01梵本五識相應地 pañcavijñānakhāyasamprayuktā bhūmiḥ prathamā

【A1 問答標列[saptadaśa yogācāra-bhūmayaḥ]十七地名】【B1 問】

[1kha][Tib.1b.2](1) [yogācāra-bhūmiḥ katamā/

【B2 答】

sā sa](2)ptadaśa bhūmayo [3] draṣṭavyā /

【B3 徵】

katamāḥ saptadaśa /

【B4 顯】【C1 頌】

piṇḍoddānaṃ /

pañca-vijñāna(3)-saṃyuktāmano-bhūmistrīdhā-parā /
[4] sa-vitarka-vicārābhyāṃ samādhi-sahitā na vā //
sa-cittā ca apy a-cittā ca [Tib.2a.1] śruta-cintā sa-bhāvanā //
tathā yāna-trayopetā sopadhy an-upadhī parā //

【C2 長行】

[2] pañca-vijñāna-kāya-samprayuktā bhūmih / mano-bhū[miḥ / sa-vitarkā] sa-vicārā bhūmiḥ / [3] [a-vitarkā vicāra-mātrā bhūmiḥ / ](4) a-vitarkā-vicārā bhūmiḥ / samāhitā bhūmiḥ a-samāhitā bhūmiḥ / [4] sa-cittikā bhūmiḥ / acittikā bhūmiḥ / śruta-mayī bhūmiḥ / cintā [Tib.2b.1] mayī bhūiḥ / bhāvanā-mayī bhūmiḥ / śrāvaka-bhūmiḥ / pratyeka-buddha-bhūmiḥ / bodhim-sattva-bhūmiḥ / [2] sopadhikā bhūmiḥ / nir-upadhikā bhūmiḥ /

【B5 結】

ity etāḥ saptadaśa bhūmayaḥ samāsato yogācāra-bhūmir ity ucyate //

[pañca-vijñāna-kāya-samprayuktā bhūmiḥ prathamā]【B1 約自性等五義,分別五識】【C1 舉五義以為章門】

pañcavijñāna[3]-kāya-samprayuktā bhūmiḥ katamā / pañca vijñāna-kāyāḥ svabhāvatas teṣāṃ ca āśrayaḥ teṣāṃ cālambanaṃ [4] teṣāṃ ca sahāyaḥ teṣāṃ ca karma samāsataḥ pañca-vijñāna-kāya-samprayuktā bhūmiḥ//

【C2 牒五識一一分別】【D1 總說】

[5] pañcavijñāna-kāyāḥ katame / cakṣur-vijñānaṃ śrotra-ghāṇa-jihvā-kāya-mano(1) vijñānaṃ //

【D2 別釋】【E1 眼識之五相】【F1 自性】

cakṣur-vi[Tib.3a.1]jñānaṃ katamat / yā cakṣur-āśrayā rūpa-prativijñaptiḥ //

【F2 所依】【G1 略顯三所依】

[2] cakṣur-vijñānasya āśrayaḥ katamaḥ / cakṣuḥ saha-bhūr-āśrayaḥ / manaḥ samanantara āśrayaḥ / sarva-bījakam-āśrayo(2)pādātṛ-vipāka-saṃgṛhīta[3]m-ālaya-vijñānaṃ bījāśrayaḥ /

【G2 攝之為二】

tad etad abhisamasya dvividha āśrayo bhavati / rūpī ca arūpī ca /

【G3 重出三體】

[4] tatra cakṣū rūpī / tad anyo 'rūpī cakṣuḥ katamat / catvāri mahābhūtāny-upādāya cakṣu[5]r-vijñāna-saṃniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ // (3) manaḥ katamat / yac cakṣurvijñānasya-anantarātītaṃ [Tib.3b.1] vijñānaṃ // sarva-bījakaṃ vijñānaṃ katamat / pūrvakaṃ prapañca-rati-hetum upādāya yaḥ sarva-bījako vipāko [2](4) nirvṛttaḥ //

【F3 所緣】【G1 約有見有對解】

cakṣur-vijñāna-sya ālambanaṃ katamat / yad rūpaṃ sa-nidarśanaṃ sapraptigaṃ /

【G2 約顯、形、表等三色】【H1 列三色體數】

tat punar an-eka-vidhaṃ / samāsato varṇṇaḥ saṃsthānaṃ vijñaptiś ca //

【H2 辨三色相】【I1 略解一】【J1 顯色】

varṇṇaḥ katamaḥ / tad yathā nīlaṃ pītaṃ lohitam avadātaṃ chāyātapa āloko 'ndha-kāra[4]m abhraṃ dhūmo rajo mahikā nabhaś ca ekavarṇṇaṃ //

