【A2 第二瑜伽處謂數取趣處(缺1)】【B2 依問次第解釋十七段(缺1)】【C3 所緣(缺解1-2,4-5)】【D1 問】
[8B3,7] tatrālambanaṃ katamat / āha</> catvāry ā(1)lambanavastūni/ katamāni catvāri(2) / vyāpy ālambanaṃ<,> caritaviśodhanam ālambanaṃ<,> kauśalyālambanaṃ<,> kleśaviśodhanaṃ cālambanaṃ /
【D2 解(缺解3)】【E1 遍滿所緣(缺解2-4)】【F1 解遍滿所緣四句】【G1 列】
tatra vyāpy ālambanaṃ [8] katamat / āha / tad api caturvidhaṃ / tadyathā savikalpaṃ pratibimbaṃ<,> nirvikalpaṃ pratibimbaṃ<,> vastuparyantatā, kāryapariniṣpattiś ca /
【G2 別解】【H1 有分別影像】【I1 牒聞思】
tatra savikalpaṃ pratibimbaṃ katamat / yathāpīhaikatyaḥ saddharmaśravaṇaṃ vā avavādānuśāsanīm vā niśritya dṛṣṭam vā śrutam vā(3) parikalpitaṃ vopādāya jñeyavastusabhāgaṃ pratibimbaṃ samāhitabhūmikai[8A4,1]r [v]vipaśyanākārair vipaśyati, vicinoti, pravicinoti, parivitarkayati, parimīmāṃs(4)ām āpadyate /
tatra jñeyam vastu (5) tadyathā aśubhā vā maitrī vā idaṃpratyayatāpratītyasamutpādo vā dhātuprabhedo vā ānāpānasmṛtir vā * skandhakauśalyaṃ vā dhātukauśalyam āyatanakauśalyaṃ pratītyasamutpādakauśalyaṃ(6) sthānāsthānakauśalyaṃ * adhobhūmīnām audārikatvam * upa[2]ribhūmīnāṃ <ś>ā<n>ta<tvaṃ duḥkhasa>tyaṃ(7) samudayasatyaṃ nirodhasatyam mārgasatyam</> idam ucyate * jñeyam vastu /
【I2 由散心聞法為緣令彼定中作意現前】
tasyāsya jñeyavastunaḥ(8) avavādānuśāsanīm vā āgamya saddharmaśravaṇaṃ vā<,> tanniśrayeṇa samāhitabhūmikaṃ manaskāraṃ saṃmukhīkṛtya<,> tān eva dharmān adhimucyate, tad eva(9) jñeyam vastv adhi(10)mucyate / tasya tasmin samaye pratya kṣānubh[ā]vika(11) ivādhi(12)mokṣaḥ pravart(13)ate * jñey<e>(14) [3] vastuni</> na * taj jñeyam vastu pratyakṣībhūtaṃ bhavati * samavahitaṃ saṃmukhībhūtaṃ<,> na ca punar anyat tajjātīyaṃ dravyam / api tv(15) adhimokṣānubhā(16) vaḥ * sa tādṛśaḥ manaskārānu bhā(17)vaḥ samāhitabhūmiko<,> yena tasya jñeyasya vastunaḥ anusadṛśaṃ tad bhavati * pratibhāsaṃ<,> yena tad ucyate * jñeyavastu<sa>bhāga(18)ṃ pratibimbam iti, yad ayaṃ yogī(19) santīrayaṃs tasmin prakṛte jñeye va[4]stuni parīkṣya(20) guṇadoṣāva dhāraṇaṃ karoti / idam ucyate savikalpaṃ pratibimbaṃ</>
【H2 無分別影像】【I1 解影像】
nirvikalpaṃ * pratibimbaṃ katamat / ihāyaṃ yogī pratibimbanimittam(21) udgṛhya<,> na punaḥ <vipaśyati,> vicinoti, pravicinoti, parivitarkayati, parimīmāṃs(22)ām * āpadyate / api tu tad evālambanam amuktvā(23) <śama>(24) thākāreṇa tac cittaṃ(25) śamayati, yaduta * navākārayā citta[5]sthityā: adhyātmam eva cittaṃ sthāpayati, saṃsthāpayati, avasthāpayaty<,> upasthāpayati, damayati, śamayati, vyupaśamayati, ekotīkaroti, samādhatte</> tasya tasmin samaye nirvikalpaṃ tat(26) pratibimbaṃ ālambanaṃ bhavati, yatrāsāv ekāṃśenaikāgrāṃ smṛtim avasthāpayati * tadālambanāṃ(27) <,> no tu <vipaśyati,> vicinoti, <pravicinoti,> parivitarkayati, parimīmāṃs(28)ām āpadyate //
【I2 解其名】
tac ca pratibimbaṃ pratibimba[6]ṃ ity ucyate / <*samādhinimittaṃ samādhigocaraviṣayaṃ samādhimukhaṃ samādhidvāraṃ manaskārādhiṣṭhānaṃ adhyātmavikalpaśarīraṃ(29) pratibhāsaṃ ity apy ucyate/>(30) itīmāni tasya jñeya<va>stusabhāgasya pratibimbasya paryāyanāmāni veditavyāni //
【H3 事邊際性】
vastuparyantatā katamā/ yā(31) ālambanasya y<āv>adbhāvikatā(32) yathāvadbhāvikatā ca /
【H4 所作成辦】
tatra yāvadbhāvikatā katamā / y<o '>smāt(33) pareṇa <nāsti>(34) rūpaskandho vā vedanāskandho vā saṃjñāskandho vā saṃskāraskandho vā vijñānaskandho veti * sarvasaṃskṛtavastusaṃgrahaḥ paṃcabhi[7]r dharmaiḥ<,> sarvadharmasaṃgraho dhātubhir āyatanaiḥ(35), sarvajñeyavastusaṃgrahaś ca * āryasatyair<,> iyam ucyate yāvadbhāvikatā //
