【A1 結前生後】
[Tib. 1] rnal-ḥbyor-spyod-paḥi sa-las byaṅ-chub-sems-dpaḥi sa. bam-po daṅ-po.
【A2 正解釋】【B1 第一至第三(1-3)瑜伽處二十七品】【C1 舉十法略標綱要】【D1 長行屬當】【E1 標十法】
saṅs-rgyas daṅ byaṅ-chub-sems-dpaḥ thams-cad-la phyag ḥtshal-lo. ḥphags-pa byams-pal phyag ḥtshal-lo.
【E2 列十法】
chos bcu-po ḥdi-dag ni theg-pa chen-po byaṅ-chub-sems-dpaḥi lam ḥbras-bu daṅ bcas-pa sdud-par byed-pa yin-no. bcu gaṅ ṣe-na. gṣi daṅ. rtags daṅ. phyogs daṅ. lhag-paḥi bsam-pa daṅ. gnas-pa daṅ. skye-ba daṅ. yoṅs-su ḥdsin-pa daṅ. sa daṅ. spyod-pa daṅ. rab-tu gnas-paḥo. sdom-la.
【D2 先舉一頌列十法名】
【C2 依門廣辨三瑜伽處(缺解 3釋已總結)】【D1 第一持瑜伽處(十八品)】【E1 明三持】【F1 略問答出三持體】【G1 問】
de-la gṣi gaṅ ṣe-na.
【G2 答】【H1 第一種姓持】
ḥdi-la byaṅ-chub-sems-dpaḥi raṅ-gi rigs daṅ.
【H2 第二發心持】
daṅ-po sems-bskyed-pa daṅ.
【H3 第三行方便持】
byaṅ-chub-kyi phyogs-kyi chos thams-cad ni gṣi ṣes byaḥo. de ciḥi phir ṣe-na.
【F2 辨其持義】
ḥdi-la byaṅ-chub-sems-dpaḥ ni rigs-la brten-ciṅ gnas-nas. bla-na-med-pa yaṅ-dag-par rdsogs-paḥi byaṅ-[Tib. 2a] chub mṅon-par rdsogs-par ḥtshan rgya-baḥi skal-pa-can-du ḥgyur-ṣiṅ. mthu yod-par ḥgyur-paḥi phyir-te. de-lta-bas-na rigs ni skal-ba daṅ-ldan-paḥi gṣi ṣes-byaḥo. de-la byaṅ-chub-sems-dpaḥ ni daṅ-po sems bskyed-pa-la brten-ciṅ gnas-nas. sbyin-pa-la yaṅ sbyor-bar-byed. tshul-khrims daṅ. bzod-pa daṅ. brtson-ḥgrus daṅ. bsam-gtan daṅ. śes-rab-kyi pha-rol-tu phyin-pa-la yaṅ sbyor-bar byed-do. de-ltar pha-rol-tu pyin-pa drug-po bsod-nams-kyi tshogs daṅ. ye-śes-kyi tshogs daṅ. byaṅ-chub-kyi phyogs-kyi chos thams-cad-la sbyor-bar byed-paḥi phir-te. de-lta-bas-na daṅ-po sems bskyed-pa ni byaṅ-chub-sems-dpaḥi spyod-pa-la sbyor-ba de ni gṣi ṣes-byaḥo. ḥdi-la byaṅ-chub-sems-dpaḥ ni byaṅ-chub-sems-dpaḥi spyod-pa-la sbyor-ba de-ñid-la brten-ciṅ gnas-nas. bla-na-med-pa yaṅ-dag-par rdsogs-paḥi byaṅ-chub yoṅs-su rdsogs-par ḥgyur-paḥi phir-te. de-lta-bas-na byaṅ-chub-sems-dpaḥi spyod-pa-la sbyor-ba de ni. byaṅ-chub chen-po yoṅs-su rdsogs-pa de ni gṣi ṣes-byaḥo. gaṅ-zag rigs-la gnas-pa ma-yin-pa rigs-med-pa ni sems kyaṅ skyed-ciṅ ḥbad-pa-la yaṅ-dag-par gnas-pa yod-du zin kyaṅ bla-na-med- [Tib. 2b] pa yaṅ-dag-par rdsog-paḥi byaṅ-chub yoṅs-su rdsogs-par ḥgyur-baḥi skal-ba med-do. de-lta-bas-na rnam-graṅs ḥdis ni byaṅ-chub-sems-dpaḥ byaṅ-chub-kyi sems kyaṅ ma-bskyed-la. byaṅ-chub-sems-dpaḥi spyod-pa-la sbyor-ba ma-byas kyaṅ. rigs ni gṣi yin-par rig-par byaḥo. gal-te rigs-la gnas kyaṅ sems skyed-par mi byed-la. byaṅ-chub-sems-dpaḥi spyod-pa-dag-la yaṅ sbyor-bar mi-byed-na ni skal-ba yod kyaṅ byaṅ-chub myur-du ḥgrub-par mi ḥgyur-ro. de-las bzlog-pa ni myur-du ḥgrub-par rig-par byaḥo.
punar etad gotram ādhāra ity ucyate. upastambho hetur niśraya upaniṣat pūrvaṅ-gamo nilaya ity ucyate. yathā gotram evaṃ prathamaś cittotpādaḥ (sarvā ca bodhisattva-caryā)
【E2 廣辨】【F1 解種姓持】【G1 種姓品】【H1 正辨種姓相】【I1 明種姓體】【J1 明二種種姓】
tatra gotraṃ katamat. samāsato gotraṃ (dvi-vidham). prakṛti-sthaṃ samudānītaṃ ca. tatra prakṛti-sthaṃ gotraṃ yad bodhisattvānāṃ ṣaḍ-āyatana-viśeṣaḥ. sa tādṛśaḥ parampar'āgato 'nādikāliko dharmatā-pratilabdhaḥ. tatra samudānītaṃ gotraṃ yat pūrva-kuśala-mūlābhyāsāt pratilabdhaṃ. tad asminn arthe dvi-vidham apy abhipretaṃ.
【J2 釋其名】
tat punar gotraṃ (bījam ity apy) ucyate dhātuḥ prakṛtir ity api.
【J3 約位前後】
tat punar a-samudāgata-phalaṃ sūkṣmaṃ vinā phalena. samudāgata-phalam audārikaṃ saha phalena.
【J4 辨勝過劣】【K1 略解】
tena khalu gotreṇa samanvāgatā bodhisattvānāṃ sarva-śrāvaka-pratyekabuddhān atikrāmyanti. prāg evānyān sarva-sattvān. (nir-uttara-viśeṣaṃ veditavyaṃ.)
【K2 問答廣辨】
tat kasya hetoḥ. dvi-vidhe ime samāsato viśuddhī kleś'āvaraṇa-viśuddhir jñey'āvaraṇa-viśuddhiś ca. tatra sarva-śrāvaka-pratyekabuddhānāṃ tad gotraṃ kleś'āvaraṇa-[Tib. 3a]viśuddhyā viśudhyati na taj jñey'āvaraṇa-viśuddhyā. bodhisattva-gotraṃ punar api kleś'āvaraṇa-viśuddhyā'pi jñey'āvaraṇa-viśuddhyā viśudhyati. tasmāt sarvataḥ pariśiṣṭaṃ nir-uttaram ity ucyate.
api ca caturbhir ākārair bodhisattvasya śrāvaka-pratyekabuddhebhyo viśeṣo veditavyaḥ. katamaiś caturbhiḥ. indriya-kṛtaḥ pratipatti-kṛtaḥ kauśalya-kṛtaḥ phala-kṛtaś ca. tatrāyam indriya-kṛto viśeṣaḥ. prakṛtyaiva bodhisattvas tīkṣṇendriyo bhavati pratyekabuddho madhyendriyaḥ śrāvako mṛdv-indriyaḥ. tatrāyaṃ pratipatti-kṛto viśeṣaḥ. śrāvakaḥ pratyekabuddhaś c'ātma-hitāya pratipanno bhavati. bodhisattvo 'py ātama-hitāyāpi para-hitāya bahu-jana-hitāya bahu-jana-sukhāya lokānukaṃpāyai arthāya hitāya sukbāya deva-manuṣyāṇāṃ. tatrāyaṃ kauśalya-kṛto viśeṣaḥ. śrāvakaḥ pratyekabuddhaś ca skandha-dhātv-āyatana-pratītyasamutpāda-sthānā-sthāna-satya-kauśalyaṃ karoti. bodhisattvas tatra cānyeṣu ca sarva-vidyā-sthāneṣu. tatrāyaṃ phala-kṛto viśeṣaḥ śrāvakaḥ śrāvaka-bodhi-phalam adhigacchati pratyekabuddhaḥ (pratyeka-bodhim) adhigacchati bodhisattvo 'n-uttaraṃ samyak-saṃbodhi-phalam adhigacchati.