【J2 形色】

(5)saṃsthānaṃ katamat / tad yathā dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍala[5]m aṇu-sthūlaṃ śātaṃ viśātaṃ(6) unnatam avanataṃ //

【J3 表色】

vijñaptiḥ katamā / tad yathā ādānaṃ nikṣepaṇaṃ [6] samiñjitaṃ sthānaṃ niṣadyā āśayyābhi(7)kramo 'tikrama ity e[2ka]vam ādiḥ //

【I2 略解二】【J1 顯色】

api khalu varṇṇaḥ katamaḥ / yo rūpa-nibha(1)ś cakṣur-vijñāna[Tib.4a.1]-gocaraḥ //

【J2 形色】

saṃsthānaṃ katamat / yo rūpa-pracayo dīrghādi-paricchedākāraḥ //

【J3 表色】

vijñaptiḥ katamā / tasya eva pracitasya rūpasya utpanna-nirddhasya [2] vaīrodhikena(2) kāraṇena janma-deśe ca an-utpattis-tad-anya-deśe ca nirantare sāntare vā sannikṛṣṭe viprakṛṣṭe vā tasminn eva vā deśe [3](1) a-vikṛatotpattir vijñaptir ity ucyate //(3)

【H3 對辨差別】【I1 顯色】

tatra varṇṇa ābhāvabhāsa(4) iti paryāyāḥ //

【I2 形色】

saṃsthānaṃ pracayo dīrghaṃ hrasvam ity evam ādayaḥ[4] paryayāḥ //

【I3 表色】

vijñaptiḥ karma kriyā ceṣṭe(5)hā parispanda iti paryāyāḥ //

【I3 表色】

sarvāsāṃ varṇṇa-saṃsthāna-vijñaptīnāṃ cakṣu[5]r-gocara[ś-cakṣur-viṣaya](6)ś-cakṣur-vijñāna-gocara [ś-cakṣur-vijñāna-viṣaya](7)ś-cakṣur-vijñāna-ālambanaṃ mano-vijñāna-gocaro mano[6]-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ //

【H4 偏明顯色有好惡等】

punas tad eva su-varṇṇaṃ vā dur-varṇṇaṃ vā tad-ubhayāntara-sthāyi vā varṇṇa-nibhaṃ //

【F4 助伴】

[Tib.4b.1] sahāyaḥ katamaḥ / tat-saha-bhū-samprayuktāś caitasā dharmāḥ / tad yathā / manas-kāraḥ sparśo vedanā saṃjña cetana iti / ye 'ty anye cakṣur-vijñānena saha-[2]bhū(8)-samprayuktāś caitasā dharmā(9)s te punar ekālambanā an-ekākārāḥ saha-bhuvaś ca eka eka-vṛttayaś ca / sarve ca sva-bījān nirjātāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ //

【F5 作業】

karma katamat / tat ṣaḍ-vidhaṃ dra[3]ṣṭvyaṃ / āditas tāvat sva-viṣayālambana-vijñaptiḥ(10) karma / punaḥ sva-lakṣaṇa-vijñaptiḥ / punar vartamāna kāla vijñaptiḥ / punar eka-kṣaṇa vijñaptiḥ / punar dvābhyām ākārābhyāṃ mano-vijñānānuvṛttiḥ / kuśala-kliṣṭ[4]ānuvṛttiś ca karma-samutthānānuvṛttiś ca / punar iṣṭān-iṣṭa-phala-parigrahaḥ ṣaṣṭḥaṃ karma //

【E2 [śrotra-vijñānam]耳識之五相】【F1 自性】

śrotra-vijñānaṃ katamat / yā śrotrāśrayā śabda-prativijñaptiḥ /

【F2 所依】

āśrayaḥ katamaḥ / [5] saha-bhūr-āśrayaḥ śrotraṃ / samanantara āśrayo manaḥ / bījāśrayas tad eva sarva-bījakam ālaya vijñānaṃ //

śrotraṃ katamat / catvāri mahābhūtāny upādāya śrotra-vijñāna-sanniśrayo rūpa-prasādo 'nidarśanaḥ [6] sa-pratighaḥ / mano-vījayoḥ pūrva-vad vibhāgaḥ //

