśeṣaḥ sva-bhāva-saṅkara-doṣa iti na yujyate / tathā [2] an-āgataṃ vartamānaṃ ca evaṃ vartamānam atītaṃ ca yathā-yogaṃ doṣa-yuktaṃ draṣṭavyam ebhir eva kāraṇair anenaivottara-mārgeṇeti sva-lakṣaṇato api / sāmānya-lakṣaṇato api / āgatito api / [3] cyutito api / pratītyotpattito api /
【G2 總結文】
karmato api / sampūrṇa-lakṣaṇato api / vilakṣaṇato api / an-āgata-bhāvato apy atītān-āgata-dravya-sad-vādo na yujyate //
【F2 他返詰】
evaṃ vyākṛte ca punaḥ saty uttari[4] vadet / sa ced atītān-āgataṃ nāsti / katham a-sad-ālambanā(3) buddhiḥ pravartate / sā ca punaḥ pravartate / tat katham āgama-virodho na bhavati/
【F3 還徵破】【G1 以理徵破】
yad uktaṃ sarvam iti yāvad eva dvādaśāyatanānīti /(4) sa idaṃ syād vacanīyaḥ / [5] kaccid icchasi nāstīti-grāhikāyā buddher loke a-pravṛttiṃ vā pravṛttiṃ vā / saced a-pravṛttiṃ / tena yā nairātmya-grāhikā śaśa-viṣāṇa-vandhyā-putrādi-grāhikā[6] buddhi(6)r naivāstīti na yujyate /
【G2 釋通三經】【H1 釋十二處經】
yad apy uktaṃ sarvam asti yāvad eva dvādaśāyatanānīti tad api sati sal-lakṣaṇāstitāṃ [7] sandhāyoktaṃ / a-sati(7) cā-sal-lakṣaṇāstitāṃ / tathā hi sal-lakṣaṇā api dharmāḥ sal-lakṣaṇaṃ dhārayanti / [Tib.66b.1] a-sal-lakṣaṇā api dharmā a-sal-lakṣaṇaṃ dhārayanti / tasmād dharmā ity ucyante / [2] anyathā tu [39kha] sato jñānād a-sataś cā-jñānād yogino [3] na nir-antara-jñeya-dharma-parīkṣā syād iti na yujyate //
【H2 釋過去業經】
yad apy uktam asty atītaṃ karma yataḥ [4] sattvāḥ sa-vyābaddhā vyābadhāṃ(8) vedayantīti / [5] tatrāpi tad-vāsanāyāṃ tad-astitvopacāram abhipretyoktaṃ / yeṣu saṃskāreṣu yac chubhā-śubhaṃ karmotpanna-niruddhaṃ bhavati tena hetunā tena pratyayena [6] viśiṣṭā saṃskāra-santatiḥ pravartate sā vāsanā ity ucyate / tasyāḥ prabandha-patitāyā iṣṭān-iṣṭa-phalaṃ nirvartate iti na yujyate / tato api nāsti doṣaḥ //
【H3 釋三世五蘊經】
yad apy uktam asti rūpam atītam asty an-āgata[7]m asti pratyutpannaṃ evaṃ yāvad vijñānam iti(2) / tatrāpi tri-vidhaṃ saṃskāra-lakṣaṇaṃ sandhāyaoktaṃ / hetu-lakṣaṇaṃ sva-lakṣaṇaṃ phala-lakṣaṇaṃ ca / [Tib.67a.1] hetu-lakṣaṇaṃ sandhāyauktam asty an-āgatam iti / sva-lakṣaṇāstitāṃ sandhāyoktam asti pratyutpannam iti / phala-lakṣaṇaṃ sandhāya uktam asty atītam iti / [2] ato api na doṣaḥ //
【F4 示正義】
api caivam a-yujyamāne dravyato atītān-āgata-lakṣaṇe dvādaśākāram an-āgata-lakṣaṇaṃ veditavyaṃ / hetu-prabhāvitaṃ / an-utpanna-śarīraṃ / [3] pratyayāpekṣaṃ / utpanna-jātīyaṃ / utpatti-dharmakam api / a-jāta-saṃkleśaṃ / a-jāta-vyavadānaṃ / prārthanīyam api / a-prārthanīyam api / parīkṣyam api [4] a-parīkṣyam api / dvādaśākāram eva pratyutpanna-lakṣaṇaṃ / phala-prabhāvitaṃ / utpanna-śarīraṃ / samavahita(3)-pratyayaṃ / utpanna-jātīyaṃ / kṣaṇikaṃ / an-utpatti-dharmakaṃ / samavahita[5]-saṃkleśaṃ(4) / samavahita-vyavadānaṃ / apekṣā-sthānīyaṃ / an-apekṣā-sthānīyam api(6) parīkṣyaṃ / a-parīkṣyam api(7) /
[atīta-lakṣaṇam api dvādaśākāraṃ veditavyaṃ / [6] atīta-hetukaṃ / atīta-pratyayaṃ / atīta-phalaṃ / vinaṣṭa-śarīraṃ / niruddha-sva-bhāvaṃ / an-utpatti-dharmakaṃ / saṃśānta-saṃkleśaṃ / saṃśānta-vyavadānaṃ / [7] apekṣā-sthānīyaṃ(?) / an-apekṣā-sthānīyaṃ(?) / parīkṣyaṃ / a-parīkṣyaṃ ca ](1)//
【D4 [ātma-vādaḥ ]計我論】【E1 敘執】【F1 略敘】
ātma-vādaḥ katamaḥ / yathāpīhaikatyaḥ śramaṇo vā brāhmaṇa evaṃ-dṛṣṭir bhavaty evaṃ-vādī/
【F2 辨起執所由】【G1 問】
tad yathā / [Tib.67b.1] ito bāhyas tīrthyaḥ satyataḥ sthitata ātmā vā sattvo vā jīvo vā poṣo vā pudgalo vety-ādi /(2)
【G2 答】【H1 總標】
sa [kasmād](3) evaṃ-dṛṣṭir bhavā ity evaṃ-vādī [2] āgamato yuktitaś ca //
【H2 別釋】【I1 教】
tatra āgamaḥ pūrva-vat/
【I2 理】【J1 總敘二因】
yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati mīmāṃsaka iti pūrva-vat / dvābhyāṃ kāraṇa ābhyāṃ /(4) a-buddhi-pūrvaṃ ca sati sattva-buddhi-pravṛtty-upa[3] labdhitaḥ / buddhi-pūrvaṃ ca(5) ceṣṭa upalabdhitaḥ /
【J2 別顯二因】
tasya evaṃ bhavati / saced ātmā na syāt pañcabhir ākāraiḥ pañca-vidha-vastu-darśane saty ātma-buddhir na pravarteta rūpa ākṛtiṃ dṛṣṭvā rūpa-buddhir eva pravarteta na sattva-buddhiḥ / sukha-duḥkha avadīrṇaṃ(7) saṃskāraṃ dṛṣṭvā saṃjñā-buddhir eva pravarteta [na] sattva-patita ucchrita-buddhiḥ / vedanā āadi-buddhir eva pravarteta / na sattva-patita ucchrita(8)-buddhiḥ [5] / nāminaṃ nāma-sambaddhaṃ saṃskāraṃ dṛṣṭvā saṃjñā-buddhir eva pravarteta / [na] kṣatriyo vā brāhmaṇo vā vaiśyo vā śūdro vā brahma-datto vā guṇa[6]-mitro vā iti sattva-buddhiḥ / śubha a-śubha-ceṣṭā-sambaddhaṃ [36kha] saṃskāraṃ dṛṣṭvā saṃskāra-buddhir eva pravarteta / na bāla-paṇḍita-sattva-buddhiḥ / viṣaye[7] vijñāna anuvṛttiṃ(1) dṛṣṭvā citta(2)-buddhir eva pravarteta / na ahaṃ paśyāmi ity evam-ādi-sattva-buddhiḥ / yataś ca evam a-buddhi-pūrvam eṣu [Tib.68a.1] pañcasu vastuṣu pañca ākārā sattva-buddhir eva pravartate na saṃskāra-buddhiḥ / tasmād a-buddhi-pūrvaṃ tāvad asya dṛṣṭvā sattva-buddhi-pratyupalabdhita evaṃ bhavaty asty ātmā iti //
tasya evaṃ [2] bhavati / saced ātmā na syān na saṃskāreṣu buddhi-pūrvā ceṣṭā upalabhyeta(3) / ahaṃ cakṣuṣā(4) rūpāṇi drakṣyāmi paśyāmi dṛṣṭavān / na vā drakṣyāmi ity evam abhisaṃskāra-pūrva-gamaṃ kṛtvā / yathā darśana evaṃ śrotra-ghrāṇa-jihvā-kāya-manassu veditavyaṃ / evaṃ kuśala-karma abhisaṃskāre kuśala-karma-nirvṛttau(5) a-kuśala-karma abhi[4]saṃskāre a-kuśala-karma-nirvṛttā(6)v ity evam-ādikā buddhi-pūrvā ceṣṭā na upalabhyeta / na ca eṣā saṃskāra-mātre yujyate /[tasmād](7) evaṃ bhavaty asty ātmā iti(8) //
【E2 隨執別】【F1 徵破外執】【G1 別申十難】【H1 不覺為先難】【I1 初徵難】
sa idaṃ syā[5]d vacanīyaḥ / kaccid icchasi yad eva paśyati tatra eva sattva-buddhir utpadyate / āhosvid anyat paśyaty anyatra sattva-buddhir utpadyate / sa cet tatra eva / tena rūpa-ādiṣu sattva iti viparyāsān na [6] yujyate asty ātmā iti / ca ced anyatra / tena ākṛtimān ātmā iti na yujyate / patita ucchritaḥ / kṣatriya-ādi-bāla-paṇḍito rūpa ādiṣu[7] viṣaya-grāhaka ātmā iti na yujyate //
【I2 第二徵難】
kaccid icchasi sva-bhāvād eva dharmasya(9) tad-vad vyutpattir āhosvit para-sva-bhāvād apīti(10) / sacet sva-bhāvād eva / tena yad eva paśyati tatra eva viparyastā buddhi[Tib.68b.1]r ityātma-vuddhr ity ātma-buddhir na yujyate / saced anyasmād api(1) tena sarva-viṣayāḥ(2) sarva-viṣaya-buddheḥ kāraṇī-bhavantīti na yujyate //
【I3 第三徵難】
kaccid icchasi a-sattva-saṃkhyāte(3) sattva-saṃkhyāta-buddhiṃ / sattva-saṃkhyāte vā a-sattva[2]-saṃkhyāta-buddhiṃ / tad-anya-saṃkhyāte punas tad-anya-sattva-saṃkhyāta-buddhi m utpadyamānaṃ vā no vā / saced utpadyate(4) tena a-sattvo api sattvaḥ / [3] sattvo api tad-anya-sattvo(5) bhaviṣyatīti na yujyate / sacen na utpadyate / pratyakṣa-pramāṇam apavaditaṃ bhavatīti na yujyate //
【I4 第四徵難】
kacci[4]d icchasi yā asau sattva-buddhiḥ sā pratyakṣa artha-grāhikā anumāna artha-grāhikā vā iti / sacet pratyakṣa artha-grāhikā / tena(7) rūpa ādayaḥ skandhā eva(8) na sattvaḥ pratyakṣa iti na yujyate / sacedānumānika artha-grāhikā[5] tena bāla-dārakāṇām apy anabhyūhya sahasā pravartate iti na yujyate //(9)
【H2 思覺為先難】【I1 第一徵破】
sa idaṃ syād vacanīyaḥ / kaccid icchasi buddhi-hetukā vā [6] sattva-hetukā vā iti / sa ced buddhi-hetukā / ātmā ceṣṭa[ta] iti(10) na yujyate / sa ced ātma-hetukā / buddhi-pūrvā ceṣṭā iti na yujyate //
【I2 第二徵破】
kaccid icchasi a-nityaś ceṣṭā-hetur nityo vā iti[7] / saced a-nityaḥ / [37kha] sa-vikāra(1) ātmā ceṣṭa[ta(2)] iti na yujyate / sa cen nityo nir-vikāraḥ / tena nir-vikāraś ceṣṭata iti na yujyate //
【I3 第三徵破】
kaccid icchasi vyavasāya ātmakaḥ sattvaś ceṣṭate [Tib.69a.1] a-vyavasāya ātmako vā iti / sa ced vyavasāya ātmakaḥ / tadā sadā-ceṣṭaḥ punaś ceṣṭata iti na yujyate // sa ced a-vyavasāya ātmakaḥ / tena a-vyavasāya ātmakaś ceṣṭata iti na yujyate //
【I4 第四徵破】
[2] kaccid icchasi sa-hetukaṃ sattvaś ceṣṭate nir-hetukaṃ ceṣṭate vā iti / sa cet sa-hetukaṃ / sattvasya apy anya(3)ś ceṣṭāyāṃ preraka iti na yujyate / sacen nir-hetukaṃ / sadā sarva-kālaṃ sarvaṁṃ[3] ceṣṭata iti(4) na yujyate(5) /
【I5 第五徵破】
kaccid icchasi sattvaḥ sva-tantraś ceṣṭate para-tantro vā iti / sa cet sva-tantraḥ / ātmano vyādhiṃ jarāṃ maraṇaṃ duḥkhaṃ saṃkleśaṃ prati ceṣṭata iti na [4] yujyate // sacet para-tantraḥ / ātmā ceṣṭata iti na yujyate //
【H3 於蘊假設難】【I1 設難】
sa idaṃ(6) syād vacanīyaḥ / kaccit skandha-mātre sattva-prajñaptim icchasi skandheṣu vā anyatra vā skandhebhyaḥ /[5]
【I2 後破】【J1 即蘊計我】
sacet skandha-mātre / tena nir-viśiṣṭaḥ skandhebhyaḥ satyataḥ sthitito asty ātmā iti na yujyate /
【J2 我異蘊住在蘊中】
sacet skandheṣu / sa nityo vā syād a-nityo vā / [6] sacen nityaḥ / nityasya sukha-duḥkhābhyām anugraha upaghāto(7) na yujyate / anugraha upaghāte vā punaḥ sati dharma a-dharmayoḥ pravṛttir na yujyate / dharma a-dharmayoḥ pravṛttāv a-satyā(8)m atyantaṃ(9) daha an-utpattiḥ / a-prayatne ca sadā(10) mukta ātmā iti na yujyate //
【J3 我異蘊住於蘊外而仍屬蘊】
saced a-nityaḥ / pṛthak-saṃskārebhyo bhaṅga utpatti-prabandha-pravṛttito na upalabhyate [Tib.69b.1] iti na yujyate //
【J4 我住蘊外而不屬蘊】
iha ca vinaṣṭasya anyata a-kṛta abhyāgama-doṣa iti na yujyate / saced anyatra skandhebhyaḥ / tena a-saṃskṛtaḥ sattva iti na yujyate / saced a-skandhakaḥ(1) tena [2] sada a-saṃ(2) kleśo a-sambandhād ātmā iti(3) na yujyate //
【H4 於彼立有難】【I1 兩門總徵】
kaccid icchasi draṣṭa-ādi-lakṣaṇo vā tad-anya-lakṣaṇo vā /
【I2 隨別破】【J1 即見者等相】【K1 標兩門徵】
saced draṣṭa ā[3]di-lakṣaṇaḥ / tena kiṃ darśana-ādiṣu draṣṭṛtva ādy-upacāraṃ kṛtvā draṣṭṛtva-lakṣaṇa āhosvit pṛthak tebhyaḥ /
【K2 隨別難】【L1 雙徵二門】【M1 為即於見等、假立見者等相】
saced darśana-ādiṣu [upacāre](4) tena darśana ādī[4]ny eva(5) draṣṭṛṇī ity ātmā draṣṭā iti na yujyate / nir-viśiṣṭa [ātmā](6) darśana-ādibhiḥ(7) /
【M2 為離於見等、別立見者等相】
sa ced anyas tebhyaḥ / tena tad-darśana-ādikam ātmanaḥ(8) karma syāt karaṇaṃ vā /
【L2 釋二門】【M1 我所成業】【N1 如種子難】
sacet karma / tac ca [5] bīja-vat(9) / tena a-nityatvān na yujyate /
【N2 如陶師難】
sacet kumbha-kāra-ādi-saṃvyavahāra-puruṣa-vat / [6] tena a-nityaś ca sāṃvṛtaś ca iti na yujyate / sa kāma-kārī ca sarva artheṣv iti(10) na yujyate/
【N3 如神通難】
sacet prṭhivī-vat / [37kha] tena a-nityaś ca / na ca pṛthivī-vat spaṣṭa-karma iti na yujyate / [7] tathā hi pṛthivyāḥ karma spaṣṭam upalabhyate / yad adhastāt tad vaśān na patati /
【N4 如地難】
saced ākāśa-vat / tena rūpa a-bhāva-mātra ākāśa-prajñaptir iti na yujyate / saty api ca prajñapti-sattve [Tib.70a.a] sspaṣṭaṃ tat karma upalabhyate / na tv ātmana iti na yujyate /
【N5 如空難】
tathā hy ākāśasya spaṣṭaṃ karma upalabhyate yat tad vaśād āgamana-gamana-saṅkocana-prasāraṇādi-karma[2] pravartate / tasmāt karma iti na yujyate /
【M2 我所執具】【N1 如鎌難】
sacet karaṇaṃ dātrā-ādi-vat / tena yathā dātrād anyā chedanā āadi-kriyā evaṃ darśanād anyad-[3]darśana ādy-antaraṃ na upalabhyata iti na yujyate /
【N2 如火難】
saced agni-vat / tena vyartha agni-kalpanā iti na yujyate / tathā hy agnir antareṇa api dāhakaṃ svayam eva dahati /
【J2 離見者等相】
saced [4] draṣṭrā-ādi-lakṣaṇāt tad anyaḥ / tena sarva-pramāṇa-hīna ātmā iti na yujyate //
【H5 建立染淨難】
sa idaṃ syād vacanīyaḥ / kaccid icchasi yat saṃkleśa-vyavadāna-lakṣaṇa-yuktaṃ[5] tat saṃkliśyate vā vyavadāyate vā / yad vā tad a-lakṣaṇa-yuktaṃ / sacet saṃkleśa-vyavadāna-lakṣaṇa-yuktaṃ tat saṃkliśyate vā vyavadāyate vā / tena yeṣu saṃskāreṣv ītaya upadravā upasargās tad vyupaśama anugrahā vā upalabhyante te saṃskārāḥ saṃkleśa [7] vyava dāna-lakṣaṇa-yuktāḥ / ato asaty ātmani te saṃkliśyante vyavadāyante ca iti na yujyate / tad yathā bāhya-bhāvā ādhyātmikāś ca dehāḥ /
sacet [Tib.70b.1] tad a-lakṣaṇa-yuktaṃ / tena saṃkleśa-vyavadāna-lakṣaṇa-virahitaḥ saṃkliśyate vyavadāyate(1) vā ātmā iti na yujyate //
【H6 流轉止息難】
sa idaṃ syād vacanīyaḥ / kaccid icchasi yat pravartaka-lakṣaṇa-yuktaṃ tat pravartate ca nivartate ca / tadalakṣaṇayuktaṃ vā(2) //
saced yal lakṣaṇa-yuktaṃ /(3) tena saṃskāreṣu pañca ākāraṃ pravartaka(4)[3] lakṣaṇam upalabhyate / tathā hi / yad dhetumad utpāda-śīlaṃ vyaya-śīlam anyo-nya-param-para a-pravṛttaṃ vikāra ca tat pravartaka-lakṣaṇaṃ /
tac ca saṃskāreṣu upalabhyate / tad yathā deha ankura-nadī-dīpa-yāna-srotassu / tena antareṇa ātmānaṃ saṃskārā eva pravartante nivartante ca iti na yujyate / sacet tad a-lakṣaṇa-yuktaṃ / tena pravartaka [5] lakṣaṇa-hīna ātmā pravartate [nivartate](5) ca iti na yujyate //
【H7 作受解脫難】
sa idaṃ syād vacanīyaḥ / kaccid icchasi yo viṣaya-nirjātābhyāṃ(6) sukha-duḥkhābhyāṃ vikāram āpadyate / yaś ca cetanayā vikāram āpadyate / [6] yaś ca kleśa upakleśair vikāram āpadyate / sa bhoktā vā kartā vā moktā vā iti / yo vā na vikāram āpadyate / saced vikāram āpadyate / tena saṃskārā [7] eva bhoktāraḥ kartāro moktāra ity a-nitya ātmā [iti](1) na yujyate / sacen na(2) vikāram āpadyate / tena bhoktā kartā moktā ātmā iti nir-vikāro [Tib.71a.1] na yujyate //
【H8 施設作者難】
sa idaṃ syād vacanīyaḥ / kaccid icchasy ātmany eva(3) kartr-upacāra āhosvid anyatra apy ātmanaḥ / saced ātmany eva / agnir dahati /(4) ābha ālokaṃ[2] karotīti na yujyate // saced anyatra api / tena darśana-ādiṣv indriyeṣu kartr-upacāra iti vyartha ātma-kalpanā iti na yujyate //
【H9 施設言說難】
sa idaṃ syād vacanīyaḥ / [3] kaccid icchasy ātmany eva ātmā upa [38kha] cāra āhosvid anyatra apīti / sa ced ātmany eva / tena saṃvyavahāraḥ puruṣa-dehe(5) guṇa-mitro vuddhadatta ityevamādi[ḥ][4] na yujyate / sa ced anyatra a[pi](6) / tena saṃskāra-mātra ātmā upacāra iti vyartha ātma-kalpanā iti na yujyate / tathā hi saṃvyavahāraḥ puruṣa eva atra(7) sattva iti saṃjñāyate / svayaṃ(8) pareṣām api vyapadiśyate //
【H10 施設眾見難】【I1 難我見善不善】
[5] sa idaṃ syād vacanīyaḥ / kaccid icchasi yā iyam ātma-dṛṣṭir iyaṃ kuśalā vā a-kuśalā vā iti / sacet kuśalā / tena mūḍhatarāṇāṃ(9) [6] bhṛśatarā utpadyate / antareṇa api prayogam utpadyate / mokṣa uttrāsa-karī(10) doṣa-poṣikā ca iti na yujyate // saced a-kuśalā / tena [tathā](11) sati a-viparyastā iti na yujyate / sati(12) ca tad-viparyāse [7] asyātmā iti na yujyate //
【I2 難無我見善不善】
kaccid icchasi nairātmya-dṛṣṭiḥ kuśalā vā a-kuśalā vā iti / sacet kuśalā / tena satyataḥ sthititaḥ saty āatmani nairātmya-dṛṣṭiḥ kuśala a-viparītā iti na yujyate // [Tib.71b.1] saced a-kuśalā / tena sarva-jña-deśitā prayoga-janitā mokṣa an-u ttrāsa-karī(1) śukla(2)-phalā(3) doṣāṇāṃ pratipakṣa-bhūtā iti[2] na yujyate //
【I3 難我見及我計為我】
kaccid icchasi ātmā eva asty ātmā iti manyate ātma-dṛṣṭir vā // saced ātmā eva / tena na kadācin na asty ātmā iti buddhiḥ syād iti na yujyate // saced ātma-dṛṣṭiḥ / tena a-saty apy ātmani saṃskāra-mātra ātma-darśana-vaśād asty ātmā iti manyata iti na yujyate / [tasmād asty ātmā iti na yujyate //]
【G2 總結】
[4] evaṃ lakṣaṇa-vyavasthayā saṃkleśa-vyavadāna-vyavasthayā pravṛtti-nivṛtti-vyavasthayā bhoktṛ-kartṛ-[5]mokṭr-draṣṭṛ-prajñaptyā api ātmā astīti na yujyate /](4)
【F2 示正義】
api tu pāramārthikam ātma-lakṣaṇaṃ vakṣyāmi / dharmeṣv ātma-prajñaptiḥ / (6)[6] sa tebhyo anya ananyatvena a-vaktavyaḥ / mā bhūdasya dravyasattvamiti/ (7) teṣāṃ vā dharmāṇām ātma-lakṣaṇatvaṃ / sa puna(8)r a-nitya-lakṣaṇaḥ / a-dhruva-lakṣaṇaḥ / an-āśvā-sika-lakṣaṇaḥ /(1) vipariṇāma-lakṣaṇaḥ jāti-dharma-lakṣaṇaḥ / jarā-vyādhi-maraṇa-dharma-lakṣaṇaḥ / dharma-mātra-lakṣaṇaḥ / duḥkha-mātra(2)-lakṣaṇaḥ / tathā hy uktaṃ bhagavatā / [Tib. 72a.1] iti ime bhikṣo dharmā ātmā(?)(3) anityas te bhikṣo ātmā a-dhruvo(4) an-āśvāsikaḥ / vipariṇāma-dharmako bhikṣo ātmā ity evam-ādi // [2] api caturbhiḥ(5) kāraṇaiḥ saṃskāreṣu sattva-prajñaptir veditavyā(6) sukha-saṃvyavahāra arthaṃ / loke anuvṛtty-arthaṃ / sarvathā [3] sattva-vastu nāsti ity uttrāsa-prahāṇa arthaṃ / ātmani paratra ca vyapadeśato guṇa-sattva-doṣa-sattva-saṃpratyaya utpādana arthaṃ ca /
【F3 結非】
tasmād ātma-vādo apya-yoga(7)-vihitaḥ //
【D5 [śāśvata-vādaḥ]計常論】【E1 序外執】【F1 略序執】
[38 kha] śāśvata-vādaḥ [4] katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā iti pūrva-vat / śāśvata ātmā lokaś ca / a-kṛtaḥ a-kṛta-kṛtaḥ /(8) a-nirmitaḥ / a-nirmāṇa-kṛtaḥ [5] a-vadhyaḥ / kūṭa-sthāyī iṣikā-sthāyī sthitaḥ(9) / tad yathā /
【F2 明起執因緣】【G1 敘四十常見所因】
tad yathā/ śāśvatavādinaḥ ekatyaśāśvatikāś ca(1) pūrva anta-kalpakā a-para anta[6] kalpakā vā saṃjñi-vādino a-saṃjñi-vādino na eva-saṃjñi-na a-saṃjñi-vādinaś ca / eke vā punaḥ-śāśvatikāḥ(2) / kena kāraṇena evaṃ[7] dṛṣṭir bhavaty evaṃ-vādī / śāśvata ātmā lokaś ca /(3) tat-kāraṇaṃ yathā-sūtram eva yathā-yogam eva(4) veditavyaṃ // tatra pūrva anta-kalpakānāṃ mṛdu-madhya adhimātra[Tib.72b.1]-dhyāna-saṃni śrayeṇa atīta adhvikaṃ pūrva antaṃ kalpayatāṃ pūrva-nivāsa anusmṛtyā pratītya-samutpāda-kuśalānāṃ(5) atīta-saṃskāreṣu smṛti-mātraṃ yathā-bhūtaṃ saṃprajānatāṃ[2] tad-dṛṣṭi-gata m utpadyate / divya-cakṣus-saṃniśrayaṃ vā punar vartamāna adhvikaṃ pūrva antaṃ kalpayatāṃ kṣaṇa-bhaṅga anupravṛttiṃ saṃskārāṇāṃ yathā-bhūtam a-prajānatāṃ vijñāna-srotaḥ-prabandhaṃ ca asmāl lo kāt paraṃ loka[3]m upalabhamānānāṃ tad-dṛṣṭi-gatam utpadyate / brahmaṇo vā punaḥ sva-mano-ratha-siddhim upalabhataḥ(6) mahā-bhūta-vipariṇāmaṃ vijñāna-vipariṇāmaṃ ca upalabhamānasya //[4] apara ante vā punaḥ saṃjñāṃ vedanā-bhedaṃ [ca](7) paśyato(8) na(9) sva-lakṣaṇa-bhedaṃ tad-dṛṣṭi-gata m utpadyate / yena asya evaṃ bhavati śāśvata ātmā lokaś ca //
【G2 敘極微常所以】
aṇu-nityatva-grāhiṇo(10) vā punar laukika-dhyāna-saṃniśrayeṇa evaṃ paśyanti / yathābhūtaṃ pratītya-samutpādam a-prajānato bhāva-pūrvakaṃ bhāvānāṃ phala-pracaya udayaṃ / a-pacaya-pūrvakaṃ ca vināśaṃ[6] kalpayato yena evaṃ bhavati / aṇubhyaḥ sthūlaṃ dravyam utpadyate / sthūlaṃ ca dravyaṃ vibhajyamānam aṇv-avastham avatiṣṭhatīti(11) / ataḥ sthūlaṃ dravyam a-nityaṃ / nityāḥ parama aṇava [iti](12) /
【E2 正破】【F1 破邪執】【G1 破】【H1 破四十見】【I1 總指】
[7] tatra pūrva anta-kalpakānām a-para anta-kalpakānāṃ ca viśeṣa-lakṣaṇa-saṃgṛhītatvāc chāśvata-vādasya ātma-vāde vidūṣita ātmano viśeṣa-lakṣaṇa-vādo api vidūṣito bhavati //
[Tib.73a.1] api ca sa idaṃ syād vacanīyaḥ / kaccid icchasi pūrva-nivāsa anusmṛtiḥ skandha-grāhikā vā ātma-grāhikā vā iti /
【I2 別破】【J1 破前際常論】【K1 破計過去】
sacet skandha-prāhikā / śāśvata ātmā lokaśceti[2] na yujyate / sacedātmagrāhikā / tena amukā nāma te a-bhavan(1) sattvā yatra aham abhūvam evaṃ-nāma evaṃ-jātya (2)iti vistareṇa [kathanaṃ na](3) yujyate //
【K2 破計現在】
kaccid icchasi rūpa avalambane[3] cakṣur-vijñāne saṃmukhī-bhūte rūpa eva viṣaye samavahite tad-anyeṣu viṣayeṣu vyavahiteṣu tad-anyeṣāṃ vijñānānāṃ nirodho vā pravṛtti r vā iti / sacen [4] nirodhaḥ / viruddhaṃ vijñānaṃ nimitta(1)m iti na yujyate / sacet pravṛttiḥ / tena ekena viṣayeṇa sarva-kālaṃ sarva-vijñāna-pravṛttir iti na yujyate //
【J2 破後際常論】
kaccid icchasi[5] asty ātmanaḥ saṃjñā kṛto vā vedanā-kṛto vā vikāro na vā iti / [39kha] tena śāśvata ātmā ca lokaś ca iti na yujyate / sacen nāsti / tena ekatva[6] saṃjñī bhūtvā nānātva-saṃjñī parītta-saṃjñī a-pramāṇa-saṃjñī bhavatīti na yujyate / ekānta-sukhī ekānta-duḥkhī sukha-duḥkhī[7] a-duḥkha a-sukhī bhavatīti na yujyate //
[taj-jīva-tac-charīra-vādaḥ]
tatra yaḥ kaścit sa-jīvas tac-charīram iti paśyati sa rūpiṇam ātmānaṃ paśyati / yo anyo jīvo anyac-charīraṃ [iti](5) / so a-rūpiṇaṃ / [Tib.73b.1] ya ubhayaṃ kṛtsna(6)m a-dvayam a-vikalpam ātmānaṃ / sa rūpiṇaṃ ca a-rūpiṇaṃ(7) ca tad-vipakṣe ca etam eva artha m anyena pada-vyañjanena [2] abhiniviśann eva rūpiṇam ātmānaṃ na a-rūpiṇaṃ paśyati // sacet punaḥ rūpiṇaṃ vā a-rūpiṇaṃ vā parīttaṃ paśyati so antavantaṃ paśyati // sa ced a-pramāṇaṃ [3] paśyati so an-antavantaṃ paśyati / sacet kṛtsnaṃ paśyati / rūpa aṃśena parīttam a-rūpa aṃśena a-pramāṇam a-rūpa aṃśena vā parīttaṃ rūpa aṃśena a-pramāṇaṃ / so antavantaṃ ca a[4]n-antavantaṃ(1) ca paśyati / tad-vipakṣeṇa(2) vā vyañjana-nānātvaṃ no tv artha-nānātvam abhi(4)niviśan na antavantaṃ na an-antavantaṃ(5) paśyati mukto vā punar a-dvayaṃ paśyati //