【I2 明種性相】【J1 略標綱要】
ṣaḍ imāni bodhisattvasya [Tib. 3b] pāramitānāṃ gotra-liṅgānāṃ sampadyante. yair evaṃ pare saṃjānate bodhisattvo 'yam iti. dāna-pāramitāyā gotra-liṅgāṃ śīla-kṣānti-vīrya-dhyāna-prajñā-pāramitāyā gotra-liṅgam.
【J2 隨別解釋】【K1 施波羅蜜相】【L1 徵問發起】
tatredaṃ bodhisattvaya dāna-pāramitāyā gotra-liṅgam.
【L2 正解釋】【M1 辨三施】【N1 明菩薩本性樂施】
iha bodhisattvaḥ prakṛtyaiva dāna-rucir bhavati satsu ca saṃvidyamāneṣu deya-dharmeṣu satata-samitaṃ pareṣāṃ saṃvibhāga-śīlo bhavati
【N2 對境能行】【O1 明財施】
pramudita-cittaś ca dadāti na vimanasko 'lpād api ca saṃvibhāgasya kartā bhavati. viśadaṃ ca dānam anuprayacchati (na hīnam) a-dānena ca jihreti. pareṣāṃ ca dānasya varṇaṃ vadati dāne cainān samādāpayati. dātāraṃ ca dṛṣṭvā ātta-manā bhavati sumanaskaḥ. gurubhyo vṛddhatarakebhyo dakṣiṇīyebhyaḥ sat-kārārhebhya utthāy' āsanam anuprayacchati.
【O2 辨法施】
pṛṣṭo 'pṛṣṭo vā teṣu teṣu sattva-kṛtyeṣu napāyami loke para-loka nyāyopadeśam anuprayacchati.
【O3 無畏施】
rāja-caurāmitrāgny-udak'ādi-bhaya-bhītānāṃ ca sattvānām a-bhayam anuprayacchati. yathāśaktyā cainān paritrāyate tasmād vicitrāt pratatād ugrād bhayāt.
【M2 六句分別】
nikṣiptaṃ cāsya haste para-dhanaṃ (nābhidruhṛ--- -------yati nābhidruhṛti yati.) svaṃ dāyādaṃ na vañcayate na vipralambhayati. maṇi-muktā-vaiḍūrya-śaṃkha-śilā-pravāḍa-jātarūpa-rajatāśmagarbha-musāragalva-lohitikā-dakṣiṇāvarta-prabhūtiṣūpakaraṇa-jāteṣu (mūḍhaṃ [Tib. 4a] viparīta-cittaṃ) samyak prabodhayati. (ya---- ------ḥ punaḥ svayam enaṃ vipralambhayiṣyati.) prakṛtyā codāra-bhogādhimukto bhavati. udāreṣv asya sarva-bhoga-paribhogeṣu cittaṃ krāmati. udāreṣu ca karmānteṣv adhimukto bhavati. na parītt'āyadvāreṣu. (- nivemani) loke vyasanāni tad-yathā strī-vyasanaṃ (madya-vyasnā ---------saka)-lāsak'ādi-saṃdarśana-vyasanam ity evaṃ-rūpebhyo vyasanebhyo laghu laghv eva vairagyāṃ pratilabhate. hrī-vyapatrāpyaṃ prāviṣkaroti. vipule 'pi bhoga-pratilambhe nādhimātra-lolupo bhavati. prāg evālpe.
【L3 總結】
itī māny evaṃbhāgīyāni bodhisattvasya dāna-pāramitāyā gotra-liṅgāni veditavyāni
【K2 戒波羅蜜相】【L1 問】
tatremāni bodhisattvasya śīla-pāramitāyā gotra-liṅgāni.
【L2 解】
iha bodhisattvaḥ prakṛtyā mṛdunā kāyā-vāṅ-manas-karmaṇā samanvāgato bhavaty a-kuśalena nātyarthe-raudreṇa nātyartha-sattvopaghātakena. kṛtvā 'pi ca pāpakaṃ karma laghu laghv eva vipratisāraṃ pratilabhate (----- -------rati) na nandī-jātaḥ. pāṇi-loṣṭa-daṇḍa-śastr'ādibhiś ca sattvānām a-viheṭhana-jātīyo bhavati. prakṛti-vatsalaś ca bhavati sattva-priyaḥ. sat-kārārheṣu ca kālena kālam abhivādana-vandana-pratyutthānāñjali-sāmīcī-karmaṇā pratyupasthito bhavati. dakṣiṇaś ca bhavati. (nāgara-----[Tib. 4b]-------ta-pūrvaṃgamaś ca bhavaty) uttāna-mukha-varṇo vigata-bhṛkuṭiḥ pūrvābhibhāpī. upakāriṣu ca sattveṣu kṛta-jño bhavati kṛta-vedī. arthikeṣu ca sattveṣu ṛjukaṃ pratipadyate. na māyā-śāṭhyenainān vilobhayati. dharmeṇā-sahasena ca bhogān samudānayati nā-dharemṇa. parkṛtyaiva ca (pra-----------kriyāmvapi vyāpārān gacchati) prāg ev'ātmanaḥ. para-bādhayā cātyarthaṃ bādhyate yad uta pareṣāṃ vadha-bandhana-cchedana-(4a) tāḍana-kutsana-tarjan'ādikayā dṛṣṭvā vā śrutvā vā. dharma-samādāna-gurukaś ca bhavati saṃparāya-gurukaḥ. aṇu-mātre 'py avadye bhaya-darśī prāg eva prabhūte. para-kṛtyeṣu para-karaṇīyeṣu sahāyībhāvaṃ gacchati yad uta kṛṣi-vaṇijyā-gaurakṣya-rāja-pauruṣya-lipi-gaṇana-nyasana-saṃkhyā-mudrāyāṃ bhartṛ-prasādane kula-prasādane mitrā-mirta-rāja-prasādane bhogānām arjane rakṣaṇe saṃnidhau prayoge visarge āvāha-vivāh'ābhakṣaṇa-saṃbhakṣaṇeṣv evaṃbhāgīyeṣu sahāyībhāvaṃ gacchati. na kalaha-bhaṇḍana-vigraha-vivādeṣv anyeṣu vā para-viheṭhana-karaṇīyeṣu ye ātmanaḥ pareṣāṃ cān-arthāya duḥkhāyā-hitāya saṃvartante. a-kṛtyāc caitāṃ nivārayati yad uta daśabhyaḥ pāpakebhyo 'kuśalebhyaḥ karma-pathebhyaḥ. para-vaśyaś ca bhavati para- [Tib. 5a] vidheyaḥ. samāna-kṣānti-śīlatayā. 'pahāya sva-kāryaṃ parair ātma-kārye yathākāmaṃ niyojyate. ārdra-cittaś ca bhavati peśala-citto na ca ciram āghāta-cittatāṃ pratigha-cittatām udvahati. nānyatra tat-kṣaṇa evāsya. tac-cittaṃ bhadratāyāṃ parivartate. satya-gurukaś ca bhavati nā-bhūta-vacanena paraṃ visaṃvādayati. na cā pareṣāṃ mitra-bhedaṃ rocayati na karoti. na cā-saṃbaddham apārthaṃ nir-arthaṃ sahasā pralapati. priyaṃ-vadaś ca bhavaty a-para-kaṭukaḥ api svakasya dās'ādi-parijanasya. prāg eva pareṣāṃ. guṇa-priyaś ca bhavati pareṣāṃ bhūtasya varṇasy' āhartā.