tatra yathāvadbhāvikatā katamā / yā ālambanasya bhūtatā * tathatā ca[8B4,1]tasṛbhir yuktibhiḥ yuktyupetatā yadutāpekṣāyuktyā kāryaka(36)raṇayuktyā * upapattisādhanayuktyā * dharmatāyuktyā ca /
iti yā cālambanasya yāvadbhāvikatā yā ca yathāvadbhāvikatā tad ekadhyam * abhisaṃkṣipya vastuparyantatety ucyate /
tatra kāryapariniṣpattiḥ katamā / yad asya yogina āsevanānvayād bhāvanānvayād bahulīkārānvayāc chamatha[2]vipaśyanāyā <yaḥ>(37) pratibimbālambano manaskāraḥ sa paripūryate / tatparipūryāś cāśrayaḥ parivartate, sarvadauṣṭhulyāni ca pratipraśrabhyante / āśrayaparivṛtteś ca pratibimbam atikramya tasminn eva jñeye vastuni nirvikalpaṃ pratyakṣaṃ jñānadarśanam utpadyate: prathamadhyānasamāpa[3]ttuḥ prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuḥ caturthadhyānalābhinaḥ caturthadhyānagocare ākāśānantyāyatanavijñānānāntyāyatanākiṃcanyāyatana-naiva-saṃjñānāsaṃjñāyatanasamāpattustallābhinas tadgocare</> iyam ucyate kāryapariniṣpattiḥ //
【G3 結成遍滿】
tāny etāni bhavanti * catvāry ā(38)lamba[4]navastūni * sarvatragāni, sarveṣv ālambaneṣv anugatāni, atītānāgatapratyutpannais samyaksaṃbuddhair deśitāni / tenaitad vyāpy(39) ālambanam ity ucyate /
api caitad ālambanaṃ śamathapakṣyaṃ<,> vipaśyanāpakṣyaṃ<,> sarvavastukaṃ<,> bhūtavastukaṃ<,> hetuphalavastukaṃ ca / tena tad vyāpīty ucyate /
yat tāvad āha: savikalpaṃ pratibimbam iti, idam atra vipaśya[5]nāpakṣyasya</> yat punar āha: nirvikalpaṃ pratibimbam iti, idam atra śamathapakṣyasya</> yat punar āha: vastuparyantateti, idam atra sarvavastukatāyā bhūtavastukatāyāś ca / yad āha: kāryapariniṣpattir iti, idam atra hetuphalasambandhasya /
【F2 別解經餘四句義】【G1 舉遇時問】
yathoktam Bhagavatā * āyuṣmantaṃ Revatam ārabhya<,> evam anuśrūyate(40) / āyuṣmān Revato Bhagavantaṃ pra[6]śnam aprākṣīt / kiyatā(41)<,> bhadanta<,> bhikṣur(42) <yogī(43)> yogācāra ālambane cittam upanibadhnāti(44)/ katamasminn ālambane cittam upanibadhnāti(45) / kathaṃ punar ālambane cittam upanibaddhaṃ sūpanibaddhaṃ bhavati /
【G2 明佛答】【H1 讚諦聽】
Bhagavān āha/ sādhu sādhu<,> Revata<,> sādhu khalu tvaṃ<,>
【H2 正答】【I1 開四句】
Revata, etam arthaṃ pṛcchasi(46) / tena hi śṛṇu sādhu ca suṣṭhu ca manasikuru<,> bhāṣiṣye</> iha<,> Revata<,> bhikṣur yogī yo[8A5,1]gācāraḥ caritam vā viśodhayitukāmaḥ kauśalyam vā kartukāmaḥ * āsravebhyo vā cittaṃ vimocayitukāmaḥ * anurūpe cālambane cittam upanibadhnāti, pratirūpe ca<,> samyag eva copanibadhnāti, tatra cānirākṛtadhyāyī bhavati /
【I2 別釋】【J1 於相稱緣】
katham anurūpe ālambane cittam upanibadhnāti /
saced<,> Revata<,> bhikṣur yogī yogācāraḥ(47) rāgacarita eva [2] sann aśubhālambane cittam upanibadhnāti, evam anurūpe ālambane cittam upanibadhnāti; dveṣacarito vā punar maitryāṃ<,> mohacarito vā idaṃpratyayatāpratītyasamutpāde<,> mānacarito dhātuprabhede/ saced<,> Revata<,> sa bhikṣur yogī yogācāro(48) vitarkacarita eva sann ānāpānasmṛtau cittam upanibadhnāti, evaṃ so 'nurūpe * ālambane [3] cittam upanibadhnāti /
sacet sa<,> Revata<,> bhikṣuḥ(49) saṃskārāṇāṃ svalakṣaṇe saṃmūḍha ātmasattvajīvajantupoṣapudgalavastusaṃmūḍhaḥ skandhakauśalye cittam upanibadhnāti, hetusaṃ mūḍho dhātukauśalye<,> pratyayasaṃmūḍha āyatanakauśaly<e,> anityaduḥkhānātma(50)saṃmūḍhaḥ * pratītyasamutpādasthānāsthānakauśalye(51)<,> kāmadhātor [v]vā [4] vairāgyaṃ kartukāmaḥ * (52 kāmānām audārikatve rūpāṇāṃ śāntatve<,> rūpebhyo vā vairāgyaṃ kartukāmaḥ 52) * rūpāṇām audārikatve ārūpyaśāntatāyāṃ ca cittam upanibadhnāti, sarvatra vā satkāyān nir[v]vettu(53)kāmo vimoktukāmaḥ duḥkhasatye (54) samu[5]dayasatye nirodhasatye mārgasatye cittam upanibadhnāti / evaṃ hi<,> Revata<,> bhikṣur yogī yogācāraḥ * anurūpe ālambane cittam upanibadhnāti /