【H2 [aṇu-nityatva-vādaḥ]破極微】【I1 第一徵難】
aṇu-nitya[tva]-vādī punar idaṃ syād vacanīyaḥ / kaccid icchasi a-parīkṣitaṃ vā parama aṇu-nityatvaṃ parīkṣitaṃ vā / saced a-parīkṣitaṃ / tena parīkṣām antareṇa nityatva-niścaya[6] iti na yujyate // sacet parīkṣitaṃ / tena sarva-pramāṇa-viruddham iti na yujyate //
【I2 第二徵難】
kaccid icchasi sūkṣmatvāt parama aṇu-nityatvam āhosvit sthūla-phala-dravya-bhinna-lakṣaṇatvāt(6)[7] / sacet sūkṣmatvāt / tena yad apacitaṃ(7) [tad](8) dur-balatara[m iti](9) nityam iti na yujyate // saced bhinna-lakṣaṇatvāt / tena pṛthivy-ap-tejo-vāyu-lakṣaṇam ati kramya a-tulya-jātīya [Tib.74a.1] lakṣaṇā tat-kārya utpattir api na yujyate / lakṣaṇa antaram api na upapadyata iti na yujyate //
【I3 第三徵難】
kaccid icchasi parama aṇubhyaḥ sthūlaṃ dravyam a-bhinna-lakṣaṇaṃ vā bhinna-lakṣaṇaṃ vā /(10) [2] saced a-bhinna-lakṣaṇaṃ / nir-viśiṣṭaṃ hetunā tathā eva nityaṃ /(11) na ca asti hetu-niyamo na phala-niyama iti na yujyate // saced bhinna-lakṣaṇaṃ / tena kaccid icchasi vibhaktebhyaḥ [3] parama aṇubhyo niṣpadyate saṃyuktebhyo vā / saced vibhaktebhyaḥ / tena sadā sarva-kārya utpattir na ca hetu-niyamo na ca phala-niyama [4] iti na yujyate // sacet saṃyuktebhyaḥ(1) / tena kaccid icchasi tasmād an-atiricyamāna-vigraha-mūrtti vā(2) atiricyamāna-vigraha-mūrtti vā iti /(3) saced an-atiricyamāna-vigraha-mūrtti /(4) [5] tan-mūrtti-dravya a-niṣpannaṃ na mūrtty eva(?) /(5) saced atiricyamāna-vigraha-mūrtti / tena parama aṇu-niravayavatvād vibhāge a-sati sthūlam api dravyaṃ nitya[6]m iti na yujyate / [39kha] a-pūrva-parama aṇu-prādur-bhāve punaḥ parama aṇur nitya iti na yujyate //
【I4 第四徵難】
kaccid icchasi bīja-ādi-vat parama aṇūnāṃ sthūla-dravya ārambhakatvaṃ kumbha-kāra-ādi-vad vā iti / [7] sa ced bīja-ādi-vat / tena bīja-vad a-nitya iti na yujyate / sacet kumbha-kāra-ādi-vat / tena cetanaḥ parama aṇur iti na yujyate / sacen na [Tib.74b.1] bīja-ādi-van na kumbha-kāra-ādi-vat / tena(6) dṛṣṭa anto na upalabhyata iti na yujyate //
【I5 第五徵難】
kaccid icchasi sattva(7) naimittikī bāhyānāṃ bhāvānām utpattir na vā iti(8) / [2] sacet sattva-naimittikī / tena sthūlaṃ dravyaṃ sattva-naimittikaṃ / sūkṣmaṃ dravyaṃ tad-āśrayaṃ na sattva-naimittikam iti na yujyate / kena tac-chaktir vāryate / sacen na sattva-naimittikī(9) [3] tena niṣ-prayojano bāhyānāṃ bhāvānāṃ prādur-bhāvo na yujyate //
【G2 結】
iti skandha-sattva anusmaraṇato api / ekena viṣayeṇa sarva-vijñāna-srotaḥ-pravṛttito api / saṃjñā [4] vedanābhir vikāra-nir-vikārato api pūrva anta-kalpakānām apara anta-kalpakānāṃ ca śāśvata-vādo na yujyate // parikṣa-parīṣaṇato(1) api sāmānyalakṣaṇato api mūla(2) lakṣaṇato api ārambhato api mūla(3) [5] prayojanato api parama aṇu-nitya(4)[tva]-vādo api na yujyate / tasmād eṣo api vādo a-yoga-vihitaḥ //
【F2 示正義】
api tu nitya-lakṣaṇaṃ vakṣyāmi / yat sarvadā nir-vikāra-lakṣaṇaṃ / [6] svayaṃ nirvikāra-lakṣaṇaṃ / parato nir-vikāra-lakṣaṇam a-janmavac ca / idaṃ śāśvata-lakṣaṇaṃ veditavyaṃ(5) //
【D6 [pūrva-kṛta-hetu-vādaḥ]宿作因論】【E1 敘邪執】【F1 略敘執】
pūrva-kṛta[7] hetu-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā iti vistareṇa yathā-sūtraṃ /(6) yat kiñcid ayaṃ puruṣa-pudgalaḥ pratisaṃvedayata iti duḥkha(7)m ity abhi prāyaḥ / pūrva [Tib.75a.1] kṛta-hetukam iti pāpaka-hetukam ity abhiprāyaḥ(8) / paurāṇānāṃ karmaṇāṃ tapasā vyantī-bhāvād iti dṛṣṭa-dharmikeṇa(9) kaṣṭena ity abhiprāyaḥ / [2] navānāṃ ca karmaṇām a-karaṇa-samuddhātā(10)d ity a-kuśalānām ity abhiprāyaḥ / evam āyatyām an-āsrava iti // ekānta-kuśalatā āyatyām an-āsrava ity ucyate / [3] an-āsravāt karma-kṣaya iti pāpasya ity abhiprāyaḥ / karma-kṣayād duḥkha-kṣaya iti pūrva-kṛta-hetukasya ca dṛṣṭa-dharma-aupa kramikasya(1) ca ity abhiprāyaḥ / duḥkha[4]-kṣayād duḥkhasya anta-kriyā bhavatīti anya-janma-prābandhikasya ity abhiprāyaḥ / tad yathā nirgranthāḥ // kena kāraṇena evaṃ-dṛṣṭir bhāvaty evaṃ-vādī / āgamato yuktitaś ca // [5] āgamaḥ pūrva-vat /
【F2 辨起執因緣】
yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavatīti pūrva-vat / dṛṣṭe dharme puruṣa-kārasya vyabhicāra-darśanataḥ / tathā hi / sa paśyati loke [6] samyak-prayogavatām api duḥkham utpadyamānaṃ / mithyā-prayogavatām api sukham utpadyamānaṃ / tasya evaṃ bhavati sacet puruṣa-kāra-hetukaṃ syāt / tad etad viparyayāt syāt / yasmāt tan me tad viparyayād bhavati [7] tasmāt pūrva-hetukam etad iti yena evaṃ-dṛṣṭir bhavaty evaṃ-vādī //
【E2 徵破】【F1 止破外計】
sa idaṃ syād vacanīyaḥ / kaccid icchasi yat tad dṛṣṭa-dharma-aupakramikaṃ(2) [Tib.75.1] duḥkhaṃ tat-pūrva-kṛta-hetukaṃ vā dṛṣṭa-dharma upakrama [40kha] hetukaṃ vā iti / sacet pūrva-kṛta-hetukaṃ / tena paurāṇānāṃ karmaṇāṃ tapasā vyantī-bhāvāt pratyutpannānāṃ [2] vā karaṇa-samuddhātād evam āyatyām an-avasrava iti vistareṇa na yujyate / saced dṛṣṭa-dharma upakrama-hetukaṃ / yat kiñcid ayaṃ puruṣa-pudgalaḥ pratisaṃvedayate sarvaṃ [3] tat pūrva-kṛta-hetukam iti na yujyate ity aupakramikasya duḥkhasya pūrva-kṛta-hetukatā a(3)pi puruṣa-kāra-hetukatā api na yujyate / tasmādeṣo api(4) vādo ayogavihetaḥ //
【F2 示正義以顯彼邪】
[4] api tv asty eka antena pūrva-kṛta-hetukaṃ duḥkhaṃ / yathā api iha ekatyyaḥ sva-karma adhipatyena apāyeṣu vā utpadyate nīceṣu vā kṛcchreṣu vā kuleṣu / asti [5] vyāmiśra-hetukaṃ duḥkhaṃ / tad yathā / rājānaṃ mithyā(5) sevato yan niṣ-phala-hetukaṃ duḥkhaṃ / yathārājānaṃ sevata evaṃ vyavahāra(1) karma antān kurvataḥ kṛṣi [6] karmāntān steya-karma antān / para apakāreṣu vā pravartamānasya / su-puṇyasya samṛdhyaty a-puṇyasya viphalī-bhavati puruṣa-kāraḥ / eka antena puruṣa-kāra-hetukaṃ /(3) tad yathā navam anya-bhavā(3)-kṣepakaṃ karma / sad-dharmaṃ śṛṇvato dharmān abhimukham abhisambudhyataḥ īryā-pathaṃ kalpayataḥ śilpa-karma-sthānāni śikṣataḥ / ity evaṃ [Tib.76a.1] bhāgīyāḥ puruṣa-kāra-hetukāḥ //
【D7 [īśvara-ādi-kartṛ-vādaḥ ]計自在等作者論】【E1 敘執】
īśvara-ādi-kartṛ-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā iti vistareṇa pūrva-vat / yat kiñcid ayaṃ puruṣa-pudgalaḥ [2] pratisaṃvedayate sarvaṃ tad īśvara-nirmāṇa-hetukaṃ vā puruṣa antara-nirmāṇa-hetukaṃ vā ity evam-ādi / tad yathā īśvara-ādi-viṣaya-hetuka-vādinaḥ / kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamaḥ pūrva-vat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavatīti pūrva-vat / hetau ca phale ca [4] kāma-kāra-pravṛtti-darśanataḥ / tathā hi / sattvā hetu-kāle ca śubhe pravartsyāma ity a-kāmakāḥ pāpe api pravartante / phala-kāle ca su-gatau svarga-loke deveṣu upapatsyāmaḥ [5] ity apāyeṣu upapadyante / sukhamupabhokṣyāma iti duḥkham eva upabhuñjate / yena eṣām evaṃ bhavati asti sa kaścit kartā sraṣṭā [6] nirmātā pitṛ-bhūto bhāvānām īśvaras tad-anyo vā iti //
【E2 破執】【F1 一頌四道理】
sa idaṃ syād vacanīyaḥ / uddānaṃ / sāmarthya a-sambhavād antar-bhāva a-bhāva-virodhataḥ [7] sa-niṣ-prayojanatve(4) api hetutve doṣa-sambhavāt //
【F2 依四道理進退徵責】
yat tad īśvarasya nirmāṇa-sāmarthyaṃ tat kaccid icchasi karma-yoga(5)-hetukaṃ vā a-hetukaṃ vā iti / sacet karma-yoga-hetukaṃ [Tib.76b.1] tat karma-yoga-hetukaṃ jagad iti(1) na yujyate // saced a-hetukaṃ / tena tad a-hetukaṃ(2) jagad iti na yujyate //
kaccid icchasi īśvaro jagaty anta(3)r-bhūto [2] an-antar-bhūto vā iti / saced antar-bhūtaḥ / jagat samāna-dharmā jagat sṛjatīti na yujyate // saced an-antar-bhūtaḥ / tena mukto jagat sṛjatīti [3] na yujyate //
[40kha] kaccid icchasi sa-prayojanaṃ vā sṛjaty a-prayojanaṃ vā iti / sacet sa-prayojanaṃ / tena tasmin prayojane an-īśvaro jagad īśvara [4] iti na yujyate // sacen niṣ-prayojanaṃ / tena nāsti ca prayojanaṃ sṛjatīti ca na yujyate // kaccid icchasi īśvara-hetukaḥ sargas tad-anya upādāna-hetuko vā iti / sace[5]d īśvara-hetuka eva / tena yadā īśvaras tadā sargaḥ / yadā sargas tadā īśvara iti īśvara-hetukaḥ sarga iti na yujyate // sa ce[6]t tad-anya upādāna-hetukaḥ / tena tad-icchā-hetuko vā syād icchāṃ vā sthāpayitvā tad-anya upādāna-hetukaḥ / saced tad-icchā-hetukaḥ / sā api icchā [7] kim īśvara-hetukā eva tad-anya upādāna-hetukā vā / saced īśvara-hetukā eva / yadā īśvaras tadā icchā [Tib.77a.1] tadā iśvara iti nityaṃ sargeṇa bhavitavyaṃ / sa cedanya upādānahetukā / tac ca(4) na upalabhyate / tatra(5) ca na īśvaro jagadīśvara[2] iti na yujyate //
iti sāmarthyato api / antar-bhāva an-antarbhāvato api / saprayojananiṣprayojanato api / hetu-bhāvato api na yujyate /
【F3 破已牒結】
tasmād a-yoga-vihita eṣo api vādaḥ //(6)
【D8 [hiṃsā-dharma-vādaḥ ]害為正法論】【E1 敘執】
[3] hiṃsā-dharma-vādaḥ katamaḥ / yathā api iha ekatyya iti vistareṇa pūrva-vat /(7) yajñeṣu mantra-vidhi-pūrvakaḥ prāṇa atipātaḥ / yaś ca juhoti yaś ca [4] hvayate ye ca tat-sahāyās teṣāṃ sarveṣāṃ svarga-gamanāya bhāvtīti / kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī bhavatīti /(1) utsaṃstha(2) vāda eṣa śaṭha-viṭhapito(3) na tu yukti[5]m abhisamīkṣya vyavasthā-pitaḥ / kali-yuge pratyupasthite brāhmaṇaiḥ paurāṇāṃ brāhmaṇa-dharmam atikramya māṃsaṃ bhakṣayitu-kāmair etat pratyupaklpitaṃ //(4)
【E2 破執】【F1 先執】
api tu(5) sa idaṃ syād vacanīyaḥ kaccid icchasi yo asau mantra-vidhiḥ sa [6] dharma-sva-bhāvo vā a-dharma-sva-bhāvo vā iti / saced dharma-sva-bhāvaḥ / tena antareṇa api(6) prāṇa atipātaṃ svam iṣṭaṃ(7) na nirvartayati(8) / a-dharma-dharmī karotīti na yujyate // [7] saced a-dharma-sva-bhāvaḥ / tena svayam an-iṣṭa-phalo dharmo anyam an-iṣṭa-phalaṃ vyāvartayatīti na yujyate / evaṃ vyāvṛtte ca punaḥ saty uttari vadet / [Tib.77b.1] tad yathā nāma viṣaṃ mantra-vidhi-parigṛhītaṃ na vinipātayati / tad-vad iha api mantra-vidhir draṣṭavya iti // sa idaṃ syād vacanīyaḥ / kaccid icchasi yathā mantra [2]vidhir bāhyaṃ viṣaṃ(9) praśamayati evamādhyātmikaṃ rāgadbeṣamohaviṣamiti / sacet tathā eva śamayati / sa ca praśamo na [3] kutracit kadācit kasyacit tathā upalabhyata iti na yujyate // sacen na praśamayati / tena yathā mantra-vidhir bāhyaṃ viṣaṃ praśamayati tathā a-dharmam iti na yujyate //
kaccid icchasi mantra [4] vidhiḥ sarvatra-go a-sarvatra-go vā iti / sa cet sarvatra-gaḥ / iṣṭaḥ sva-jana-ādito na hvayata iti na yujyate // atha sarvatra-gaḥ / tena śaktir asya vyabhicaratīti na yujyate //
kaccid icchasi [5] mantra-vidhi[41kha]r hetum eva vyāvartayituṃ samartha āhosvit phalam api / sa ced dhetum eva / tena phala-śakti-hīna iti na yujyate // sacet phala[6]m api / tena paśur api paśu-kāyaṃ hitvā deva-kāyaṃ gṛhṇātīti na yujyate // kaccid icchasi yo asau mantrāṇāṃ praṇetā sa śaktaḥ(2) [7] kāruṇiko vā / śakto a-kāruṇiko vā iti / sacec chaktaḥ kāruṇikaḥ / tadā antareṇa prāṇa atipātaṃ sarvaṃ lokaṃ svargaṃ nayatīti [Tib.78a.1] na yujyate // saced a-śakto a-kāruṇikaḥ / tena mantras tasya samṛdhyatīti na yujyate //
iti hi hetuto api dṛṣṭa antato vyabhicārato api phala-śakti[2]hān;ito api mantra-praṇetṛto 'pi na yujyate / tasmād eṣo[api](3) vādo a-yoga-vihitaḥ //
【F2 示正義】
yac ca na dharmāya kalpate tasya lakṣaṇaṃ vakṣyāmi / yat para-vyābādhakaṃ(4) karma na ca dṛṣṭaṃ[3] doṣa-pratikriyaṃ(5) tat tāvan na dharmāya kalpate / yac ca sarva-pāṣaṇḍikeṣu siddha an(6)-iṣṭa-phalaṃ / yac ca sarva-jñair eka aṃśena bhāṣita(7)m a-kuśalam iti [4] svayam an-īpsitaṃ ca yat / kliṣṭena ca cetasā yat samutthāpitaṃ / vidyā-ādi-maṅgala upetaṃ ca yat(9) tad api na dharmāya bhavati //
【D9 [anta an-antika-vādaḥ]邊無邊論】【E1 敘執】
[5] anta an-antika-vādaḥ(1) katamaḥ / tad yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā laukika-dhyāna-saṃniśrayeṇa anta-saṃjñī(2) lokasya viharaty an-antaka-saṃjñī [6] ubhaya-saṃjñī na ubhaya-saṃjñī / yathā-sūtram eva vistareṇa / evaṃ-dṛṣṭir bhavaty evaṃ-vādī antavāṃl loko yāvan na eva antavān na an-anta iti / [7] atra kāraṇam(3) ukta-rūpam eva veditavyaṃ /(4) pudgalaś ca //
tatra uccheda-paryavasānato lokasya antaṃ samanveṣamāṇo yadā saṃvarta-[Tib.78b. 1] kalpaṃ samanusmarati tadā antaka-saṃjñī bhavati / yadā vivarta-kalpaṃ tadā an-antaka-saṃjñī / deśa-vaipulya-paryavasānato vā punaḥ samanveṣamāṇo yadā adho avīceḥ [2] pareṇa na upalabhate(5) / ūrdhvaṃ ca caturthadhyānātpareṇa na upalabhate / tiryak sarvatra pa[re]ṇa upa(6)labhate / tadā ūrdhvam adhaś ca antaka-saṃjñī tiryag an-anta-saṃjñī / [3] tad-vipakṣeṇa vā punar vyañjana-viśeṣa abhiniveśo(7) na tv artha abhiniveśo(?) na eva antaka-saṃjñī na apy an-antaka-saṃjñī //
【E2 破執】
sa idaṃ syād vacanīyaḥ / [4] kim icchasi tataḥ saṃvarta-kalpād arvāg asti loka(8)-pravṛttir na vā iti / saced asti / antavāṃl loka iti [5] na yujyate // sacen nāsti / tena loke(9) sthito antaṃ lokas(10)ya anusmaratīti na yujyate //
ity arvāg-bhāvato api na yujyate / tasmād eṣo api vādo a-yoga-vihitaḥ //
【D10 [a-mara a-vikṣepa-vādaḥ ]不死矯亂論】【E1 敘執】【F1 標】
a-mara a-vikṣepa-vādaḥ katamaḥ /
【F2 釋】
yathā api iha ekatyyaḥ/......(1)[Tib. 79a. 2]
【F3 敘四計】【G1 略敘】
manda-momuha eva /
【G2 重釋】
[tatra](2) prathamo mṛṣā-vāda-[bhaya-bhī]to(3) a-jñāna-bhaya-bhītaś ca spaṣṭaṃ na vyākaroti na jānāmīti / dvitīyaḥ(4) [3] (5)paryanuyoga-bhaya-bhīto [41kha] mṛṣā(6)-vāda-bhaya-bhīto mithyā(7)-dṛṣṭi-bhaya-bhītaḥ(8) spaṣṭaṃ na vyākaroty adhigatavān asmīti / tṛṭīyo [4] mithyā-dṛṣṭi-bhaya-bhītaḥ paryanuyoga-bhaya-bhītaḥ spaṣṭaṃ na vyākaroty a ham adhigatavān asmīti(9) / te [5] ta[tra a](10)py anyena anyaṃ pratisaṃ[ha]ranto(11) vācā vikṣepamāpadyante /
【E2 指經】
caturthaḥ paryanuyoga-bhaya-bhīta evaṃ sarveṇa sarva(12)m abhyudaya-mārgo niḥ-śreyasa-mārga iti[6] vyañjana-mātra-kuśalo(13) api spaṣṭaṃ na vyākaroti momuho asmīti / sa param eva saṃpṛcchati / tad-anuvidhānato vācā vikṣepam āpadyate / teṣāṃ vādānāṃ kāraṇa[7]m apy ukta-rūpaṃ / pudgalo apy uttaram api yathā-sūtram eva / yata eva bhītās tatra parā(1)viharantīti / yatra punar eṣām evaṃ bhavati / evam āgate prativādini tatra śāṭhyena pratipattavyam iti /
【E3 結過】
[Tib. 79b.1] idam atra dṛṣṭi-gataṃ veditavyaṃ / tasmād eṣo api vādo a-yoga-vihitaḥ //
【D11 [a-hetuka-vādaḥ]無因見論】【E1 敘執】
a-hetuka-vādaḥ(2) katamaḥ / so api dhyāna-saṃniśrayeṇa tarka-saṃṅiśrayeṇa ca dvi-vidho [2] yathā-sūtram eva veditavyaḥ / kena kāraṇena tarka-saṃniśrayeṇa evaṃ paśyaty a-hetuka(3)m utpanna ātmā lokaś ca samāsena / an-abhisandhi-pūrvakam ādhyātmika-bāhyānāṃ bhāvānām a-parimāṇaṃ vai[3]citryam upalabhya / hetūnāṃ ca ekadā vaicitryam upalabhya / a-kasmād ekadā vāyavo vānti ekadā na vānti / a-kasmād ekadā nadyaḥ syandanti ekadā na syandanti / a-kasmād eke vṛkṣāḥ puṣpanti phalanti ekadā na puṣpanti na phalanti ity evam-ādi //
【E2 破執】【F1 破依定計】
sa evaṃ syād vacanīyaḥ / kim a-bhāvaṃ vā anusmarasya ātmānaṃ vā / saced a-bhāvaṃ / [5] a-bhāva[m a]-saṃstutam a-paricitaṃ samanusmarasi ca iti na yujyate // saced ātmānaṃ / tena ahaṃ pūrvaṃ na abhūvaṃ paścāt samutpanna iti na yujyate //
【F2 依尋伺計】
ity abhāva anusmaraṇato apy ātma a;nusmaraṇato apy ādhyātmika-bāhyānāṃ bhāvānāṃ nir-hetuka-vaicitryato api [Tib. 80a.1] sa-hetuka-vaicitryato api na yujyate / tasmād eṣo api vādo a-yoga-vihitaḥ //
【D12 [uccheda-vādaḥ]斷見論】【E1 敘執】
uccheda-vādaḥ(1) katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ[2]-vādī yāvad ātmā a-rūpya audārikaś cātur-mahā-bhūtikas tiṣṭhati [42kha] dhriyate yāpayati(5) tāvat sa-rogaḥ sa-gaṇḍaḥ sa-śalyaḥ sa-jvaraḥ [sa-pari[3]tāpaḥ](6) / yataś ca ātmā ucchidyate vinaśyati na bhavati paraṃ maraṇād iyata ātmā samucchinno bhavati // evaṃ divyaḥ kāma avacaro divyo rūpa avacaro a-rūpya ākāśa ānantya [4] āyatana upago yāvan na eva saṃjñā na a-saṃjñā āyatana upagaḥ / yathā-sūtram eva vistaraḥ / tad yathā sapta uccheda-vādinaḥ // kena kāraṇena evaṃ-dṛṣṭi[5]r bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamataḥ pūrva-vat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati pūrva-vat / tasya evaṃ bhavati / saced ātmā [6] paraṃ maraṇāt syād a-kṛta abhyāgama-doṣaḥ karmaṇāṃ bhavet / saced ātmā sarveṇa sarvaṃ(1) na syāt / tena upabhogo api karma-phalānāṃ na bhavet / ubhayatha a-yujyamānatāṃ paśyann evaṃ-dṛṣṭir bhavaty evaṃ-vādī ātmā ucchidyate vinaśyati na bhavati paraṃ maraṇād iti / tad yathā kapālāni bhinnāny a-pratisandhikāni bhavanti / aśmā vā bhinno a-pratisandhiko bhavati / tad-vad atra api nayo draṣṭavyaḥ //
【E2 破執】
[Tib. 80b.1] sa idaṃ syād vacanīyaḥ / kaccid icchasi skandhā vā samucchidyante / [ātmā vā samucchidyate] / (2) sacet skandhāḥ / tena skandhā a-nityāḥ [hetu](3)-phala-param-parāḥ pravṛttāḥ samucchidyante ca iti na yujyate // saced ātmā [samucchidyate](4) rūpya audārikaś cātur-mahā-bhūtikaḥ sa-rogaḥ sa-gaṇḍaḥ sa-śalyaḥ [sa-jvaraḥ sa-parit[3]āpo](5) divyaḥ kāma avacaro divyo rūpa avacaro rūpya ākāśa ānantya āyatana upago yāvan na eva-saṃjñā na a-saṃjñā āayatana upaga iti / [4] [evaṃ](6)skandha-samucchedato api na yujyate / tasmād eṣo api vādo a-yoga-vihitaḥ //
【D13 [na astika-vādaḥ ]空見論】【E1 敘執】【F1 略敘內外道計】
na astika-vādaḥ(7) katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī / nāsti dattaṃ nāsti iṣṭam iti [5] vistareṇa yāvan na loke a-rhann iti(8) /
【F2 廣辨內外道起執因緣】
evaṃ-dṛṣṭir bhavaty evaṃ-vādī / sarvaṃ sarva-lakṣaṇena nāstīti // kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / (1) āgamaḥ pūrva-vat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavatīti pūrva-vat / [sa](2) laukika-dhyāna-saṃniśrayeṇa [7] kṛtsnam āyur ekatyaṃ(3) paśyati dānapatiṃ(4) / paśyati ca enaṃ cyutaṃ(5) kālagataṃ nīceṣū kṛleṣu pratyājāyamānaṃ / [daridreṣu dīneṣu nir-dhaneṣu](6) / tasya evaṃ bhavati / [Tib. 81a.1] nāsti dattaṃ / nāsti iṣṭaṃ / na asti hutaṃ / punaḥ paśyaty ekatyaṃ su-carita-cāriṇaṃ vā duś-carita-cāriṇaṃ vā / paśyati ca enaṃ cyutaṃ kāla-gatam apāya-dur-gati-vinipāte narakeṣu upapadyamānaṃ / su-gatau vā svarga-loke deveṣu upapadyamānaṃ / tasya evaṃ bhavati / nāsti su-caritaṃ / na asti duś-caritaṃ / nāsti su-carita[3]-duś-caritānāṃ karmaṇāṃ phalaṃ vipākaḥ // punaḥ paśyaty ekatyaṃ kṣatriyaṃ brāhmaṇa-jātāv upapadyamānaṃ / vaiśya-jātau śūdra-jātau / brāhmaṇaṃ vā(8) kṣatriya-jātau vaiśya-jātau śūdra-jātau / evaṃ vaiśyaṃ śūdraṃ / tasya evaṃ bhavati / na asty ayaṃ lokaḥ para-lokāt kṣatriya ādīnāṃ kṣatriya-āditvāya / [5] na asti para-loko asmāl lokāt kṣatriyādīnāṃ kṣatriya-āditvāya / [42kha] vīta-rāgaṃ punaḥ paśyaty adho-bhūmāv upapadyamānaṃ / mātaraṃ vā punaḥ paśyati duhitṛ-bhāvāya upapadyamānaṃ / duhitaraṃ vā punar mātṛ-bhāvāya / [6] pitaraṃ putra-bhāvāya / putram eva vā punaḥ pitṛ-bhāvāya / tasya mātā-pitra-niyamaṃ dṛṣṭvā bhavati nāsti māta / nāsti pitā / ekatyasya vā pudgalasya upapattiṃ samanveṣamāṇo na paśyati / [7] sa ca pudgalo a-saṃjñikeṣu vā upapanno bhavaty ārūpyeṣu vā / parinirvṛtto vā / tasya evaṃ bhavati / nāsti sattva upapādukas tad-āyatanam a-prajānataḥ [Tib. 81b.1] arhattva abhimāniko vā punaḥ svayam ātmanaḥ upapattiṃ paśyati cyavamānaḥ / tasya evaṃ bhavati / na santi loke a-rhanta iti vistareṇa / kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī nāsti sarvaṃ sarva-lakṣaṇena iti / (1) [2] ye te tathā-gata-bhāṣitāḥ sūtra antā gambhīrā gambhīra ābhāsā(2) nir-abhilapya-dharmatām ārabhya / na anyathā-bhūtam a-prajānataḥ / [3] a-yoniśaś ca(3) dharma-lakṣaṇaṃ vyavasthāpayato na asti-dṛṣṭir utpadyate /
【E2 破執】【F1 別破】【G1 四重破外道空見】【H1 初三執合為一問破】
yena asya evaṃ bhavati nāsti sarvaṃ sarva-lakṣaṇena iti //