【L3 結】
itīmāny evāṃbhāgīyāni bodhisattvasya śīla-pāramitāyā gotra-liṅgāni veditavyāni.
【K3 忍波羅蜜多相】【L1 問】
tatremāni bodhisattvasya kṣānti-pāramitāyā gotra-liṅgāni.
【L2 解】
iha bodhisattvaḥ prakṛtyā pareṣām antikād apakāraṃ labdhvā n' āghāta-cittatāṃ prāviṣkaroti nāpy apakārāya pratipadyate. saṃjñapyamānaś c' āśu saṃjñaptiṃ pratigṛhṇāti. na ca khilaṃ dhārayati na cirakālikaṃ vair'āśayāṃ vahati.
【L3 結】
itīmāny evaṃbhāgīyāni bodhisattvasya kṣānti-pāramitāyā gotra-liṅgāni veditavyāni.
【K4 精進波羅蜜多相】【L1 問】
tatremāni bodhisattvasya vīrya-pāramitāyā gotra-liṅgāni.
【L2 解】
iha bodhisattvaḥ prakṛtyā utthānavān bhavati kālyotthāyī sāyaṃ nipātī na nidrā-sukhaṃ śayana-sukhaṃ pārśva-sukham atyarthaṃ svīkaroti. pratyupasthite ca kṛtye abhibhūyākartukāmatām ālasyaṃ pratisaṃkhyāya prayujyate tasya kṛtyasyābhiniṣpattaye. [Tib. 5b] sarva-kṛtya-samāraṃbheṣu ca dṛḍha-niścayo bhavati nā-kṛtvā nā-pariprāpya sarveṇa sarvaṃ vīryaṃ sraṃsayati (4b) antarā vā viṣādam āpadyate. udāreśu ca parameṣv artheṣu na cetasā saṃkocam āpadyate. nāpy ātmānaṃ paribhavati. śakto 'haṃ pratibalam eṣām adhigamāyeti utsāhajātaḥ. vīraś ca bhavati mahā-sabhā-praveśe vā paraiḥ sahābhiyoga-pratyabhiyoge vā tad-anyatra vā duṣkara-karmaṇi mahā-vyavasāyeṣv api cārthopasaṃhiteṣu nātyarthaṃ khedam āpadyate. prāg eva parītteṣu.
【L3 結】
itīmāny evaṃbhāgīyāni bodhisattvasya vīrya-pāramitāyā gotra-liṅgāni veditavyāni.
【K5 靜慮波羅蜜多相】【L1 問】
tatremāni bodhisattvasya dhyāna-pāramitāyā gotra-liṅgāni.
【L2 解】
iha bodhisattvaḥ prakṛtyā dharmārthopanidhyāne a-vikṣepa-bahulo bhavati. araṇya-vana-prasthānāni ca prāntāni śayan'āsanāni manuṣya-rahas-sevitāni vigata-jana-pāpakāni pratisaṃlayana-sārūpyakāṇi dṛṣṭvā vā śrutvā vā sukhaṃ bata naiṣkramyaṃ prāvivekyam iti naiṣkramya-prāvivekye tīvram autsukyam utpādayati. prakṛtyā ca manda-kleśo bhavati manda-nivaraṇo manda-dauṣṭhulyaḥ. praviveka-gatasya cāsya svārthaṃ paritulayataḥ pāpakaḥ asad-vitarkā nātyarthaṃ cittaṃ kṣobhayanti na paryādāya tiṣṭhanti. amitra-pakṣe'pi tvaritaṃ tvaritaṃ maitra-cittatām upasthāpayati prāg eva mitrodāsīna-pakṣe. vicitraiś ca duḥkhair duḥkhitānāṃ sattvānāṃ duḥkhaṃ śrutvā vā dṛṣṭvā vā mahat kāruṇya-cittam utpādayati. duḥkhāpanayāya ca teṣāṃ sattvānāṃ yathāśaktyā [Tib. 6a] yathābalaṃ vyāpāraṃ gacchati. prakṛtyā ca sattveṣu hita-kāmo bhavati sukha-kāmaḥ. dhṛtimāṃś ca bhavaty āpatsu jñāti-vyasane vā bhoga-vyasane vā vadhe vā bandhane vā pravāsane vā. ity evaṃbhāgīyāsv āpatsu. medhāvī ca dharmāṇāṃ grahaṇa-dhāraṇohana-samarthaḥ. smṛti-balena ca samanvāgato bhavati. sa cira-kṛta-cira-bhāṣitam apy anusmartā bhavati. pareṣāṃ cānusmārayitā.
【L3 結】
itīmāny evaṃbhāgīyāni bodhisattvasya dhyāna-pāramitāyā gotra-liṅgāni veditavyāni.
【K6 慧波羅蜜多相】【L1 問】
tatremāni bodhisattvasya prajñā-pāramitāyā gotra-liṅgāni.
【L2 解】
iha bodhisattvaḥ sarva-vidyā-sthāna-jñeya-praveśāya saha-jayā (5a) prajñayā samanvāgato bhavati. a-dhandhaś ca bhavaty a-mandaḥ a-momuhajātīyaḥ. tāsu tāsu ca pramāda-sthāna-viratiṣu pratisaṃkhyāna-baliko bhavati.
【L3 結】
itīmāny evaṃbhāgīyāni bodhisattvasya prajñā-pāramitāyā gotra-liṅgāni veditavyāni.
【J3 總結姓相】
tānīmāni bodhisattvasya udārikāṇy ānumānikāni gotra-liṅgāni veditavyāni. bhūtārtha-niścaye tu buddhā eva bhagavantaḥ pratyakṣa-darśinaḥ.
yasmāc ca tad gotraṃ bodhisattvānāṃ prakṛtyaivaṃ guṇa-yuktaṃ bhadraṃ kalyāṇaṃ śukla-dharma-samanvāgataṃ. tasmāt tāvad dur-abhisaṃbhavasya śreṣṭhasyā-cintyasyā-calasyān-uttarasya tāthāgatasya padasyāvāptaye hetu-bhāvena yujyate nānyathā yujyeta.
【H2 隨義分別】【I1 明種姓處相所有白法起時不定】
tāvac ca bodhisattavḥ ebhiḥ [Tib. 6b] śuklair dharmaiḥ prakṛtyaiva yukto bhavati yāvan na śukla-dharma-vairodhikaiś caturbhir upakleśaiḥ sakala-vikalair upakliṣṭo bhavati.
【I2 明種姓菩薩受生不定】
yataś ca upakliṣṭo bhavati. sa tadā eṣu ca śukleṣu dharmeṣu na saṃdṛśyate. apāyeṣu caikadā upapadyate. apāyopapattāv api bodhisattvasya tad-anyebhyaḥ apāyopapannebhyaḥ sattvebhyo gotra-kṛto mahān viśeṣo veditavyaḥ. iha bodhisattvaḥ dīrgheṇa kālena kadācit karhicit apāyeṣūpapadyate. upapannaś c' āśu parimucyate apāyebhyaḥ. na ca tathā tīvrām āpāyikīṃ duḥkhāṃ vedanāṃ vedayate tad-yathā anye apāyopapannāḥ sattvāḥ. tayā 'pi ca pratanvyā duḥkhayā vedanayā spṛṣṭaḥ adhimātraṃ saṃvegam utpādayati. teṣu ca sattveṣu tatropapanneṣu duḥkhiteṣu kāruṇya-cittaṃ pratilabhate yad uta tenaiva (5b) gotreṇa buddha-mahā-karuṇā -hetunā codyamānaḥ. ity evaṃbhāgīyaḥ apāyopapattau bodhisattvasya tad-anyebhyo 'pāyopapannebhyaḥ sattvebhyo viśeṣo veditavyaḥ.