【J2 於相似緣】
kathaṃ ca<,> Revata<,> bhikṣur yogī yogācāraḥ(55) pratirūpe ālambane cittam upanibadhnāti /
iha<,> Revata<,> bhikṣur(56) yad yad eva jñeyaṃ vastu vi(57)cetukāmo bhavati pra<vi>cetukāmaḥ * parivitarkayitu[6]kāmaḥ * parimīmāṃs(58)ayitukāmaḥ, tac ca tena pūrvam eva dṛṣṭam vā bhavati, śrutam vā * matam vā * vijñātam vā<,> sa tad eva dṛṣṭam adhipatiṃ kṛtvā<,> śrutaṃ matam vijñātam adhipatiṃ kṛtvā<,> samāhitabhūmikena manaskāreṇa manasikaroti * vikalpayaty adhimucyate / sa na tad eva jñeyam vastu samava(59)hitaṃ sammukhībhūtaṃ paśyaty<,> api tu tatpratirūpakam asyotpa[7]dyate * tatpratibhāsam vā jñānamātram vā * darśanamātram vā * pratismṛtamātram vā, yadālambanam(60) ayaṃ bhikṣur yogī yogācāraḥ kālena kālaṃ cittaṃ saṃśamayati, kālena kālam adhiprajñādharmavipaśyanāyāṃ(61) yogaṃ karoty</> evaṃ hi<,> Revata<,> bhikṣur yogī yogācāraḥ * pratirūpe ālambane cittam upanibadhnāti /
【J3 於緣無倒】
kathaṃ ca<,> Revata<,> bhikṣur yogī yogācā[8]raḥ samyag evālambane cittam upanibadhnāti /
saced ayam<,> Revata<,> bhikṣur yogī yogācāra ālambane cittam upanibadhnan yāvad(62)ane<na>(63) jñeyaṃ jñātavyaṃ bhavati, <tāvaj jānāti,>(64) tac ca yathābhūtam aviparīta[citta]ṃ</> evaṃ hi<,> Revata<,> bhikṣur yogī yogācāraḥ * samyag evālambane cittam upanibadhnāti /
【J4 不捨靜慮】
kathaṃ ca<,> Revata<,> bhikṣur yogī yogācāraḥ(65) anirākṛtadhyāyī bhavati /
sacet sa<,> Revata<,> bhikṣuḥ <yogī yogācāra>(66) evam ālambane (67 samyak prayujyamāna<ḥ> 67) sātatyaprayogī ca bhavati * [8B5,1] satkṛtyaprayogī ca, kālena ca kālaṃ śamathanimittaṃ bhāvayati * pragrahanimittam upekṣānimittam<,> āsevanānvayād bhāvanānvayād bahulīkārānvayāt sarvadauṣṭhulyānāṃ pratipraśrabdher āśrayapariśuddhim anuprāpnoti * sparśayati sākṣātkaroti / jñeyavastupratya[ve]kṣatayā ca ālambanapariśuddhiṃ rāgavirāgāc citta[2]pariśuddhim avidyā<vi>rāgāt jñānapariśuddhim adhigacchati * sparśayati sākṣātkaroti / evaṃ hi sa<,> Revata<,> bhikṣur yogī yogācāraḥ * anirākṛtadhyāyī bhavati /
【H3 結答三問】
yataś ca<,> Revata<,> bhikṣur(68) asminn(69) ālambane cittam upanibadhnāty<,> evaṃ cālambane cittam upanibadhnāty<,> evam asya tac cittam ālambane sūpanibaddhaṃ bhavati //
【F3 引經二頌證成前義】【G1 初頌證成】
tatra gāthā(70) [3]
tatra yat tāvad āha: nimitteṣu caran yogīty(71)<,> anena tāvac(72) chamathanimitte pragrahanimitte upekṣānimitte satatakāritā <satkṛtyakāritā>(73) cākhyātā / yat punar āha: sarvabhūtārthavedaka iti, anena vastuparyantatā akhyātā / [4] yat punar āha: bimbadhyāyī sātatikaḥ * ity<,> anena savikalpaṃ nirvikalpañ ca pratibimbam ākhyātam / yat punar āha: pāriśuddhiṃ nigacchatīty<,> anena kāryapariniṣpattir ākhyātā //
【G2 第二頌教證】
punar api coktaṃ bhagavatā:(74)
[5] tatra yat tāvad āha: cittanimittasya kovida ity<,> anena savikalpaṃ nirvikalpaṃ ca pratibimba<ṃ> nimittaśabdenākhyātaṃ, vastuparyantatā kovidaśabdena / yat punar āha: pravivekasya ca vindate rasam ity<,> anenālambane samyakprayuktasya prahāṇārāmatā bhāvanārāmatā cākhyātā / yat punar āha: dhyāyī nipaka<ḥ> prati[6]smṛta ity, anena śamathavipaśyanāyā bhāvanāsātatyam ākhyātam/* yat punar āha: bhuṃkte prītisukhaṃ nirāmiṣam ity<,> anena kāryapariniṣpattir ākhyātā //
tad evaṃ saty etad vyāpy ālambanam āptāgamaviśuddhaṃ veditavyaṃ ** yuktisaṃhitaṃ(76) ca // idam ucyate vyāpy ālambanaṃ //
【C6 隨順學法(缺7-9)】【D2 別釋(缺1)】【E2 十種隨順學法(缺解1)】【F1 總說】
[9B6,4] tatrāpare daśa śikṣānu[5]lomikā dharmā veditavyāḥ / katame daśa / tadyathā pūrvako hetuḥ, ānulomika upadeśaḥ, yoniśaḥ prayogaḥ, sātatyasatkṛtyakāritā<,> tīvra<c>chandatā, yogabalādhānatā, kāyacittadauṣṭhulyapratipraśrabdh<i>r<,> abhīkṣṇapratyavekṣā, aparitasanā<,> nirabhimānatā ca/