sa idaṃ syād vacanīyaḥ / kaccid icchasi asty upapa[4]dya vedanīyaṃ karma [a-para-paryāya-vedanīyaṃ /](4) āhosvit sarvam eva upapadya vedanīyaṃ /(5) saced asti / tena na asti dattaṃ nāsti iṣtīṣṭaṃ / [5] nāsti hutaṃ / [5] nāsti su-caritaṃ / nāsti duś-caritaṃ / na asti su-carita-duś-carita-karmaṇāṃ phala-vipākaḥ(6) / na asty ayaṃ lokaḥ / na para-loka iti yujyate / sa ce[6]n na asty a-para-paryāya-vedanīyaṃ / tena yo apy anyaḥ śubha a-śubha-karma abhisaṃskāraḥ sa sakṛd upapadya(7) śubha a-śubha-karmaṇāṃ vipākaṃ(8) pratisaṃvedayata iti na yujyate //
[7]kaccidicchasi yā(9) yaṃ janayati mātā vā sā tasya na vā iti/ yo yasya(10) bījāt saṃbhavati pitā vā sa [tasya](11) na vā iti / sacen mātā vā pitā vā / na asti mātā / nāsti pitā iti na yujyate / sace[Tib. 82a. a]n na mātā na pitā(1) tena janayati / tad-bījāc ca sambhavati / sa ca mātā pitā iti na yujyate // yadā mātā pitā bhavati / tadā [na] duhitā na putraḥ(2) / yadā duhitā putro bhavati / tadā na mātā na pitā(3) /
【H2 後三各一破】
[2] kaccid icchasi asti tad-āyatanaṃ(4) yatra upapadyamānaḥ sattvo na dṛśyate divyena cakṣuṣā / nāsti vā iti(5) / saced asti / tena nāsti sattva upapāduka(6) iti [3] na yujyate // sacen nāsti / tena saṃjñā-vairāgyaṃ rūpa-vairāgyaṃ traidhātuka-vairāgyam a-poditaṃ bhavatīti na yujyate //
kaccid icchasi asty arhattva abhimānī [4] na vā iti / saced asti / na santi loke a-rhanta iti na yujyate / sacen nāsti / tena yo api kaścid(7) a-yoniśo vṛtto(8) viparītaṃ manyate so apy arhann iti [5] na yujyate // sa idaṃ syād vacanīyaḥ /
【G2 破內道空見】
kaccid icchasi [asti](9) pariniṣpanna-lakṣaṇo dharmaḥ para-tantra-lakṣaṇaḥ parikalpita-lakṣaṇo [na asti vā] (10) / saced asti / tena(11) sarvaṃ [6] sarveṇa lakṣaṇena nāstīti na yujyate // sacen nāsti / tena nāsti viparyāso na asti saṃkleśo nāsti vyavadānam iti na yujyate //
【F2 結】
ity upapadya a[43kha]para-paryāya [7] vedanīyato api a-vyabhicārato api upapatty-āyatana-sad-bhāvato api abhimāna-sad-bhāvato api tri(1) lakṣaṇato api na yujyate // tasmād eṣo api vādo a-yoga-vihitaḥ //
【D14 [agra-vādaḥ]妄計最勝論】【E1 敘執】
agra [Tib. 82b. 1] vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī / brāhmaṇo agro varṇo hīno anyo varṇaḥ / brāhmaṇaḥ śuklo varṇaḥ / kṛṣṇo anyo varṇaḥ / brāhmaṇāḥ śudhyante [2] na a-brāhmaṇāḥ / brāhmaṇā brahmaṇaḥ putrā aurasā mukhato jātā brahma-jā brahma-nirgatā(2) brahma-pārṣadā iti / [3] tad yathā kali-yugikā brāhmaṇāḥ / kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamaḥ pūrva-vat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavatīti(3) [4] vistaraḥ / jāti-brāhmaṇānāṃ(4) prakṛti-śīlatāṃ ca upalabhya [lābha](5)-sat-kāratāṃ(6) coaupādāya //
【E2 破執】
sa idaṃ syād vacanīyaḥ / kaccid icchasi tad-anyān eva varṇān mātṛ[5] jān yoni-sambhavā /(7) āhosvid brāhmaṇa-varṇam api / saced anyān eva / tena pratyakṣaṃ(8) yoni-jā[ta]tā mātṛ-sambhavatā brāhmaṇa-varṇasya apoditā bhavatīti [6] na yujyate // saced brāhmaṇa-varṇo api [tādṛśo bhavatīti](10) tena brāhmaṇā agro varṇo hīno anyo varṇa iti na yujyate // yathā yoni-jaṃ mātṛ-sambhūtam evam a-kuśala-kāriṇaṃ [7] kuśala-kāriṇaṃ ca kāya-vān-mano-duś-carita-kāriṇaṃ kāya-vān-manaḥ-su-carita-kāriṇaṃ dṛṣṭadhārmikamaniṣṭaphalaṃ pratyanubhavantamiṣṭaṃ vā punaḥ sāmparāyikaṃ / apāyeṣu upapadyamānaṃ / [Tib. 83a.1] su-gatau svarga-loke deveṣu upapadyamānaṃ trayāṇāṃ vā sthānānāṃ sammukhībhāvādad(1)yato vā mātuḥ kukṣāvupapadyamānaṃ laukika[2]śilpasthāna-karma-sthānaṃ kuśalam a-kuśalaṃ vā rājānaṃ tad-bhṛtyaṃ(2) vā dakṣam utthāna-sampannaṃ(3) vā rāja-saṃgrāhyaṃ vā upasthānāyā-saṃgrāhyaṃ vā vyādhi-dharmakaṃ vā jarā-dharmakaṃ vā maraṇa-dharmakaṃ vā(5) brāhmān vihārān bhāvayitvā brahma-loka upapadyamānaṃ vā bodhi-pakṣya-dharmān bhāvayantaṃ vā a-bhāvayantaṃ vā śrāvaka-bodhiṃ pratyeka [4] [buddha](6) bodhim an-uttara-samyak-sambodhim abhisambudhyamānaṃ vā an-abhisambudhyamānaṃ vā [tādṛśaṃ ca](7) / kaccid icchasi yonita eva yo viśiṣṭaḥ(8) sa vara [5] āhosvic chrutena śīlena vā punaḥ / saced yonita eva / tena yajñe yaḥ śruta-pradhānaḥ śīla-pradhānaḥ sa pramāṇaṃ parigrāhya iti na yujyate // sace[6]c chrutena vā śīlena(9) vā tena brāhmaṇā agro varṇo hīno anyo varṇa iti na yujyate //
iti yonito api karmato apy upapattito api śilpa-karma-sthānato [7] apy ādhipatyato api tat-samparigrahato api brāhma-vihārato api bodhi-pakṣya-bhāvanāto a-boddhy-a dhigamato api na yujyate // tasmād eṣo api vādo a-yoga-vihitaḥ //
【D15 [śuddhi-vādaḥ]妄計清淨論】【E1 敘外計】【F1 敘所計】【G1 五現法涅槃】
[Tib. 83a.1] śuddhi-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī / yataś ca ātmā muktiṃ(1) citta-vaśitāṃ ca anuprāpto yoga-vaśitāṃ ca anuprāpto divyaiḥ pañcabhiḥ kāma-guṇaiḥ samarpitaḥ samanvaṅgī-bhūtaḥ[2] krīḍati ramate paricārayati / sa dṛṣṭa-dharma-nirvāṇa-prāpti-śuddhyā śuddho bhavati /(2)
【G2 別敘水等清淨】
yataśca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ [savitarkaṃ[3] savicāraṃ viveka-jaṃ prīti-sukhaṃ](3) prathamaṃ dhyānam upasampadya viharati yāvac caturthaṃ dhyāna [43kha] m upasampadya viharati / sa param a-dṛṣṭa-dharma-nirvāṇa-prāpti-śuddhyā śuddho [4] bhavati /
【G3 轉敘戒等清淨】
yathā api tad evaṃ-dṛṣṭir bhavaty evaṃ-vādī sarva-pāpāny a(4)sya apaharati yo(5) nadyāṃ sundarikāyāṃ snāti / yathā sundarikāyām evaṃ bāhudāyāṃ gayāyāṃ [5] sarasvatyāṃ nadyāṃ gaṅgāyāṃ /(6) sa tatra udaka-snānena(7) śuddhaṃ manyate //
【F2 辨起執因緣】
yathā api iha ekatyyaḥ kukkura-vratena(8) śuddhiṃ manyate go-vratena(9) [6] nakula-[?](10)vratena(11) nagna-vratena bhasma-vratena kaṣṭa-vratena(1) niṣṭhā-vratena(2) ity evaṃ-bhāgīyair vrata-samādānaiḥ [7] śuddhaṃ manyate / tad yathā dṛṣṭa-dharma-nirvāṇa-vādina udaka-śuddhya-ādi-vādinaś ca //
kena kāraṇena sa evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamaḥ [Tib. 84a.1] pūrva-vat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavatīti vistaraḥ // sa sarvatra(3) īśitva-vaśitva-prāptaḥ(4) kāma īśvaro bhavati yoga[2] īśvaraḥ / tac ca īśitva-vaśitvaṃ yathā-bhūtaṃ na prajānāti / yathā api iha ekatyya ātma-nigraheṇa ātmanaḥ pāpa-vimokṣaṃ paśyati kṛta aparādho vā aparādha-vimokṣaṃ //
【E2 以理徵破】【F1 破】【G1 破五涅槃】
[3] sa idaṃ syād vacanīyaḥ / kaccid icchasi yo asau pañcabhiḥ kāma-guṇaiḥ krīḍati(5) sa kāma-vīta-rāgo vā a-vīta-rāgo vā iti / sa ced vīta-rāgaḥ krīḍati ramate paricārayatīti na yujyate / sa ced a-vīta-rāgo muktaḥ śuddha iti na yujyate //
kaccid icchasi yo asau caturtha-dhyānam upasampadya viharati sa sarva [5] vīta-rāgo vā a-sarva(6)-vīta-rāgo vā / sacet sarva-vīta-rāgaḥ yāvac caturthaṃ dhyānam upasampadya viharatīti na yujyate / [6] sacenna sarvavītarāgaḥ / muktaḥ śuddha iti na yujyate //
【G2 破水淨計】
sa idaṃ syādvacanīyaḥ / kim-ādhyātmikī(7) vā śuddhirvāhyā vā iti / saced-ādhyātmikī / [7] tena tīrtha(8)snānena viśudhyata iti na yujyate / saced-vāhyā / tena tathā eva sa-rāgaḥ sa-dveṣaḥ sa-mohaḥ / bāhyaṃ mala[Tib. 84b.1]m apakarṣaṇena(9) śudyati //
【G3-4 破狗等戒】
kaccid icchasi śuci-vastu upādānato vā śuddhim a-śuci-vastu upādānato vā iti / sacec [chuci]-vastu upādānataḥ(10) / tena [2] kukkura ādayo a-śuci-sammatā loka iti tad-upādānena śuddhir na yujyate] / saced a-śuci-vastūpādānataḥ / tena prakūtyā śuci [3] vastu śuddhaye saṃvartata iti na yujyate // kaccid icchasi sati kukkura-ādi vrata upādāne kāya-duś-carita-ādi mithyā-pratipattiḥ śuddhaye saṃvartate kāya-su-caritādi-samyak[4]-pratipattir vā iti / sa cen mithyā-pratipattiḥ / tena mithyā ca pratipadyate śuddhyate ca iti(44kha) na yujyate / sa cet samyak-pratipattiḥ / tena kukkurādi [5] vratam apārthakam iti tena śuddhir iti na yujyate //
【F2 結】
iti vita-rāgato api [a-vīta-rāgato api(1) ādhyātmika-bāhyato api a-śuci-śucy-upā[6]dānato api mithyā-samyak-pratipattito api na yujyate // tasmād eṣo api vādo a-yoga-vihitaḥ //
【D16 [kautuka-maṅgala-vādaḥ]妄計吉祥論】【E1 敘執】
kautuka-maṅgala-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vvā evaṃ [7] dṛṣṭir bhavaty evaṃ-vādī / āditya-candra-graha-tithi-vaiguṇyena mano-rathānām a-siddhi(2)r bhavati / tadā anuguṇyena ca manorathasiddhiḥ / sa[Tib. 85a.1]tad-arthaṃ ca āditya-ādi pūjāṃ prakalpayati /(3) homa-jāpa ādarśa(4) pūrṇa-kumbha-bilva-[phala](5)-śaṅkha ādīnpratyupasthāpayati / tad yathā [2] gāṇitikāḥ //
kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamaḥ pūrvavat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavatīti pūrva-vat / sa[3] ca lābhī bhavati laukikānāṃ dhyānānāṃ / arhat-sammataś ca bhavati mahā-jana-kāyasya(6) /
【E2 破執】
sa ātmanaḥ sampatti-kāmaiḥ samṛddhi-kāmais tatra praśnaṃ pṛṣṭaḥ pratītya-samutpannāṃ [4] karma-gatiṃ yathā-bhūtam a-prajānann anyena-āditya-candra-graha-nakṣatra-tithi-samudācāreṇa śubha a-śubhānāṃ karmaṇāṃ sattveṣu phalaṃ vipacyamānaṃ paśyati / tat-kṛtam eva tat-kāmānāṃ sattvānāṃ paridīpayati vyavasthāpayati //
sa idaṃ syād vacanīyaḥ / kaccid icchasi / āditya-candra-graha-nakṣatra-tithi[6]-kṛtā vā sampatti-vipattir vā / āhosvic chubha a-śubha(1)-karma-kṛtā iti / sa ced āditya-ādi-kṛtā / tena puṇya-karmaṇām a-puṇya-karmaṇāṃ ca [7] yāvaj-jīvam anuvartanīyā sampattir vipattiś ca saṃdṛśyata iti na yujyate / sacec chubha a-śubha-karma-kṛtā / tena āditya-ādi-kṛtā iti na yujyate //
ity āditya-ādi [Tib. 85b.1] vihito api śubha a-śubha-vihito api na yujyate // tasmād eṣo api vādo a-yoga-vihitaḥ //
【C3 結成前破】
iti ime ṣoḍaśa para-vādā(2) abhinirhārayā(3) parīkṣya ā(4)yukty-upaparīkṣitāḥ(5) sarvathā na yujyante //
【B5 [saṃkleśa-prajñaptiḥ]雜染等起施設建立】【C1 明三雜染】【D1 開三章】
tatra saṃkleśa-prajñapti-vyavasthānaṃ katamat / tat tribhiḥ saṃkleśair veditavyaṃ / te(6) punaḥ [katame](7) / kleśa-saṃkleśaḥ [3] karma-saṃkleśo janma-saṃkle(8)śaś ca /
【D2 依章釋】【E1 煩惱雜染】【F1 列九門】
kleśa-saṃkleśaḥ katamaḥ / uddānaṃ / sva-bhāvaś ca prabhedaś ca hetv-avasthā-mukhair api / gurutā arthaviparyāsaḥ[4] paryāyo doṣa(9) eva ca // kleśa-saṃkleśasya sva-bhāvo [api](10) veditavyaḥ prabhedo api / hetur api avasthā api / mukham api / adhimātratā api / viparyāsa-saṃgraho api / paryāyo api / ādīnavo(11) [5] api veditavyaḥ //
【F2 依門釋】【G1 煩惱自性】
kleśānāṃ sva-bhāvaḥ katamaḥ / yo dharma utpadyamānaḥ svayaṃ ca a-praśānta-lakṣaṇa utpadyate / tasya ca utpāda-praśāntyā eva saṃskāra-santatiḥ pravartate [6] / ayaṃ kleśasya samastaḥ sva-bhāvo veditavyaḥ ///
【G2 煩惱分別】
kleśānāṃ prabhedaḥ katamaḥ / syād eka-vidhaḥ kleśa-saṃkleśa arthena / syād dvi-vidho darśana-prahātavyo [7] bhāva-prahātavyaś ca // syāt tri-vidhaḥ kāma-pratisaṃyukto rūpa-pratisaṃyukta ārūpya-pratisaṃyuktaś ca / syāc catur-vidhaḥ [44kha] kāma-pratisaṃyukto vyākṛto '[Tib. 86a.1]vyākṛtaś ca / rūpa-pratisaṃyukto a-vyākṛtaḥ / ārūpya-pratisaṃyukto 'vyākṛtaś ca // syāt pañca-vidho duḥkha-darśana-prahātavyaḥ samudaya [2] darśana-prahātavyo nirodha-darśana-prahātavyo mārga-darśana-prahātavyo bhāvanā-darśana-prahātavyaś ca // syāt ṣaḍ-vidho rāgaḥ pratigho māno a-vidyā dṛṣṭi[3]r vicikitsā ca // syāt sapta-vidhaḥ sapta anuśayāḥ kāma-rāga anuśayaḥ pratigha anuśayo bhava-rāga anuśayo māna anuśayo [4] a-vidyā anuśayo dṛṣṭy-anuśayo vicikitsā anuśayaś ca // syād aṣṭa-vidho rāgaḥ pratigho māno a-vidyā vicikitsā dṛṣṭir dvau ca parāmarśau [5] // syān nava-vidho nava saṃyojanāni / anunaya-saṃyojanaṃ pratigha-saṃyojanaṃ māna-saṃyojanam a-vidyā-saṃyojanaṃ dṛṣṭi-saṃyojanaṃ [6] parāmarśa-saṃyojanaṃ vicikitsā-saṃyojanam īrpyā-saṃyojanaṃ mātsarya-saṃyojanaṃ ca // syād daśa-vidhaḥ sat-kāya-dṛṣṭir anta-grāha-dṛṣṭir mithyā[7]-dṛṣṭi-parāmarśaḥ śīla-parāmarśo rāgaḥ pratigho māno a-vidyā vickitsā ca // syād aṣṭā-viṃśaty-uttaraṃ kleśa-śata[Tib. 86b.1]m eṣām eva daśānāṃ kleśānāṃ dvādaśa ākāra-satya-vipratipatti-vyavasthānataḥ(3) /
dvādaśa ākāraṃ satyaṃ katamat /(1) kāma āvacaraṃ duḥkha-satyaṃ(2) samudaya[2]-satyaṃ / rūpa avacaraṃ duḥkha-satyaṃ(4) samudaya-satyaṃ(5) ārūpya avacaraṃ duḥkha-satyaṃ //(6) kāma avacara adhipati-ta[3]t-parijñā-phalaṃ tat-parijñā-prabhāvitaṃ(3) nirodha-satyaṃ mārga-satyaṃ / rūpa avacara adhipati-tat-parijñā-phalaṃ tat-parijñā-[pra](4)bhāvitaṃ nirodha[4]-satyaṃ mārga-satyaṃ / ārūpya avacara adhipati-tat-parijñā-phalaṃ tat-parijñā-prabhāvitaṃ nirodha-satyaṃ mārga-satyaṃ //
tatra kāma ava[5]care duḥkha-satye samudaya-satye kāma avacara adhipateye nirodha-satye mārga-satye sarve daśa-kleśā vipratipannāḥ / rūpa a[6]vacare duḥkha-satye samudaya-satye tadā adhipateye nirodha-satye mārga-satye pratigha-varjās ta eva daśa kleśā viprati[7]-pannāḥ / yathā rūpa avacara evam ārūpya avacare // kāma avacara-pratipakṣe bhāvanāyāṃ ṣaṭ kleśā vipratipannā mithyā-dṛṣṭiṃ dṛṣṭi-parāmarśaṃ [Tib. 87a.1] śīla-vrata-parāmarśaṃ vicikitsāṃ ca sthāpayitvā // rūpa avacarapratipakṣe bhāvanāyāṃ paśca kleśā vipratipannā ebhya eva ṣaḍbhyaḥ[2] pratidhaṃ sthāpayitvā //
yathā rūpa avacarapratiprakṣa evamārūṣyāvacarapratipakṣe / yathā vipratipannā evam āvaraṇaṃ(2) ///
tatra sat-kāya[3]-dṛṣṭiḥ katamā / a-sat-puruṣa-sevām āgamya a-sad-dharma-śravaṇam a-yoniśo manas-kāraṃ naisargikaṃ(3) vā punaḥ smṛti-sampramoṣaṃ pañca upādāna-skandhā[4]n ātmano vā ātmīyato vā samanupaśyato yā nirdhāritā kliṣṭā prajñā // anta-grāha-dṛṣṭiḥ katamā / a-sat-puruṣa[47kha]-saṃsevām āgamya a-sad-dharma[5]-śravaṇam a-yoniśo manas-kāraṃ naisargikaṃ vā punaḥ smṛti-sampramoṣaṃ pañca upādāna-skandhān ātmato gṛhītvā(5) śāśvatato vā ucchedato vā samanupaśyato[6] yā nirdhāritā [a-nirdhāritā ](6) vā kliṣṭā prajñā //
mithyā-dṛṣṭiḥ katamā / a-sat-puruṣa-sevām āgamya a-sad-dharma-śravaṇam a-yoniśo [7] manas-kāraṃ hetuṃ vā apavadataḥ phalaṃ vā kriyāṃ vā sad-bhāvaṃ vastu nāśayato(7) yā nirdhāritā eva kliṣṭā prajñā //
dṛṣṭi-parāmarśaḥ katamaḥ / a-sat-puruṣa-sevām āgamya a-sad-dharma-śravaṇam a-yoniśo manas-kāraṃ sat-kāya-dṛṣṭim anta-grāha-dṛṣṭiṃ sa āśrayaṃ sa ālambanaṃ sa-nidānaṃ [2] saha-bhū-samprayogāṃ para-dṛṣṭim upanidhāya agrataḥ śreṣṭhato viśiṣṭataḥ paramataś ca samanupaśyato yā nirdhāritaiva kliṣṭā prajñā // [3] śīla-vrata-parāmarśaḥ katamaḥ / a-sat-puruṣa-saṃsevām āgamyā-sad-dharma-śravaṇam a-yoniśo manas-kāraṃ / yat tām eva dṛṣṭiṃ [4] tad-dṛṣṭy-anucaraṃ śīlaṃ vā vrataṃ vā sa āśrayaṃ sa ālambanaṃ sa-nidānaṃ sa-saha-bhū-samprayogaṃ śuddhito muktito nai[5]ryāṇikataś ca samanupaśyato yā nirdhāritā eva kliṣṭā prajñā // ragaḥ katamaḥ / a-sat-puruṣa-sevām āgamya a-sad-dharma-śravaṇam a-yoniśo [6] manas-kāraṃnaisargikaṃ vā smṛti-sampramoṣaṃ bahir-dhā adhyātmaṃ vā nirdhārita(2)m iṣṭa-viṣaya adya-vasānaṃ //
pratighaḥ katamaḥ a-sat-puruṣa-sevām āgamyā-sad dharma[7] śravaṇam a-yoniśo manas-kāraṃ naisargikaṃ vā smṛti-sampramoṣaṃ / yādhyātmaṃ bahir-dhādhyātmaṃ vā nirdhārito a-nirdhā rito vā an-iṣṭa-viṣaya-pratighātaḥ /
mānaḥ [Tib. 88a.1] katamaḥ / a-sat-puruṣa-sevām āgamya a-sad-dharma-śravaṇam a-yoniśo manas-kāraṃ / naisargikaṃ vā smṛti-sampramoṣam āgamya(3) [2] yā adhyātmaṃ [bahir-dhā vā](4) nirdhāritā a-anirdhāritā(5) vā ucca-nīcatāyāṃ hīna-praṇītatāyāṃ ca [cittasya](6) unnatiḥ(7) //
a-vidyā katamā / a-sat-puruṣaṃ [3] smṛti-sampramoṣaṃ yaj-jñeye vastuni nirdhāritaṃ vā a-nirdhāritaṃ vā kliṣṭam a-jñānaṃ // [4] vicikitsā katamā / a-sat-puruṣaṃ manas-kāraṃ yā jñeye(1) vastu[ni](2) nirdhāritā eva(3) [ saṃśaya](4) matiḥ(5) /
【G3 煩惱因】
[5] kleśānāṃ hetuḥ katamaḥ / ṣaḍ hetavaḥ / āśrayato api kleśa utpadyate / ālambanato api saṃsargato api deśanato api abhyāsato api manasi-kārato api //(6) tatra āśraya[to](7) [6]yo anuśayād utpadyate(8) / tatra ālambanato yaḥ kleśa-sthānīye viṣaya ābhāsa-gataḥ(9) / tatra saṃsargato yo a-sat-puruṣāṇām anuśikṣamāṇasya / tatra deśanato [45kha] [7] yo a-sad dharma-śravaṇataḥ / tatra ābhyāsato yaḥ pūrva-saṃstava-bala a-dhānataḥ /(10) tatra manasi-kārato yo a-yoniśo manasi kurvata utpadyate(11) //
【G4 煩惱位】
kati kleśa a[Tib. 88b.1]vasthāḥ / samāsataḥ sapta / anuśaya avasthā paryavasthāna avasthā parikalpita avasthā saha-ja avasthā mrḍv-avasthā madhya avasthā adhimātra avasthā //
tatra dvābhyāṃ kāraṇābhyāṃ kleśa anuśayo anuśete / bīja anubandhatas tad-adhipati-vastutaś ca //(12)
【G5 煩惱門】
[3] katibhir mukhaiḥ kleśaḥ [saṃ](8) kleśayati / samāsato dvābhyāṃ / paryavasthāna-mukhena anuśaya-mukhena ca /
kathaṃ paryavasthāna-mukhena / [pañcabhiḥ prakāraiḥ /](1) [4] [a]praśānta(2) vihārataḥ kuśala antarāyataḥ / āpāthika-duś-carita-samutthāpanato dṛṣṭa-dhārmika jāti-parigrahato jāty-ādi-duḥkha-nirvartanataś ca(3) //
[5] katham anuśaya-mukhena saṃkleśayati / paryavasthāna-sanniśraya(4)-dānato jāty-ādi-duḥkha-nirvartanataś ca //
api khalu saptabhir mukhaiḥ sarva-kleśā darśana[6]-bhāvanā(5)-vibandha-karā āvaraṇa-bhūtā veditavyāḥ / tad yathā mithyā avagamanataḥ an-avagamanataḥ avagama an-avagamanataḥ(6) mithyā avagama(7)-pratipattitaḥ tan-nidāna-pada-sthānataḥ(8) tad-uttrāsa-saṃ(9)jananataḥ nisarga-samudācārataś ca //
【G6 煩惱上品相】
kathaṃ kleśo adhimātra-lakṣaṇas tīvra-lakṣaṇo guruka [Tib. 89a.1] lakṣaṇo veditavyaḥ / samāsataḥ ṣaḍ-vidha ākārair āpattita upapattitaḥ(10) santānato vastutaḥ(11) (12)karma-samutthānataḥ paryantataś ca /
tatra āpattito yena kleśa-paryavasthānena [2] nir-avaśeṣām āpattim āpadyate / tatra upapattito yaḥ kāma avacara āpāyiko vā / tatra santānato yo rāga-ādi-caritānāṃ paripakva indriyāṇāṃ yūnā[3]m a-parinirvāṇaka-dharmāṇāṃ ca / tatra vastuto yo guru-kṣetra ālambanato guṇa-kṣetra ālambanato a-gamya(1) kṣetrālambanataś ca / [4] tatra karma-samutthānato yena kleśa-paryavasthānena abhibhūtaḥ paryāptaḥ kāya-vāk-karma samutthāpayati / tatra paryantato [5] yaḥ sva-bhāvena eva adhimātra-prakāra-saṃgṛhītaḥ / tatra prathamato mṛdunā pratipakṣeṇa prahīyate /
【G7 [viparyāsaḥ]煩惱顛倒】
sapta ime viparyāsāḥ / tad yathā / saṃjñā-viparyāso dṛṣṭi-viparyāsaś citta-viparyāso(2) a-nitye nityatam iti vipa[6]ryāso duḥkhe sukham iti viparyāso a-śucau śucīti viparyāso an-ātmany ātmā iti viparyāsaḥ /
saṃjñā-viparyāsaḥ katamaḥ / yo a-nitye nityam iti [7] duḥkhe sukham iti a-śucau śucīti an-ātmany ātmā iti saṃjñā-parikalpaḥ // dṛṣṭi-viparyāsaḥ katamaḥ / ya(3)s tatra eva yathā saṃjñā-parikalpite [Tib. 89b.1] kṣāntī rucir vyavasthāpana abhiniveśaḥ //
citta-viparyāsaḥ katamaḥ / yas tatra eva tathā abhiniviṣṭe rāga-ādi-saṃkleśaḥ // [2] tatra kleśās tribhir ākārair veditavyāḥ / asti kleśo viparyāsa-mūlaḥ / asti viparyāsaḥ / asti viparyāsaniṣyandaḥ //
[46kha] tatra viparyāsa-mūlam a-vidyā /[3] viparyāsa[46kha]-niṣyandaḥ sat-kāya-dṛṣṭir anta-grāhaka-dṛṣṭer eka-deśo dṛṣṭi-parāmarśaḥ śīla-vrata-parāmarśo rāgaś ca / viparyāsa-niṣyando mithyā[4]-dṛṣṭir anta-grāha-dṛṣṭer eka-deśaḥ pratigho māno vicikitsā ca // tatra sat-kāya-dṛṣṭir an-ātmany ātmā iti viparyāsaḥ / anta-grāha-dṛṣṭer eka-deśo a-nitye [5] nityam iti viparyāsaḥ / dṛṣṭi-parāmarśo a-śucau śucīti parāmarśaḥ / śīla-vrata-parāmarśo duḥkhe sukham iti viparyāsaḥ rāga ubhayathā apy a-śucau śucīti viparyāsaḥ / api duḥkhe sukham iti viparyāsaḥ //
【G8 [paryāyaḥ]煩惱差別】【H1 列二十六門煩惱】
kleśānāṃ paryāyaḥ katamaḥ / bahavaḥ paryāyāḥ / tad yathā / saṃyojanāni bandhanāny anuśayā upakleśāḥ paryavasthānāni(1) oghā upādānā[ni](2) granthā nīvaraṇāni(3)[Tib. 90a.1] khilā malā nighrā[ḥ](4) śalyā[ni] kiñcanā(5)(?) mūlā[ni] duś-caritāny āsravā(6) vighātāḥ pari[2]dāhā upāyāsā raṇā(7) agnayo-jvarā vana-sthā(8) vinibandhāś ca ity evaṃ-bhāgīyāḥ kleśa-paryāyāḥ //
【H2 釋名義】