【F3 所緣】

ālambanaṃ katamat / śabdā an-eka-vidhā a-nidarśanāḥ sa-pratighāḥ / tad yathā śaṅkha-śabdaḥ paṭaha-śabdo bherī-śabdo mṛdaṅga-śabḍo nṛtya(1)-śabdo gīta-śabdo[7] vādita-śabda āḍambara(2)-śabdaḥ strī-śabdaḥ purūṣa-śabdo vāyu-vanas-pati-śabdo vyakto 'vyaktaḥ sārthako nir-arthakaḥ parītto ṃadhya ucco nadī-śabdaḥ kalakala-śabda uddeśa(3)[Tib.5a.1]-svādhyāya-deśanā-sāṅkaṭhya-vinirṇaya-śabda(4) ity-evaṃ-bhāgīyā bahavaḥ śabdāḥ //

sa punar upātta-mahābhūta-hetuko 'n-upātta-mahā[2]-bhūta-hetuka upāttān-upātta-mahābhūta-hetukaś caḥ(5) / [2kha] tatra prathamo yo 'dhyātma-pratyaya eva / dvitīyo yo bāhya-pratyaya eva / tṛtīyo yo bāhyādhyātma-pratyaya eva(6) // sa punar mānāpiko[3]-'mānāpikas tad ubhaya-viparītaś ca(7) //

tatra(8) śabdo ghopaḥ svaro niruktir nādo vāg-vijñaptir iti paryāyaḥ //

śrotra-gocaraḥ śrotra-viṣayaḥ śrotra-vijñāna-gocaraḥ śrotra[4]-vijñāna-viṣayaḥ śrotra vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ //

【F4-5 助伴及業】

sahāyaḥ karma ca cakṣu[5]r-vijñāna-vad veditavyaṃ //

【E3 [ghrāṇa-vijñānam]鼻識之五相】【F1 自性】

ghrāṇa-vijñānaṃ katamat / yā ghrāṇāśrayā gandha-prativijñaptiḥ /

【F2 所依】

āśrayaḥ katamaḥ / saha-bhūr-āśrayo ghrāṇaṃ / samanantara āsrayo manaḥ / bījāśrayas tad eva sarva-bīja kam ālaya[6]-vijñānaṃ //

ghrāṇaṃ katamat / yac catvāri mahābhūtāny upādāya ghrāṇa-vijñāna-saṃniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ //

mano-bījayoḥ pūrva-vad vibhāgaḥ //

【F3 所緣】

ālambanaṃ[7] katamat / gandhā an-eka-vidhā a-nidarśanāḥ sa-pratighāḥ su-gandhā vā dur-gandhā(1) vā sama-gandhā(2) vā ghrānīyās tad yathā mūla-gandhaḥ sāra-gandhaḥ patra-gandhaḥ puṣpa-gandhaḥ phalagandha ity evam ādayo bahavo gandhāḥ //

tatra [Tib.5b.1] gandho ghrāṇīyo jighraṇīya āghrātavya(3) ity evam ādayaḥ paryāyāh //

ghrāṇa-gocaro ghrāṇa-viṣayo ghraṇa-vijñāna-gocaro ghraṇa-vijñāna-viṣayo [2] ghrāna-vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ //

【F4-5 助伴及業】

sahāyaḥ karma ca pūrva-vad veditavyaṃ //

【E4 [jihvā-vijñānam]舌識之五相】【F1 自性】

jihvā-vi[3]jñānaṃ katamat / yā jihvāśrayā rasa(4)-prativijñaptiḥ //

【F2 所依】

āśrayaḥ katamaḥ / saha-bhūr-āśrayo jihvā / samanantara āśrayo manaḥ / bījāśrayas tad eva sarva-bījakam ālaya-vijñānaṃ //

jihvā katamā / yaś ca[4]tvāri mahābhūtāny upādāya jihvā-vijñāna-sanniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ(1) //

mano-bījayoḥ pūrva-vad vibhāgaḥ //

【F3 所緣】

ālambanaṃ katamat / rasā an-eka-vidhā a-nidarśanāḥ sa-pratighāḥ /(5) te punas tiktāmla-kaṭu-kaṣāya-lavaṇa-madhurā mānāpikā vā āmānāpikā vā upekṣā-sthānīyāḥ svādanīyāḥ / tatra rasaḥ svādayitavyo`bhyavahartavyo bhojyaṃ [6] peyaṃ lehyaṃ cūṣya(2)m upabhogyam iti(3) paryāyāḥ //

[3ka]jihvā-gocaro jihvā-viṣayo jihvā-vijñāna-gocaro jihvā-vijñāna-viṣayo jihvā-vijñānālambanaṃ [7] mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ //

【F4-5 助伴及業】

sahāyaḥ karma ca pūrva-vad veditavyaṃ //

【E5 [kāyavijñānam]身識之五相】【F1 自性】

kāya-vijñānaṃ katamat / yā kāy[Tib 6a.1]-āśrayā spraṣṭavya-prativijñaptiḥ //

【F2 所依】

āśrayaḥ katamaḥ / saha-bhū(4)r-āśrayaḥ kāyaḥ / samanantarāśrayo(5) manaḥ / bījāśrayas tad eva sarva-bījakam ālaya-vijñānaṃ//

kāyaḥ katamaḥ / yaś catvāri mahābhūtāny upādāya kāya-vijñāna-saṃniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ //

mano-bījayoḥ pūrva-vad vibhāgaḥ//

【F3 所緣】

ālambanaṃ katamat / spraṣṭavyam an-eka(6)-vidham a-nidarśanaṃ sa-pratighaṃ / [3] tad yathā pṛthivy āpas tejo vāyur laghutvaṃ gurūtvaṃ ślakṣṇatvaṃ karkaśatvaṃ śītaṃ jighatsā(7) pipāsā tṛptir balaṃ daurbalyaṃ vyādhir jarā maraṇaṃ [4] kaṇḍūr mūrcchā picchilaṃ(?)(1) śramo(2) viśramo mṛdutvaṃ(3) rjava(?)(4) ity evaṃ-bhāgīyaṃ bahu-vidhaṃ spraṣṭavyaṃ //

tat punaḥ su-saṃspaśaṃ vā dus-saṃspaśaṃ va upekṣā sthānīyaṃ vā sparśanīyaṃ//

[5]tatra spraṣṭavyaṃ spṛśyaṃ(5) sparśanīyaṃ svaraṃ(6) dravaṃ(7)cala(8)m uṣṇam ity ādayaḥ paryāyāḥ// kāya-gocaraḥ kāya-viṣayaḥ kāya-vijñāna-gocaraḥ kāya-vijñāna-viṣayaḥ(6) kāya-vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambana[m iti paryāyāḥ](9) //

【F4-5 助怑及業】

sahāyaḥ karma ca pūrva-vad veditavyaṃ //

【B2 [vijñānotpādaḥ]約根境作意分別】

tatra cakṣuḥ paribhinnaṃ bhavati / rūpam an-ābhāsa-gataṃ bhavati / na ca taj jo manas-kāraḥ pratyupasthito bhavati / na tasya cakṣur-vijñānotpādo bhavati // yataś ca cakṣur a-paribhinnaṃ bhavati / rūpam ābhāsa-gataṃ bhavati / taj jaś ca manaskāraḥ pratyupasthito bhavati / tatas taj jo 'sya(10) cakṣur-vijñānasyotpādo bhavati // (11) [Tib. 6b. 1] yathā cakṣur-vijñānam evaṃ śrotra-ghrāṇa-jihvā-kāya-vijñānāni [2] draṣṭavyāni //

【B3 [vijñāna-sambaddhāni cittāni]約率爾等心分別】

tatra cakṣur-vijñāna utpanne trīṇi cittāny upalabhyante yathā kramam aupanipātikaṃ paryeṣakaṃ niścitaṃ ca / tatra ca adyaṃ cakṣur-vijñānam eva / dve-[3]mano-vijñāne / tatra niścitāc cittāt paraṃ(1) saṃkleśo vyavadānaṃ ca draṣṭavyaṃ / tatas tan naiṣyandikaṃ / cakṣur-vijñānam api kuśalākuśalaṃ pravarttate / na tu sva-vikalpa-vaśena/ (4) tāvac ca dvayor mano-vijñāna-cakṣu r-vijñānayoḥ kuśalatvaṃ vā kliṣṭatvaṃ yāvat tan mano na-anyatra vikṣipya(3kha)te //

yathā cakṣur-vijñāna utpanna evaṃ[5] yāvat kāya-vijñānaṃ veditavyaṃ //

【B4 [vijñānopamā]就喻相,重辨初門所依緣等】

tatra deśāntara-prasthitasya iva yānam āśrayo(2) draṣṭavyaḥ / pañcānāṃ vijñāna-kāyānāṃ sahāyārthika-vat(3) sahāyāḥ/ [6] karaṇiya(4)-vad ālambanaṃ / sva-śakti-vat ta(5)t karma / aparaḥ(6) paryāyaḥ / gṛhasthasya gṛha-vad eṣām āśrayo draṣṭavyaḥ / bhoga-vad-ālambanaṃ / dāsī-dāsādi-vat sahāyāḥ / vyavasāya-vat[7] karma //

// yogācāra-bhūmau pañca-vijñāna-[kāya](7)-samprayuktā bhūmiḥ prathamā(8) samāptā(9) //