【F2 別釋】【G7 止息身心麁重(缺1-6,7-8)】
[9A7,1] tatra kāyacittadauṣṭhulyapra(77) tipraśrabdhir: (a) yathāpi tac chrāntakāyasya klāntakāyasyotpadyate * kāyadauṣthulyaṃ * cittadauṣṭhulyaṃ, tad īryāpathāntarakalpanayā pratipra<ś>rambhayati/ (b) ativitarkitenātivicāritenotpadyate * kāya[dau]cittadauṣṭhulyaṃ<,> tad adhyātmaṃ(78)[2]cetaḥśamathānuyogena pratipraśrambhayati(79) / (c) cittābhisaṃkṣepeṇa cittalayena styānamiddhaparyavasthāneno(80) tpadyate * kāyacittadauṣṭhulyaṃ<,> tad adhiprajñaṃ(81) dharmavipaśyanayā prasadanīyena ca manaskāreṇa <prati>pra<ś>rambhayati / (d) prakṛtyaiva(82) vāprahīṇakleśasya kleśapakṣaṃ kāyacittadauṣṭhulyaṃ avigataṃ bhavati * sadānuṣaktaṃ(83)<,> tat samyaṅmārgabhāvana[3]yā pratipraśrambhayati/
【C10 瑜伽所作(缺解11)】【D1 問】
[9A9,1] tatra [2] kati yogasya yogakaraṇīyāni / āha / catvāri / katamāni catvāri/ tadyathā * āśrayanirodhaḥ, āśrayaparivartaḥ, ālambanaparijñānaṃ, ālambanābhiratiś ca/
【D2 答】【E2 別釋(缺解1)】【F1-2 所依滅及所依轉】
tatrāśrayanirodhaḥ prayoga(84) manasikārabhāvanānu(85)yuktasya yo dauṣṭhulyasahagata āśrayaḥ, so <'>nupūrveṇa nirudhyate, praśrabdhisahagataś cāśrayaḥ parivarta[3]te / ayam āśrayanirodho 'yam āśrayaparivartaḥ * yogakaraṇīyaṃ/
【F3-4 遍知所緣及愛樂所緣】
tatrālambanaparijñānam ālambanābhiratiś ca -- asty ālambanaparijñānam alambanābhiratiḥ * āśrayanirodhaparivartapūrvagamaṃ : yad[ā](86) [c]ālambanaparijñānam ālambanābhira<tim a>dhipatiṃ kṛtvā āśrayo nirudhyate parivartate ca // asty ālambanapari[4]jñānam ālambanābhiratiḥ * āśrayaviśuddhipūrvagamaṃ(87): <yad>(88) āśrayaviśuddhim adhipatiṃ kṛtvā suviśuddham ālambanajñānaṃ * kāryapariniṣpattikāle pravartate * abhiratiś ca</> tenocyate: catvāri yogasya karaṇīyānīti//
【C12 瑜伽修(缺解13-17)】【D2 別釋(缺解1)】【E2 解菩提分法修(缺解1)】【F6 廣三十七法義(缺解1-5,7)】【G3 四神足(缺解1-2,4-6)】【H1 廣釋四神足相(缺解2)】【I2 廣釋(缺解1)】【J2 明無漏四定斷(缺解1,3)】
[10A6,4] tatra praśrabdhiḥ * yac chraddhāprasādapūrvagamaṃ prāmodyaṃ prītiḥ<,> prītamanasaś(89) cānupūrvyā pāpakākuśala(90)dharmapakṣasya dauṣṭhulyasya pratipraśrabdhiḥ/
【A3 第三瑜伽處謂安立處(缺解4)】【B2 開章解釋(缺1)】【C2 長行別解(缺1)】【D3 安立門(缺1-2)】【E2 隨別釋(缺1)】【F3-4 心一境性與淨障(缺1-2)】【G1 解心一境性】【H3 明九種加行(缺1-2)】【I2 隨別解釋白品九種(缺1,3)】【J9 正加行(缺1-8)】【K1 標略其相】
[12A1,7] tatra samyakprayogatā katamā / adhimucyādhimucyā[8]lambanasya vibhāvan[ay](91)ā samyakprayoga ity ucyate/ saced aśubhāprayukto bhavaty<,> aśubhāṃ(92) cāśubhākārair manasikaroti * nimittamātrānusāriṇyā(93) vipaśyanayā<,> tena manasikāras tadālambano muhur muhur vibhāvayitavyo<,> muhur muhuḥ saṃmukhīkartavyaḥ/
【K2 釋廣五門】【L1 列】
vibhāvanā punaḥ pañcavidhā</> adhyātma<ṃ>(94) cittābhisaṃkṣepataḥ(95), asmṛtyamanasikārataḥ * [12B1,1] tadanyamanasikārataḥ pratipakṣamanasikārataḥ ānimittadhātumanasikārataś ca/
【L2 釋】
tatra navākāra(96)cittasthityā vipaśyanāpūrvaṃgamayā adhyātmaṃ cittābhisaṃkṣepataḥ(97) / sar[v]vanimittavaimukhyena āditaḥ * avikṣepāyopanibadhnato 'smṛtyamanasikārataḥ / samāhitabhūmikād ālambanā<d ā>lambanāntaraṃ samāhitabhūmikam eva manasikur[v]vatas tadanya[2]manasikārataḥ / śubhatāpratipakṣeṇāśubhāṃ(98) yāvad vitarkapratipakṣeṇānāpānasmṛtiṃ rūpapratipakṣeṇākāśadhātu<ṃ> manasikur[v]vataḥ * pratipakṣamanasikārataḥ / sar[v]vanimittānām amanasikārād <ā>nimittasya ca dhātor manasikārād ānimittadhātumanasikārataḥ/
【L3 簡取正明】【M1 總標簡取所明二種】
api ca * vyāpya(99) tad ālambana[ṃ]vibhāvanālakṣaṇaṃ vyavasthāpi[3]tam<;> asmiṃs tv arthe adhyātmaṃ cittābhisaṃkṣepataḥ * asmṛtyamanasikārataś cābhipretā/
【M2 出其相】【N1 解不念作意相】