tatra duḥkha[3]saṃyojanātsaṃyojanāni / kuśalacaryā āyāmakāma(9)kāritvād bandhanāni / sarva-laukika utkarṣa-bīja anugamya(10)tvād anuśayāḥ / viparyāsai[4] ś citta upakleśakatvād upakleśāḥ / abhīkṣṇaṃ samudācāritvā(11)t paryavasthānāni / durgādhatvād anusroto(1) mahāritvā(?)(2)c ca [5] oghāḥ / mithyā-pratipatty-upāyatvā d yogāḥ / ātma-bhāva-prabandha upādāyakatvād upādānāni / dur-mocakatvād granthāḥ / tattva artha a(3)vacchādakatvā[6]n nīvaraṇāni / kuśala-puṣpā(4)-kṣetra-bhūtatvāt khilāḥ / sva-bhāva-saṃkliṣṭatvān malāḥ / nitya-ghātatvān nighāḥ(5) / a-praśānta-lakṣaṇatvā [7] d dūra antar-gatatvāc ca(6) śalyāni(7) upadhi-parigraha-kārakatvāt kiñcanāḥ(?)(8) / a-kuśala āśraya-bhūtatvān mūlāni / mithyā-pratipatti-sva-bhāvatvād duś-caritāni / citta-[Tib. 90b.1] vikṣepakatvād āsravāḥ / bhogair a-tṛpti-kārakatvād vighātāḥ / icchā-vighāta-kārakatvāt paridāhāḥ / vipatty-āhārakatvād upāyāsāḥ / kalaha-bhaṇḍana[2]-vigraha-vivāda-hetu-bhūtatvād raṇāḥ / upacita upacitasya kuśala-mūla(9)-phala indhanasya dāhakatvād agnayaḥ / mahā-vyādhi-bhūtatvāj jvarāḥ / vicitra ābhāva[3]-vṛkṣa-saṃsādha-katvā(10)d vana-thāḥ / kāma-guṇa-saktikatvāl loka uttara-dharma-pratyantarāyakatvād vinibandhāḥ / ete sarva-kleśānāṃ paryāyāḥ / [4] prādhānyāt tu bhagavatā tasmiṃs tasmin paryāye te [te](11) kleśāḥ sthāpitāḥ //
【H3 出體相】
saṃyojanānīti nava saṃyojanāni / anunaya-saṃyojanaṃ(12) vistareṇa pūrva-vat // bandhanānīti [5] trīṇi bandhanāni rāga-dveṣa-mohāḥ // anuśayā iti sapta anuśayāḥ / kāma-rāga anuśayo vistareṇa pūrva-vat // upa[6]kleśā iti traya upakleśā rāga-dveṣa-mohāḥ // (1)paryavasthānāni ity aṣṭau paryavasthānāni / āhrīkyam an-apatrāpyaṃ styāna[7] middham auddhatyaṃ kaukṛtyam īrṣyā mātsaryaṃ //
oghā iti catvāra oghāḥ kāma ogho bhava ogho dṛṣṭy-ogho a-vidya oghaḥ // yatha ughā evaṃ[Tib. 91a. a] yogāḥ //
upādānānīti catvāry upādānāni / (46kha) kāma upādānaṃ dṛṣṭy-upādānaṃ śīla-vrata upādānaṃ[2] [ātma-vāda upādānaṃ](2) // granthā iti catvāro granthāḥ / abhidhyā-kāya-grantho vyāpāda-śīla-vrata-parāmarśa[3](3) satya abhiniveśa-kāya-granthāḥ // nīvaraṇānīti pañca nīvaraṇāni / kāma-cchanda-nīvaraṇaṃ / vyāpāda-styāna-middha auddhatya-kaukṛtya-vicikitsā-nīvaraṇāni(4) //
khilānīti [4] trīṇi khilāni rāga-dveṣa-mohāḥ // yathā khilāny evaṃ malā nighāni śalyā[ni] kiñcana(5)-duś-caritāni ca // [5] mūlānīti trīṇi mūlāni / lobho a-kuśala-mūlaṃ / dveṣo moho a-kuśala-mūlaṃ // āsravā iti traya āsravāḥ / kāma āsravo bhava āsravo a-vidyā āsravaḥ // vighātā iti trayo vighātā rāga-dveṣa-mohāḥ // [6] yathā vighātā(6) evaṃ paridāhā upāyāsā raṇā agnayo [7] jvarā vana-thāḥ /
vinibandhā iti pañca vinibandhā kāya apekṣā kāma apekṣā(7) saṃsṛṣṭa-vihāritā ānulomika-kathā-vaikalyaṃ alpa a-vara(8)[Tib. 91b. 1]-mātra-santuṣṭiś ca //(9)
【G9 煩惱過患】
kleśānām ādīnavaḥ katamaḥ / an-eka ākāra ādīnavo veditavyaḥ / tad yathā kleśa utpadyamāna-ādita eva cittaṃ saṃkleśayati ālambane[2] viparyāsaṃ karoti / naiṣyandikīṃ saṃskāra-santatiṃ pravartayati / ātma-vyābādhāya saṃvartate /(1) para-vyābādhāya ubhaya-vyābādhāya / dṛṣṭa-dharmikam avadyaṃ prasavati sāmparāyikaṃ(2) [3] taj-jaṃ caitasikaṃ duḥkha-daurmanasyaṃ(3) pratisaṃvedayate / janma-ādikaṃ duḥkhaṃ nirvartayati / nirvāṇād dūrī-karoti / [4] santatiṃ(4) kuśalebhyo dharmebhyaḥ parihāpayati / bhoga-jyāniṃ nigacchati / maṅgu(5)r an-udagro a-viśāradaḥ parṣadam upasaṃkrāmati / dig-vidikṣu [5] pāpako a-varṇa-kīrtti-śloko niścarati / garhyo bhavati satāṃ / vipratisārī kālaṃ karoti / kāyasya ca bhedād apāya-dur-gati[6]-vinipāta-narakeṣu upapadyate svakaṃ ca arthaṃ na āpnoti//
【E2 [karma-saṃkleśaḥ]業雜染】【F1 列九門】
karma-saṃkleśaḥ katamaḥ / uddānaṃ /
【F2 依門釋】【G1 業自性】
[7] karmaṇāṃ sva-bhāvo api veditavyaḥ prabhedo api hetur apy avasthā api mukham apy adhimātratā api viparyāso api paryāyo apy ādīnavo(6) api veditavyaḥ // karma-svabhāvaḥ katamaḥ / [Tib. 92a.1] yo dharma utpadyamāno abhisaṃskāra-lakṣaṇaś ca utpadyate tasya ca utpādāt kāya abhisaṃskāro vāg-abhisaṃskāras tad-uttara-kālaṃ pravartate / ayam ucyate karma[2]-svabhāvaḥ //
【G2 業分別】【H1 標二種】
karma-prabhedaḥ katamaḥ / dvābhyām ākārābhyāṃ draṣṭavyaḥ /
【H2 別顯二種差別】【I1 由補特伽羅相差別】【J1 總說】
pudgala-lakṣaṇa-prabhedataḥ / dharma(7)-lakṣaṇa-prabhedataś ca /
【J2 別釋】【K1 十不善業道】【L1 總說】
te punar a-kuśalāḥ kuśalāś ca daśa karma-pathāḥ / prāṇāti [3]pātaḥ prāṇa atipāta-viratiś ca / a-datta ādānam a-datta ādāna-viratiś ca / kāma-mithyā ācāraḥ kāma-mithyāacāra-viratiś ca / mṛṣā-vādo mṛṣā-vāda-viratiś ca / paiśunyaṃ [4] paiśunya-viratiś ca / pāruṣyaṃ pāruṣya-viratiś ca / saṃbhinna-pralāpaḥ saṃbhinna-pralāpa-viratiś ca / abhidhyā abhidhyā-viratiś ca / vyāpādo vyāpāda-viratiś ca / mithyā-dṛṣṭir mithyā [5] dṛṣṭi-viratiś ca //
【L2 別釋】【M1 殺生】【N1 總指經】
[47kha] tatra pudgala-lakṣaṇa-vyavasthānaṃ yathā uktaṃ yathā prāṇa atipātikaḥ khalu bhavati(1) vistareṇa yathā-sūtraṃ [tatra](2) prāṇa atipātikaḥ khalu bhavati i[6]ty uddeśa-padam idaṃ / raudro(3) vadha-hiṃsā(4)-citta-pratyupasthānāt / rudhira-pāṇi(5)s tad-vadha-sampādanāt kāya-vikāra āpatteḥ /
【N2 別牒釋】
hata-prahata(6-niviṣṭo(7) [7] jīvitād vyavaropya angaśo vibhajya ājīva-kalpanāt / (8)a-lajja ātmano a-vadya utpādanāt(9) / a-kṛpa āpannaḥ(10) pareṣām an-iṣṭa upa[Tib. 92b.1]saṃhāram upādāya //(11)
santi nir-granthā nāma pravrajitāḥ / ta evam āhuḥ / yojana-śatasya arvāg ye prāṇinas tebhyaḥ(12) saṃvṛtā vā bhavanty a-saṃvṛtā vā iti /(13) tat-pratipakṣeṇa sarva-sattveṣv ity āhuḥ / (1) ta eva puna[2]r evam āhur yathā vṛkṣa ādayo bāhya-bhāvāḥ prāṇi-bhūtā iti / tat-pratipakṣeṇa āhuḥ(3) prāṇibhūteṣviti / iti(3)[3] sat-puṇya-virati-pratipakṣaś ca khyāpito bhavati a-sat-puṇya-virati-pra(4)tipakṣaś ca khyāpito bhavati //(5) ebhir yathā-nirdiṣṭaiḥ(6) padair abhisaṃskāra-vadhaḥ paridīpito antataḥ(7) pipīlakam api prāṇinam upādāya / tena padena a[4]-parihāra(8)-vadhaḥ(9) paridīpito bhavati //
prāṇa atipātād a-prativirato bhavatīti / sati pratyaye vyutthāna avakāśaḥ paridīpito(10) yāvad a-viratas tāvat prāṇa atipātika iti [5] samāsa arthaḥ //
【N3 結略義】
punaḥ sarvair ebhiḥ padaiḥ prāṇa atipātikaṃ liṅgaṃ prāṇa atipāti-kriyā prāṇa atipāta-nidānaṃ prāṇa atipāta-vastu-kriyā-prabhedaś ca paridīpito bhavati // a-paraḥ samāsa arthaḥ / [6] prāṇa atipātaṃ kurvan yathā-bhūto bhavati / yathā ca prāṇinaṃ ghātayati / yac ca prāṇinaṃ ghātayataḥ prāṇa atipātikatvam asya bhavati tad etat paridīpitam iti / prāṇa atipātika-pudgala-lakṣaṇaṃ ca etat paridīpitaṃ [7] na prāṇa atipāta-lakṣaṇaṃ //
【M2 不與取】【N1 釋經文】【O1 標總句】
a-datta ādayikaḥ khalu bhavati ity uddeśa-padaṃ /
【O2 別釋十四句】
a-pareṣām iti para-parigṛhītaṃ dhana-dhānya-ādi vastu(11) / tad eva yad grāme [Tib. 93a.1] sthāpitaṃ sañcāritaṃ vāraṇya-gataṃ(12) vā iti / yad araṇye jātaṃ vā saṃkṣiptaṃ vā sañcāritaṃ vā tad eva steya-saṃkhyātam iti / [47kha] yad a-dattam a-tyakta[2]m a-muktam ādadānīti svī-karoti / a-datta ādāyī(13) kadācid upa(1)karaṇa-vaikalyena svī-karaṇataḥ(2) / a-datta-rata iti tac ca urya-karma [3] samādāya vartanataḥ / a-datta a-tyakta a-mukta-pratikānkṣīti para āhṛta-svī-karaṇa abhilāṣataḥ(3) / tatra yad dāyakena svāminā na pūrvaṃ dattaṃ dāna-yogena(4) tad a-dattam aty ucyate / yat svāminā [4] pratigrāhakaṃ praty a-parityaktaṃ tad a-tyaktam ity ucyate / yat svāminā eva sarva-janatāṃ(5) prati yathākāma upādānaparibhogāya anisṛṣṭaṃ [5] tadamuktamity ucyate / stena(6)ñcātmānaṃ pariharati(7) a-datta ādāyitayā a-datta-ratatayā ca / lolupaṃ pariharati(8) a-datta a-tyakta a-mukta-pratikānkṣaṇatayā [6] a-śuddhaṃ pariharati /(9) adhikaraṇa-parājaya a-śuddhatayā / a-śuciṃ pariharati a-parājitasya api tad-doṣa-malinatayā / sa avadyaṃ pariharati [7] dṛṣṭa-dharma-sāmparāyika an-iṣṭa-phala-hetu-parigrahatayā / a-datta ā-dānāt prativirato bhavatīti prāṇa atipāta-vadasya api vibhāgo draṣṭavyaḥ / tad-anyeṣu ca karma-patheṣu(10) samāsa arthaḥ //
【N2 略義結成】
[Tib. 93b.1punar yataḥ](11) a-datta ādāyī bhavati yatra-sthaṃ yathā-bhūta upāyo apaharan(12) tataś ca apahārād yaṃ(13) doṣam avāpnoty ayaṃ piṇḍa arthaḥ // idam apy a-datta ādāyika-lakṣaṇaṃ [2] na a-datta ādāna-lakṣaṇaṃ veditavyaṃ / tathā pariśiṣṭeṣv api //
【M3 欲邪行】【N1 散釋經文】【O1 標總句】
kāma-mithyāacārikaḥ khalu bhavati ity uddeśa-padaṃ /
【O2 別釋十句】
yās tā mātā-pitrā-ādi-rakṣitā iti / [3] yathā api tan-mātā-pitarau(1) svāṃ duhitaraṃ pati-pariṇayana-nimittaṃ tad-anyena saha maithunato(2) gopayati rakṣati kālena kālam avalokayati / uparate vā punas tasmin sambandhena bhrātrā vā bhaginyā vā rakṣitā bhavati / [4] tasmin vāsati jñāti-rakṣitā bhavati / tasminn a-sati svayam eva kule a-pratirūpam etad iti viditvā sva[ya]m ātmānaṃ rakṣati / śvaśrū-śvaśurābhyāṃ vā rakṣitā bhavati sva-putra-nimittaṃ / (3)sa-daṇḍā / [5] rāja-yukta-kula-daṇḍānīti rakṣitatvāt / sa āvaraṇā dvāra-pāla-rakṣitatvāt / sā khalv eṣā pariṇītāyās tri-vidhā ārakṣā paridīpitā bhavati samāsataḥ / guru-snigdha-jana avalokana ārakṣā rāja-yukta-kula ārakṣā dvāra-pāla ārakṣā(5) ca //
parabhāryā bhavati / sā eva pariṇītā(6) paraparigṛhītā / sā eva a-pariṇītā apy a-rakṣitā / [7] tribhir a-rakṣā etadvapāsu/ (7) sahasā iti / bhrāntaṃ janayitvā/ balena iti paśyatāṃ sarveṣāṃ mātāpitra ādīnāṃ prasahya anicchantīmanuskandyeti/ [Tib. 94a.1] [ākramaṇena iti] anicchantīmapaśyatāṃ ca urayanti //](8) kāmeṣu cāritram āpadyata iti dvay-dvaya-samāpattir iha kāmo abhipretaḥ / mithyāacā āritram āpadyata iti [2] an-aṅgā-deśā-kaleṣu(?) (9) ye svasyām api bhāryāyāṃ sa avadyā bhavanti
【N2 結略義】
[iti] samāsa arthaḥ //
punar yāṃ gacchato yathā-gacchataḥ kāma-mithyā āacāro bhavati tad etat pari[3]dīpitaṃ //
【M4 妄語】【N1 散釋經文】【O1 標總句】
mṛṣā-vādikaḥ khalu bhavati ity uddeśa-padaṃ /(2)
【O2 別釋十句】
apṛthaccheṇyaḥ(3) paripad(?) tāsāṃ samavāyaś [4] cātur-diśasya jana-kāyasya(3) tribhir vyavahārair anubhūtaṃ yat-taj-jñānaṃ / dṛṣṭena anubhūtaṃ dṛṣṭam eva(4) / ātma-hetor iti bhaya-hetor vā āmiṣa-kiñcitka-hetor vā / [5] yathā ātma-hetor evaṃ para-heto[ḥ] ubhaya(5)-hetoḥ / [bhaya-hetor iti](6) / vadha-bandhana-jyāni-garhaṇa-ādi-bhayāt / āmiṣa-kiñcitka-hetor iti [48kha] [6] dhana-dhānya-hiraṇya-ādi-nimittaṃ mṛṣā-vācaṃ bhāṣata iti vinidhāya ruciṃ dṛṣṭiṃ bhāṣaṇāt /
【N2 結略義】
samāsa arthaḥ punar adhikaraṇato anyathā bhāṣaṇato nidānataḥ saṃjñā-vivādataś ca [7] mṛṣā-vādo veditavyaḥ //
【M5 離間語】【N1 散釋經文】【O1 標總句】
paiśunikaḥ khalu bhavati ity uddeśa-padaṃ
【O2 別釋十句】
bheda abhiprāyatvād vibhedakaḥ / eṣāṃ śrutvā teṣām ārocayati / teṣāṃ vā śrutvā eṣām ārocayatīti / [Tib. 94b.1] yathā-śruta(7)-bheda anukūlaṃ vacanaṃ / samagrāṇāṃ bhettā(8) bhavati viprīti-saṃjananatayā / bhinnānāṃ ca anupradānāt(9) prītiḥ sambhavati / [2] gopanatayā(10) vyagra ā(11)rāmo bhavati viprīti-saṃjanane kliṣṭa-cittatayā / vyagra-rataḥ prīti-sambhava-vilopane(?) kliṣṭa-cittatayā vyagra-karaṇīṃ vācaṃ bhāṣate a-śrutvā vā [3] para-prayojanatayā vā /
【N2 結略義】
samāsa arthaḥ punar bheda abhiprāyatā a-bhinna-bheda-prayogatā bhinna-bheda-prayogatā bheda-kliṣṭa-cittatā para-prayojanatā ca paridīpitā bhavati //
【M6 [色-巴+鹿]惡語】【N1 散釋經文】【O1 標總句】
[4] pāruṣikaḥ khalu bhavati ity uddeśa-padaṃ /
【O2 十二句廣明妙語】
tatra śīla aṅga-parigṛhītatvād vān nele(1)ty ucyate / madhura-ślakṣṇa-pada-vyañjanatvāt karṇa-sukhā / adhyāśaya-prayojitatvād [5] a-kṛtrimatvād a-śāṭhya upahatatvād hṛdayaṅ-gamā ity ucyate / a-samāropitatvāt kāla-mātra artha upasaṃhitatvāc ca premaṇī / nir-vāṇa-pura adhikṛtatva a[6]paurī(2) / madhura-pada-vyañjanatvād valguḥ / su-nirukta-pada-vyañjanatvād vispaṣṭā / gamakatvād vijñeyā / dharmyatvāc chravaṇīyā / [7] nir-āmiṣa-cittatvād a-niśritā / parimitatvā(3) d a-pratikūlā / prabuddhatvād viśadatvāc ca a-paryādattā(4) //
【O3 次攝十二為三】【P1 明妙語】
sā khalv eṣā nelām upādāya yāvad a-paryādatta antā(5) trividhā veditavyā / [Tib. 95a.1] śīla-saṃvara-saṃgṛhītā ekena ākāreṇa saṃmodikā / paścimā punar adhikāra-sampannā prathama ākāreṇa / dvābhyāṃ [2] vyañjana-sampannā / pariśiṣṭaiḥ prayoga-sampannā veditavyā / an-āgatam adhvānam upādāya abhipretatvāt kāntā / [atītam adhvānam upādāyābhipretatvāt priyā /](1) [3] vartamānam adhvānam upādāya vastuto anubhavataś ca abhipretatvāt priyā manāpā ca veditavyā / yā sammodikā sā bahu-jana sya iṣṭā kāntā(2) priyā [4] manāpā ca / yā dharma-deśikā sā samāhitā / yā śīla aṅga-parigṛhītā sā vipratisādhyā anupūrvyā samādhi-saṃvartanī //
【P2 明麁惡語】
tatra ādaśā-dīptā(3) [5] yā para abhidrohiṇī dveṣa-viṣa-mokṣaṇāt / karkaśā yā paraṃ [prati](5) kaṭukā duḥkha-saṃsparśāt / śiṣṭaṃ śukla-pakṣa-viparyayeṇa veditavyā //
【M7 綺語】【N1 散釋經文】【O1 標總句】
saṃbhinna-pralāpikaḥ khalu bhavati i[6]ty uddeśa-padaṃ /(6)
【O2 別釋十二句】【P1 初五句名邪舉罪語】
pañca-vidhā ca udanā(7) / adhikṛtya mithyā ca udanā(8) kāle a-kāle vāditayā a-kāla-vādī(9) / a-bhūta-vāditayā a-bhūta-vādī / an-artha upasaṃhita-vāditayā an-artha-vādī / paruṣa-vāditayā a-dharma-vādī / dveṣa a(10)ntara-vāditayā niśamya-vādī(11) /
【P2 次六句名邪說法語】
mithyā-dharma-deśanā-kāle a-cintayitvā samyag-upanidhyāya deśanayā niśamya vācaṃ bhāṣitā bhavati //
[Tib. 95a.1] paribhūya śṛṇvate deśanā para-kāle na pūrveṇa a-para-sambaddha arthatayā prakīrṇā / [47kha] a-yukti-patita-hetv-apadeśatayā na sa apadeśā / an-anuśliṣṭa-dṛṣṭa anta upasaṃhāratayā [2] na sa avadānā /(12)
【P3 後一句名放逸語】
hāsya-gīta-ādi-krīḍā-kāle naṭa-nartaka-hāsa-kalāsaka ā[3]di-prekṣā-kāle an-artha-saṃhitā //
【N2 結略義】
samasa arthaḥ punar yathā nirdiṣṭa-kāla-traye saṃbhinna-pralāpa eva paridīpitaḥ //
【M8 貪欲】【N1 散釋經文】【O1 標總句】
abhidhyāluḥ khalu bhavati ity uddeśa-padaṃ /
【O2 別釋二種】
parasve rāgam adhipatiṃ kṛtvā [4] svī-karaṇa-niścaya utpatty-adhivāsanatayā tīvra-saṃrāgaḥ / vittaṃ(1) yad vyāvahāri dhana-jātaṃ / upakaraṇaṃ yat pāra-bhogikaṃ / tad ubhayam abhisamastaṃ draṣṭavyaṃ / [5] yat pareṣāṃ tan mama syād ity abhidhyāyāḥ pravṛtty-ākāra eṣa paridīpitaḥ
【N2 結略義】
samāsato abhidhyā-sva-bhāvata(2) ālambanata ākārataś ca veditavyaḥ //
【M9 瞋恚】【N1 散釋經文】【O1 標總句】
vyāpanta[6]-cittaḥ khalu bhavati ity uddeśa-padaṃ /
【O2 別釋五句】
para-sattveṣu vyāpādam adhipatiṃ kṛtvā upaghāta-niścaya utpatty-adhivāsanatayā praduṣṭa-manaḥ-saṅkalpaḥ(3) / hanyantā[7]m ity āśraya(4)-bandha-vipatti-kāmatā / vadhyantām ity āśraya-vadha(5)-kāmatā / jīyantām iti para(6)-bhoga-vipatti-kāmatā / anayena [Tib. 96a.1] vyasanam āpadyatām iti svayam eva bhoga-vipatti-kāmatā /
【N2 結略義】
samāsa arthaḥ pūrva-vad draṣṭavyaḥ //
【M10 邪見】【N1 散釋經文】【O1 標總句】
mithyā-dṛṣṭikaḥ khalu bhavati ity uddeśa-padaṃ /
【O2 顯十七別句】
evaṃ-dṛṣṭir ity ātmano [2] vivakṣita artha-kṣānti-ruci-paridīpanam etat / evaṃ-vādiīti pareṣāṃ vivakṣita artha-grahaṇa-paridīpanam etat / tri-vidhā abhiprāyasya [3] dānasya apavādād bhoga abhiprāyasya śuddhy-abhiprāyasya devatā-pūjā abhiprāyasya nāsti dattaṃ nāstīṣṭaṃ nāsti hetum ity āha / hutam agni-devatā-pūjā abhiprāyasya [4] draṣṭavyaṃ / sa-vipakṣa-pratipakṣasya śīla-mayasya bhāvanā-mayasya kuśalasya apavādād dāna-maya-vipakṣasya ca / nāsti su-caritaṃ nāsti duś-caritam ity āha / tasya(1) tri-vidhasya sa-vipakṣa-pratipakṣasya kuśalasya apavādān nāsti su-kṛta-duṣ-kṛta(2)-karmaṇāṃ phala-vipāka [6] ity āha / pravṛtty-adhiṣṭhāna-pratyaya apavādān na asty ayaṃ loko na asti para-loka ity āha / tat-phala(3)-pratyaya apavādāt tad-bīja-pratyaya apavādāc ca nāsti mātā na asti pitā ity āha(4) / [7] pravṛtti-puruṣa apavādān nāsti sattva upapāduka ity āha / pravṛtti-pratipakṣika-nivṛtty-apavādān na santi loke arhanta iti vistareṇ āha / tatra pratyātmaṃ [49kha] saṃ(5)kleśa [Tib. 96b.1] samapagamāt(6) samyag-gatāḥ / sattveṣu(7) mithyā-pratipatti-vivarjita-pratipatteḥ samyak-pratipannāḥ / hetu-kāla [iti] imaṃ kālaṃ(8) / phala-kāla iti para-kālaṃ / [svasya iti](9)[2] sva-puruṣa-kāratvāt svayam abhijñāya [iti] / ṣaṣṭhyā sākṣāt kṛtya(10) [iti] /(11) darśana-mārgeṇa / bhāvanā-margeṇa upasampādya(12) [iti] svayaṃ ca jñānāt pareṣāṃ ca āropaṇāt svasya adhigamasya pravedayante [iti] kṣīṇā me jātir ity evam-ādi pūrva-vad vibhāgo veditavyaḥ /
【N2 結略義】【O2 第一略義】
tatra ayaṃ samāsa arthaḥ / hetv-apavādaḥ phala apa[4]vādaḥ kriyā apavādaḥ sad-vastv-apavādaś ca paridīpitaḥ // tatra kriyā bīja upanikṣepaṇa-kriyā dhāraṇā-kriyā(13) āgamana-gamana-kriyā upapatti-saṃvartanīya-karma-kriyā //
【O2 第二略義】
[5] a-paraḥ piṇḍa artha-paryāyaḥ / sa-hetu(1) phalāyāḥ sa-pratyaya-pravṛtti-puruṣāyāḥ pravṛtter apavādaḥ / tat-pratipakṣikāyāś ca nivṛtter apavādaḥ paridīpitaḥ / tatra pravṛtty-a pavāde [6] hetv-apavādo draṣṭavyo na sva-lakṣaṇa apavādaḥ / nivṛtty-apavāde punar guṇa apavādo draṣṭavyo na pudgala-vāda iti //
【K2 十善業業道】
tatra [7] śukla-pakṣa etad viparyayeṇa sarvo veditavyaḥ / yat tu viśeṣaṇaṃ tad vakṣyāmi / kāma-mithyā ācāram upādāya brahma-cārī ity uddeśa-padaṃ / tad etat tisṛbhiḥ pariśuddhibhiḥ [Tib. 97a.1] śuddhaṃ veditavyaṃ / kāla-śuddhyā para-sambhāvanā(3)-śuddhyā pratipatti-śuddhyā ca /(3) yāvaj-jīvaṃ caraṇād ārāc-cārī bhavati / eṣā ca kāla-śuddhiḥ / adhikaraṇa-śuddhitaḥ śuddhaḥ / [2] a-vyatikramaṇataḥ(4) śuciḥ / iyaṃ ca para-sambhāvanā-śuddhiḥ //
tatra syāc chuddho na śucir iti(5) catuṣ-koṭikaḥ / tatra prathamā koṭir adhyāpannasya adhikaraṇe jayaḥ / dvitīyā koṭir an-adhyāpannasya adhikaraṇe [3] parājayaḥ / tṛtīyā koṭir an-adhyāpannasya adhikaraṇe jayaḥ / caturthī koṭir adhyāpannasya adhikaraṇe parājayaḥ //
tatra mātṛ-grāmasya kāya-saṃsarga a-svī-karaṇān nirāma-gandhaḥ / dvaya-dvaya-samāpadanād virato maithunāt / [4] tad-anyena hasta-saṃsarga-ādikena upāyena(7) śukra-śoṇita-vi mokṣaṇād a-praṇidhāya ca brahma-caryā abhyupagamād virato grāma-dharmāt / iyaṃ ca pratipatti-sampad ity ucyate //
samāsa artho [5] atra eva antar-bhūto draṣṭavyaḥ //
mṛṣā-vād(1)m ārabhya śraddheyo bhavati pratyayitatvāt / pratyayito viśvāsyatayā(2) / tatra tatra a(3)dhikaraṇe prāmāṇikatvena(4) sthāpyate(5) tathā ca viśvāsa[6]m āpanneṣv a-visaṃvādanād an-abhidrohaṇād a-visaṃvādakaḥ // samāsatas tri-vidha upagrahaḥ paridīpito bhavati /(6) āśaya upagraho viniyoga u[41kha](7)pagrahaḥ kriyā upagrahaś ca ///
【I2 [dharma-lakṣaṇa-vyavasthānaṃ /]由法相差別建立】【J1 標】
tatra dharma-lakṣaṇa-vyavasthānaṃ / [7]
【J2 釋】【K1 不善:殺生等】【L1 殺生】
prāṇa atipātaḥ katamaḥ / vadha abhiprāyasya kliṣṭa-cetasaḥ para-prāṇini tatra eva vadha-prayogo vadha-niṣṭhāyāṃ yat kāya-karma //
【L2 不與取】
a-datta ā[Tib. 97b.1]dānaṃ katamat / apahāra abhiprāyasya kliṣṭa-cetasaḥ para-parigṛhīte vastuni tatra eva āhāra-prayoge tatra eva apahāra-niṣṭhāyāṃ yat kāya-karma //
【L3 欲邪行】
[2] kāma-mithyā āacāraḥ katamaḥ / sevā(9) abhiprāyasya kliṣṭa-cetasaḥ a-gamya an-aṅga ādeśā-kāleṣu(10) tatra eva kāma-mithyā ācāra-prayogaḥ kāma-mithyāacāra-niṣṭhāyāṃ ca yat [kāya](11) karma ///
【L4 妄語】
mṛṣā-vādaḥ katamaḥ / vinidhāya saṃjñāṃ vaktu-kāmasya kliṣṭa-cetasaḥ [4] para-sattve tatra eva kūṭa-sākṣi-prayoge kūṭa-sākṣi-niṣṭhāyāṃ ca yad vāk-karma /
【L5 離間語】
paiśunyaṃ katamat / bheda abhiprāyasya kliṣṭa-cetasaḥ para-sattveṣu tatra eva [5] bheda-prayoge bheda-niṣṭhāyāṃ ca yad vāk-karma //
【L6 [色-巴+鹿]惡語】
pāruṣyaṃ katamat / paruṣaṃ vaku-kāmasya kliṣṭa-cetasaḥ para-sattveṣu tatra eva paruṣa-vacana [6] prayoge paruṣa-vacana-niṣṭhāyāṃ ca yad vāk-karma //
【L7 綺語】
saṃbhinna-pralāpaḥ katamaḥ / pralapitu-kāmasya kliṣṭa-cetaso a-baddha-pralāpa-prayoge a-baddha-pralāpa [7] niṣṭhāyāṃ ca yad vāk-karma //
【L8 貪欲】
abhidhyā katamā / para-svī-karaṇa abhiprāyasya kliṣṭa-cetasaḥ para-svī-karaṇa abhiprāye niścaya-prayoge tan-niṣṭhāyāṃ ca [Tib.98a.1] yan manas-karma //
【L9 瞋恚】
vyāpādaḥ katamaḥ / para-vyāpādābhiprāyasya kliṣṭa-cetasaḥ para-vyāpāda abhiprāya-(1)niścaya-prayoge [2] tan-niṣṭhāyāṃ ca yan manas-karma(2) //
【L10 邪見】
mithyā-dṛṣṭiḥ katamā / apavāda abhiprāyasya kliṣṭa-cetaso apavāda abhiprāya-niścaya-prayoge(3)[3] tan-niṣṭhāyāṃ ca yan manas-karma //
【K2 善:離殺生】