【I3 辨白法相違四隨煩惱】
tatra katame te bodhisattvasya catvāraḥ śukla-dharma-vairodhikā upakleśāḥ. pūrvaṃ pramattasya kleśābhyāsāt tīvra-kleśatā āyata-kleśatā cāyaṃ prathama upakleśaḥ. mūḍhasyā-kuśalasya pāpa-mitra-saṃśrayo 'yaṃ dvitīya upakleśaḥ. guru-bhartṛ-rāja-cora-pratyarthik'ādy-abhibhūtasyā-svātantryaṃ citta-vibhramaś cāyaṃ tṛtīya upakleśaḥ. upakaraṇa-vikalasya jīvikā'pekṣā 'yaṃ caturtha upakleśaḥ.
【I4 明證菩提有其遲速】【J1 明種姓人證有遲速】
[Tib. 7a] caturbhiḥ kāraṇaiḥ evaṃ gotra-sampanno 'pi bodhisattvaḥ na śaknoty an-uttarāṃ samyak-saṃbodhim abhisaṃboddhuṃ. katamaiś caturbhiḥ. iha bodhisattvaḥ ādita eva kalyāṇa-mitraṃ na labhate a-viparīta-bodhi-mārga-daiśikaṃ buddhaṃ vā bodhisattvaṃ vā. idaṃ prathamaṃ kāraṇaṃ. punar aparaṃ bodhisattvaḥ labdhvā 'pi kalyāṇa-mitraṃ viparīta-grāhī viparītaṃ śikṣate bodhisattva-śikṣāsu. idaṃ dvitīyaṃ kāraṇaṃ. punar aparaṃ bodhisattvaḥ labdhvā 'pi kalyāṇa-mitraṃ a-viparītaṃ śikṣamāṇo bodhisattva-śikṣāsu tasmiṃ prayoge śithila-prayogo bhavati kusīdo nodagra-pratata-vīrya-samanvāgataḥ. idaṃ tṛtīyaṃ kāraṇaṃ. punar aparaṃ bodhisattvaḥ labdhvā 'pi kalyāṇa-mitram a-viparītaṃ śikṣamāṇo bodhisattva-śikṣāsu tasmiṃ prayoge ārabdha-vīryaḥ a-paripakvendriyo bhavaty a-paripūrṇa-saṃbhāraḥ dīrgha-kālā-parijayād bodhi-pakṣāṇāṃ dharmāṇāṃ. idaṃ caturthaṃ kāraṇaṃ. gotre saty etat-kāraṇa-vaikalyād bodher a-prāptiḥ. sāṃnidhyāt tu prāptir bhavati.
【J2 明無種姓人決定不證】
a-sati tu gotre sarve(6a)ṇa sarvaṃ sarvathā bodher a-prāptir eva veditavyā.
Bodhisattva-bhūmāv ādhāre yoga-sthāne prathame prathmaṃ gotra-paṭalaṃ samāpataṃ.【F2 解發心持】【G2 發心品】【H1 有五句釋發心體】【I1 別解】【J1 辨自性】
iha bodhisattvasya prathamaś cittotpādaḥ sarva-bodhisattva-samyak-praṇidhānānām ādyaṃ tad-anya-samyak-praṇidhāna-saṃgrāhakaṃ. tasmāt sa āditaḥ samyak-praṇidhāna-svabhāvaḥ.
【J2 明行相】
sa khalu bodhisattvo bodhāya cittaṃ praṇidadhad evaṃ cittam abhisaṃskaroti [Tib. 7b] vācaṃ ca bhāṣate. aho batāham an-uttarāṃ samyak-saṃbodhim abhisaṃbudhyeyaṃ sarva-sattvānāṃ cārtha-karaḥ syām atyanta-niṣṭhe nirvāṇe pratiṣṭhāpayeyaṃ tathāgata-jñāne ca. sa evam ātmanaś ca bodhiṃ sattvārthaṃ ca prārthayamānaś cittam utpādayati. tasmāt sa cittotpādaḥ prārthan' ākāraḥ.
【J3 明所緣】
tāṃ khalu bodhiṃ sattvārthaṃ c' ālambya sa cittotpādaḥ prārthayate nānālambya. tasmāt sa cittotpādo bodhy-ālambanaḥ sattvārth'ālambanaś ca.
【J4 明功德】
sa cittotpādaḥ sarva-bodhi-pakṣa-kuśala-mūla-saṃgrahāya pūrvaṃgamatvāt kuśalaḥ (parama-kauśalya-guṇa-yuktaḥ) bhadraḥ parama-bhadraḥ kalyāṇaḥ parama-kalyāṇaḥ sarva-sattvādhiṣṭhāna-kāya-vāṅ-mano-duś-carita-vairodhikaḥ.
【J5 明最勝菩薩】
yāin ca kānicid anyāni laukika-lokottareṣv artheṣu kuśalāni samyak-praṇidhānāni. teṣāṃ sarveṣāṃ agram etat samyak-praṇidhānaṃ nir-uttaraṃ yad uta bodhisattvasya prathamaś cittotpādaḥ.
【I2 總結】
evam ayaṃ prathamaś cittotpādaḥ svabhāvato 'pi veditavyaḥ ākārato 'py ālambanato 'pi guṇato 'pi utkarṣato 'pi paṃca-lakṣaṇo veditavyaḥ.
【H2 有四句釋發心異名】【I1 別解】【J1 趣入】
tasya ca bodhi-cittasya sahotpādād evāvatīrṇo bhavati bodhisattvo 'n-uttara-bodhi-mahāyāne. bodhisattva iti ca saṃkhyāṃ gacchati yad uta (6b) saṃketa-vyavahāra-nayena. tasmāt sa cittotpādaḥ avatāra-saṃgṛhītaḥ.
【J2 菩提根本】
utpādya ca bodhisattvastac-cittaṃ krameṇān-uttarāṃ samyak-saṃbodhim abhisaṃbudhyate nān-utpāday. [Tib. 8a] tasmād an-uttarāyāḥ samyak-sambodheḥ sa cittotpādo mūlaṃ.
【J3 大悲等流】
duḥkhiteṣu ca sattveṣu sa kāruṇiko bodhisattvaḥ paritrāṇābhiprāyaḥ tac cittam utpādayati. tasmāt sa cittotpādaḥ karuṇā-niṣyandaḥ.
【J4 學所依止】
taṃ ca cittotpādaṃ niśritya pratiṣṭhāya bodhisattvo bodhi-pakṣeṣu dharmeṣu sattvārtha-kriyāyāṃ ca bodhisattva-śikṣāyāṃ prayujyate. tasmāt sa cittotpādo bodhisattva-śikṣāyāḥ saṃniśrayaḥ.
【I2 總結】
evam asau prathamaś cittotpādaḥ saṃgrahato 'pi mūlato 'pi niṣyandato 'pi saṃniśrayato 'pi veditayaḥ.
【H3 隨義分別】【I1 發心退與不退】【J1 辨退不退】
sa ca bodhisattvasya prathamaś cittotpādaḥ samāsena dvi-vidhaḥ nairyāṇikaś cā-nairyāṇikaś ca. tatra-nairyāṇiko ya utpanno 'tyantam anuvartate na punar vyāvartate. a-nairyāṇikaḥ punar ya utpanno nātyantam anuvartate punar eva vyāvartate.
【J2 辨究竟不究竟】
tasya ca cittotpādasay vyāvṛttir api dvi-vidhā. ātyantikī cān-ātyantikī ca. tatr' ātyantikī yat sakṛd-vyāvṛttaṃ cittaṃ na punar utpadyate bodhāya. an-ātyantikī punaḥ yad vyāvṛttaṃ cittaṃ punaḥ-punar utpadyate bodhāya.
【I2 發心因緣】【J1 總釋】
sa khalu cittasyotpādaḥ caturbhiḥ pratyayiś caturbhir hetubhiḥ caturbhir balaiḥ veditavyaḥ.
【J2 隨別釋】【K1 四緣】【L1 由見佛僧神變增盛所以發心】
catvāraḥ pratyayāḥ katame. iha kula-putro vā kula-duhitā vā tathāgatasya vā bodhisattvasya vā 'cintyam adbutaṃ prātihāryaṃ prabhāvaṃ paśyati saṃpratyayitasya vā ntikāc chṛṇoti. tasya dṛṣṭvā vā (śrutvā vaivaṃ) bhavati. mahā' nubhāvā bateyaṃ bodhir yasyāṃ (7a) sthitasya vā pratipannasya vā 'yam evaṃ-rūpaḥ prabhāvaḥ idam evaṃ-rūpaṃ prātihāryaṃ dṛśyate ca śrūyate ca. [Tib. 8b] sa tad eva prabhāvasya darśanaṃ śravaṇaṃ vā 'dhipatiṃ kṛtvā mahā-bodhy-adhimukto mahā-bodhau cittam utpādayati. ayaṃ prathamaḥ pratyayaś cittasyotpattaye.