tatrādikarmakeṇa(100) tatprathamakarmikeṇa(101) ādita eva cittaṃ na kvacid(102) ālambane upanibandhitavyaṃ * aśubhāyām vā tad<any>asmin vā, nānyatr<ā>vikṣepāyaiva(103): kaccin me cittaṃ nirnimittaṃ nirvikalpaṃ śāntaṃ praśāntaṃ avicalam avikampyam anutsukaṃ nirvyāpā[4]ram adhyātmam abhiramata iti / tathā prayukta utpannotpanneṣu sar[v]vabāhyanimitteṣu asmṛtyamanasikāraṃ karoti / iyam asyāsmṛtyamanasikāreṇālambanavibhāvanā</>
【N2 解內攝其心】【O1 法(缺解2)】
sa tatra yogaṃ kur[v]van prītiṃ(104) pratigṛhṇāti<,> sa nimitte cālambane savikalpe 'ś(105) ubhādike carati / kathaṃ ca punaś carati / nimittamātrānusāriṇyā(106) [5] vipaśyanayā paryeṣaṇā(107) pratyavekṣaṇānucāriṇyā(108) </> na caikāṃśena vipaśyanāprayukto bhavati / punar eva vipaśyanānimittaṃ * pratyudāvartya tad evālambanaṃ śamathākāreṇa manasikaroti / tena tad ālambanaṃ tasmin samaye <na(109)> muktaṃ bhavati nodgṛhītaṃ / yasmāt tadālambanaḥ śamatho var[t]tate, tasmān na muktam / yasmān na ni(110)[6]mittīkaroti, na vikalpayati, tasmān nodgṛhītam</> evam adhyātma<ṃ> <citta-(111)>abhisaṃkṣepataḥ * ālambanaṃ vibhāvayati /
tatra vipaśyanānimitta<m anudgṛhītavataḥ avikṣepālambanaṃ(112),(113) śamathanimitta>m(114)<,> udgṛhītavataḥ * punar jñeyavastunimittā,(115)lambanaṃ</>
saced ayam ekāṃśenālambanam adhimucyeta * na punaḥ punar vibhāvayet, n<ā>syādhimokṣa uttarottaraḥ * pariśuddhaḥ paryavadātaḥ * pravarteta (116)* [7] yāvaj jñeyavastupratyakṣopagamāya / yataś ca punaḥ punar(117) adhimucyate * punaḥ punar vibhāvayati, tato <'>syottarottaro <'>dhimokṣaḥ * pariśuddhataraḥ pariśuddhatamaḥ * pravartate * yāvaj jñeyavastupratyakṣopagamāya /
【O2 喻】
tadyathā citra[kara<ś> citra](118) karāntevāsī [vā](119) tatprathama<ta>ś(120) citrakarmaṇi prayuktaḥ syāt, sa ācāryasyāntikāc chikṣāpūrvaṃgamaṃ rūpaka[8]m ādāya * dṛṣṭvā dṛṣṭvā pratirūpakaṃ karoti, kṛtvā kṛtvā vibhāvayati vināśayati(121), punar eva ca karoti / sa yathā yathā bhaṅktvā bhaṅktvā(122) karoti, tathā tathāsyottarottaraṃ rūpakaṃ pariśuddhataraṃ paryavadātataraṃ khyāti / evaṃ hi samyakprayuktaḥ kālāntareṇācāryasamatāṃ gacchati, tatprativiśiṣṭatām vā</> sacet punar abhaṅ[12A2,1]ktvā(123) tad rūpakaṃ tasyaivopariṣṭāt paunaḥpunyena kuryāt, na jātv(124) asya tad rūpaka<ṃ> pariśuddhiṃ nigacched</> evam ihāpi nayo veditavyaḥ/
【O3 合】
tatra yāvad ālambanam adhimucyate * tāvad vibhāvayati / na tv avaśyaṃ yāvad vibhāvayati * tāvad adhimucyate / parīttam adhimucyate<,> parīttam eva vibhāvayati; evaṃ yāvan mahadgata<m a>pramāṇaṃ / parīttaṃ(125) puna[2]r vibhāvayitvā * kadācit parīttam evādhimucyate, kadācin mahadgatam ev<ā>(126) pramāṇam eva <vā / evaṃ>(127) mahadgate * 'pramāṇe 'pi veditavyaṃ/
tatra rūpiṇāṃ dharmāṇām yan nimittaṃ pratibimbaṃ pratibhāsam tad audārikaṃ nirmāṇasadṛśam<,> arūpiṇām [vā](126) punar dharmāṇāṃ (130 nāmasaṃketapūrvakaṃ yathānubhav(129)ādhipateyaṃ ca * pratibhāsam 130)</> iyam ucyate * samya[3]kprayogatā/
【G2 淨障】【H2 以四句分別能淨障行(缺解1)】【I2 隨別解釋(缺解1)】【J2 第二番解(缺解1)】【K1 明隨眾多教順觀眾多】
[12B2,6] [sa(131)] tatra yāvad deśanābāhulyaṃ vipaśyanānulomikaṃ tāvad vipaśyanābāhulyaṃ<,> yāvad vipaśyanā[7]bāhulyaṃ tāvac chamathabāhulyaṃ / sā khalv eṣā vipaśyanā jñeyānantyād anantā veditavyā, yaduta ebhir eva tribhir mukhaiḥ(132) ṣaṇṇāṃ vastūnām ekaikasyānantākāra<prabheda>praveśanayena</>
【K2 明由觀串習增長廣大】