prāṇa atipāta-viratiḥ katamā / prāṇa atipāta ādīnava abhiprāyasya kuśala-cetasas tat(4)-saṃyama-prayoge tat [4]saṃyama-niṣṭhāyāṃ ca yat kāya-karma // yathā prāṇa atipāta-viratir evam a-datta ādāna-kāma-mithyā-cāra-mṛṣā-vāda-paiśunya-pāruṣya-saṃbhinna [5]pralāpa abhidhyā-vyāpāda-mithyā-dṛṣṭi-viratayo veditavyāḥ / tatra ayaṃ viśeṣaḥ / [6] a-datta ādāna ādīnava abhiprāyasya yāvan mithyā-dṛṣṭāv ādīnava abhiprāyasya kuśala-cetasa ta(4)t-saṃyama-prayoge tat-saṃyama-niṣṭhāyāṃ ca yan manas-karma //
【H3 結成三業】
tatra daśa [7] samānāni trīṇi bhavanti / kāya-karma vāk-karma manas-karma / trīṇi samānāni daśa bhavanti //
【G3 業因】
karmaṇāṃ hetuḥ katamaḥ / sa dvādaśa ākāro veditavyaḥ / lobho dveṣo mohaḥ ātmā [Tib. 98b.1] paraḥ(1) para anuvṛttir āmiṣa-bhayam apakāra-nimittaṃ krīḍā-rati-dharma-saṃjñā mithyā-dṛṣṭiś ca //
【G4 業位】
karma avasthā katamā / samāsataḥ pañca ākārā [2] veditavyā / mṛdv-avasthā madhya avasthā adhimātra avasthā utpatty-avasthā vāsanā avasthā ca / tatra mṛdunā kuśalena karmaṇā tiryakṣu utpadyate / [3] madhyena preteṣu / adhimātreṇa narakeṣu / mṛdunā kuśalena manuṣyeṣu utpadyate madhyena kāma ava[50kha]careṣu deveṣu / [4] adhimātreṇa rūpya ārūpyeṣu //
mṛdv-avasthām a-kuśalaṃ(3) karma katamat / yan mṛdu-lobha-[dveṣa](3) moha-nidānaṃ / [5] madhya avasthaṃ yan madhya-lobha-dveṣa-moha-nidānaṃ / adhimātra avasthaṃ yad adhimātra-lobha-dveṣa-moha-nidānaṃ / kuśalaṃ vā punar a-lobha a-dveṣa amoha-nidānaṃ tathā eva yathā-yogaṃ draṣṭavyaṃ / [6] utpatty-avasthaṃ yad utpanna a-niruddhaṃ saṃmukhī-bhūtaṃ / vasanā avasthaṃ yad utpanna-niruddhaṃ vimukhī-bhūtaṃ //
【G5 業門】【H1 總說】
karmaṇāṃ mukhaṃ katamat / tat samāsato dvi-vidhaṃ / [7] phala-dāna-mukham upaghāta anugraha-mukhaṃ ca //
【H2 別釋】【I1 與果門】【J1 總說】
phala-dāna-mukhaṃ katamat / tat pañca ākāraṃ veditavyaṃ vipāka-phalato niṣyanda-phalato adhipati-phalato dṛṣṭa-dharma-phalataḥ [Tib. 99a.1] para adhipati-phalataś ca //
【J2 別釋】【K1 與異熟果】
tatra vipāka-phalataḥ / prāṇa atipāta ātma-citte bhāvite(5) bahulī-kṛte narakeṣu(6) vipāko vipacyate / yathā prāṇa atipāta [2] evam avaśiṣṭeṣv a-kuśaleṣu(7) karma-patheṣu / idam eṣāṃ vipāka-phalaṃ //
【K2 與等流果】
tatra niṣyanda-phalataḥ / sacen manuṣyāṇāṃ(1) sa-bhāgatāyām alpa āyuṣko bhavati / [sambhoga-vipanno [3] bhavati /](2) a-gupta-dvāro(3) bhavati /
abhyākhyāna-bahulī-bhavati / vibhinna-mitro bhavati / a-mano-jña-śabda-śrotā bhavati / an-ādeya(4)-vākyo bhavati / tīvra-rogo bhavati / [4] tīvra-dveṣo bhavati / tīvra-moho bhavati / idam eṣāṃ niṣyanda-phalaṃ //
【K3 與增上果】
tatra adhipati-phalataḥ / a-kuśalānāṃ karmaṇām āsevitatvād bhāvitatvād bahulī-kṛtatvāt tena adhipatinā bāhyā(5)[5] bhāvā alpa ojaska-phalā bhavanti a-sampanna-phalāḥ(6) pūti-phalāḥ parivṛtta(7)-phalāḥ śīrṇa-phalā a-svādu-phalā a-sadā-phalā alpaka[6]-phalā a-pathyaka-phalā a-phalāś ca / etad viparyayeṇa kuśala-karma draṣṭavyaṃ //
【K4 與現法果】
tatra dṛṣṭa-dharma-phalataḥ / dvābhyāṃ kāraṇābhyāṃ karma dṛṣṭa-phalaṃ bhavaty a-kuśalaṃ vā kuśalaṃ vā / āśayato vastutaś ca / tatra āśayo aṣṭa ākāro veditavyaḥ / tad yathā apekṣa āśayo nir-apekṣa āśayo apakāra āśayaḥ karuṇāaśayā āghāta āśayaḥ prasāda āśayaḥ [Tib. 99b.1] kṛta-ghna āśayaḥ kṛta-jña āśayaś ca //
tatra apekṣa āśayato api karma a-kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ / yathā api iha ekatyo adhimātrāṃ(8) kāya-nir-apekṣatāṃ bhoga-nir-apekṣatāṃ bhava-nir-apekṣatā[2]m abhisaṃskaroti // tatra nir-apekṣa āśayato api karma kuśalaṃ(9) dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā apīhaikatyo adhimātrāṃ kāya-nir-apekṣatāṃ bhoga-nir-apekṣatāṃ bhava-nir-apekṣatām abhisaṃskaroti //
tatra apakāra āśayato api [3] karma a-kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yatha api iha ekatyaḥ para-sattveṣu para-pudgaleṣv adhimātram apakāra āśayam abhisaṃskaroti // tatra karuṇā āaśayato api karma kuśalaṃ [4] dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyaḥ para-sattveṣu para-pudgaleṣv adhimātraṃ karuṇā āśaya(1)m abhisaṃskaroti // tatra āghāta āśayato api karma a-kuśalaṃ [5] [50kha] dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo buddhe vā dharme vā saṅghe vā anyatama anyatamasmin vā guru-sthānīye vastuny adhimātram āghāta āśayaṃ pratighāta āśayam abhisaṃskaroti // [6] tatra prasāda āśayato api karma kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo buddhe vā dharme vā saṅghe vā adhimātraṃ prasāda āśaya(2)m adhimukty āśayam abhisaṃskaroti //
tatra(3) kṛta(4)-ghna āśayato api[7] karma a-kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā pi iha ekatyo mātari vā pitari vā anyatama anyatamasmin vā upakāra-vastuny adhimātraṃ kṛta-ghna āśayam abhidroha āśayaṃ raudra āśayam abhisaṃskaroti //
tatra kṛta-jña āśayato api karma kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo mātari pitari vā anyatama ānyatamasmin vā upakāra-vastuny adhimātraṃ kṛta-jña āśayaṃ pratyupa-kāra āśaya[m adhimātra[2]m abhisaṃskaroti] //
tatra vastuto a-kuśalaṃ karma ānantaryeṣv ānantarya-bhāveṣu(6) ca dṛṣṭa-dharma-vedanīyaṃ bhavati / pañca ānantaryāṇi karmāṇi / tad yathā mātṛ-vadhaḥ pitṛ-vadhao(7) [3] a-rhad-vadhaḥ saṅgha-bhedas tathā-gatasya āntike duṣṭa-citta-rudhira-utpādanaṃ ca // ānantarya-sa-bhāgāni punaḥ / yathā api iha ekatyo arhantaṃ vā gacchati mātaraṃ vā(1) // [4] carama-bhavikāya vā bodhi-sattvāya praharati / devatā āayataneṣu vā catvāreṣu vā śṛṅgāṭakeṣu vā paśu-vadham anupravartayanti / viśvastaṃ vā parama-viśvāsa-prāptaṃ [5] mitraṃ vā su-hṛdaṃ vā vayasyakaṃ vā druhyati vyaṃsayati(2) vipravāsayati / duḥkhitaṃ vā punar niṣkiñcanam a-nātham a-pratiśaraṇaṃ śaraṇa āgatam a-pradānena upa gṛhya uttaratra abhidruhyati pīḍāyai pratipadyate / saṅgha āya-dvāraṃ vā apaharati / [6] caitya-bhedaṃ vā karoti / ity evaṃ-bhāgīyaṃ karma ānantarya-samāgam ity ucyate // kuśalaṃ vā punar vastuto dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo mātaram a-śrāddhāṃ śraddhā-sampadi [7] samādāpayati vinayati niveśayati pratiṣṭhāpayati / yathā a-śrāddhāṃ śraddhā-sampady evaṃ duḥ-śīlāṃ śīla-sampadi / matsariṇīṃ yoga-sampadi(3) duṣ-prajñāṃ prajñā-sampadi [Tib. 100b.1] / yathā mātaram evaṃ pitaraṃ / maitryā(4)[ḥ] samāpatter vyutthitaṃ piṇḍakena pratipādayati / [kārya]-kārān vā prayuṃkte(5) / evaṃ karuṇāyā(6) nirodha-samāpatteḥ srota[2] āpatti-phalād(7) vyutthitam arhatva-phalāc ca(8) piṇḍakena pratipādayati kārān vā prayuṃkte / tathā sākṣād buddhe bhagavati kārān prayuṃkte / yathā buddhe bhagavaty evaṃ śaikṣa a-śaikṣa-saṅghe // [3] eṣv eva vā punar vastuṣu viparyayeṇa a-kuśalam api karma dṛṣṭa-dharma-vedanīyaṃ bhavaty apakāra-naimittikaṃ //
【K5 與他增上果】
tatra para-adhipati-phalataḥ karma dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api tad yasmin grāma-kṣetre(9) tathā-gato viharati /(10) tatra [4] netaya upadravā vā upasargā(11) utpadyante / atītiko an-upadravo an-upasargo jana-kāyaḥ sukha-sparśaṃ viharati / [51kha] yad uta buddha anu bhāvena [5] / yathā buddhā evaṃ cakra-vartino maitra-vihāriṇaś ca bodhi-sattvāḥ / tathā bodhi-sattvaḥ karuṇā āśayo daridrān duḥkhitān [6] daiva upahatān sattvān abhisamīkṣya annena pānena dhanena dhānyena kośena santarpayanti / te ca tena pratyayena sukha-sparśaṃ viharanti / idam apy evaṃ-bhāgīyaṃ para-adhipatikaṃ dṛṣṭa-dharma-vedanīyaṃ karma veditavyaṃ //
【I2 損益門】
tatra upaghāta anugrahaḥ / aṣṭa abhirūpa-ghāta-mukhaiḥ sattveṣu daśa a-kuśalāḥ karma-pathā vyavasthāpitāḥ / aṣṭāv upaghāta-mukhāni katamāni / prāṇa upaghāto [Tib. 101a.1] bhoga upaghāto dāra upaghātaḥ kūṭa-sākṣy-upaghātaḥ(?) sahāya upaghāto doṣa-samākhyāna upaghātaḥ prasāda upasaṃhāra upaghāto bhaya upasaṃhāra upaghātaś ca(1) / [2] etad viparyayeṇa kuśalānāṃ karma-pathānāṃ mukhāni draṣṭavyāni //
【G6 業增上】
karmaṇām adhimātratā tīvratā gurutā(2) katamā / sā ṣaḍbhir ākārair draṣṭavyā(3) / abhisaṃskārato [3] a-bhyāsataḥ sva-bhāvato vastuto vipakṣa ekāntato vipakṣa upaghātataś ca / tatra abhisaṃskārataḥ / yathā api iha ekatyyas tīvreṇa lobha-adveṣa-moha-paryavasānena [4] tīvreṇa vā a-lobha a-dveṣa a-moha abhisaṃskāreṇa karma samutthāpayati //
tatra abhyāsataḥ / yathā api iha ekatyyena kuśalam a-kuśalaṃ vā karma dīrgha-rātram āsevitaṃ bhavati [5] bhāvitaṃ bahulī-kṛtaṃ // tatra sva-bhāva[taḥ ](3) / tad yathā saṃbhinna-pralāpāt pāruṣyaṃ mahā-sāvadyataraṃ / pāruṣyāt paiśunyaṃ mahā-sa-avadyataraṃ / paiśunyān mṛṣā-vādo mahā-sāvadyataraḥ / [mṛṣā[6](4) vādāt kāma-mithyā ācāro mahā-sa-avadyataraḥ](5) kāma-mithyā ācārād a-datta ādānaṃ mahā-sa-avadyataraṃ / a-datta ādāanāt prāṇa atipāto mahā-sa-avadyataraḥ / abhidhyāyā [7] vyāpādo sa avadyataraḥ / vyāpādān mithyā-dṛṣṭir mahā-sa-avadyatarā / dāna-mayāc chīla-mayam an-avadyataraṃ / śīla-mayād bhāvanā-mayaṃ(1) [Tib. 101b.1] śruta-mayāc cintā-mayaṃ(2) //
tatra vastutaḥ / yathā api iha ekatyo buddhe vā dharme vā saṅghe vā anyatama anyatamasmin vā guru-sthānīye vastuni guruka-vastukam eva apakāraṃ vopakāraṃ vā uprayuṅkte // [2] tatra vipakṣa eka ntataḥ / yathā api iha ekatyya eka aṃśena eva a-kuśalaṃ karma samādāya vartate yāvaj-jīvaṃ / no tv ekadā kuśalaṃ // tatra vipakṣa upa[3]ghātataḥ(3) / yathā api iha ekatyo a-kuśalaṃ karma vipakṣa-bhūtaṃ prahāya kuśalaṃ karma viśodhayati //
【G7 [karmaṇāṃ viparyāsaḥ ]業顛倒】
karmaṇāṃ(4) viparyāsaḥ katamaḥ / sa tri-vidho draṣṭavyaḥ / kriyā-viparyāso (5)grāhaviparyāso [4] sativiparyāsaś ca //
tatra kriyā-viparyāsaḥ / yathā api iha ekatyo anyasya prāṇino vadhāya cetayate / anyaṃ ghātayati / tatra ca asti prāṇa atipāto no tu prāṇa atipātikam avadyam(6)[5] api tu prāṇa atipāta-jātīyaṃ(7) prāṇa atipāta-sa-dṛśam anusabhāgam avadyaṃ [pra]savati / no ced anyaṃ prāṇinaṃ ghātayati api tv a-prāṇi-bhūte(8) vastuni prahṛtya prāṇī me(9) ghātita iti manyate / [51kha] tatra [6] nāsti prāṇa atipāto nāsti prāṇa atipātikamavadyam api tu prāṇa atipātajātīyaṃ(10) prāṇa atipāta-sa-dṛśam anusabhāgam avadyaṃ prasavati(11) //
[7] yathā prāṇa atipāta evam a-datta ādāna-ādiṣu karma-patheṣu kriyā-viparyāso yathā-yogaṃ veditavyaḥ //
tatra grāha-viparyāsaḥ / yathā api iha ekatyya evaṃ-dṛṣṭir evaṃ-vādī bhavati / nāsti dattaṃ nāsti iṣṭam iti vistareṇa mithyā-dṛṣṭir vaktavyā / tasya evaṃ [Tib. 102a.1] bhavati / na asti ghnato vā ghātayato(1) vā a-dattam ādadānasya kāmeṣu mithyā-ācarato mṛṣā(2)-vācaṃ bhāṣamāṇasya paiśunyam ācarataḥ paruṣāṃ vācaṃ bhāṣamāṇasya [2] saṃbhinnaṃ pralapato dānāni vā punar dadata upavāsam upavasataḥ puṇyāni kurvataḥ śīlaṃ samādāya vartamānasya(3) na asty ato nidānaṃ pāpaṃ vā puṇyaṃ vā iti / [3] yathā api iha ekatyya evaṃ-dṛṣṭir evaṃ-vādī / brāhmaṇa-dviṣo brahma-dviṣo deva-dviṣo hantavyāḥ / hatvā ca punas tato-nidānaṃ puṇyam eva bhavati na pāpaṃ / teṣu ca a-dattaā[4]dānaṃ kāma-mithyā ācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpaḥ puṇyāya eva bhavati na apuṇyāya // tatra rati-viparyāsaḥ / [5] yathā api iha ekatyo a-kuśalān karma-pathān(4) samādāya vartamāno atyantaṃ ramate / taiś ca krīḍā-dharmam āpadyate(5) //
【G8 業差別】【H1 列四位業名】【I1 有五種二門】
karmaṇāṃ paryāyaḥ katamaḥ / asti karma kṛtam asty a-kṛtaṃ / asty upacitam [6] asty an-upacitaṃ / asti sāñcetanīyam asty a-sāñcetanīyaṃ / evaṃ niyata-vipākam a-niyata-vipākaṃ / vipakva-vipākam a-vipakva-vipākaṃ /(6)
【I2 有十種三門】
kuśala[7]m a-kuśalam a-vyākṛtaṃ / saṃvara-saṃgṛhītam a-saṃvara-saṃgṛhītaṃ / na eva saṃvara na a-saṃvara-saṃgṛhītaṃ / dāna-mayaṃ śīla-mayaṃ bhāvanā [Tib. 102b.1] mayaṃ / puṇyam a-puṇyam āniñjyaṃ / sukha-vedanīyaṃ duḥkha-vedanīyam a-duḥkha a-sukha-vedanīyaṃ(7) dṛṣṭa-dharma-vedanīya[2]m upapadya-vedanīyaṃ para-paryāya(1)-vedanīyaṃ / atītam an-āgataṃ pratyutpannaṃ / kāma-pratisaṃyuktaṃ rūpa-pratisaṃyuktam ārūpya-pratisaṃyuktaṃ / [3] śaikṣam a-śaikṣaṃ / na eva śaikṣaṃ na a-śaikṣaṃ / darśana-prahātavyaṃ bhāvanā-prahātavyam a-prahātavyaṃ / kṛṣṇaṃ
【I3 有一種四門】
kṛṣṇa-vipākaṃ / śuklaṃ śukla-vipākaṃ / kṛṣṇa-śuklaṃ kṛṣṇa-śukla-vipākaṃ [4] /
【I4 有一種五門】
a-kṛṣṇam a-śukla-vipākaṃ / karma(2) karma-kṣayāya(3) saṃvartate / vaṅ(4)ka-karma doṣa-karma kaṣātha-karma śuci-karma [5] muni-karma ca iti //
【H2 隨別釋】【I1 有五種二門】【J1 作業、不作業】
kṛtaṃ karma katamat / yac ca ititaṃ(5) cetayitvā punaḥ kāyena vācā samutthāpitaṃ / a-kṛtaṃ karma yad a-cetitam a-cetayitvā punar na kāyena na vācā samu[6] tthāpitaṃ //
【J2 增長業、不增長業】
upacitaṃ(6) karma katamat /(7) daśa-vidhaṃ karma sthāpayitvā / tad yathā / svapna-kṛtam a-jñāna-kṛtam a-sañcitya-kṛtam a-tīvra an-atitīkṣṇa(8)[7]-kṛtaṃ bhrānti-kṛtaṃ smṛti-sampramoṣa-kṛtam an-icchā-kṛtaṃ prakṛty-a-vyākṛtaṃ(9) vipratisāra upahataṃ pratipakṣa upahataṃ ca / ity etad daśa-vidhaṃ karma sthāpayitvā yad anyat karma //
【J3 故思業、不故思業】
【J4 順定受業、不順定受業】
【J5 異熟已熟業、異熟未熟業】
【I2 有十種三門】【J1 善業、不善業、無記業】
a-kuśalaṃ karma yal lobha-dveṣa-moha-nidānaṃ // a-vyākṛtaṃ karma yan na eva lobha-dveṣa-moha-nidānaṃ [5] na a-lobha a-dveṣa a-moha-nidānaṃ //
【J2 律儀所攝業、不律儀所攝業、非律儀非不律儀所攝業】
saṃvara-saṃgṛhītaṃ karma yat prāti[52kha]mokṣa-saṃvara-saṃgṛhītaṃ vā dhyāna-samāpatti-prahāṇa-saṃvara[6]-saṃgṛhītaṃ vā an-āsrava-saṃvara-saṃgṛhītaṃ vā //
a-saṃvara-saṃgṛhītaṃ karma yad dvādaśasv āsaṃvarika-nikāyeṣu /(3) dvādaśāsaṃvarika-nikāyāḥ / tad yathā / aurabhrikāḥ kaukkuṭikāḥ [7] saukarikāḥ śva-śākuntikāḥ(4) śaśa-vāgurikāś ca urā vadhya-ghātā bandhana-pālakāḥ sūcakāḥ kāraṇākārāpakā nāga-bandhakā nāga-maṇḍalikāś ca //
[Tib. 103b.1] na eva-saṃvara-na a-saṃvara-saṃgṛhītaṃ karma / tri-vidhaṃ ca saṃvaraṃ sthāpayitvā āsaṃvarika-naikāyikaṃ ca karma sthāpayitvā tad-anya-naikāyikaṃ yat-kuśala a-kuśala a-vyākṛtaṃ karma [2] dāna-mayaṃ nidānataḥ samutthānataḥ sva-bhāvato adhiṣṭhānataś ca veditavyaṃ / tatra nidānato a-lobha a-dveṣa a-moha-nidānaṃ / samutthānataḥ deya(5)-vastu[3]-parityāgāya kāya-vāk-karma-samutthāpikā cetanā a-lobha a dveṣa a-moha-saha-gatā / sva-bhāvato yat samutthāpitaṃ deya-vastu-parityāge [4] kāya-vā kkarma / tatra adhiṣṭhānato deyaṃ vastu pratigrāhakaś ca adhiṣṭhānaṃ /
【J3 施性業、戒性業、修性業】
yathā dāna-mayam evaṃ śīla-mayaṃ bhāvanā-mayaṃ yathā-yogaṃ [5] veditavyaṃ //
tatra śīla-mayasya nidānaṃ samutthānaṃ ca tulyaṃ / sva-bhāvaḥ saṃvara-saṃgṛhītaṃ kāya-karma vāk-karma / adhiṣṭhānaṃ sattva a-sattva-saṃkhyātaṃ vastu / bhāvanā-mayasya [6] nidānaṃ samādhi-nidānam a-lobha adveṣa a-moha-samutthānaṃ / tat-saha-gataḥ samādhiḥ(7) (1)nirhārikā cetanā sva-bhāvaḥ samādhir adhiṣṭhānaṃ daśasu dikṣu [7] a-duḥkha a-sukhikaḥ sattva-dhātuḥ / dāna-pati-liṅgāni śīla-val-liṅgāni bhāvaka-liṅgāni pūrva-vat sarvaṃ veditavyaṃ //
【J4 福業、非福業、不動業】
puṇyaṃ karma yat su-gati[Tib. 104a.1]-vaipākyaṃ(2) pañca-gati-vedanīyaṃ ca kuśalaṃ / a-puṇyaṃ karma yad apāya-vaipākyaṃ pañca-gati-vedanīyaṃ ca a-kuśalaṃ / āniñjyaṃ karma yad rūpa ārūpya[2]-vaipākyaṃ rūpya ārūpya-vedanīyaṃ ca kuśalaṃ ca karma /
【J5 順受業、順苦受業、順不苦不樂受業】
sukha-vedanīyaṃ karma yat puṇyaṃ(3) nidhyāna-vedanīyaṃ ca āniñjyaṃ / duḥkha-vedanīyaṃ [3] karma yad a-puṇyaṃ /
【J6 順現法受業、順生受業、順後受業】
a-duḥkha a-sukha-vedanīyaṃ karma yat sarvatra macron;laya-vijñāna-vaipākyaṃ karma / caturthāc ca dhyānād ūrdhva[4]m āniñjyaṃ /
【J7 過去業、未來業、現在業】
dṛṣṭa-dharma-vedanīyaṃ karma yad dṛṣṭa-dharma-phalaṃ / upapadya-vedanīyaṃ karma yad an-antara-janma-phalaṃ / a-para-paryāya-vedanīyaṃ karma yat tad-ūrdhva(5)-janma[5]-phalaṃ / atītaṃ karma yad vāsanā avasthaṃ datta-phalam a-datta-phalaṃ vā / an-āgataṃ karma yad a-nirvṛttaṃ(6) vartamānaṃ [6] karma yad abhisaṃskṛtam abhisañcita(7)m an-uparataṃ /
【J8 欲繫業、色繫業、無色繫業】
kāma-pratisaṃyuktaṃ karma yat kāma-dhātu-vaipākyaṃ kāma-dhātu-paryāpannaṃ / rūpa-pratisaṃyuktaṃ karma rūpa[7] dhātu-vaipākyaṃ rūpa-dhātu-paryāpannaṃ / ārūpya-pratisaṃyuktaṃ yad ārūpya-dhātu-vaipākyam ārūpya-dhātu-paryāpannaṃ /
【J9 學業、無學業、非學非無學業】
śaikṣaṃ karma [Tib. 104b.1] pṛthag-jana a-pṛthag-jana-śaikṣa-santānikaṃ kuśalaṃ / a-śaikṣaṃ karma yad a-śaikṣa-santānikaṃ kuśalaṃ / na eva-śaikṣa-na a-śaikṣaṃ karma tad ubhayaṃ [52kha] sthāpayitvā [2] tad-anya-santānikaṃ yat kuśala a-kuśala a-vyākṛtaṃ /
【J10 見所斷業、修所斷業、無斷業】
darśana-prahātavyaṃ karma yad apāya-pratisaṃvedanīyam a-kuśalaṃ / bhāvanā[3] prahātavyaṃ karma yat su-gati-pratisaṃvedanīyaṃ kuśala a-kuśala a-vyākṛtaṃ /
【I3 有一種四門】
a-prahātavyaṃ karma yal laukikaṃ(1) loka-uttaram an-āsravaṃ / kṛṣṇaṃ [4] kṛṣṇa-vipākaṃ karma yad a-puṇyaṃ / śuklaṃ(2) śukla-vipākaṃ karma yad āniñjyaṃ / kṛṣṇa-śuklaṃ kṛṣṇa-śukla-vipākaṃ karma yat puṇyam a-kuśalaṃ a-pratidvandvatayā / [5] tathā hy a-prahīṇe a-puṇye(3) puṇya-karma-vyavasthānaṃ kriyate /
【I4 有一種五門】
a-kṛṣṇam a-śuklam a-vipākaṃ karma karma-kṣayāya saṃvartate / [6] yal loka-uttaram an-āsravaṃ karma trayāṇām api karmaṇāṃ prahāṇāya pratipakṣatvād vaṅka-karma yad ito bāhyānāṃ tīrthyānāṃ kuśala a-kuśalaṃ / doṣa-karma [7] yat tā(4)vad vaṃka-karma / doṣa-karma api tat / api ca / doṣa-karma yad iha dhārmikāṇāṃ(5) pṛthag-janānāṃ śāsane viparīta-darśināṃ svayaṃ(6) dṛṣṭi-parāmarśa-sthāyināṃ mithyā-niścitānāṃ yat kuśala a-kuśalaṃ [Tib. 105a.1] karma / kaṣāya-karma yat tāvad vaṅka-karma doṣa-karma kaṣāya-karma api tat /(7) api khalu kaṣāya-karma yad iha dhārmikāṇāṃ pṛthag-janānāṃ śāsane a-niścitānāṃ [2] sandigdha-buddhīnāṃ yat kuśala a-kuśalaṃ karma(8) / [3] śuci-karma yad iha dhārmikāṇāṃ pṛthag-janānāṃ śāsane samyaṅ-niścitānām a-sandigdha-buddhīnāṃ kuśalaṃ karma [4] / muni-karma yad iha dhārmikāṇām a-pṛthag-janānām āryāṇāṃ śaikṣa a-śaikṣaṃ kuśalaṃ karma/ (9)
[5]a-paraḥ paryāyaḥ bāhyakānām eva tīrthyānāṃ trīṇy api / tatra mithyā-pratipatty-arthena vaṅkaṃ / tad-āśrita-guṇa abhinirhāra-pratibandhana arthena doṣaḥ(10) / tathā eva(11) vipratibandhana arthena kaṣāyo(12) veditavyaḥ /
【G9 [ādīnavaḥ]業過患】
[7] karmaṇām ādīnavaḥ katamaḥ / samāsataḥ sapta ākāra ādīnavo veditavyaḥ / yathā api prāṇa atipātikaḥ prāṇātipāta adhikaraṇa-hetor ātma-vyābādhāya cetayate para-vyābādhāya ubhaya-vyābādhāya dṛṣṭa-dhārmikam avadyaṃ prasavati sāmparāyikaṃ / dṛṣṭa-dharma-sāmparāyikaṃ(4) taj-jaṃ caitasika-duḥkha-daurmanasyaṃ pratisaṃvedayate / katham ātma-vyābādhāya cetayate / prāṇi-vyābādhāya prayuktas tato nidānaṃ vadhaṃ bandhanaṃ vā jyāniṃ vā garhaṇāṃ vā prāpnoti / no tu śakgoti paraṃ vyāvādhituṃ(2) / kathaṃ para-vyābādhāya / tathā eva prayuktaḥ paraṃ vyābādhate / no ty tato-nidānaṃ vadhaṃ vā [Tib. 105b.1] yāvad garhaṇāṃ vā nigacchati / katham ubhaya-vyābādhāya / yat tathā eva prayuktaḥ paraṃ ca vyābādhate tan-nidānaṃ ca parato vadhaṃ vā yāvad garhaṇāṃ vā nigacchati / kathaṃ dṛṣṭa-dharma-dhārmikam avadyaṃ prasavati / yathā ātma-vyābādhāya cetayate / [2] kathaṃ sāmparāyikam avadyaṃ prasavati / yathā para-vyābādhāya cetayate / kathaṃ taj-jaṃ caitasika-[3]duḥkha-daurmanasyaṃ pratisaṃvedayate [53kha] prāṇi-vyābādhāya prayuṅkte / sacet ṣaḍ-ā kāram ādīnavaṃ na nigacchati / na ca asya prāṇa atipātaḥ sampadyate yathā īpsitaḥ saḥ /(3) icchā-mūla(?)(4) nidānaṃ[4] taj-jaṃ caitasikaṃ duḥkha-daurmanasyaṃ pratisaṃvedayate //
api khalu daśa ādīṅavā dauḥśīlyaṃ yathā-sūtram evaṃ vistareṇa veditavyāḥ / [5] caturṇāṃ punar a-kuśalānāṃ karma-pathānāṃ surā-maireyasya pañcamasya upāsaka-śikṣa a-sambandhena ādīṅavā uktā bhagavatā(5) te api vistareṇa veditavyāḥ / tad yathā nandika-sūtre /(6)
【E3 [janma-saṃkleśaḥ]生雜染】【F1 標四種】
[6] janma-saṃkleśaḥ katamaḥ / sa catur-vidhair ākārair draṣṭavyaḥ / prabhedato api vyasanato(1) apy a-niyamato api pravṛttito api //
【F2 隨別釋】
【G1 [pramedāḥ]生差別】【H1 總說】
tatra janmanaḥ prabhedaḥ(2) dhātu-prabhedato api gati-prabhedato api [7] sthāna antara-prabhedato apy abhijāti-prabhedato apy ātma-bhāva-loka-prabhedato api veditavyaḥ //
【H2 別釋】【I1 界差別】