【L2 聞依菩提故所說正法深信發心】
sa na haiva prabhāvaṃ paśyati vā śṛṇoti vā api tv an-uttarāṃ samyak-saṃbodhim ārabhya sad-dharmaṃ śṛṇoti bodhisattva-piṭakaṃ deśyamānaṃ. śrutvā ca punar abhiprasīdati. abhiprasannaś ca sad-dharma-śravaṇam adhipatiṃ kṛtvā tathāgata-jñānādhimuktaḥ tathāgata-jñānā-pratilaṃbhāya cittam utpādayati. ayaṃ dvitīyaḥ pratyayaḥ cittasyotpattaye.
【L3 由見正法將滅所以發心】
sa na haiva dharmaṃ śṛṇoti api tu bodhisattva-sad-dharmāntardhānim āmukhām upagatāṃ paśyati. dṛṣṭvā ca punar asyaivaṃ bhavati. a-pramāṇānāṃ bata sattvānāṃ duḥkhāpagamāya bodhisattva-sad-dharma-sthitiḥ saṃvartate. yan nv ahaṃ bodhisattva-sad-dharma-cira-sthitaye cittam utpādayeyaṃ yad uta eṣām eva sattvānāṃ duḥkhāpakarṣāya. sa sad-dharma-dhāraṇām evādhipatiṃ kṛtvā tathāgata-jñānādhimuktas tathāgata-jñāna-pratilaṃbhāya cittam utpādayati. ayaṃ tṛtīyaḥ pratyayaś cittasyotpattaye.
【L4 眾生為五濁所逼導引令他學故發心】
sa na haiva sad-dharmāntardhāniṃ pratyupasthitāṃ paśyaty api tv anta-yuge 'nta-kāle pratyavarān antayugikān sattv'āśrayāṃ paśyati yad uta daśabhir upakleśair upakliṣṭāṃ. tad-yathā moha-bahulān āhrīkyānapatrāpya-bahulān īrṣyā-mātsarya-bahulāṃ duḥkha-bahulāṃ dauṣṭhulya-bahulāṃ kleśa-bahulāṃ duś-carita-bahulāṃ pramāda-bahulaṃ kausīday-bahulāṃ nāśraddhya-bahulāṃś ca. dṛṣṭvā [Tib. 9a] ca punar asyaivaṃ bhavati. mahāṃ batāyaṃ kaṣāya-kālaḥ pratyupasthitaḥ. asminn evam upakliṣṭe kāle na su-la (7b) bho nihīna-śrāvaka-pratyeka-bodhāv api tāvac cittopādaḥ. prāg evān-uttarāyāṃ samyak-saṃbodhau. yan nv aham api tāvac cittam utpādayeyuṃ apy eva nāma mamānuśikṣamāṇā anye 'py utpādayeyur iti. so 'nta-kāle (cittotpāda-du--------kṛtvā) mahā-bodhāv adhimukto mahā-bodhau cittam utpādayati. ayaṃ caturthaḥ pratyayaḥ cttasyotpattaye.
【K2 四因】【L1 問】
catvāro hetavaḥ katame.
【L2 答】【M1 標列】
gotra-saṃpad bodhisattvasya prathamo hetuḥ cittasyotpttaye. buddha-bodhisattva-kalyāṇa-mitra-parigrahaḥ dvitīyo hetuś cittasyotpattaye. sattveṣu kāruṇyaṃ bodhisattvasya tṛtīyo hetuś cittasyotpattaye. saṃsāra-duḥkhād duṣ-kara-caryād duḥkhād api dīrghakālikād vicitrāt tīvrān nir-antarād abhīrutā caturtho hetuś cittasyotpattaye.
【M2 別解】【N1 種姓具足】
tatra gotra-saṃpad bodhisattvasya dharmatā-pratilabdhaiva veditavyā.
【N2 善友攝受】
caturbhir ākārair bodhisattvasya mitra-sampad veditavyā. iha bodhisattvasya mitram ādita evā-jaḍaṃ bhavaty a-dhandha-jatīyaṃ paṃḍitaṃ vicakṣaṇaṃ na ca ku-dṛṣṭi-patitam. iyaṃ prathamā mitra-saṃpat. na cainaṃ pramāde viniyojayati na pramāda-sthānam asyopasaṃharati. iyaṃ dvitīyā mitra-saṃpat. na cainaṃ duś-carite viniyojayati na duś-carita-sthānam asyopasaṃharati [Tib. 9b] iyaṃ tṛtīyā mitra-saṃpat. na cainam utkṛṣṭatarebhyaḥ śraddhā-cchanda-samādāna-vīryopāya-guṇebhyo vicchandya nihīnatarakeṣu śraddhā-cchanda-samādāna-vīryopāya-guṇeṣu samādāpayati. tad-yathā mahāyānād vicchandya śrāvaka-yāne vā pratyekabuddha-yāne vā bhāvanāmayād vicchandya cintāmaye cintāmayād vicchandya śrutamaye śrutamayād vicchandya vaiyāpṛtya-karmaṇi śīlamayād vicchandya dānamaye. ity evaṃ bhāgīyebhya(8a) utkṛṣṭatarakebhyo guṇebhyo na vicchandya evaṃ bhāgīyeṣu nihīnatarakeṣu guṇeṣu samādāpayati. iyaṃ caturthī mitra-saṃpat.
【N3 多悲心】
caturbhiḥ kāraṇair bodhisattvaḥ karuṇā-bahulo bhavati sattveṣu. santi te loke-dhātavaḥ. yeṣu duḥkhaṃ nopalabhyate daśasu dikṣv an-antā-paryanteṣu loka-dhātuṣu. sa ca bodhisattvaḥ sa-duḥkhe dhātau pratyājāto bhavati. yatra duḥkham upalabhyate. nā-duḥkhe. paraṃ cānyatamena duḥkhena spṛṣṭam upadrutam abhibhūtaṃ paśyati. ātmanā cānyatamena duḥkhena spṛṣṭo bhavaty upadruto 'bhibhūtaḥ. punaś ca param ātmānaṃ vā tad-ubhayaṃ vā dīrghakālikena vicitreṇa tīvreṇa nir-antareṇa duḥkhena spṛṣṭam upadrutam abhibhūtaṃ paśyati. iti tasya bodhisattvasya sva-gotra-[Tib. 10a] saṃniśrayeṇa prakṛti-bhadratayā ebhiś caturbhir ālaṃbanair adhiṣṭhānaiḥ karuṇā mṛdu-madhyādhimātrā pravartate anyatrābhyāsataḥ.
【N4 於苦無怯】
caturbhiḥ kāraṇair bodhisattvaḥ sattveṣu karuṇāṃ saṃpuraskṛtya saṃsāra-duḥkhād dīrghakālikād vicitrāt tīvrān nir-antarād api na bibheti nottrasyati. prāg eva nihīnāt. prakṛtyā sāttviko bhavati dhṛtimāṃ balavān. idaṃ prathamaṃ kāraṇaṃ. paṇḍito bhavati samyag-upanidhyāna-śīlaḥ pratisaṃkhyāna-balikaḥ. idaṃ dvitīyaṃ kāraṇaṃ. an-uttarāyāṃ samyak-saṃbodhāv adhimātrayā adhimuktyā samanvāgato bhavati. idaṃ tṛtīyaṃ kāraṇaṃ. (sattveṣu cādhimātray) karuṇayā samanvāgato bhavati. idaṃ caturthaṃ kāraṇaṃ.
【K3 四力】【L1 總釋】
catvāri balāni katamāni. adhyātma-balaṃ para-balaṃ hetu-balaṃ prayoga-balaṃ ca.