yathā ca(133) yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatāṃ gacchaty abhyāsapāriśuddhibalam adhipatiṃ kṛtvā<,> tathā tathā śamathapakṣasyāpi [12A3,1] kāyacittapraśrabdhijanakasya(134) pṛthuvṛddhivaipulyatā veditavyā / tasya yathā yathā kāyaḥ praśrabhyate cittaṃ ca<,> tathā tathālamban<e(135)> cittaikāgratā(136) vivardha[ya]te / yathā yathā cittaikāgratā vivardhate<,> tathā tathā kāyaḥ praśrabhyate cittaṃ ca</> ity etau dvau dharmāv anyonyaniśritāv(137) anyonyapratibaddhau(138) yaduta cittaikāgratā pra<śrabdhiś ca / iyaṃ (?) tu niṣṭhā (?) etayor dharmayor yaduta praśrabdheś cittaikāgratā>yāś ca<,> yadutāśrayapa(139)<rivṛttiḥ / tatparivṛttau jñeye vastuni pra>tyakṣajñānotpattiḥ/
【K4 明止觀二道雙運分齊(缺解3)】
[12A3,6] tatra ki(140)yatā samathaś ca vipaśyanā cobhe miśrībhūte samayugam vartte(141)te, yena yuganaddhavāhī mārga ity ucyate / āha / yo lābhī bhavati * navākārāyāṃ cittasthitau navamasyākārasya yaduta samāhitatāyāḥ<,> sa ca taṃ pariniṣpannaṃ * samādhiṃ niśritya adhiprajñaṃ dharmavipaśyanāyāṃ prayujyate, tasya tasmin samaye dharmān vipaśyataḥ [7] svarasavāhana eva mārgo bhavaty anābhogavāhanaḥ, anabhisaṃskāreṇa vipaśyanā pariśuddhā paryavadātā śamathānu[yo]gatā kalyatāparigṛhītā pravartate * yathaiva śamathamārge(142)</> tenocyate<:> śamathaś cāsya vipaśyanā cobhe miśrībhūte samayugam varttete, śamathavipaśyanāyugana(143) ddhavāhī ca mārgo bhavatīti//
【F5 修作意門】【G1 證初修業者為證心一境性及斷喜樂修四作意】【H2 別解釋(缺解1)】【I1 初番(缺解2)】【J2 別釋(缺解1)】【K3 生輕安作意(缺解1-2,4)】
[12B3,3] tatra katamaḥ praśrabdhijanako manaskāraḥ / āha / yenāyaṃ manaskāreṇa kālena kālaṃ citta<ṃ> samvejanīyeṣu dharmeṣu saṃvejayitvā</> kālena kālam abhipramodanīyeṣu dharmeṣu cittam abhipramodayitvā</> <1>dhyātmaṃ śama[tha]yati<,> nirnimittatāyāṃ * nirvikalpatāyām eva(144) sthāpayaty<,> ekāgrāṃ smṛtiṃ pravartayati<,> ye[4]nāsya hetunā(145) yena pratyayena kāyacittadauṣṭhulyapratipakṣeṇa kāyacittahlādanakarī kāyapraśrabdhiś cittapraśrabdhiś cotpadyate / ayam ucyate praśrabdhijanako manaskāraḥ</>
【G2 教初修業者於修作意取五種相】【H1 先教誨始修業者,依五停觀一一教取五相修習】【I2 別解釋】【J2 類多瞋痴慢尋思者修慈等觀(缺解1)】【K2 顯差別異不淨觀(缺解1)】【L4 安那波那念(缺解1-3)】【H2 初業者如教修行得色界定】【I1 明正修行】
[13B2,5] <(146 evam ayam ādikarmikaḥ 146) samyagavoditaḥ(147) samyag eva(?) (148) (149 pratipadyamāna 149)(150 ātāpī viharati 150) samprajānan(151) smṛtimān(152) (153 vinīya loke 'bhidhyādaurmanasyaṃ 153) / tatra yat tāvad (154 tasmiṃ prayoge 154)(155 pratatakāriṇo 'tyantakāriṇaḥ 155)(156 samyakpratilabdhasya manasikārasya aprahāṇaṃ pralāpādinā 156), idam(157) asyātāpitāyāḥ/> yat punar asya tasmin prayoge śamathavipaśyanābhāvanāyāṃ vikṣepāvikṣepaparijñāvadhānam(158)<,> idam asya saṃprajanyasya smṛtimat<t>āyāś(159) ca</> yat punaḥ saṃveganimittaṃ prasadanīyaṃ ca nimittaṃ sūdgṛhītaṃ bhavatīdam asyābhidhyādaumanasyavinayasya</>
tasyaivam ātāpino viharato yāvad vi[6]nīya(160) loke <'>bhidhyādaurmanasyaṃ
【I2 明前能引後:sukṣma→audārika-kāyacittaprasrabdhi微劣→強盛身心輕安phra ba→rags lun daṅ sems śin tu sbyaṅ pa】
pūrvam eva samyakprayoga<sa>mārambhakāle sūkṣmā <cittaikāgratā kāya>(161) cittapraśrabdhir(162) durupalakṣyā(163) pravartate / (166 yā tatra śamatham vā bhāvayato vipaśyapranām vā prasvasthacittatā prasvasthakāyatā(164) cittakāyakarmaṇyatā, iyam atra kāyacittapraśrabdhiḥ(165) / tasya saiva 166) sūkṣmā cittaikāgratā cittakāyaśrabdhiś cābhivardhamānā audārikā(167)ṃ [7] sūpalakṣyāṃ cittaikāgratāṃ <citta>(168)kāyapraśrabdhim āvahati, yaduta hetupāraṃparyādāna(169) yogena,(170) tasya nacirasyedānīm audārikī(171) cittakāyapraśrabdhiś cittaikāgratā ca * sūpalakṣyotpatsyatīti * yāvad asya pūrvanimittaṃ mūrdhani(172) gauravapratibhāsam utpadyate, na caitad bādha[8]lakṣaṇaṃ /
【I3 明行漸增:心輕安→身輕安】