tatra dhātu-prabhedataḥ / kāma avacaraṃ rūpa avacaram ārūpya avacaraṃ janma //
【I2 趣差別】
gati-prabhedataḥ [Tib. 106a.1] pañcasu gatiṣu(3) pañca-vidhaṃ janma //
【I3 處所差別】
sthāna antara-prabhedataḥ kāma-dhātau ṣaṭtriṃśatsu sthāna a(4)ntareṣu / rūpa-dhātāv a ṣṭadaśasu / ārūpya-dhātau caturṣu sthāna antareṣu janma / [2] tad-abhisamasya aṣṭa-pañcāśaj janmāni bhavanti //
【I4 勝生差別】
abhijāti-prabhedataḥ kāma-dhātau manuṣyeṣu kṛṣṇa abhijātikaṃ janma / yathā api iha ekatyaś caṇḍāla-kuleṣu vā pukkasa-kuleṣu vā ratha-kāra-kuleṣu vā veṇu[3]-kāra-kuleṣu vā iti(7) yāni vā punar anyāni nīcāni adhamāni kṛcchrāṇi kṛcchra-vṛttīni parīttāni parītta-anna-pāna-bhojanāni ity evaṃ-rūpeṣu(9) kuleṣv abhijāto bhavati / [4] ta eva manuṣya-dur-bhagā ity ucyante //
śukla a(1)bhijātikaṃ janma / yathā api iha ekatyyaḥ kṣatriya-mahā-śāla-kuleṣu brāhmaṇa-mahā-śāla-kuleṣu vā gṛha-pati-mahā-śāla-kuleṣu vā(2) iti[5] yāni vā punar anyāni kulāny āḍhyāni mahā-dhanāni mahā-bhogāni prabhūta-vitta upakaraṇāni prabhūta-kṣetra(3)-svāpateyāni prabhūta-dhana-dhānya-kośa-koṣṭha āgāra-sannicayāni ity evaṃ-rūpeṣu kuleṣv abhijāto bhavati / [6] ta eva manuṣya-su-bhagā ity ucyante //
na eva akṛṣṇa aśukla abhijātikaṃ janma / yathā api iha ekatyyastadubhayavivarjiteṣu madhyeṣu kuleṣv abhijāto bhavati / kāma avacareṣu vā tri-vidhaṃ janma / āsuraṃ janma / bhūmi-bhāga-saṃniśritaṃ janma / ākāśa-vimāna-saṃniśritaṃ janma / rūpa-dhātau tri-vidhaṃ janma / pṛthag-janānāṃ sa-saṃjñakaṃ janma / [Tib. 106b.1] a-saṃjñakaṃ anma / śuddha āvāsa-janma ca / ārūpya-dhātau tri-vidhaṃ janma / a-pramāṇa-saṃjñiṣu a-kiñcana-saṃjñiṣu na eva-saṃjñā-na-a-saṃjñiṣu ca deveṣu janma //
【I5 自身世間差別】
[2] tatra macron;tma-bhāva-loka-prabhedataḥ / daśasu dikṣv a-parimāṇeṣu loka-dhātuṣv a-pari māṇānāṃ sattvānām a-parimāṇaṃ janma veditavyaṃ //
【G2 [vyasanaṃ]生艱辛】
tatra(4) vyasanataḥ / yathā uktaṃ bhagavatā / yac caturṣu mahā-samudreṣu udakam ato bahutaraṃ yuṣmākaṃ dīrgham adhvānaṃ saṃdhāvatāṃ saṃsaratāṃ rudhiraṃ prasyanditaṃ praghāritaṃ / tat kasya hetoḥ / dīrgha-rātraṃ yūyaṃ hastināṃ sa-bhāgatāyām upapannā aśvānā[4]m uṣṭrāṇāṃ gardabhānām ajā-mahiṣa-vārāha-kurkurāṇāṃ(5) sa-bhāgatāyām upapannāḥ / tatra yuṣmābhir bahūny aṅga-pratyaṅga-cchedanā(6)ny anubhūtāni yatra yuṣmākaṃ(7) prabhūtaṃ(8) rudhiraṃ prasyanditaṃ praghāritaṃ / yathā hasty-ādīṅāṃ sa-bhāgatāyām evaṃ manuṣyāṇāṃ / tatra yuṣmābhiḥ [53kha] prabhūtāni mātṛ-vyasanāni pitṛ-vyasanāni(1) bhrātṛ-vyasanāni bhaginī[6]-vyasanāni jñāti-kṣayo dhana-kṣayo bhoga-kṣayaś ca anubhūtaḥ / tatra yuṣmākaṃ prabhūtam aśru prasyanditaṃ praghāritaṃ / tad yathā rudhira(3)m aśru ca evaṃ mātuḥ-stanya-pānaṃ draṣṭavyaṃ / [7] ity evaṃ-bhāgīyo janmano vyasana-prabhedo veditavyaḥ //
【G3 [a-niyamaḥ]生不定】
tatra a-niyamataḥ / yathā uktaṃ bhagavatā tad yathā yad asyā(3) pṛthivyāṃ(4) tṛṇa-kāṣṭha-śākhā-patra ...(5) [Tib. 107a.1] taś catur-aṅgula-mātrāḥ kaṭhikāḥ(6) kṛtvā mātā-pitṛ-paramparāyām u[pasthāpa]ye(7)r iyaṃ me mātā / tasyā api me mātur iyaṃ mātā / ayaṃ me pitā / tasya api me pitur ayaṃ pitīti(8)[2] kṣiprataraṃ khalu tāś catur-aṅgula-mātrāḥ kaṭhikā anena upakrameṇa parikṣayaṃ paryādāna(9) gacchreyuḥ / na tv eva ahaṃ mātṝṇāṃ mātṛparyantatāṃ vadāmi / pitṝṇāṃ ca pitṛ-paryantatāṃ / yac ca uktaṃ yaṃ yūyaṃ sattvaṃ paśyata duḥkhitaṃ [3] parameṇa duḥkha-daurmanasyena samanvāgataṃ yūyaṃ tatra avagacchatha asmābhir apy evaṃ-rūpāṇi duḥkhāny anubhūtāni / yathā duḥkhāny evaṃ sukhāni / (1) [4] yathā uktaṃ na ahaṃ taṃ pṛthivī-pradeśaṃ su-labha-rūpaṃ paśyāmi yatra yūyaṃ dīrghasya adhvano atyayān na jāta-gata-mṛta-pūrvāḥ / na ahaṃ taṃ sattvaṃ su-labha-rūpaṃ paśyāmi yo yuṣmākaṃ dīrghasya adhvano atyayān na mātā vā abhūt pitā vā bhrātā vā bhaginī vā ācāryo [5] vā upādhyāyo [vā](2) gurur vā guru-sthānīyo vā iti / yathā ca uktaṃ / eka-pudgalasya ekena kalpena bhaved asthnām asthi-rāśiḥ / tad yathā vipula-pārśvaḥ parvataḥ sa cet saṃhato(3) bhavet / saṃhatāni na vinaśyeyur na ca [6] pūtī-bhaveyuḥ /
【G4 [pravṛttiḥ]生流轉】【H1 問】
tatra janmanaḥ pravṛttiḥ katamā /
【H2 略答】
yathā ātma-bhāvānāṃ pratītya-samutpādo bhavati sā eṣāṃ(4) pravṛttir ity ucyate /
【H3 [pratītya-samutpādaḥ]重徵】
pratītya-samutpādaḥ katamaḥ /
[7] [7] uddānaṃ /
【H4 廣釋】【I1 緣起體】【J1 標三相】
śarīraṃ katamat // samāsatas tribhir ākāraiḥ pratītya-samutpādasya [Tib. 107b. 1] vyavasthānaṃ bhavati / yathā pūrva-antān madhya-ante sambhavati / yathā ca madhya-antād a-para-ante sambhavati / yathā ca madhya-ante sambhūto vartate vyavadānāya ca paraiti //
【J2 別釋】【K1 從前際,中際生】【L1 廣明流轉】【M1 明胎生】【N1 問】
kathaṃ pūrvāntān madhya-ante sambhavati [2] sambhūtaś ca madhya-ante vartate /
【N2 答】
yathāpi iha ekatyena pūrvam a-viduṣā a-vidyā-gatena a-vidyā-pratyayaṃ puṇya a-puṇya āniñjyaṃ(5) kāya-vān-manaḥ-karma kṛtaṃ [3] bhavaty upacitaṃ / tat karma upabhogaṃ ca asya [54kha] vijñānam āmaraṇa-samayād anuvṛttaṃ(1) bhavati pratisandhi-vijñāna-hetu-bhūtaṃ / adhyātma-bahirdhā tṛṣṇā ca asya vijñānasya [4] phala abhinirvṛtti-kāle sahāya-bhāvena pratyupasthitā bhavati / sa kālaṃ kṛtvā pūrva antād vartamāne adhvany ātma-bhāvam abhinirvartayaty anupūrveṇa mātuḥ-kukṣau hetu-vijñānaṃ pratisandhi-phala-vijñānaṃ yāvad eva [5] kalalatvā(2)dibhir avasthā-viśeṣair uttara uttarais tasya garbha-gatasya nāma-rūpasya yāvaj-jīrṇatvāya / sa[mananta]ra(3)-pratisandhi-bandhāc ca tasya vijñānasya yat tad utpatti-saṃvartanīyaṃ [6] karma tad datta-phalaṃ bhavati vipākataḥ /(4) tad vipāka-vijñānaṃ tad eva nāma-rūpaṃ pratiṣṭhāya vartate / tac ca ṣaṭṣv āśrayeṣu pratiṣṭhitaṃ vartate / yena ucyate nāma-rūpa-pratyayaṃ [7] vijñānam iti / saha-bhūtaṃ ca indriya-rūpaṃ samanantara-viruddhaṃ ca nāma ṣaṇṇāṃ vijñānānāṃ yathā-yogam āśrayo yad-āśritya yāvaj-jīvaṃ vijñānasya pravṛttir bhavati / pañcānāṃ rūpiṇām indriyāṇāṃ [Tib. 108a.1] indriya-mahā-bhūtāni / indriya adhiṣṭhānaṃ ca mahā-bhūta-janitaṃ rūpaṃ / yac ca nāma yena upādattāni indriyāṇi santāna-patitaṃ pravāheṇa(5) pravartate / tad-ubhayam abhisamasya āśrayo [2] bhavaty anupravṛttaye /(6) evaṃ hi vijñāna-pratyayaṃ nāma-rūpaṃ nāma-rūpa-pratyayaṃ ca vijñānaṃ / vartamāne adhvani(7) yoge(?) vartate yāvad āyuḥ /
【N3 結】
evaṃ [3] hi pūrva antān madhya-ante saṃskārāṇāṃ pratītya-samutpāda-sambhavo bhavati / sambhūtānāṃ ca madhya-ante pravṛttiḥ //
【M2 明餘三生】
tatra jarāyu-jāyāṃ(9) yaunāv ayaṃ pravṛtti-kramaḥ / aṇḍa-ja-saṃsveda-jāyāṃ(10)[4] mātuḥ kukṣi-varjitam anyad veditavyaṃ / rūpiṣu sattveṣu kāma avacareṣu rūpa avacareṣu aupapādukāyāṃ yonau pūrṇa indriyaḥ prādur-bhavati ity ayaṃ viśeṣaḥ / ārūpyeṣu [5] punar nāma āśritaṃ rūpaṃ jīva āśritaṃ ca vijñānaṃ vijñāna āśritaṃ nāma-rūpa-bījaṃ ca pravartate /
【M3 釋三業生處】
yataḥ punar bījāt samucchinnasya api rūpasya āyatyāṃ prādur-bhāvo bhavaty aya[6]m atra api viśeṣaḥ / puṇyena ca karmaṇā kāma avacareṣu deva-manuṣyeṣu utpadyate /
【L2 略示還滅】
a-puṇyena apāyeṣu / āniñjyena rūpa ārūpyeṣu //
【K2 從中際,後際生】
[7] kathaṃ madhya antād a-para-ante saṃskārāṇāṃ pratītya-samutpāda-sambhavo bhavati kathaṃ ca a-sambhavaḥ / a-sambhavāc ca vyavadānaṃ / sa tathā madhya-ante sambhūtaḥ pudgalo [Tib. 108b.1] dvi-vidhaṃ pūrva-karma-phalaṃ pratyanubhavati / ādhyātmikaṃ ca vipāka-phalaṃ viṣama-nirjātaṃ ca vedita(4)m adhi-pati-phalaṃ / so a-sad-dharma-śravaṇaṃ vā āgamya pūrva abhyāsaṃ vā dvi-vidhe api phale saṃmūḍho bhavati / [2] so adhyātmaṃ vipāka-phale saṃmūḍhaḥ punar-bhāva-abhinirvṛttiṃ duḥkhato yathā-bhūtaṃ na jānāti / sa pūrva antikīṃ ca a-para-antikīṃ ca a-vidyām adhipatiṃ kṛtvā pūrva-vat [3] saṃskārām karoty upa cinoti / tasya tad-vijñānam abhinavaṃ karma kurvatas tat-karma upagaṃ bhavati dṛṣṭa eva dharme / evam a-vidyā-pratyayā utpadyante saṃskāra-pratyayaṃ ca vijñānaṃ / [4] tac ca vijñānaṃ dṛṣṭe dharme hetu-bhūtam āyatyā[54kha]m abhinirvṛtti-vijñāna-phala-parigrahāt / sarvaṃ ca vijñānam adhikṛtya ṣaḍ-vijñāna-kāyā ity ucyante / [5] tac ca vijñānam āyatyāṃ(3)
【K3 中際生已,若趣流轉,若趣清淨究竟】
paunar-bhavika-nāma-rūpa-bīja upagataṃ / tad api nāma-rūpa-bījam āyati-paunar-bhavika-ṣaḍ-āyatana-bīja upagataṃ / tac ca ṣaḍ-āyatana-bījam āyati[6]-paunar-bhavika-sparśa-bīja upagataṃ / tac ca sparśa-bījam āyati-paunar-bhavika-vedita(4)-bīja upagataṃ / ayaṃ tāvat punar-bhavasya madhya-ante ākṣepako hetur veditavyo yena vi[7]jñānād yo vedita-paryavasānaḥ kṛtsna eva ātma-bhāva ākṣipto bhavati //
sa pūrvakeṇa(1) vipāka-phala(2)-sammohena eva punar-bhavam ākṣipya dvitīyena(3) viṣaya-nirjāta-phala-sammohena viṣaya-vedanā ā[Tib. 109a.1]lambanāṃ tṛṣṇām utpādayati yathā tṛṣṇayā kāma-paryeṣaṇāṃ vā āpadyamāno bhava-paryeṣaṇāṃ vā kāma upādānaṃ vā upādadāti dṛṣṭi-śīla-vrato(4)[2] pādānaṃ vā / upātte ca upādāne tṛṣṇā upādāna-sahita-saṅgataḥ pūrvaka ākṣepako hetur bhava ity ucyate / upapatty-a bhinrvṛtti-hetu-saṃgṛhītasya ca bhavasya an-antaraṃ kālaṃ kṛtavato yathā ākṣiptena ākṣepa-hetunā [3] vijñāna ādīnāṃ saṃskārāṇāṃ vedita-paryantānāṃ prādur-bhāvo bhavaty anukramaśo vā sakṛd vā / evaṃ dṛṣṭe dharme a-vidyā-saṃsparśa-jā vedita-pratyayā tṛṣṇā / tṛṣṇā-pratyayam [4] upādānaṃ / upādāna-pratyayo bhavaḥ / bhava-pratyayā jātiḥ / jāti-pratyayāc ca jarā-vyādhi-maraṇa-ādayo duḥkha-viśeṣāḥ saṃmukhī-bhavanti(5) / kvacid upapatty-āyatane(6) kvacid bīja anuṣaṅgato [5] veditavyaḥ / evaṃ madhya-ante a-vidyā-pratyayān saṃskārān(7) vedanā-pratyayāṃ ca tṛṣṇāṃ pratītya a-para-ante saṃskārāṇāṃ samudayo bhavati / sacet punaḥ parato ghoṣaṃ(8) pūrva-saṃskāraṃ vā dṛṣṭe dharme āgamya [6] yoniśo [dvi](9)-vidhān phala-bhūtān saṃskārān manasi karoti teṣāṃ ca hetuṃ teṣāṃ ca nirodhaṃ teṣāṃ ca nirodha-gāminīṃ pratipadaṃ / yoniśo(10) manas-kāra anvayāc ca(1) samyag-dṛṣṭim utpādayati / viśuddhaṃ ca satyeṣu krameṇa śaikṣa a[7] śaikṣaṃ jñāna-darśanaṃ pratilabhate / sa tena jñāna-darśanena a-śeṣāṃ tāṃ ca a-vidyāṃ prajahāti tāṃ ca tṛṣṇāṃ / tasyāś ca prahāṇād yat tad ālambanaṃ yathā-bhūtam a-prajānato a-vidyā-saṃsparśaṃ veditavyaṃ(2) / [Tib. 109b. 1] tat prahīṇaṃ bhavati / tasya prahāṇād a-vidyā-virāgāt prajñā-vimuktiḥ sa-akṣāt kṛtā bhavati dṛṣṭa eva dharme / yā ca a-vidyā-saṃsparśa-jā vedita-samprayukte citte [2] samprayuktā tṛṣṇā rāgaś ca tasya tasmāc cittād visaṃyogād rāga-virahā(3)c cato-vimuktiḥ sa-akṣāt kṛtā(4) bhavati / tasya a-vidyā-nirodhād ye te tasyam a-prahīṇāyām a-vidyāyāṃ saṃskāra-vijñāna-ādayo vedanā-paryantā [3] a-pa ra-ntam ārabhya te na utpadyante / an-utpatti-dharmāṇaś ca bhavanti / tasmād a-vidyā-nirodhāt saṃskāra-nirodho anupūrveṇa yāvad vipāka-sparśa-nirodhād vipāka-ja [4] vedanā-nirodho bhavati ity ucyate / dṛṣṭe dharme a-vidyā-nirodhād a-vidyā-saṃsparśa-nirodhaḥ / a-vidyā-saṃsparśa-nirodhād a-vidyā-saṃsparśa-ja [5] vedita-nirodhāt tṛṣṇā[51kha]-nirodhaḥ / tṛṣṇā-nirodhāt pūrva-vad-an-utpatti-dharmatayā-upādāna-ādaya upāyāsa-paryavasānāḥ saṃskārā niruddhā ity ucyante / evam eṣāṃ dṛṣṭa-dharme saṃskārāṇām a-pravṛttir bhavati / a-pravṛtteś ca dṛṣṭe dharme sa-upadhi-śeṣe nirvāṇa-dhātau nirvāṇa-prāptir bhavati / tasya tasmin samaye vijñāna-pratyayaṃ ca nāma-rūpaṃ nāma-rūpa-pratyayaṃ ca [7] vijñānaṃ pariśiṣṭaṃ bhavati pariśuddhaṃ paryavadānaṃ / tasya yāvat sa-vijñānakaḥ kāyo avatiṣṭhate tāvad visaṃyukto vedanāṃ vedayati na saṃyuktaḥ / sa ca asya [Tib. 110a.1] [sa]-vijñānakaḥ kāyo yāvat pūrva-karma ākṣiptam āyus tāvad avatiṣṭhate / yadā ca asya āyus.aḥ kṣayād vijñānam upāttaṃ kāyaṃ vijahāti tasya jīvita indriyaṃ ca ūrdhvam asmāj jīvita indriyād a-śeṣaṃ [2] paryādīyante na uttaratra vipacyate / tac ca vijñānaṃ saha sarva-veditair iha ca sva-sva(5)-nirodhād anyatra ca pūrvam eva hetu-nirodhād a-pratisandhito a-pariśeṣaṃ niruddhaṃ bhavati / [3] ayaṃ ca nir-upadhi-śeṣo nirvāṇa-dhātur atyanta-śāntaṃ padaṃ yasya arthe nirvāṇa upagaṃ nirvāṇa-paryavasānaṃ bhagavato antike uśānti(1) brahma-caryaṃ //
【J3 總結】
[4] tad idaṃ tribhir ākāraiḥ pratītya-samutpādasya vyavasthānaṃ vistareṇa pratyuktaṃ bhavati / pūrva antān madhya-ante pravṛttito madhya antād a-para-ante pravṛttito madhya-ante ca pravṛtti-viśuddhitaḥ / [5] iti idaṃ pratītya-samutpādasya śarīraṃ //
【I2 [mukhaṃ]緣起門】
mukhaṃ katamat / aṣṭābhir mukhaiḥ pratītya-samutpādaḥ pravartate / adhyātmaṃ vijñāna-utpatti-mukhena / bahirdhā sasya(2)-niṣpatti(3)-mukhena / sattva[6]-loka-cyuty-utpatti-mukhena bhājana-loka-saṃvarta-vivarta-mukhena āhāra-upastambha(4)-mukhena karma-svakatām adhipatiṃ kṛtvā iṣṭa an-iṣṭa-karma-tad-anurūpa[7]-phala-upabhoga-mukhena prabhāva-mukhena vyavadāna-mukhena ca /
【I3 [arthaḥ]緣起義】
pratītya-samutpāda arthaḥ katamaḥ / niḥ-sattva arthaḥ pratītya-samutpāda arthaḥ / sati niḥ-sattve a-nitya-arthaḥ / [Tib. 110b.1] saty a-nityattve itvara-pratyupasthāpana arthaḥ / sati-itvara-pratyupasthāne para-tantra-arthaḥ / sati para-tantre nir-īha arthaḥ / sati nir-īha-arthe hetu-phala-prabandha an-upaccheda arthaḥ / [2] sati [hetu-phala](5)-prabandha an-upacchede anurūpa-hetu-phala-pravartana arthaḥ / saty anurūpa-hetu-phala-pravartane karma-sva-bhāvārthaḥ pratītya-samutpāda arthaḥ / kasya arthasya paridīpana-arthaṃ pratītya-samutpāda-vyavasthānaṃ / hetu(6)-pratyaya[3] pari gṛhīta(7)-sva-saṃkleśa-vyavadāna arthasya paridīpana-arthaṃ //
【I4 [vibhāgaḥ /]緣起差別】【J1 七引因支】【K1 無明支】【L1 十九種無知】【M1 十九束為七類】【N1 世:前際、後際、中際無知】
vibhāgaḥ katamaḥ / yat pūrva-ante a-jñānam iti vistareṇa sūtraṃ /
【N2 事:內、外、內外無知】
tatra pūrva-ante a-jñānaṃ katamat [4] / atītān a-saṃskārān a-yoniśaḥ kalpayataḥ kiṃ-ka-nv aham abhūvam atī te a-dhvany āhosvin na-aham abhūvam atīte adhvani / ko nv aham abhūvaṃ / kathaṃ vā abhūvam iti yad-a-jñānaṃ /
【N3 業報:業、異熟、業異熟無知】
[5] a-para-ante a-jñānaṃ katamat / an-āgatān saṃskārān a-yoniśaḥ kalpayataḥ [51kha] kiṃ nv ahaṃ bhaviṣyāmy an-āgate adhvany āhosvin na ahaṃ bhaviṣyāmy an-āgate a-dhvani / kiṃ [6] bhaviṣyāmi kathaṃ bhaviṣyāmi ity a-jñānaṃ / pūrva-anta a-para-ante a-jñānaṃ katamat / adhyātmam a-yoniśaḥ kathaṃ-kathī-bhavataḥ ke santaḥ ke bhaviṣyāmaḥ / ayaṃ sattvaḥ kuta āgataḥ / ita[7]ś cyutaḥ kutra gāmī bhaviṣyatīti yad a-jñānaṃ / adhyātmam a-jñānaṃ katamat / pratyātmikān saṃskārān a-yoniśa ātmanā manasi kurvato yad a-jñānaṃ / bahirdhā a-jñānaṃ katamat / bāhyān [Tib. 111a.1] sattva-saṃkhyātān saṃskārān ātmīyato a-yoniśo manasi kurvato yad a-jñānaṃ / adhyātma-bahirdhā a-jñānaṃ katamat / pāra-sāntānikān saṃskārān mitra a[2]-mitra udāsīnato a-yoniśaḥ kalpayato yad a-jñānaṃ / karmaṇy a-jñānaṃ katamat / karma-kartāram a-yoniśaḥ kalpayato yad a-jñānaṃ / vipāke a-jñānaṃ katamat / [3] vipāka-phala-saṃgṛhītān saṃskārān vedakato a-yoniśaḥ kalpayato yad a-jñānaṃ / karma-vipāke a-jñānaṃ katamat / vitathaṃ karma tat-phalaṃ ca a-yo niśaḥ kalpayato [4] yad a-jñānaṃ / buddhe a-jñānaṃ katamat / buddhānāṃ bodhim a-manasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kānkṣato va apavadato vā yad a-jñānaṃ / [5] dharme a-jñānaṃ katamat / dharmasya sv-ākhyātatā(2)m a-manasi(3) kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kānkṣato vā apavadato vā yad a-jñānaṃ /
【N4 三寶:佛、法、僧無知】
saṅghe a-jñānaṃ katamat / [6] saṅghasya su-pratipattim a-manasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kānkṣato vā apavadato vā yad a-jñānaṃ /
【N5 四諦:苦集滅道無知】
duḥkhe a-jñānaṃ katamat / duḥkhaṃ [7] duḥkhato a-manasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kānkṣato vā apavadato vā yad a-jñānāṃ yathā duḥkhe evaṃ samudaye nirodhe mārge [Tib. 111b.1] a-jñānāni draṣṭavyāni //
【N6 因果:因等無知】
hetāv a-jñānaṃ katamat / a-hetukaṃ vā kalpayato viṣama(1)-hetuṃ vā īśvara-prakṛti-puruṣa antara ādikaṃ(2) vā a-yoniśaḥ kalpayato yad a-jñānaṃ / yathā hetāv evaṃ hetu[2]-samutpanneṣu saṃskāreṣu //
【N7 所證:六觸處如實通達無知】
te punaḥ kuśalā an-avadyatvāt / a-kuśalāḥ sa-avadyatvāt / sevitavyā hitatvāt / a-sevitavyā a-hitatvāt / sa-avadyāḥ kṛṣṇatvāt / [3] an-avadyāḥ śuklatvāt / sa-pratibhāgā vyāmiśratvāt // ṣaṭsu sparśa-āyataneṣu yathā-bhūta-saṃprativedhe a-jñānaṃ katamat / adhigame viparyasta-cetasa ābhimānikasya [4] yad a-jñānaṃ /
【M2 結】
tad etad abhisamasya(3) viṃśaty-ākāram a-jñānaṃ bhavati /
【L2 七種無知】
punar anyat sapta-vidham a-jñānaṃ / adhva-saṃmoho vastu-saṃmohaḥ saṅkrānti-saṃmohaḥ agra-saṃmohas tattva-saṃmohaḥ [5] saṃkleśa-vyavadāna-saṃmoho abhimāna-saṃmohaś ca //
yac ca(4) viṃśati-vidham a-jñānaṃ yac ca sapta-vidham a-jñānaṃ tatra kena kasya saṃgraho draṣṭavyaḥ / tribhiḥ prathamair a-jñānaiḥ [6] prathamasya ekasya saṃgrahaḥ / punas tribhir anu(5) dvitīyasya / punas tribhir anu caturthasya / punaś caturbhir anu pañcamasya / punaḥ ṣaḍbhir anu ṣaṣṭhasya / paścimena ekena [7] saptamasya //
【L3 五種無知】
puna[60kha]r anyat pañca ākāram a-jñānaṃ / artha-saṃmoho dṛṣṭi-saṃmohaḥ pramāda-saṃmohas tattva-artha-saṃmoho abhimānasaṃmohaś ca / yac ca eka-a;nta-viṃśati-vidham a-jñānaṃ yac ca pañca-vidhaṃ [112a.1] katamena kasya saṃgraho draṣṭavyaḥ / dṛṣṭi-sammohena pūrvakāṇāṃ ṣaṇṇāṃ / hetu-samutpanneṣu ca dharmeṣv a-jñānasya saṃgraho draṣṭavyaḥ / pramāda-saṃmohena karmaṇi [2] vipāke tad-ubhaye ca a-jñānasya saṃgrahaḥ / tattva-artha-saṃmohena buddha-ādiṣu mārga-satya-paryavasāneṣu a-jñānasya saṃgrahaḥ / abhimāna-saṃmohena paścimasya [saṃgrahaḥ](1) / artha-saṃmohena [3] punaḥ(2) sarveṣāṃ saṃgraho draṣṭavyaḥ //
【L4 六種無知】
a-jñānam a-darśanam an-abhisamayas tamaḥ-saṃmoho a-vidyā(3) iti ime ṣaḍ-a-vidyā-paryāyāḥ sapta-vidhe saṃmoha-vastuni [4] yathā-kramaṃ draṣṭavyāḥ / paścime tattva-saṃmoha-vastuni(4) / evaṃ vastu kṛtvā api paścimo a-vidyā-andha-kāra-paryāyas tatra draṣṭavyaḥ //
a-paraḥ paryāyaḥ / śruta[5]-mayyāś cintā-mayyā bhāvanā-mayyāś ca prajñāyā vipekṣaṇa trayaḥ paryāyā yathā-kramaṃ [yojyante](5) / tasyā eva vipakṣa-bhūtāyā mṛdu-madhya adhimātratvād a-pare punas trayaḥ paryāyā [6] iti vipakṣa-prabhedataś ca sva-bhāva-prabhedataś ca ṣaṭ paryāyāḥ //
【K2 行】
kāyasaṃskārāḥ katame / kāya-karma kāma-avacaraṃ rūpa-avavacaraṃ[7] puṇya a-puṇya-saṃkhyātamadha ūrdhvaṃ punar āniñjyasaṃkhyātaṃ / vāksaṃskārāḥ katame / vākkarma / śepaṃ pūrva-vad draṣṭavyaṃ / manaḥ-saṃskārāḥ katame / mana[Tib. 112b.1]s-karma / tat(6) kāma-dhātau puṇya a-puṇyaṃ na āneñjyaṃ dvayor upari-mayor dhātvor āneñjyam eva ca //
【K3 識】
cakṣur-vijñānaṃ katamat / āyatyāṃ cakṣur-indriya-āśrayā yā rūpa [2] prativijñaptir yat puṇya a-puṇya āneñjyaṃ paribhāvita-bīja-bhūtaṃ vijñānaṃ yac ca tad-bīja-samudbhūtaṃ / yathā cakṣur-vijñānam evaṃ śrotra-ghrāṇa-jihvā-kāya-mano-vijñānāni draṣṭavyāni / āśraya-viṣaya-kṛtaś ca eṣa prativijñapti-viśeṣo draṣṭavyaḥ / tat punaḥ kāma-avacaraṃ ṣaḍ-vidhaṃ / [4] rūpa avacaraṃ catur-vidhaṃ / ārūpyāvacaram eka-vidham eva //(7)
vedanā-skandhaḥ katamaḥ / anubhava-jātiḥ sarvā /(1) sa ca trai-dhātuka-avacaraḥ / saṃjñā-skandhaḥ katamaḥ / saṃjānanā-jātiḥ sarvā / saṃskāra-skandhaḥ katamaḥ / [5] citta abhisaṃskāra-manas-karma-jātiḥ / vijñāna-skandhaḥ katamaḥ / vijānanā-jātiḥ sarvā /(2) ete api(3) skandhās trai-dhātuka avacarā draṣṭavyāḥ //
【K4 名色支】
catvāri mahā-bhūtāni katamāni / pṛthivī-dhātur ab-dhātus tejo-dhātur vāyu-dhātuḥ / te api dhātu-dvaye(4) / catvāri mahā-bhūtāny upādāya / rūpaṃ [7] katamat / daśa-rūpīṇy āyatanāni / dharma āyatana-paryāpannaṃ ca rūpaṃ daśa kāma-avacarāṇi prajñapti-patitaṃ ca dharma āyatana-rūpaṃ aṣṭau rūpa-avacarāṇi dharma-āyatana-paryāpannaṃ ca / [Tib. 113a.1] sarvaṃ(5) tad api dvi-vidhaṃ / vijñāna-bīja-parigṛhīta-bīja-bhūtaṃ ca tad-a-nirvarttita-phala-bhūtaṃ ca //
【K5 六根支】