【L2 隨別釋】【M1 自力】
tatra sva-śakti-patitā yā rucir an-uttarāyāṃ samyak-saṃbodhāu. idam ucyate (bodhisattvasyādhyātma-balaṃ) cittasyotpattaye.
【M2 他力】
(8b) para-śakti-samutpāditā tu rucir an-uttarāyāṃ samyak-saṃbodhau bodhisattvasya para-balam ity ucyate cittasyotpattaye.
【M3 因力】
pūrvako bodhisattvasya mahāyāna-pratisaṃyukta-kuśala-dhrmābhyāsa etarhi buddha-bodhisattva(-saṃdarśana-mātrakeṇa) tad-varṇa-śravaṇa-mātrakeṇa vā āśu cittasyotpattaye. prāg eva prabhāva-darśanena vā sad-dharma-śravaṇena vā. hetu-balam ity ucyate cittasyotpattaye.
【M4 加行力】
dṛṣṭadhārmiko bodhisattvasya sat-puruṣa-saṃsevā-sad-dharma-śravaṇa-cint'ādiko dīrghakālikaḥ kuśala-dharmābhyāsaḥ prayoga-balam ity ucyate cittasyotpattaye.
【I3 就前緣因力等辨退不退】
【J1 就緣因力辨退不退】
tatra bodhisattvasya samasta-[Tib. 10b]vyasāṃś caturaḥ pratyayāṃs caturo hetūn āgamya saced adhyātma-balena hetu-balena ca samastābhyāṃ dvābhyāṃ balābhyāṃ tac cittam utpadyate. evaṃ tad dṛḍhaṃ ca sāraṃ ca niś-calaṃ cotpadyate. para-bala-prayoga-balābhyāṃ tu tac cittam a-dṛḍhodayaṃ veditavyaṃ.
catvāri bodhisattvasya citta-vyāvṛtti-kāraṇāni. katamāni catvāri. na gotra-sampanno bhavati. pāpa-mitra-parigṛhīto bhavati. sattveṣu manda-karuṇo bhavati. saṃsāra-duḥkhāc ca dīrghakālikād vicitrāt tīvrān nir-antarād bhīrur bhavati atyarthaṃ bibhety uttrasyati saṃtrāsam āpadyate.
【J2 就四因令退】
caturṇāṃ cittotpatti-hetūnāṃ viparyayeṇa catvāry etāni citta-vyāvṛtti-kāraṇāni vistareṇa pūrvavad veditavyāni.
【I4 明不退菩薩勝利】【J1 第一雙二種不共世間甚希奇法】
dvāv imau dṛḍha-prathama-cittotpādikasya bodhisattvasya lokā-sādhāraṇāv āścaryādhutau dharmau. katamau dvau. sarva-sattvāṃs ca kaḍatra-bhāvena parigṛhṇāti. na ca punaḥ kaḍatra-parigraha-doṣeṇa lipyate. tatrāyaṃ kaḍatra-parigraha-doṣaḥ. kaḍatrasyānugrahopaghātābhyāṃ kliṣṭānurodha-virodhau. tau ca (9a) bodhisattvasya na vidyete.
【J2 第二雙二種善勝意樂】
dvāv imau dṛḍha-prathama-cittotpādikasya bodhisatttvasya sattveṣu kalyāṇādhyāśayau pravartete. hitādhyāśayaś ca sukhādhyāśayaś ca. tatra hitādhyāśayaḥ yā a-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpana-kāmatā. sukhādhy-āśayo yā vighāṭinām a-nāthānām a-pratisaraṇānāṃ sattvānāṃ kliṣṭa-varjitānugrāhaka-vastūpasaṃharaṇa-kāmatā.
【J3 第三雙二加行】
[Tib. 11a] dvāv imau dṛḍha-prathama-cittotpādikasya bodhisattvasya prayogau. adhyāśaya-prayogaḥ pratipatti-prayogaś ca. tatrādhyāśaya-prayogo yā tasyaiva hita-sukhādhyāśayasya pratidivasam anubṛṃhaṇā. pratipatti-prayogaḥ pratidivasam ātmanaś ca buddha-dharma-paripāka-prayogaḥ sattvānāṃ ca yathāśakti yathābalaṃ adhyāśaya-prayoyam eva niśritya hita-sukhopasaṃhāra-prayogaḥ.
【J4 第四雙二增長大善法門】
dve ime dṛḍha-prathama-cittotpādikasya bodhisattvasya mahatī kuśala-dharm 'āyadvāre. svārtha-prayogaś cān-uttarāyāḥ samyak-saṃbodheḥ samudāgamāya. parārtha-prayogaś ca sarva-sattvānāṃ sarva-duḥkha-nirmokṣāya. yathā dve āyadvāre. evaṃ dvau mahāntau kuśala-dharma-saṃnicayau dvāv a-prameyau kuśala-dharma-skandhau peyālaṃ.
【J5 第五雙二種勝】
dve ime prathama-cittopādikasya bodhisattvasya prathamaṃ cittotpādam upādāya bodhāya kuśala-parigraha-vaiśeṣye tad-anyaṃ kuśala-parigraha(9b)m upanidhāya. hetu-vaiśeṣyaṃ phala-vaiśeṣyaṃ ca. sa khalu bodhisattvasya kuśala-parigraho 'n-uttarāyāḥ samyak-saṃbodher hetuḥ sā ca tasya phalaṃ. na tad-anyaḥ sarva-śrāvaka-pratyekabuddha-kuśala-parigrahaḥ. prāg eva tad-anyeṣāṃ sattvānāṃ. tasmād bodhisattvānāṃ kuśala-parigrahaḥ tad-anyasmāt sarva-kuśala-parigrahād dhetu-bhāvataḥ ca phalataś prativiśiṣṭaḥ.
【J6 第八雙二種發心勝利《論記》載為「第八雙」,於《瑜伽》順序實為「第六雙」。】【K1 總說】
dvāv imau dṛḍha-prathama-cittotpādikasya bodhisattvasya cittotpādānuśaṃsau.
【K2 別釋】
【L1 世間尊重福田】
saha cittotpādāc [Tib. 11b] ca sarva-sattvānāṃ dakṣiṇīya-bhūto bhavati guru-bhūtaḥ puṇya-kṣetraṃ pitṛ-kalpaḥ prajānāṃ a-vyābādhyasya ca puṇyasya parigrahaṃ karoti.
【L2 無害利】【M1 解九句】【N1 明現身得護非他所嬈】
tatredam a-vyābādhyaṃ puṇyaṃ yena samanvāgato bodhisattvaḥ cakravarti-dvi-guṇen' (ārakṣeṇ' ārakṣito) bhavati. yasminn asy' ārakṣe sadā pratyupasthite na śaknuvanti supta-matta-pramattasyāpi vyāḍā vā yakṣā vā (manuṣyā vā) a-manuṣyā vā naivāsikā vā viheṭhāṃ kartuṃ.
【N2 轉受餘生身無重病】
parivṛtta-janmā punar ayaṃ bodhisattvaḥ tena puṇya-parigraheṇālp'ādādho bhavaty a-roga-jātīyaḥ. na ca dīrgheṇa khareṇa vā ābādhena-spṛśyate.
【N3 利他無倦】
sattvārtheṣu ca sattva-karaṇīyeṣu asya vyāyacchamānasya kāyena vācā dharmaṃ ca deśayataḥ nātyarthaṃ kāyaḥ klāmyati na smṛtiḥ pramuṣyate na cittam upahanyate.
【N4 身心粗重轉復輕微】
prakṛtyaiva tāvad gotra-stho bodhisattvo manda-dauṣṭhulyo bhavati. utpādita-bodhi-cittas tu bhūyasyā mātrayā manda-dauṣṭhu lyo bhavati yad uta kāya-dauṣṭhulyena (vāg-dauṣṭhulyena) citta-dauṣṭhulyena ca.
【N5 所用明咒皆有神驗】
a-siddhāny api ca tad-anya-sattva-hasta-gatāni sattvānām īty-(upadravopasarga-saṃśamakāni) mantra-padāni vidyā-padāni tad-dhasta-gatāni sidhyanti. kaḥ punar vādaḥ (10a) siddhāni.