tasyānantarotpādād(173) yat prahāṇarativibandhakarā(174)ṇāṃ kleṣānāṃ pakṣyaṃ cittadauṣṭhulyaṃ tat prahīyate, tatpratipakṣeṇa ca cittakarmaṇyatā cittapraśrabdhir utpadyate / tasyotpādāt kāyapraśrabdhyutpādānukūlāni [13A3,1] vāyūdriktāni(175) mahābhūtāni kāye <'>vakrāmanti / teṣām avakramaṇahetor yat kāyadauṣṭhulyaṃ tad vigacchati * prahāṇarativibandhakarakleṣapakṣyaṃ<,> kāyapraśrabdhyā ca tatprātipakṣikayā (176 sarvakāyaḥ 176) pūryate, sphuṭa iva khyā(177) ti/
tat(178) prathamopanipāte(179) cittaudbilyaṃ *7 cittasumanaskatā(180) prāmodyasahagatā(181)lambana(182)sābhirāmatā ca * cittasya tasmin samaye(183) khyā[2]ti / tasyordhvaṃ yo <'>sau tatprathamopanipātī praśrabdhivegaḥ, sa śanaiḥ śanaiḥ pariślathataro bhavati, chāyevānugatā(184) praśrabdhiḥ * kāye ca pravartate / yac ca tad audbilyam cetasas tad apy avahīyate, praśāntākāra<ṃ ca>? cittam ālambane śamathopastabdhaṃ pravartate /
【I4 得色界定】【J1 明得定samanaskāra有作意yid la byed pa daṅ】
tata ūrdhvam ayaṃ yogī(185) ādikarmikaḥ samanaskāro bhavati, samanaskāra iti ca [3] saṃkhyāṃ gacchati / tat kasya hetoḥ / rūpāvacaro <'>nena samāhitabhūmiko manaskāraḥ parīttas tatprathamataḥ pratilabdho bhavati / tenocyate samanaskāra iti/
【A4 第四瑜伽處謂趣世出世處】【B2 廣辨(缺解2)】【C2 廣辨六門(缺解1)】【D2 廣辨八定(缺解1)】【E1 八定(缺解1)】【F1 初靜慮具足安住】
[13A6,2] tatra viviktaṃ kāmair iti(186) / dvividhāḥ kāmāḥ(187)<:> kleśakāmā vastukāmāś ca</> kāmaviveko(188)<'>pi dvividhaḥ: saṃprayogaviveka ālambanavivekaś ca/
viviktaṃ [3] pāpakair akuśalair dharmair iti / upakleśāḥ kāmahetukā akuśalā dharmās tadyathā kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ * (189 daṇḍādānaṃ śastrādānaṃ * kalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādāḥ sambhavanti 189) / teṣāṃ prahāṇād viviktaṃ pāpakair akuśalair dharmaiḥ</> (190)2
191) vitarkavicāreṣv adoṣadarśanāt svabhūmi[4]kair vitarkavicārair kāmapr<ā>tipakṣikaiḥ kuśalaiḥ savitarkaṃ savicāraṃ</>
prayoganiṣṭho manaskāraḥ(192) kāmavivekaḥ(193)</> tasyānantaram utpannaṃ * taddhetukaṃ(194) tatpratyayaṃ<,> tenāha vivekajam</>
īpsitābhilaṣitārthasaṃprāpteḥ<,> prītau cādoṣadarśanāt * sarvadauṣṭhulyāpagamāc ca vipulapraśrabdhi(195) cittakāyakarmaṇyatayā prītisukham</>
anupū[5]r[v]veṇa gaṇaya(196)taḥ * tatprathamataś ca(197) kāmadhātūccalan(198)āt prathamaṃ</> samyagālambanopanidhyānād(199) ekāgrasmṛtyupanibandhād dhyānaṃ</>
prayoganiṣṭhāphalatvād(200) upasaṃpadya /
uttaratra ca bhāvanābahulīkāraniṣpādanāt * nikāmalābhī akṛcchralābhī akisaralābhī tayā dhyānasamāpattyā rātrim apy atināmayati, divasam api<,> yā[6]vad ākāṃkṣamāṇaḥ sapta rātriṃdivasāni</> tenāha viharatīti//
【F2 第二靜慮具足安住】
savitarkasavicārasamādhinimittebhyaś cittam vyāvartayitvā avitarkāvicārasamādhinimitteṣūpanibadhnāti, vyagracāriṇa ālambanād vivecya avyagracāriṇy ālambane ekarasatayā śāntaṃ prasannaṃ cittaṃ pravartayati(201), vyavasthā[7]payati / tenāha vitarkavicārāṇāṃ vyupaśamād adhyātmasaṃprasādanāt(202)</>
sa bhāvanābhyāsāt tasyaivāvitarkāvicārasya samādheḥ vitarkavicārasa<c>chidrasāntar<ā>m avasthām atikramya ni<ś>chidranirantarā[13B6,1]m avasthāṃ prāpnoti / tenāha cetasa ekotībhāvāt</>
sarveṇa sarvaṃ vitarkavicāraprahāṇād avitarkam avicāraṃ</>
prayoganiṣṭho manaskāraḥ samādhiḥ(203)</> tasyānantaraṃ taddhetukaṃ tatpratyayam utpadyata iti * tenāha samadhijaṃ</>
īpsitā<bhilaṣita (204)>ninditārthaprāpteḥ prītau cādoṣadarśanāt * sasaṃpraharṣagataṃ sauma(205) nasyagataṃ(206) vitarkavicā[2]raprathamadhyānakleśapakṣasarvadauṣṭhulyāpagamāt tatprātipakṣikapraśrabdhicittakāyakarmaṇyatāsukhānugatvāt(207) * prītisukham</>
anupūrveṇa gaṇayato dvitīyaṃ bhavaty</> evaṃ sarvaṃ pūrvavad veditavyam//
【F3 第三靜慮具足安住】