[60kha] cakṣur-āyatanaṃ katamat / cakṣur-vijñāna-saṃniśrayo [2] rūpa-prasādo yena rūpāṇi paśyat paśyati drakṣyati vā / yathā cakṣur-āyatanam evaṃ śrotra-ghrāṇa-jihvā-kāya-mana-āyatanāni yathā-yogaṃ draṣṭavyāni / sarveṣāṃ ca [3] kāla-traya-nirdeśena karma nirdeṣṭavyaṃ / tad api dvi-vidhaṃ nāma-rūpa-parigṛhīta-bīja-bhūtaṃ tad-abhinirvartita-phala-bhūtaṃ ca kāma-avacaraṃ / rūpa-avacarāṇi [4] pañca / ṣaṣṭhaṃ trai-dhātuka vacaraṃ //
【K6 觸支】
cakṣuḥ-saṃsparśaḥ katamaḥ / trika-samavāya-jā viṣaya-śubhaṃ(7) prativiṣaya(8) lakṣaṇa-nirdeśo[5] a-vagantavyaḥ / te punar dvi-vidhāḥ / ṣaḍ-āyatana-bīja-parigṛhīta-bīja-bhūtāś ca tad-abhinirvarttita-phala-bhūtāś ca / kāma-avacarāḥ sarve / rūpa-avacarāś catvāraḥ / [6] ārūpya-avacara ekaḥ //
【K7 受】
sukhā vedanā katamā / yat sukha-sthānīyam indriya(1)-viṣayaṃ pratītya utpadyate sātaṃ vedayitaṃ vedanā-gataṃ / duḥkhā vedanā katamā / yad duḥkha-sthānīyaṃ [dvayaṃ](2) [7] pratītya utpadyate a-sātaṃ vedayitaṃ / a-duḥkha a-sukhā vedanā katamā / yad a-duḥkha a-sukha-sthānīyaṃ dvayaṃ pratītya utpadyate na eva sātaṃ na a-sātaṃ vedayitaṃ vedanā-gataṃ / tisraḥ kāma-caryāḥ / dve rūpa-avacarye tṛtīyād yāvad dhyānāt / a-duḥkha a-sukhā caturthād dhyānād ūrdhvaṃ yāvan na eva-saṃjñā-na a-saṃjñā āyatanāt tā api vedanā dvi-vidhāḥ sparśa-bīja-parigṛhīta-bīja-bhūtās tad-abhinirvartita-phala-bhūtāś ca //
【J2 五能生所生支】【K8 愛】
kāma[3] tṛṣṇā katamā / kāma avacarān saṃskārā(3)n pratītya kāma avacareṣu kliṣṭā prārthanā yayā kāma-dhātau duḥkham abhinirvartayati / rūpa-tṛṣṇā katamā / yā [4] rūpa-acarān saṃskārān pratītya rūpa-avacareṣu saṃskāreṣu kliṣṭā prārthanā yayā rūpa-dhātau duḥkham abhinirvartayati / ārūpya-avacarā tṛṣṇā [5] katamā / yā ārūpya avacarān saṃskārān pratītya-ārūpya-avacareṣu saṃskāreṣu kliṣṭā prārthanā yayā rūpa-dhātau duḥkham abhinirvartayati //
【K9 取】
[6] kāma-upādānaṃ katamat / yaḥ kāmeṣu cchanda-rāgaḥ / dṛṣṭy-upādānaṃ katamat / sat-kāya-dṛṣṭiṃ sthāpayitvā tad-anyāsu dṛṣṭiṣu cchanda-rāgaḥ / śīla-vrata-upādānaṃ katamat / śīla-vrata-mithyā-praṇihite yaś chanda-rāgaḥ / ātma-upādānaṃ katamat / sat-kāya-dṛṣṭau yaś chanda-rāgaḥ / prathamena [Tib. 114a.1] kāma-dhātāv eva duḥkham abhinirvartayati / avaśiṣṭaiḥ punas trai-dhātuke //
【K10 有】
kāma-bhavaḥ katamaḥ / kāma-avacara-pūrva-kāla-bhavaḥ karma-bhavo[2] maraṇa-bhavo antarābhava upādhi-bhavo naraka-tiryak-preta-deva-manuṣya-bhavāś ca kāma-bhava ity ucyate / sa punaḥ pūrva-kṛta-saṃskāra-kleśa[3]-parigraha-prabhāvitaḥ // rūpa-bhavaḥ katamaḥ / naraka-tiryak-preta(1)-manuṣya-bhavān sthāpayitvā tad-anyo(2) rūpa-bhavo draṣṭavyaḥ // ārūpya-bhavaḥ [4] katamaḥ / antarā-bhavaṃ(3) sthāpayitvā tad-anya-bhava-saṃgṛhīta(4) ārūpya-bhavo draṣṭavyaḥ // kim adhikṛtya sapta bhavā vyavasthāpitā naraka-tiryak-preta-deva-manuṣya[5]-karma-antarā-bhavāḥ / trīṇi kṛtyāny adhikṛtya / ākṣepako bhava ekaḥ / bhava-saṃprāpako bhava ekaḥ / phala-upabhojakā bhavāḥ(5) pañca //
【K11 生】【L1 別釋十句】
[6] jātiḥ katamā / yā jarāyu-jāyām aṇḍa-jāyāṃ ca yonau tat-prathama-abhinirvṛttiḥ / saṃjāti katamā / yā tatra eva ātam-bhāva-paripūrir a-niḥsṛtasya(?) / [61kha] bhava-krāntiḥ katamā / yā tasmān niḥ[7]sṛtiḥ / abhiniḥsṛtiḥ katamā / yā niḥsṛtasya vṛddhiḥ / prādur-bhāvaḥ katamaḥ / saṃsveda-ja-aupa(6)pādukāyāṃ yaunau sakṛd eva sambhavaḥ / skandha-pratilābhaḥ katamaḥ / ya āsv eva yoni[Tib. 114b.1]ṣv avasthāsu ca(7) pañcānām upādāna-skandhānāṃ [sambhavaḥ] // dhātu-pratilambhaḥ katamaḥ / yā teṣām eva skandhānāṃ hetu-pratyaya-parigṛhītatā / āyatana-pratilambhaḥ katamaḥ / yā teṣām eva skandhānāṃ tad-anya [2] pratyaya-pari gṛhītatā / skandha-abhinirvṛttiḥ katamā / yā teṣām eva skandhānām āhāra-kṛtā puṣṭir upacayaḥ / prati-dina(8)-jīvita-indriya-prādur-bhāvaḥ katamaḥ / yat teṣām eva skandhānā [3] m āyuḥ-śeṣa-vaśād avasthānaṃ //
【L2 略義結】
asyāḥ punar jāteḥ samāsa-arthaḥ katamaḥ / yaś ca jāteḥ sva-bhāvaḥ yatra ca jāyate yauaiś ca hetu-pratyayaiḥ parigṛhītaḥ yena ca upastambhena āhṛtena [4] saha-jena ca dhriyata ity ayaṃ samāsa-arthaḥ /
【K12 老死】【L1 解老】【M1 別釋十七句】
skhālityaṃ katamat / yad āśraya-daurbalyāt tat kampatā / pālityaṃ katamat / yat keśa-vaivarṇyaṃ / valī-pracuratā katamā / [5] yat svak-saṅkocaḥ / jīrṇatā katamā / yā kāma-bhoga a-pratibalatā tejo-vihāniś ca / magnatā(2) katamā / yā vyavasāya-karaṇa a-pratibalatā prakṛty-an-ārogyatām upādāya / tilaka ācita(3)-gātratā katamā / [6] yat kāla-piṇḍa-utsadattvaṃ a-virūpya-vipratibandhena(4) tatra kubja-gopānasī-vaṅkatā / khuru-khuru(5)-praśvāsa-kāyatā katamā / yā gamana-īiryā-patha-prabhāvitā [7] kāya-saṃsthānatā tad-udbhavo ca gāḍha-śvasana-kāmanatā(?) / (6)purataḥ prāg-bhāra-kāyatā katamā / niṣadya-īiryā-patha-avasthitasya yāvanata-kāya-pratibalatā(7) / daṇḍa-viṣkambhanatā katamā / [Tib. 115a.1] sthāna-īiryā-patha-avasthitasya yā daṇḍa-bala-adhāna-viharaṇatā / dhanutvaṃ(?) katamat svapna-īiryā-patha-avasthitasya yā gāḍha abhīkṣṇa-svapnatā / mandatvaṃ [2] katamat / yā tatrauaiva su-pratiboddhum a-pratibalatā / hāniḥ katamā / yā smṛti-buddhyoḥ / parihāṇiḥ katamā / yā smṛti-buddhyor māndyāt kuśala-dharma-samudānayanā pratibalatā / [3] indriyāṇāṃ pariṇāmaḥ katamaḥ / yā prakṛti-mandatā / paribhedaḥ(9) katamaḥ / yā [4] teṣām eva viṣaya a-pracuratā(10) / saṃskārāṇāṃ purāṇī-bhāvaḥ katamaḥ / yā eṣām eva paścimā daśa-āsanna-maraṇatām upādāya / jarjarī-bhāvaḥ katamaḥ / yā āyuḥ-parisamāpter āśrayasya(1) bhaṅga-abhimukhatā kṛty-a-viniyoga a-samarthatām upādāya /
【M2 結略義】
jarāyāḥ(2) punaḥ [51kha] samāsārthaḥ katamaḥ / [5] āśraya-vipariṇāmaḥ keśa-vipariṇāmaḥ(3) puṣṭi-vipariṇāmas tejo(4)-bala-vipariṇāma ārogya-vipariṇāmo varṇa-vipariṇāma īryā-patha-vipariṇāmo a-rūpī-indriya-[6] vipariṇāmo rūpī-indriya-vipariṇāmo daśa-ativṛtti(5)r āyuḥ-saṃkṣepa(6)-samāsārtho draṣṭavyaḥ //
【L3 解死】【M1 別釋十一句】
te te sattvāḥ katame / [7] nārakādayaḥ / sattva-nikāyā katame / sarve ta eva / cyutiḥ katamā / yeṣāṃ sattvānāṃ marma-cchedam antareṇa(7) maraṇaṃ / cyavanatā katamā / yeṣāṃ sattvānāṃ saha marma-cchedena maraṇaṃ / bhedaḥ(8) katamaḥ / [Tib. 115b. 1] yā vijñānasya-āśrayād apakrāntiḥ / antar-dhāniḥ(9) katamā / yo rūpiṇām indriyāṇāṃ nirodhaḥ / āyuṣo hāniḥ katamā / yā hikka-āśvāsa-avasthā / ūṣmaṇo hāniḥ [2] katamā / yā niś-ceṣṭa-avasthā / skandhānāṃ nikṣepo jīvita indriyasya nirodhaḥ [katamaḥ] /(10) yat kāla-maraṇaṃ / maraṇaṃ katamat / yā kāla-cyutis tat pratyayaiḥ / [3] kāla-kriyā katamā / yā āsannā cira-mṛta-avasthā / a-paraḥ paryāyo maraṇaṃ(1) māra-karma(2) kāla-kriyā ity ucyate /
【M2 結略義】
māraṇasya punaḥ samāsa-arthaḥ katamaḥ / yā ca cyutiḥ / yasya ca [4] dharmasya cyutiḥ / yathā ca cyutiḥ cyutasya ca tad-ūrdhvaṃ yaḥ kālaḥ /(3) ity ayaṃ samāsa-arthaḥ /
【J3 結】
ity ayaṃ pratītya-samutpā(4)da-vibhaṅgasya vibhaṅgo draṣṭavyaḥ //
【I5 [kramaḥ]緣起次第】【J1 問】
[5] kena kāraṇena a-vidyā ādīnāṃ bhava-angānām evaṃ-rūpaṃ krama-nirdeśaḥ kṛtaḥ /
【J2 答】【K1 初復次】
pūrvaṃ tāvaj jñeye vastuni sammohaḥ / sammūḍhasya tatra eva mithyā-abhisaṃskāraḥ / mithyā-abhisaṃskārā[6]c citte viparyāsaḥ / citta-viparyāsāt pratisandhi-bandhaḥ(5) / pratisandhi-bandhād indriya-paripūriḥ / indriya-paripūrer dvābhyāṃ viṣaya-paribhogaḥ / viṣaya-paribhogād adhyava [7] sānaṃ tat-prārthanā ca / prārthanayā paryeṣamāṇasya kleśa-upacayaḥ / kleśa upacayāt paunar-bhavikam iṣṭa an-iṣṭa-karma-samutthānaṃ / karma-upacaya-samutthānāt pañca-gatike saṃsāre [Tib. 116a.1] a-bhinirvṛtti-duḥkhaṃ / abhinirvṛtti-duḥkha-kṛtaṃ ca jarā-maraṇa-ādi-duḥkham ātma-bhāva-pariṇāma-naimittikaṃ jarā-maraṇa-duḥkhaṃ(6) / viṣaya-pariṇāma-naimittikaṃ [2] śoka-parideva-duḥkha-daurmanasya-āyāsa-duḥkhaṃ / tasmād anu(7)kramaśa etāni dvādaśa aṅgāni nirdiṣṭāni bhagavatā //
【K2 第二復次】
a-paro anukrama-paryāyo [3] dvi-vidha-pratyayaṃ pratītya-samutpādam ārabhya ātma-bhāva-pratyayaṃ viṣaya upabhoga-pratyayaṃ ca / ātma-bhāva-pratyayaḥ ṣaḍbhir aṅgaiḥ saṃgṛhītaḥ / viṣaya-upabhoga-pratyayo api ṣaḍbhir eva / pūrva[4]m ātma-bhāve ātma-grāha ādibhiḥ saṃmūḍhaḥ / tataḥ karmaṇāṃ duḥkha-phala-vipākam a-jānānaḥ karma karoti / kṛtvā ca tad eva(8)m anuvitarkayati / karmaṇā tad-vijñāna-sahāyena [5] tri-vidham āyatyāṃ duḥkham abhinirvartayati indriya-nirvṛtti-saṃgṛhītaṃ(1) tat-paripūri-saṃgṛhītaṃ viṣaya-paribhoga-saṃgṛhītaṃ(2) ca / sparśa-āvasānaṃ nāma-rūpaṃ ca dṛṣṭa eva dharme [6] sparśa-pratyayāyāṃ vedanāyāṃ tṛṣṇām utpādya viṣaya-pratyayāṃ paryeṣaṇām āpadyate / vyavasāyam āpadyate / vyavasāya-mukhena lābha-saṃskāra-mukhena śīla-vrata-mukhena mokṣa-mukhena kāma-paryeṣaṇām ātma-bhāva-paryeṣaṇāṃ mokṣa[7]-paryeṣaṇāṃ [viṣaya-paribhoga-pratyaya-paryeṣaṇāṃ mithyā(4)-paryeṣaṇām āpadyamānaḥ kleśāṃś ca tat-pūrvakāṇi karmāṇi kṛtvā pañca-gatike saṃsāre jāyate [Tib. 116b.1] jīryati mriyate ca //
【K3 第三復次】
a-paro anukrama-paryāyaḥ / trayaḥ sattva-rāśayaḥ / loka-uttarā viśuddhi-kāmā viṣaya-paramāś ca / tatra [2] prathamāḥ pratītya-samutpādaṃ [58 kha] nirodhayanti śukla-pakṣeṇa na vardhayanti / dvitīyāḥ sattvāḥ satyāni yathā-bhūtam a-jānānā upasthita-smṛtayaḥ puṇya[3]m āneñjyaṃ ca sa-āsravaṃ bhāvanā-mayaṃ karma kṛtvā an-upasthitayā vā punaḥ smṛtyā puṇyaṃ vipratisāra[4]-paribhāvitena vā a-pratisāra-prāmodya-paribhāvitena vā cetasā bahulaṃ viharanti / te(5) pūrva-vad dhīna-madhya-viśiṣṭā upapatty-āyatane a-nupūrveṇa tri-prakāram āyatyāṃ duḥkham abhinirvarta[5]yanti / tṛtīyānāṃ sattvānāṃ pratyutpanna-viṣaya-paribhoga-je vedite vartamānānāṃ pūrva-vad a-parāṇi(6) ṣaḍ-aṅgāni kramaśo draṣṭavyāni tṛṣṇād yāni jarā-maraṇa-avasānāni //
【I6 緣起釋離】【J1 二問答】【K1 第一問答】
kena kāraṇena [6] pratiloma anupūrvyā jarā-maraṇam idaṃ kṛtvā pratītya-samutpādo deśyate satya-naya-deśanām adhikṛtya / tathā hi / jāti-jarā-maraṇaṃ duḥkha-satya-pravibhaktaṃ(7) / yad uktaṃ bhagavatā [7] na ca nāma-rūpa-nirodha-pūrvaṅ-gamā dharmā iti /
【K2 第二問答】
kena kāraṇena a-vidyā-nirodha-pūrvaṅ-gamā na uktāḥ vimukti-cetasāṃ tat-prajñapteḥ / ... tvāt(8) / teṣāṃ hi dṛṣṭe dharme [Tib. 117a.1] bīja-bhūtaṃ vedanā-avasānaṃ niruddhaṃ bhavati / dṛṣṭe ca dharme vedanāṃ vedayamānasya tṛṣṇā-anuśaya-samuddhātā[2]d a-pravṛtter niruddhā bhavati /(1) tan-nirodhāt tat-pūrvaṅ-gamāni niruddhāni bhavanti /
【J2 結】
ity evaṃ-bhāgīyaḥ pratītya-samutpādasya krama-hetur draṣṭavyaḥ //
【I7 [niruktiḥ]緣起釋詞】【J1 問】
kena kāraṇena pratītya-samutpādaḥ pratītya-samutpāda [3] ity ucyate /
【J2 答】【K1 初復次】
pratigatya(2)-gatiṣu saṃyuktānāṃ kleśair utpādaḥ pratītya-samutpāda ity akṣara-nirvacanaṃ /
【K2 第二復次】
punaḥ pratyayata(3) utpādaḥ pratītya-samutpādaḥ / kṣaṅikārthamadhikṛtya(4)[4] /
【K3 第三復次】
punaḥ pratyayād atītādatyaktātsvasantatāvutpādaḥ pratīyasamutpādaḥ / asmin sati-idaṃ bhavaty asya utpādād idam utpadyate [na anyathā](5) [5] ity etam artham idha-kṛtya etan nirvacanaṃ draṣṭavyaṃ /
【K4 第四復次】
punaḥ pratigatya pratigatya santatya-utpādaḥ pratītyasamutpādaḥ / vinaśya vinaśya ity arthaḥ /
【K5 第五復次】
punaḥ pratyayī-bhāvaṃ gatvā a-tīte a-dhvani(6) santatya-utpādaḥ pratītya[6]samutpādaḥ / uktaṃ bhagavatā(7) pratyavagamya samutpādaṃ deśayiṣyāmīti / pratyavagamya ity abhisambudhya ity arthaḥ(8) / tataḥ(9)[7] sā eva saṃjñā nirūḍhā pratītya-samutpāda iti //
【I8 [pratyayaḥ]緣性:四緣與二因】【J1 四緣】
a-vidyā-saṃskārāṇāṃ katibhiḥ pratyayaiḥ [pratyayatvaṃ bhavati] /(1) rūpiṇām adhipati-pratyayena / a-rūpiṇāṃ tu [Tib. 117b.1] tribhiḥ samanantara-ālambana-adhipati-pratyayaiḥ / evam avaśiṣṭānām aṅgānāṃ pratyayatvaṃ yathā-yogaṃ draṣṭavyaṃ / rūpiṇi(2) rūpiṇām ekena adhipati-pratyayena / [2] a-rūpiṇāṃ dvābhyām ālambana-pratyayena ca(3) / a-rūpiṇi rūpiṇām ekena / a-rūpiṇi(4) tv a-rūpiṇāṃ tribhiḥ samanantara-ālambana-adhipati-pratyayaiḥ //
[3] kena kāraṇena hetu-pratyayena na pratyayāny etāny aṅgāni / sva-bhāva-bīja-pratyaya-[28 kha] prabhāvitatvād dhetu-pratyayasya / yadi hetu-pratyayena na pratyayāni tat kena kāraṇena hetu-phala-bhāvena pratītya-samutpādo nirdiśyate / [4] adhipati-pratyaya-[saṃ]gṛhīta(5)m āvāhaka-hetu(6)m adhikṛtya ākṣepa-hetum abhinirvṛtti-hetuṃ ca //
【J2 二因】
katy aṅgāny ākṣepa-hetu-saṃgṛhītāni / a-vidyām upādāya yāvad vedanā /(7) katy aṅgāny abhinirvṛtti-hetu[5]-saṅgṛhītāni / tṛṣṇām upādāya yāvad bhavaḥ / katy aṅgāny ākṣepa abhinirvṛtti-hetvoḥ phala-saṃgṛhītāni / dṛṣṭe ca dharme samparāye ca vijñāna-ādīni vedanā-avasānānni [6] jāti-jarā-maraṇa-avasāni //
【I9 [pratyaya-prabhedaḥ]分別緣(三十門分別)】【J1 一一支門】
yadā yoniśo manas-kāra-hetukā vidyā-uktā kena kāraṇena sa pratītya-samutpāda-nirdeśa-ādito na nirdiṣṭaḥ / a-prahāṇa-hetutvāt(8)[7] saṃkleśa-hetutvāt / tathā hi / na a-mūḍhasya(9) sa manas-kāra utpadyate / saṃkleśa-hetuś ca pratītya-samutpādaḥ / a-vidyā ca sva-bhāva-saṃkliṣṭā a-yoniśo [Tib. 118a.1] manas-kāraś ca sva-bhāva-saṃkliṣṭaḥ / mano vidyāṃ(1) saṃkleśayati / api tv a-vidyā-vaśena saṃkliśyate / karma-kleśa[2]-prabhāvitaṃ ca janma / tatra karmaṇo hetur-ādir a-vidyā pratītya-samutpādasya / tasmād asya yoniśo manas-kāro nauktaḥ //
kena kāraṇena sva-bhāvaḥ sva-bhāvasya pratyayatvena(2) na uktaḥ / na hi sva-bhāvaḥ [3] pratyaya-antaram a-labhamānaḥ sva-bhāvasya saṃkleśataḥ poṣako vā bhāvako vā bhavati / tasmān na uktaḥ //
kena kāraṇena puṇya-āneñjyāḥ saṃskārā pratisaṃkhyāya manu(?) kṛtā(3) [4] a-vidyā-pratyayā ity ucyante / sānketika-duḥkha-hetum a-jānānasya tat-pratyayā a-puṇyāḥ(4) / pāramārthikaṃ duḥkha-hetum a-jānānasya tat-pratyayāḥ puṇya-ā[5]neñjyāḥ / tasmāt te apy a-vidyā-pratyayā ucyante // yadā lobha-dveṣa-moha-nidānaṃ karma uktaṃ tat kena kāraṇena moha-nidānam eva ucyate / puṇya a-puṇya ā[6]neñjya-karma-nidāna-adhikārataḥ /(5) a-puṇyam eva tu karma-lobha-moha-nidānaṃ // yadā cetanā-samutthāpi-tatvāt kāya-vāk-karmaṇaḥ(6) saṃskāra-pratyayā abhisaṃskārā(7)[7] kena kāraṇena a-vidyā-pratyayā eva ucyante / sakala-saṃskāra-samutthāna-pratyaya-adhikārāt kliṣṭa-kuśala-cetanā-utpatti-pratyayatva-adhikārāc ca // yadā vijñānaṃ nāma-rūpa-pratyayam api [Tib. 118b.1] kena kāraṇena asminn arthe saṃskāra-pratyayam eva ucyate / saṃskārā vijñānasya saṃkleśakāḥ punar-bhava-ākṣepakā abhinirvartakāś ca // na tu nāma-rūpam āśraya ālambanata [2] utpatti-pratyaya-mātratvāt // yadā nāma-rūpaṃ mahā-bhūtāny upādāya sparśam api kena [63kha] kāraṇena vijñāna-pratyayam eva ucyate / vijñānasya tad-abhinava-utpatti-hetutvān mahā-bhūtāni [3] sparśaś ca kevalam utpannasya pratiṣṭhā-hetur bhavaty utpatti-kāle ca yadā ṣaḍ(1) dhātūn pratītya mātuḥ kukṣau garbhasya-avakrāntir uktā(2) kena kāraṇena vijñāna-dhātur eva uktaḥ / sati hi vijñāna-dhātau niyataṃ(3) mātuḥ kukṣau śukra-śoṇita-mahābhūta-kukṣi [4] cchidrā(4) vaikalyat pradhāno vijñāna-dhātur iti kṛtvā sarva-yoni-bhava-utpatty-adhikārāc ca // yadā ṣaḍ-āyatanam āhāra-pratyayam api kena kāraṇena nāma-rūpa-pratyayam eva iha uktaṃ / [5] tad-utpatti-kāraṇatvān nāma-rūpasya / utpannasya ca sthity-upastambha-mātra-kāraṇam āhāraḥ / yadā trika-samavāya-pratyayaḥ sparśaḥ kena kāraṇena ṣaḍ-āyatana-pratyaya eva uktaḥ / sati ṣaḍ-āyatane tad-anya-dvaya a-vaikalyāt ṣaḍ-āyatana-pradhānaṃ pradhānam iti kṛtvā dvaya-saṃgrahāc ca ṣaḍ-āyatanasya [6] //
yadā ātma-upakramikāḥ para-upakramikā ṛtu-vipariṇāmikā pūrva-karma-āhṛtāś ca vedanā upalabhyante [7] kena kāraṇena iha sparśapratyayā eva paridīpitāḥ / samāsanna-kāraṇatvāt sparśasya / sparśa-āhārakatvāc ca tad-anyeṣāṃ pratyayānāṃ tā api vedanāḥ / sparśa-sambhavā na-antareṇa sparśam iti kṛtvā / yadā tṛṣṇā a-vidyā-pratya yā apy uktā tat-sthānīya-viṣaya-pratyayā ca kena kāraṇena iha vedanā-pratyayā eva uktā / yasmād vedanā-vaśād viṣaya-saṃyoga-prārthanā pravartate(5) [2] tad-upame(6) viṣaye moha-vaśāt tu kevalaṃ tāsāṃ vedanānāṃ samudaya-astaṅ-ga-ādīn yathā-bhūtam a-prajānanta(?)s tataś cittaṃ na nivārayanti(7)(?) //
yadā anuśayād a-prahīṅa-anta-sthānīyebhyaś ca dharmasya upādānasya prabhavo bhavati kena kāraṇena iha tṛṣṇā-pratyayam eva upādānam ucyate / yasmāt prārthanā-jātaḥ paryeṣṭim āpadyamāno anuśayaṃ ca prabodhayati tat-sthānīyāṃś ca dharmān ākarṣayati / [4] yadā a-pūrvam eva a-vidyā-pratyayaḥ karma-bhava uktaḥ kena kāraṇena upādāna-pratyayo bhava ucyate / upādāna-balena yasmāt tad eva karma tasmiṃs tasminn upapatty-āyatane vijñāna-nāma-rūpa ādy-ākarṣaṇa[5]-samarthaṃ bhavati / yadā śukra-śoṇita-ādi-pratyayā api jātiḥ kena kāraṇena bhava-pratyayaivauktā / bhave(1) sati niyataṃ tad-anya-pratyayā eva ukalya(2)-sad-bhāvāt sa eva pradhānaḥ pratyaya [6] iti kṛtvā / yadā adhva-viṣama a-parihāra-parākramaṇa ā(3)dibhir api pratyayair jarā-maraṇam upalabhyate / kena kāraṇena iha jāti-pratyayam eva ucyate / jāti-mūlatvāt teṣām api pratyayānāṃ tat-pratyaya-vaikalye api ca jāti-jarā-maraṇasya [7] jāti-kṛtatvāt //
【J2 三道門】
eṣāṃ(4) dvādaśānām aṅgānāṃ katy aṅgāni kleśa-vartma / kati karma-vartma / kati duḥkha-vartma / trīṇi kleśa-vartma / dve karma-vartma [Tib. 119b.1] avaśiṣṭāni duḥkha-vartma //
【J3 分別因果】
[63kha] kati hetu-bhūtāny eva / ādyam ekaṃ / kati phala-bhūtāny eva / paścimam ekaṃ / kati hetu-phala-bhūtāni / avaśiṣṭāni //
punar asya ca praśnasya anyo visarjana-paryāyaḥ / [2] trīṇi hetu-phala-bhūtāny eva / dve phala-bhūte eva / avaśiṣṭāni hetu-phala-bhūtāni draṣṭavyāni //
【J4 獨相和雜相】
kati pratyeka-lakṣaṇāni / kati saṃsṛṣṭa-lakṣaṇāni / trīṇi pratyeka-lakṣaṇāni / saṃskāra-ādīny aṅgāni [3] saṃsṛṣṭa-lakṣaṇāni //
kena kāraṇena saṃskārā bhavaś ca saṃsṛṣṭa-lakṣaṇaṃ / dvi-dhā-nirdiṣṭaṃ /(5) iṣṭa-an-iṣṭa-phala-dānato gati-nirvartana-sāmarthya-bhedāc ca //
[4] kena kāraṇena vijñāna-nāma-rūpa-ṣaḍ-āyatana eka-deśa-saṃsṛṣṭa-lakṣaṇaṃ tri-dhā nirdiṣṭaṃ / saṃkleśa-kāla adhikārāt / niṣeka-kāla adhikārāt / [5] pravṛtti-kāla adhikārataś ca //
kena kāraṇena vijñāna-ādīni vedanā-avasānāni jāti-jarā-maraṇāni ca dvi-dhā ākhyātāni / [6] pṛthag-duḥkha-vastu-lakṣaṇa-vikhyāpana-artham ākṣepa-abhinirvṛtti-prabheda-pradīpana-arthaṃ ca //
【J5 重釋經】
pratītya-samutpāde katamaḥ pratigama-arthaḥ / yad utpannānām an-avasthāna-arthaḥ / prativigama-arthaḥ / [7] katamaḥ saṅgama-arthaḥ / yaḥ sāmagrī-samavadhāna-arthaḥ / pratyayānāṃ katama utpāda-arthaḥ / yaḥ pratyaya-sāmagrī-parigṛhītānāṃ nava-nava-prabhava-arthaḥ / katamaḥ pratītya-samutpādaḥ / katamā pratītya-samutpannatāyā utpatti-dharmatā / [Tib. 120a.1] saṃskārāṇām ayaṃ pratītya-samutpādaḥ / yā punar utpannatā eva sā pratītya-samutpannatā ity ucyate /
【J6 四諦義】
katy aṅgāni duḥkha-pratyaya-saṃgṛhītāni dṛṣṭa-dhārmika-duḥkhāya ca / dve jātir jarā-maraṇaṃ ca / kati duḥkha-satya-saṃgṛhītāny eva macron;yatyām eva ca duḥkhāya / vijñāna-ādīni vedanā-avasānāni bīja-bhūtāni / kati samu[3]daya-satya-saṃgṛhītāni / avaśiṣṭāni //
【J7 諸支相望】
a-vidyā saṃskārāṇāṃ kiṃ(2) saha-bhāvena pratyayaḥ atha a(3)n-antara-niruddhaḥ pratyayaḥ / atha cira-niruddhaḥ pratyayaḥ / tri-dhā pratyayo draṣṭavyaḥ / saha-bhāvena saṃskāra-sthānīyeṣu dharmeṣv āvaraṇa-pratyayaḥ / yad arthaṃ saṃskārān utthāpayati tad a-jñānataḥ / saṃjanana(4)-pratyayo an-antara-niruddhaḥ [5] ku-dṛṣṭi-pramāda-saha-gatena a-jñānena / āyatyāṃ tad-utpatty-anu-kūlaṃ santaty-avasthāpanāc cira-niruddho apy ākṣepa(5)-pratyayo draṣṭavyaḥ / saṃskārā vijñānasya kathaṃ tri-prakāra-pratyayatayā [6] draṣṭavyāḥ / bīja-bhāva-paribhāvanayā saha-bhāva-pratyayaḥ / tad-ūrdhvaṃ tad-vaśa-vartanatayā saṃjanana-pratyayo an-antara-niruddhaḥ āyatyāṃ phala-abhinirvartita-ākṣepatayā(2) ākṣepa(3)-pratyayaḥ //
yathā saṃskārā vijñānasya [pratyayaḥ](4) / evaṃ vijñānaṃ nāma-rūpasya / nāma-rūpaṃ ṣaḍ-āyatanasya / ṣaḍ-āyatanaṃ sparśasya(5) [Tib. 120b.1] sparśo vedanānām / vedanā tṛṣṇāyāḥ / kathaṃ tri-prakāra-pratyayatayā draṣṭavyāḥ / saha-bhāvato adhyavasāna-pratyayatayā draṣṭavyāḥ / tad-an-antaraṃ tad-vaśena paryeṣṭy-ādi [2] [64kha] kriyā-anupravartanatayā saṃjanana-pratyayaḥ / āyatyāṃ tad-dur-vimocya santaty-avasthānāc cira-niruddho apy āvedya(7)-pratyayaḥ //