【N6 柔和忍辱】
adhikena ca kṣānti-sauratyena samanvāgato bhavati. parata-upatāpa-sahaḥ a-paropatāpī ca. pareṇāpi ca param upatāpyamānam upalabhyātyarthaṃ bādhyate.
【N7 摧諸煩惱】
krodherṣyā-śāṭhya-mrakṣ'ādayaś cāsyopakleśā hata-vegā mandāyamānāḥ kadācit samudācaranti [Tib. 12a] āśu ca vigacchaṃti.
【N8 隨所居處災橫不起】
yatra ca grāma-kṣetre prativasati. tasmiṃ bhaya-bhairava-dur-bhikṣa-doṣāḥ a-manuṣy'ākṛtāś copadravāḥ an-utpannāś ca notpadyante utpannāś ca vyupaśāmyanti.
【N9 或生惡趣速脫愍他】
sacet punaḥ prathama-cittotpādiko bodhisattvaḥ ekadā narakeṣv apāya-bhūmāv upapadyate. sa bhūyasyā mātray' āśutaraṃ ca mucyate narakebhyaḥ. tanutarāṃ ca duḥkhāṃ vedanāṃ vedayate bhṛśataraṃ ca saṃvegam utpādayati teṣāṃ ca sattvānām antike karuṇā-cittatāṃ
【M2 總結】
a-vyābādhya-puṇya-parigraha-hetoḥ.
ity evaṃbhāgīyāṃ bahūn anuśaṃsān a-vyābādhya-puṇya-parigrahāt prathama-cittotpādiko bodhisattvaḥ pratyanubhavati.
Bodhisattva-bhūmāv ādhāre yoga-sthāne dvitīyaṃ cittotpāda-paṭalaṃ samāptam.
【F3 解行方便持(下十六品解行方便持)】【G1 結前問後】
evam utpādita-cittānāṃ
【G2 對問解釋】【H1 開三章】
bodhisattvānāṃ bodhisattva-caryā katamā. samāsato bodhisattvā yatra ca śikṣante yathā ca śikṣante ye ca śikṣante. tat sarvam aikadhyam abhisaṃkṣipya bodhisattva-caryety ucyate.
【H2 依章廣辨】【I1 五品(3-7)七法以為所學】【J1 總開列五品七法】【K1 問答發起】
kutra punar bodhisattvāḥ śikṣante. saptasu sthāneṣu śikṣante. sapta-sthānāni katamāni.
【K2 長行屬當】
svārthaḥ parārthaḥ tattvārthaḥ prabhāvaḥ sattva-paripākaḥ ātmano buddha-dharma-paripākaḥ an-uttarā ca samyak-saṃbodhiḥ saptamaṃ sathānaṃ.
【K3 舉偈頌】
uddānaṃ
【J2 隨別解釋】【K3 自他利品】【L1 開列十門】
sva-parārthaḥ katamaḥ. samāsato [Tib. 12b] daśa-vidhaḥ sva-parārtho veditavyaḥ. kevalaḥ para-saṃbaddhaḥ hitānvayaḥ sukhānvayaḥ hetu-saṃgṛhītaḥ (10b) phala-saṃgṛhītaḥ aihikaḥ āmutrikaḥ ātyantikaḥ an-ātyantikaś ca.
【L2 依門辨】【M1 解純共】【N1 總問】
tatra yaḥ kevalaḥ svārthaḥ parārthaś ca.
【N2 別解】【O1 開二章】
sa bodhisattvena parijñāya prahātavyaḥ bodhisattva-vidhi-(samatikrāntatvād an-anurūpatvāc ca.) pariśiṣṭe ca śikṣitavyaṃ. tatrāyaṃ kevalaḥ svārtho bodhisattvasya
【O2 解】【P1 辨純自利】
yo 'nena parijñāya prahātavyo bhavati. ātmanaḥ sukha-kāmasya bhogānāṃ paryeṣaṇā upabhogaś ca. dharma-matsariṇo vā punaḥ sataḥ dharmāṇāṃ buddha-bodhisattva-bhāṣitānāṃ paryeṣaṇā dhāraṇā ca. svarga-kāmasya svargārthaṃ (śīla-viry' ārambha-dhyāna)-prajñāṃ samādāya vartanā. lok'āmiṣa-phalābhilāṣiṇo vā punaḥ lok'āmiṣa-nimittaṃ tathāgata-caitya-pūjā. lābha-kāmasya vā lābha-nimittaṃ lābha-nirvartakaṃ mamārthaṃ pareṣām utplāvakaṃ vicitrābhūta-guṇ' ākhyānaṃ. ātmanaḥ paricaryā-svīkaraṇa-kāmasya paricaryā-svīkaraṇārtham a-dharmeṇa gaṇa-saṃgraho na dharmeṇa. parato dāsa-bhūtāṃ sattvān dāsa-bhāvād vimokṣayati yāvad ev' ātmano dāsa-bhāvāya. bandhana-baddhāṃ sattvāṃ bandhanād vimokṣya svayam eva badhnāti yāvad ev' ātmanaḥ kṛtya-niṣpattaye. daṇḍ' ādi-bhaya-bhītāṃś ca sattvāṃ parato daṇḍ 'ādi-bhayād vimokṣayati yāvad eva svayam eva bhaya-grabaṇārthaṃ. dṛṣṭa-dharma-sukha-vihāraś ca bodhisattvasya sattvārtha-[Tib. 13a]nidhyāna-virahitaḥ. kevalaḥ svārtho veditavyaḥ.
ity evaṃbhāgīyo bodhisattvasya kevalaḥ svārtho veditavyo yo bodhisattvena parijñāya prahātavyaḥ.
【P2 明自利共他】
dānaṃ punaḥ bodhisattvasya kṣāntiś ca kāruṇya-pūrvakaṃ vā bodhi-pariṇataṃ vā svarga-nimittaṃ vā nitya-kālaṃ para-saṃbaddha eva svārtho veditavyaḥ.
ity etān yathā-nirdiṣṭān ākārān sthāpayitvā tad-anya etad-viparya(11a)yāt svārtho bodhisattvānāṃ sarva eva parātha-saṃbaddho veditavyaḥ.
【P3 明純利他】
tatrāyaṃ bodhisattvasya kevalaḥ parārtho yo bodhisat tvena parijñāya prahātavyaḥ. viparīta-dṛṣṭer dānam. an-āgama-dṛṣṭer a-phala-darśinaḥ bhraṣṭa-śīlasya pratipatti-virahitasya pareṣāṃ dharma-deśanā. adho-bhūmi-samatikrāntasyādho-bhūmika-śukla-dharmopasaṃhāro dhyāna-vyāvartana-kuśalaya bodhisattvasya. tathā hi sa dhyānair vihṛtya dhyānaṃ vyāvartya praṇidhāya yatra kāmaṃ tatra kāma-dhātāv upapadyate. vaśitā-prāptasya ca bodhisattvasya daśasu dikṣu vicitrair nirmāṇair vicitrāṇāṃ sattvānām artha-kriyā. sva-kṛtārthasya ca munes tathāgatasya bala-vaiśārady'ādi-sarv 'āveṇika-buddha-dharma-saṃniśrayeṇā-pramāṇeṣu sattveṣv a-pramāṇārthakriyā. so 'pi parārthaḥ kevalo veditavyaḥ. tatra pūrvako dvi-vidhaḥ parārthaḥ kevalo yathā-nirdiṣṭo bodhisattvena parijñāya prahātavyaḥ. [Tib. 13b] tad-anyatra ca kevale parārthe bhūyasyā mātrayā śikṣitavyaṃ.
【P4 利他共自】
ity etān ākārāṃ sthāpayitvā etad-viparyayāc ca bodhisattvānāṃ sarvaḥ parārthaḥ svārthasaṃbaddhaḥ. tatrāpi bodhisattvena śikṣitavyaṃ.