prītinimitteṣu doṣaṃ paśyati, tenāha; prīter virāgāt</>
tasmiṃś ca samaye dvividho 'sya cittakṣobhakaraḥ apakṣālo vi[3]gato bhavati * niḥprītike tṛtīye dhyāne cittaṃ pradadhataḥ: dvitīye ca dhyāne vitarkavicārāḥ<,> etarhi ca prītiḥ</> tenāha upekṣako viharati / etau hi dvau dharmau cittasaṃkṣobhakarau(205) * nirantarāyā upekṣāyā vighnakārakau / tatra prathame dhyāne vitarkavicārā bhavanti, yena nirantaropekṣā(209) na pravartate / dvitīye dhyāne [4] prītir bhavati, yenātrāpi nirantaropekṣā(210) na pravartate / ten<aiṣopekṣā> (211) prathamadvitīyeṣu dhyāneṣu nāsti</> tenāyaṃ dhyāyī(212) tṛtīye dhyāne upekṣako viharatīti ucyate/
sa upekṣakas saṃs(213) tathā(214) tathopasthitasmṛtir viharati * yathā yathā te prītisahagatāḥ saṃjñāmanasikārāḥ <na>(215) samudācaranti / sacet punar abhāvitatvāt tṛtīyasya dhyāna[5]sya smṛtisaṃpramoṣāt kadācit karhicit [cit](216) te prītisahagatāḥ saṃjñāmanasikārāḥ samudācaranti, tān(217) laghu laghv eva prajñayā pratividhyati<,> samyag eva prajānāti<,> utpannotpannāṃś ca nādhivāsayati * prajahāti vinodayati * vyantīkaroti<,> cittam adhyupekṣate / tenāha smṛtaḥ saṃprajāna iti/
(228) tasya tasmin samaye e[6]vam upekṣakasya viharataḥ(218) smṛtasya saṃprajāna(219)syāsevanānvayād bhāvanānvāyāt bahulīkārānvayāt prītisahagataṃ <veditaṃ>(220) prahīyate * tac(221) cittaudbilyakaraṃ<,> niḥprītikaṃ ca śāntaṃ praśāntaṃ cetasi(222) veditam utpadyate * prītiprātidvandvyena 223) / <sa>(224) tasmin samaye rūpakāyena manaḥkāyena vedita[13A7,1] sukhaṃ ca praśrabdhisukhaṃ <ca>(225) pratisamvedayate / tenāha<:> sukha<ṃ> ca kāyena pratisamvedayate/
tṛtīyāc ca dhyānād(226) adhas tadrūpaṃ sukhaṃ nāsti<,> nāpi nirantarā upekṣā<;> tṛtīyā<c ca> dhyānād ūrdhvaṃ yad apy upekṣopalabhyate, na tu sukhaṃ / tatrādhaḥ(227) sukhopekṣābhāvād ūrdhvaṃ ca(228) sukhābhavāt * idaṃ tad āyatanaṃ(229) yaduta tṛtīyaṃ dhyānaṃ<,> yat tad āryā [2] ācakṣate <--> yatpratilambhavihāriṇaṃ pudgalam adhikṛtya <--> upekṣakaḥ smṛtimān(230) sukhavihārī(231) (232 tṛtīyaṃ dhyānam upasaṃpadya viharatīti 232)</> āryāḥ punaḥ * buddhāś ca buddhaśrāvakāś ca // //
【F4 第四靜慮具足安住(缺解5-8)】
tatra(233) tulyajātīyatvāt * pratipakṣasya sukhasya prahāṇapratipakṣo nākhyātaḥ; yad eva tatpratipakṣakṛtaṃ sukhaprahāṇaṃ ta[3]d evākhyātaṃ / kaḥ punar asau(234) pratipakṣaḥ / yadutopekṣā smṛti(235) samprajanyañ ca / tasya ca(236) niṣevaṇābhyāsāt tṛtīyadhyānāc calito(237) yat(238) tṛtīyadhyānabhūmikaṃ sukhaṃ tat prajahāti / tenāha * sukhasya ca prahānāt</>
tasmin(239) [4] samaye sa dhyāyī sukhaduḥkhavyatikramam anuprāpnoti / tena(240) yac ca pūrvaprahīṇaṃ yac caitarhi prahīyate, tasya saṃkalanaṃ kurvann evam āha: (241 sukhasya ca prahāṇāt 241) duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astagamāt(242) / tatra caturthadhyānasamāpattikāle sukhasya ca prahāṇād<,> dvitīyadhyānasa[5]māpattikāle duḥkhasya, tṛtīyadhyānasamāpattikāle saumanasyasyāstagamāt(243) prathamadhyānasamāpattikāle daurmanasyasya</> asti tāvat sukhaduḥkhasya prahāṇād aduḥkhāsukhaivāsya vedanā vaśiṣṭā(244) bhavati / tenāha * aduḥkhāsukham</>
tasmin samaye prathamaṃ dhyānam upādāya sarve adhobhū[6]mikāḥ apakṣālāḥ prahīṇā bhavanti, tadyathā vitarkavicārāḥ prītir(245) āśvāsapraśvāsāḥ / teṣāṃ ca prahāṇād yā tatropekṣā * smṛtiś ca sā pariśuddhā(246) bhavati * paryavadātā<,> yenāsya tac cittaṃ caturthadhyānasamāpannasyāniṃjyaṃ santiṣṭhate, sarveñjitāpagataṃ / tenāha * upekṣāsmṛtipariśuddham iti</>
[13B7,1] tatra caturtham iti pūrvavad veditavyam ** yathā prathamā(247)diṣu dhyā(245) neṣu // //