tṛṣṇā upādānasya kathaṃ tri-prakāra-pratyayatayā pratyayaḥ / [3] chanda-rāga-saha-gatatvāt tad-upādānīyeṣu dharmeṣu ruci-niveśana-pratyayatvāt saha-bhāva-pratyayaḥ / tad-an-antaraṃ tad-vaśa-vartanāt saṃjanana-pratyayaḥ / td-dur-vimocya[4]-santaty-avasthāpanāc cira-niruddho apy ā vadha(?)-pratyayaḥ //
upādānaṃ bhavasya kathaṃ tri-prakāra-pratyayatayā pratyayaḥ / saha-bhāvatas tasya karmaṇas tad-gaty-āvarjanatayā [5] saha-bhāva-pratyayaḥ / tad-balena tasminn upapatty-āyatane tad-vi jñāna-ādy-ākarṣaṇa-pratyayatayā an-antara-niruddhaḥ saṃjanana-pratyayaḥ / dhātu-nirvartana-sāmarthya-pratyayatayā [6] āvedha-pratyayaś cira-niruddho api //
bhavo jāteḥ kathaṃ tri-prakāra-pratyayatayā pratyayaḥ / saha-bhāva-pratyayo bīja-bhāva-paribhāvanatayā / an-antaraṃ tad-vaśa-anuvartanatayā [7] saṃjanana-pratyayaś cira-niruddho api tat-phala-nirvṛtty-āvedha-pratyayaḥ / yathā bhavo jāter evaṃ jātir jarā-maraṇasya pratyayatvena draṣṭavyā /
【J8 有支勝分】
bhavasya dvi-dhā [Tib. 121a.1] vyavasthānaṃ / pradhāna aṅgatas tathā upādāna-parigṛhītasya karmaṇo yathā-pūrva-nirdiṣṭaṃ sakala-aṅgataḥ karmaṇo vijñāna-ādīnāṃ ca vedanā-avasānānāṃ bīja-bhūtānām upādāna-parigṛhītānāṃ bhavato vyavasthānaṃ draṣṭavyaṃ /
【J9 業用門】
kim eṣāṃ bhava-aṅgāanām etad eva karma yad uta saṃskāra-ādīnāṃ jarā-maraṇa-avasānānām anupūrva-pratyayatvam atha-anyad api kiñcit / [3] etac ca sve sve go-care(1) ca sarveṣāṃ yathā-yogaṃ vṛttir dvitīyaṃ karma draṣṭavyaṃ / kim a-vidyā kevalānāṃ saṃskārāṇāṃ pratyayo yathā anyeṣām apy aṅgānāṃ / a-vidyā yāvaj jarā-maraṇasya api pratyayaḥ [4] samāsanna-pratyaya arthena punaḥ saṃskārāṇām eva nirdiṣṭā //
evam avaśiṣṭa-aṅgāni yathā-yogaṃ draṣṭavyāni //
na tu punar a-dhāraṇām aṅgānām uparimeṣu(2) pratyayatvaṃ / [5] kena kāraṇena / yathā uparima(3)-prahāṇāya uparima-prahāṇe yatnaḥ kriyate tat-prahāṇe adharima-prahāṇam iti kṛtvā na evam uparima-prahāṇāya-adharima-prahāṇe / tasmāt tāvanty eva [6] tat-pratyayāni (4)draṣṭavyāni /
【J10 釋經】
katham asmin sati-idaṃ bhavati ity ucyate / a-prahīṇāt pratyayāt tad-anya utpāda-arthena / katham asya utpādād idam utpadyata ity ucyate / a-nityāt pratyayāt tad-anya-u[7]tpāda-arthena /
kena kāraṇena jātyāṃ satyāṃ jarā-maraṇaṃ bhavati / jāti-pratyayaṃ ca jarā-maraṇam ity ucyate / yāvad a-vidyā-saṃskārāś ca anena eva vyapadeśena(5) (6)nirīhāt pratyayāt tad-anya u[Tib. 121b.1]tpāda arthena //
kena kāraṇena jātyāṃ satyāṃ jarā-maraṇaṃ na anyatra jāti-pratyayaṃ jarā-maraṇam ucyate / evaṃ yāvad a-vidyā saṃskārāś ca / anena eva vyapadeśena sva-sāntānikāt pratyayāt sva-santāna [2] eva tad-anya utpāda arthena(1) ///
【J11 四句等分別】
ye dharma a-vidyā-pratyayena [64kha] saṃskārā api te(2) / ye vā saṃskārā a-vidyā-pratyayā api te syuḥ / saṃskārā na a-vidyā-pratyayā an-āsravā a-nivṛta a-vyākṛtāś ca kāya-vān-manaḥ-saṃskārāḥ syur a-vidyā-pratyayā na saṃskārāḥ(3) / [4] saṃskāra-saṃgṛhītaṃ bhava-angaṃ sthāpayitvā yāni tad-anyāni bhava-aṅgāni / a-vidyā-pratyayāś ca [bhavanti](4) puṇya a-puṇya ānejyāḥ kāya[5]-vān-manaḥ-saṃskārāḥ etān ākārān sthāpayitvā ca caturthī koṭiḥ / iti iyaṃ catuṣ-koṭikā / yat saṃskāra-pratyayaṃ vijñāna[6]m api tat / yad vā vijñānaṃ saṃskāra-pratyayam api tat syāt / saṃskāra-pratyayaṃ na vijñānaṃ / vijñānaṃ sthāpayitvā tad-anyāni bhava-aṅgāni / vijñānaṃ na saṃskāra-pratyayaṃ yad an-āsravam a-nivṛtta a-vyākṛtaṃ ca / vipāka-jaṃ sthāpayitvā / vi [Tib. 122a.1] jñānaṃ ca saṃskāra-pratyayaṃ ca yat paunar-bhavikaṃ bīja-bhūtaṃ phala-bhūtaṃ vā / etān ākārān sthāpayitvā caturthī koṭiḥ //
anena anusāreṇa [2] yathā-yogaṃ yāvat sparśa-pratyayād veditāc catuṣ-koṭikā(5) draṣṭavyā //
【J12 障八正道】
yā vedanā-pratyayā sarvā sā tṛṣṇā / yā tṛṣṇā sarvā [sā] vedanā-pratyayā / [3]
atra api cātuṣ-koṭikaḥ syāt / tṛṣṇā na vedanā-pratyayā / uttare vimokṣe yā prārthanā(7) yāṃ ca tṛṣṇāṃ kuśalaṃ niśritya tṛṣṇāṃ prajahāti / vedanā-pratyayā vedanā-pratyayā na tṛṣṇā / [4] vidyā-saṃsparśa-jāṃ vedanāṃ pratītya ye tad-anye dharmā utpadyante / yāni ca tad-anyāni bhava-angāni / vedanā-pratyayā ca tṛṣṇā ca [5] kliṣṭā tṛṣṇā a-vidyā-saṃsparśa-ja-vedita-pratyayā // etān ākārān sthāpayitvā caturthī koṭiḥ //
yat tṛṣṇā-pratyayaṃ tat-sarvaṃ tad upādānaṃ / yad vā upādānaṃ [6] sarva-tṛṣṇā-pratyayaṃ / atra paścāt padakaṃ(1) draṣṭavyaṃ yat tāvad upādānaṃ sarvaṃ tat tṛṣṇā-pratyayaṃ syāt tu tṛṣṇā-pratyayaṃ na upādānaṃ / [7] upādānaṃ sthāpayitvā tad-anyāni bhava-angāni / ye ca kuśalāṃ tṛṣṇāṃ pratītya ārabhya-vīrya-ādayaḥ kuśalā dharmā utpadyante //
ya upādāna-pratyayaḥ [Tib. 122b.1] sarvaḥ sa bhavaḥ / yo vā bhavaḥ sarvaḥ sa upādāna-pratyayaḥ / yas tāvad bhavaḥ sarvo asāv upādāna-pratyayaḥ / syāt tu upādāna-pratyayo na bhavaḥ / [2] bhavaṃ sthāpayitvā tad-anyāni bhava-angāni //
yā yā bhava-pratyayā sarvā sā jātiḥ / yā vā jātiḥ sarvā sā bhava-pratyayā / yā tāvaj jātiḥ [3] sarvā sā bhava-pratyayā / syāt tu bhava-pratyayā na jātiḥ / jātiṃ sthāpayitvā yaj jarā-maraṇaṃ paścimaṃ bhava-aṅgaṃ / yaj jāti-pratyayaṃ sarvaṃ taj jarā-maraṇaṃ / yad vā[4] jarā-maraṇaṃ sarvaṃ taj jāti-pratyayaṃ / yat tāvaj jāti-maraṇaṃ sarvaṃ taj jarā-pratyayaṃ / syāt tu jāti-pratyayaṃ na jarā-maraṇaṃ / vyādhir a-priya-saṃyogaḥ [5] priya-vinā-bhāva icchā-vighātas tat samutthitāś ca śoka-parideva-duḥkha-daur-manasya-upāyāsāḥ //
【J13 染淨門】
eṣāṃ bhava-aṅgānāṃ kati samyag-dṛṣṭi[6]-saṃgṛhītasya mārgasya-aṅgāni prādhānyena vibandha-bhūtāni / a-vidyā tat-samutthitāś ca manaḥ-saṃskārā bhava-eka-deśaś ca vibandha-bhūtaḥ //
yathā samyag-dṛṣṭer evaṃ samyak-saṃkalpasya samyag-vyāyāmasya samyag-vyāyāmasya samyag-vāk-karma-anta ājīvānāṃ kāya-vāk-saṃskārā bhavaika-deśaś ca vibandha-bhūtaḥ / [Tib. 123a.1] samyak-smṛteḥ samyak-samādheś ca avaśiṣṭāni vibandha-bhūtāni draṣṭavyāni //
eṣāṃ bhavāngānāṃ katy aṅgāny eka-antena saṃkleśa[2]-pakṣyāṇi kati saṃkleśa-vyavadāna-pakṣyāṇi / catvāry eka-antena saṃkleśa-pakṣyāṇi / tad-anyāni saṃkleśa-vyavadāna-pakṣyāṇi / [3] jātir yā apāyeṣv a-kṣaṇeṣu(1) vā tad-anyeṣu vā sā saṃkleśa-pakṣyā / yā punar deva-manuṣyeṣv a-kṣaṇa-vivarjiteṣu jātiḥ sa saṃkleśa-vya[4]vadāna-pakṣyā draṣṭavyā / śeṣāṇi tv aṅgāni yathā-yogaṃ tad-ubhaya-pakṣyāṇi draṣṭavyāni //
【J14 因亡果喪門】
katamasyām a-vidyāyām a-satyāṃ saṃskārā na bhavanti / katamasyā a-vidyāyā nirodhāt saṃskāra-nirodhaḥ / [5] tri-prakāra-paryavasthāna-samutthāna-anuśaya-sthāyinyā [a-vidyāyā nirodha](2) iti / a-vidyā-nirodhād a-vidyā-nirodhe(3) tan-nirodhāc ca tan-nirodhe sati tataḥ saṃskāra-nirodhaḥ //
[6] katameṣu saṃskāreṣv a-satsu vijñānaṃ na bhavati / katama(4)-saṃskāra-nirodhād vijñāna-nirodhaḥ / ye saṃskārāḥ sva-santāne kṛta-nirodhā(5) an-utpādita-pratipakṣāś ca / api ca manaḥ-saṃskāreṣu satsu kāya-vāk-saṃskārāḥ / tatas tasmin sati tad-bhāve tat-pratyayaṃ vijñānaṃ / tasminn a-sati tad-a-bhāve tat-sākalya-nirodhād vijñāna-nirodho draṣṭavyaḥ //
katamasmin vijñāne [Tib. 123b.1] a-sati nāma-rūpaṃ na bhavati / katama-vijñāna-nirodhāc ca punaḥ nāma-rūpa-nirodhaḥ / bīja-bhūte vijñāne a-sati phala-bhūtaṃ vijñānaṃ na bhavati / [2] tad-ubhaya-nirodhāt punas tad-ubhaya-nāma-rūpa-nirodhaḥ ///
yathā vijñāna-nāma-rūpayor nayas tathā yathā-yogam avaśiṣṭānām aṅgānāṃ draṣṭavyo yāvad vedanā-avasānāt / yathā a-vidyā-pratyayānāṃ(1)[3] saṃskārāṇām evaṃ tṛṣṇā-pratyayasya upādānasya upādāna-pratyayasya ca bhavasya draṣṭavyaḥ //
yathā saṃskāra-pratyayasya vijñānasya evaṃ bhava-pratyayāyā jāte[4]r draṣṭavyaḥ / yathā vijñāna-pratyayānāṃ nāma-rūpa ādīṅāṃ tathā jāti-pratyayasya jarā-maraṇasya // katamasyāṃ vedanāyām a-satyāṃ tṛṣṇā na bhavati / katama-vedanā-nirodhāc ca punas tṛṣṇā-nirodhaḥ / [5] yathā saṃskāra-pratyayasya vijñānasya tathā asya api nayo draṣṭavyaḥ //
【J15 八門緣起相攝】
yo asāv aṣṭa-mukhaḥ pratītya-samutpāda ukta[6]s teṣāṃ kati mukhāni dvādaśa-aṅga-pratītya-samutpāda-prabhāvitāni / kati na / trīṇi mukhāni tat-prabhāvitāni / dve eka-deśa-prabhāvite / ekaṃ sakala-aṅga[7]-prabhāvitaṃ / avaśāṣṭāni na [prabhāvitāni](2) / vijñāna-utpattimukhaṃ karmasvakatāmukhaṃ ca eka-deśa-prabhāvite / sattva-loka-pravṛtti-mukhaṃ punaḥ sakala-anga-prabhāvitaṃ // [Tib.
【J16 辯過患勝利】
124a.1] pratītya-samutpādam a-jānānasya katy ādīnavā draṣṭavyāḥ / pañca / ātma-dṛṣṭir bhavati / pūrva-anta-saha-gatāni [2] dṛṣṭi-gatāny utpādayati / yathā pūrva-anta-saha-gatāny evam a-para-anta-saha-gatāni pūrva-anta a-para-anta-saha-gatāni sthāmaśaḥ(3) parāmarśa-sthāyī [65kha] sa-upādānaḥ sa-paritāpanaḥ / na [3] dṛṣṭe dharme parinirvāty ayaṃ pañcama ādīnavaḥ //(3) jānānasya katy anuśaṃsā draṣṭavyāḥ / etad-viparyayeṇa pañca eva anuśaṃsā draṣṭavyāḥ / eṣāṃ dvādaśānām aṅgānāṃ katy aṅgāni [4] dravyam asti(4) / āha nava(5) /
【J17 假實門】
kati na dravyam asti / yāny avaśiṣṭāni /
【J18 一事多事】
katy eka-dravya-sva-bhāvāni / pañca /(1) [kati nānā-dravya-sva-bhāvāni / avaśiṣṭāni/(2)] /
【J19 所知障因】
kati jñeya-āvaraṇāni / ekaṃ / [5]
【J20 苦及苦因】
kati duḥkha-nirvartakāni / pañca / kati duḥkha-garbhāṇi / pañca eva / kati duḥkhāny eva / dve /
【J21 因果雜分】
kati hetu-bhāva-nirdeśyāni / kati phala-bhāva-nirdeśyāni / kati hetu-phala-vyāmiśra-bhāva-nirdeśyāni / [6]ṣaṭ prathamāni(4) a-vidyām upādāya yāvat sparśāt / tṛṣṇā-upādāna-bhavāś ca hetu-bhāva-nirdeśyāḥ(5) / paścime dve phala-bhāva-nirdeśye / vedanā-vyāmiśra-nirdeśyā sāmparāyikī(6) ca sparśa-pratyayā hetu-bhūtā dṛṣṭa-dhārmikī ca / tṛṣṇāyāḥ pratyayā[t](7) phala-bhūtā / te coaubhe sparśa-pratyaye kṛtvā vyāmiśre nirdiśyete //
【J22 境體兩果】
katy aṅgāni iṣṭa an-iṣṭa-phala-nirvartakāni / katy aṅgāny ātma-bhāva-phala-nirvartakāni / [Tib. 124b.1] pūrvakāṇi ṣaṭ-pūrva-phala-nirvartakāni / paścimakāni trīṇi paścima-phala-nirvartakāni ekaṃ tad-ubhaya-phala-nirvartakaṃ //
【J23 二受俱行】
kati sukha-vedanā-saha-gatāni / dve aṅge [2] sthāpayitvā tad-anyāni / kati duḥkha-vedanā-saha-gatāni / tāny eva / sthāpitaṃ ca ekam aṅgaṃ / katy a-duḥkha-sukha-vedanā-saha-gatāni / [3] sukha-vad atra-api nayo draṣṭavyaḥ // katy a-vedanā-saha-gatāni / ekam aṅgaṃ yat sthāpitaṃ //
【J24 三苦門】
katy aṅgāni vipariṇāma-duḥkhatayā saṃgṛhītāni / sukha-vedanā-saha-gatāni [4] yac ca a-vedanā-saha-gatam aṅgaṃ tasya ca pradeśaḥ // kati duḥkha-duḥkhatayā saṃgṛhītāni / yāni duḥkha-saha-gatāni yac ca a-vedanā-saha-gatam aṅgaṃ tasya ca pradeśaḥ(9) // [5] kati saṃskāra-duḥkhatayā saṃgṛhītāni / yāni tāvad vipariṇāma-duḥkha-duḥkhatayā saṃgṛhītāni saṃskāra-duḥkhatayā api tāni / syāt tu saṃskāra-duḥkhatayā saṃgṛhītāni [6] na tad-anyābhyāṃ duḥkhatābhyāṃ / yāny a-duḥkha a-sukha-saha-gatāni yac cā-vedanā-saha-gatam aṅgaṃ tasya ca pradeśaḥ //
【J25 具支多少】
[7] kiṃ sarva upapatti-samāpattiṣu sarvāṇy aṅgāny upalabhyante samudācārataḥ / āha na upalabhyante / a-saṃjñikaṃ nirodha-samāpatty-a-saṃjñi-samāpattyoś ca [Tib. 125a.1] rūpīṇy upalabhyante na a-rūpīṇi ārūpyeṣu upapannasya punar a-rūpīṅy upa labhyante na rūpīṇi //
【J26 依支離支】
[2] syād aṅgāni niśritya-aṅga-vivekaṃ pratilabheta / āha / syād eka-deśa-tat-kāla-vivekaṃ na sakala-aṅga-pratyaṅga-vivekaḥ / ūrdhva-bhūmikāny aṅgāni niśritya[3] adho-bhūmikānāṃ //
【J27 染不染】
kati kliṣṭāny aṅgāni katy a-kliṣṭāni / trīṇi kliṣṭāni avaśiṣṭāni dvi-vidhāni / a-kliṣṭānāṃ tu kuśala a-nivṛta a[4]-vyākṛta(2)-bhedena dvi-dhā-bhedo draṣṭavyaḥ //
【J28 三界繫】
kati kāma-pratisaṃyuktāni / sarvāṇi samagrāṇi samuditāni / kati rūpa-pratisaṃyuktāni / sarveṣām eka-deśaḥ / kathaṃ tatra jarā draṣṭavyā /
【J29 三學行】
[5] yaḥ saṃskārāṇāṃ śaikṣāṇi na a-śaikṣāṇi / saṃvāṇi / purāṇī-bhāvo jarjarī-bhāvaḥ // yathā rūpa-pratisaṃyuktāny evam ārūpya-pratisaṃyuktāni / kati śaikṣāṇi / na kānicit //
katy a-śaikṣāṇi / na kānicit(22) // kati [6] na eva śaikṣāṇi na a-śaikṣāṇi / sarvāṇi // yāny aṅgāni kuśala-sa-āsravāṇi tāni kiṃ na śaikṣāṇi / pravṛtti-patitatvāt(3) na yujyate / śaikṣasya tu kuśala-sa-āsravā dharmāḥ pravṛti[7]-vairodhikā vidyā-pratyayāś ca / kati srota-āpannasya prahīṇāni vaktavyāni / sarveṣām eka-deśo natunanusākalyena kiñcit //
【J30 果斷支】
yathā srota-āpannasya-evaṃ sakṛd-āgāminaḥ // [Tib. 125b.1] katy aṅgāny an-āgāminaḥ prahīṇāni vaktavyāni / sarvāṇi kāma-avacarāṇi(1) / rūpa-ārūpya-avacarāṇāṃ tv a-niyamaḥ // katy aṅgāny arhataḥ prahīṇāni vaktavyāni / sarvāṇi trai-dhātuka-avacarāṇi(2) //
【I10 攝諸經(十六門)】
【J1 [sūtra-anta-saṃgrahaḥ]六種言說順逆次第】
[2] katibhir nirdeśaiḥ pratītya-samutpādo nirdiśyate teṣu teṣu sūtra-anteṣu / samāsataḥ ṣaḍbhiḥ / anuloma-nirdeśena pratiloma-nirdeśena eka-deśa-aṅga-nirdeśena [3] sakala-aṅga-nirdeśena kṛṣṇa-pakṣa-nirdeśena śukla-pakṣa-nirdeśena //
【J2 由十種相應知緣起甚深義】
gambhīraḥ pratītya-samutpāda ukto bhagavatā / kathaṃ gambhīro veditavyaḥ / daśabhir ākāraiḥ pratīta-samutpādasya gambhīra-artho draṣṭavyaḥ(3) / yad uta a-[4] nitya-arthaṃ duḥkha-arthaṃ śūnya-arthaṃ nairātmya-arthaṃ ca ārabhya / tatra a-nitya-artham ārabhya sva-bījāc ca [5] jāyante / para-pratyayaṃ ca apekṣya para-pratyayataś ca jāyante / sva-bījaṃ ca apekṣya sva-bījāt para-pratyayataś ca jāyante / na ca bīja-pratyayayos taj jananaṃ prati kācid īhā vā ceṣṭā vā [6] vyāpāro vā vidyate / na ca bīja-pratyayayor īhā vā ceṣṭā vā vyāpāro vā vidyate / na ca punas tayor hetutva-sāmarthyaṃ na vidyate / an-ādi(4)-pratiṣiddha-lakṣaṇāni ca aṅgāni pratikṣaṇaṃ ca [7] nava(5)-nava-lakṣaṇāni pravartante / kṣaṇa-bhaṅguraś ca pratītya-samutpādaḥ / avasthita-prakāratayā(6) ca khyāti / tatra duḥkha-artham ārabhya duḥkha-eka-rasa-lakṣaṇāni cāngāni [Tib. 126a.1] tri-prakāratayā ca khyānti / tatra śūnya-artham ārabhya sattva-kāraka-duḥkha-virohitāni ca aṅgāni [2] tad-a-virahitāni iva ca khyānti nirdiśyante ca //
tatra nairātmyam ārabhya a-sva-tantra-nairātmya-lakṣaṇāni ca aṅgāni ātma-lakṣaṇataś ca khyānti / nir-abhilapya-sva-bhāvataś ca [3] parama-arthataḥ / abhilāpataś ca sva-bhāvo-asya nirdiśyate //
【J3 法住智是聞慧】
katibhir jñānaiḥ pratītya-samutpādo jñātavyaḥ / dvābhyāṃ(1) dharma-sthiti-jñānena(2) tattva-jñānena(3) ca / kathaṃ dharma-sthiti-jñānena /
【J4 住】
[4] yathā bhagavatā prajñaptaḥ(4) prakāśitas tathā jñātavyaḥ / kathaṃ tattvasattva(5)-jñānena / yathā śaikṣā dṛṣṭa-padāḥ(6)(?) paśyanti gambhīra-arthena / yad uktaṃ / [5] na ha eva mayā pratītya-samutpādaḥ kṛto na apy anyair api ty utpādād vā tathā-gatānām an-utpādād vā sthitā eva iyaṃ(7) dharmatā dharma-sthiti(8)-dharma-dhātur iti(9) / [6] katamā dharmatā [katamā dharma-sthitiḥ](10) katamo dharma-dhātuḥ / yā an-ādi-kāla-prasiddhatā sā dharmatā / yathā prasiddhasya yukteḥ(11) pada-vyañjanair vyavasthāpanā dharma[7]-sthitiḥ / tasyāḥ sthiteḥ sā dharmatā hetuḥ / tasmād dhetur ity ucyate //
【J5 生若無】
yad uktaṃ jātiś cen na syād api nu kasyacit kasmiṃścid eva jātiḥ syāt / sarvaśo vā jātyām a-satyāṃ jāti-pratyayaṃ jarā-maraṇaṃ prajñāyeta iti / [Tib. 126b.1] kena kāraṇena iha sva-bhāva-pratyayaḥ sva-bhāva uktaḥ / sva-bīja-phala-jāty-adhikārād vijñāna-ādīni vedanā-avasānāny aṅgāni[66kha][2](1) tad apy arthato jātiḥ / yasmiṃś ca sati paścāt tāny eva phala-bhūtāni bhava-pratyayā jātir ity ucyate //
evaṃ śiṣṭāny aṅgāni yathā-nirdiṣṭāni yathā-yogaṃ draṣṭavyāni //
【J6 分別十二支】
[3] yathā sarveṣām aṅgānāṃ na anyo-nya-pratyayatvam uktaṃ kena kāraṇena nāma-rūpa-vijñānayor anyo-nya-pratyayatvaṃ vyavasthāpyate / vijñānasya dṛṣṭe dharme nāma-rūpa-pratyayatvāt / nāma-rūpasya punaḥ [4] samparāye vijñāna-pratyayatvāt / tathā hi / mātṛ-kukṣau pratisandhi-kāle anyo-nya-pratyayatvād vijñāna-pratyayai(2)r mātuḥ kukṣau śukra-śoṇita-rūpaṃ [5] nāma parigṛhītaṃ kalalatvāya sammūrchate(3) / tan nāma-pratyayañ ca punas tad vijñānaṃ tatra pratiṣṭhāṃ labhate //
【J7 觀黑品】
kena kāraṇena bodhi-sattvasya kṛṣṇa-pakṣaṃ vyavalokayato vi[6]jñānāt pratyudāvartate mānasaṃ na tv anyebhyo aṅgebhyaḥ / yasmād etad dvayam anyo-nya-pratyayaṃ / tasya yathā vijñāna[7]-pratyayaṃ nāma-rūpa-pratyayaṃ vijñānaṃ vyavalokayato vijñānāt pratyudāvṛttaṃ / tad-anyeṣu tv aṅgeṣu na tathā pratyudāvṛttaṃ / tatra ekatra anyo-nya-pratyayatva-[Tib. 127a.1] saṃdarśanatayā tat-pratyudāvṛttam ity ucyate / nivṛtti-pakṣe(4) tu nāma-rūpe na paunar-bhavikasya vijñānasya nivṛtti-hetur yena(5) paraḥ pratyavekṣitavān(6) //
【J8 生】
kena kāraṇena [2] svayaṃ-kṛtāni na para-kṛtāni na ubhaya-kṛtāni na apy a-hetu-samutpannāny etāny aṅgāny ucyante / utpatty-uttara-sattvāt / pratyayasya ca nirīhatvāt / pratyaya-sāmarthya[3]-sad-bhāvāc ca //
【J9 有】
kiṃ pratītya-samutpāde(7) duḥkhāṅkura-sthānīyaṃ kiṃ duḥkhāṅkura-paripālana-sthānīyaṃ /
【J10 有支】
kiṃ duḥkha-vṛkṣa-sthānīyaṃ / a-vidyā-saṃskāra-pratyayā vijñāna-ādayo [4] vedanā avasānā aṅkura-sthānīyāḥ / tṛṣṇā-ādayo vedanā-pratyayā bhava-avasānāḥ paripālana-sthānīyā draṣṭavyāḥ / jātir jarā-maraṇaṃ ca duḥkha-vṛkṣa-sthānīyaṃ draṣṭavyaṃ / [5] katy a ṅgāni varti-sthānīyāni draṣṭavyāni / vijñāna-ādīni vedanā-avasānāni / katy aṅgāni sneha-sthānīyāni / a-vidyā saṃskārāḥ tṛṣṇā upādānaṃ [6] bhavaś ca / katy aṅgāni jvālā-sthānīyāni draṣṭavyāni / jātir jarā maraṇaṃ ca /
【J11 增】
[67kha] kena kāraṇena kṛṣṇa-pakṣa-nirdeśataḥ pratītya-samutpāda ācaya(2) ity ucyate / kevalaṃ [7] duḥkha-[skandha-a](3)vasāna-phalatvāt sarveṣām aṅgānāṃ pratyayaṃ ca tac ca(?) tad-anya-aṅga-a(4)nugamanāt tad-anyeṣām aṅgānāṃ // kena kāraṇena śukla-pakṣa-nirdeśataḥ(5) / [pratītya-samutpādo] a-(6)pacaya ity ucyate / uttara-uttara-prahāṇa-parihāṇataḥ / [Tib. 127b.1] kevalaṃ duḥkha-skandha-apacaya-hetutvāc ca sarveṣāṃ //
【J12 有因法】
katy aṅgāni sa-hetukā dharmā ity ucyante / prathamāni sapta / [2] katy aṅgāni sa-hetukaṃ duḥkham ity ucyante / tad-anyāni pañca /
【J13 三支漏盡所顯】
katīnām aṅgānāṃ nirodha āsrava-kṣaya-prabhāvitaḥ / trayāṇāṃ / katīnām aṅgānāṃ nirodhaḥ pratyaya[3]-kṣaya(7)-prabhāvitaḥ / teṣām eva trayāṇāṃ tad-anya-aṃga-pratyaya-bhūtatvāt / katīnām aṃgānāṃ nirodhaḥ vedanā-kṣaya-prabhāvitaḥ prahīṇeṣu kleśeṣu [4] skandha-nirodha-kāla iha eva sarva-vedita-uparamād ekasya ///
【J14 七十七智】
kena kāraṇena saptasaptatir vijñānāni pratītya-samutpādam adhiṣṭhāya vyavasthāpyante / sa-hetuka-saṃkleśa-jñāna-udbhāvana-arthaṃ ca sva-santatau svayaṃ-kṛta-kleśa-udbhāvana-arthaṃ ca pūrva-antād aṅgānām an-ādi-kālatva-udbhāvana-arthaṃ ca [6] a-para-antā(2)d aṅgānāṃ saṃkleśa-nivṛtty-avakāśa-udbhāvana-arthaṃ ca / aṅga a-saṃgṛhīta-sa-āsrava-prajñā-parijñā-udbhāva na arthaṃ ca / eka ekasminn aṅge(3) sapta-etāni kāraṇāny adhikṛtya saptasaptatir vijñānāni draṣṭavyāni //
【J15 四十四智】
kena kāraṇena catuścatvāriṃśaj jñānāni vyavasthāpyante / eka ekasminn aṅge catur-ārya-satya-parīkṣām adhikṛtya catuścatvāriṃśad bhavanti //
【J16 明識起通局】
[Tib. 128a.1] tatra kāma-dhātau jāto bhūtaḥ kāma-avacareṇa-āśrayeṇa ūrdhva-bhūmikaṃ cakṣuḥ śrotraṃ ca abhinirharati / tena ca adho-bhūmikāni(4) ca rūpāṇi [2] paśyati / ṣabdāṃś ca śṛṇoti / trai-dhātuka-avacaraṃ punar manas tena eva āśrayeṇa saṃmukhī-karoty a-paryāpannaṃ ca rūpa-ārūpya-dhātau jāto adho-bhūmika-varjyaṃ sarvaṃ saṃmukhī-karoti yathā eva kāma-dhātau //
【C2 明斷三雜染修六現觀】
asya khalu [3] tri-vidhasya saṃkleśasya kleśa-saṃkleśasya [karma-saṃkleśasya](5) janma-saṃkleśasya ca prahāṇāya ṣaḍ-vidho abhisamayo veditavyaḥ / tad yathā / cintā a[4]bhisamayaḥ(6)(7) śraddhābhisamayaḥ śīla-abhisamayo abhisamaya-jñāna-satya-abhisamayo'bhisamāntika-jñāna-satya-abhi[5]samayo niṣṭhā-a(8)bhisamayaś ca //
yoga-ācāra-bhūmau sa-vitarkā sa-vicārā a-vitarkā [vicāra-mātrā(9)] a-vitarka a-vicārā bhūmiḥ(10) samāptā(11) //