【M2 解利益安樂】【N1 別解利樂二相】【O1 解利益相】
hitānvayaḥ sva-parārtho bodhisattvasya katamaḥ. samāsataḥ paṃc'ākāro veditavyaḥ. an-avadya-lakṣaṇaḥ anugrāhaka-lakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaś ca. tatra yatkiṃcid bodhisattvaḥ ātmanā vā parīttaṃ prabhūtaṃ vā kuśala-parigrahaṃ kuśalopacayaṃ karoti paraṃ vā parītte vā prabhūte vā kuśala-parigrahe kuśalopacaye samādāpayati vinayati niveśaya(11b)ti pratiṣṭhāpayati. ayam an-avadya-lakṣaṇo bodhisattvasya hitānvayaḥ sva-parārtho veditavyaḥ. yatkiṃcid bodhisattvaḥ ātmano vā parasya vā kliṣṭa-varjitaṃ sukham upasaṃharati upakaraṇa-sukhaṃ vā dhyāna-vihāra-sukhaṃ vā. ayaṃ bodhisattvasyānugrāhaka-lakṣaṇo hitānvayaḥ sva-parārtho veditavyaḥ. asti bodhisattvasya sva-parārthaḥ iha-hito nāmutra. asty amutra neha. asty amutra caiha ca. asti naivāmutra-neha-hitaḥ. sa punar eṣa catur-vidhaḥ sva-parārthaḥ caturṣu dharma-samādāneṣv anupūrvaṃ yathāyogaṃ draṣṭavyaḥ. catvāri dharma-samā dānāni katamāni. asti dharma-samādānaṃ pratyutpanna-sukham āyatyāṃ duḥkha-vipākam. asti pratyutpanna-[Tib. 14a] duḥkham āyatyāṃ sukha-vipākam. asti pratyutpanna-sukham āyatyāṃ sukha-vipākam. asti pratyutpanna-duḥkham āyatyāṃ duḥkha-vipākaṃ. vibhaṅga eṣāṃ yathā-sūtram eva veditavyaḥ. tatra-nirvāṇaṃ nirvāṇa-saṃprāpakāś ca nirvāṇa-pakṣyā laukika-lokottarā dharmā ity eṣa samāsato bodhisattvasya hitānvayaḥ aupaśamikaḥ sva-parārthaḥ sarva-prativiśiṣṭo nir-uttaro veditavyaḥ.
【O2 解安樂相】【P1 總釋】
sukhānvayo bodhisattvasya sva-parārthaḥ katamaḥ. samāsataḥ paṃca-vidhena sukhena saṃgṛhīto veditavyaḥ. tatredaṃ paṃca-vidhaṃ sukhaṃ. hetu-sukhaṃ vedita-sukahṃ duḥkha-prātipakṣikaṃ sukhaṃ veditopaccheda-sukhaṃ a-vyābādhyaṃ ca paṃcamaṃ sukhaṃ.
【P2 隨別釋】【Q1 因樂】
tatra sukha-pakṣaṃ dvayam indriyaṃ viṣayaś ca. tad-dhetukaś ca yaḥ sparśaḥ sukha-vedanīyaḥ yac ca kiṃcid iṣṭa-phalaṃ kar ma dṛṣṭe dharme abhisaṃparāye vā. tat sarvam aikadhyam abhisaṃkṣipya hetu-sukham ity ucyate. nāsty ata uttari nāsty(12a)ato bhūyaḥ.
【Q2 受樂】
duḥkha-praśamān-apekṣaḥ ebhir eva hetu-sukha-saṃgṛhītais tribhiḥ kāraṇaiḥ saṃbhūtaḥ kāya-cittānugraha-karo 'nubhavo vedita-sukham ity ucyate. tat punaḥ samāsato dvi-vidhaṃ. s'āsravam an-āsravaṃ ca. tatra yad an-āsravaṃ tac chaikṣam a-śaikṣaṃ ca. s'āsravaṃ punas traidhātukaṃ kāma-rūp'ārūpya-pratisaṃyuktaṃ. tat punaḥ sarvaṃ traidhātukaṃ yathāyogaṃ ṣaḍ-vidhaṃ āyatana-bhedena. cakṣuḥ-saṃsparśa-jaṃ yāvan manaḥ-[Tib. 14b] saṃsparśa-jaṃ. tat punaḥ ṣaḍ-vidhaṃ (dvi-vidhaṃ.) kāyikaṃ caitasikaṃ ca. tatra paṃca-vijñāna-kāya-saṃprayuktaṃ kāyikaṃ mano-vijñāna-saṃprayuktaṃ caitasikaṃ.
【Q3 苦對治樂】
śītoṣṇa-kṣut-pipās'ādikānām an-eka-vidhānāṃ duḥkhānāṃ bahu-nānā-prakārāṇām utpannotpannānāṃ śītoṣṇa-kṣut-pipās'ādi-duḥkha-pratikāreṇa praśamāt tasminn eva duḥkhopaśama-mātrake yā sukha-buddhir utpadyate. idam ucyate duḥkha-prātipakṣikaṃ sukhaṃ.
【Q4 受斷樂】
saṃjñā-vedita-nirodha-samāpattir veditopaccheda-sukham ity ucyate.
【Q5 無惱害樂】【R1 總說】
a-vyābādhya-sukhaṃ punaḥ samāsataś catur-ākāraṃ veditavyaṃ. naiṣkramya-sukhaṃ praviveka-sukhaṃ upaśama-sukhaṃ saṃbodhi-sukhaṃ ca.
【R2 略解】【S1 出離樂】
samyag eva śraddhayā agārād anāgārikāṃ pravrajitasya āgārika-vicitra-vyāsaṅga-duḥkha-nirmokṣān naiṣkramya-sukham ity ucyate.
【S2 遠離樂】
kāma-pāpakā-kuśala-dharma-prahāṇa-vivekāt prathame dhyāne viveka-jaṃ prīti-sukhaṃ praviveka-sukham ity ucyate.
【S3 寂靜樂】
dvitīy'ādiṣu dhyāneṣu vitarka-vicāropaśamād upaśama-sukham ity ucyate.
【S4 三菩提樂】
sarva-kleśātyanta-visaṃyogāj jñeya-vastu-yathā-bhūtābhisaṃbodhāc ca yat sukham. idam ucyate saṃbodhi-sukhaṃ.
【R3 廣解】
tatra hetu-sukhaṃ sukha-hetutvāt (12b) sukhaṃ na svabhāvataḥ. vedita-sukhaṃ na hetu-bhāvād api tu svabhāvata eva. duḥkha-prātipakṣikaṃ sukhaṃ na ca hetu-bhāvān nāpi svabhāvataḥ api tu duḥkhopaśama-mātrād duḥkhāpakarṣaṇāt sukhaṃ. veditopaccheda-sukhaṃ na hetu-bhāvān [Tib. 15a] na svābhāvyān na duḥkhāpakarṣaṇād api tu yatkiṃcid veditam. idam atra duḥkhasyeti kṛtvā pāramārthikasya duḥkhasya tāvatkālika-vihāra-vyupaśamāt sukhaṃ. a-vyābādhya-sukha-saṃgṛhītaṃ paścimaṃ saṃbodhi-sukham āyatyāṃ ca tasyaiva pāramārthikasya duḥkhasyātyanta-vyupaśamād dṛṣṭe ca dharme sarva-kleśa-pakṣasya dauṣṭhulyasy' āśraya-gatasyātyantoparamāt sukhaṃ. tad-avaśiṣṭam a-vyābādhya-sukhaṃ tasyiva paścimasyānukūlatvāt tat-pakṣyatvāt tad-āvāhakatvāt a-vyābādhya-sukhaṃ veditavyaṃ.
【N2 總約二種明與不與】【O1 明念與眾生有利益樂不與眾生無利益樂】【P1 總說】
tatra bodhisattvo yad eva hita-pakṣyaṃ sukhaṃ. tad eva sattvānām upasaṃharet. na tv a-hita-pakṣyaṃ.
【P2 別釋】【Q1 明苦樂隨益授與不隨樂欲】【R1 明菩薩以慧了知勸彼眾生捨無益樂】
a-hita-pakṣyaṃ punaḥ sukhaṃ yathābhūtaṃ samyak-prajñayā parijñāya
【R2 明有共利益雖無樂欲應捨與之】
tasmāt sattvāṃ vicchandayec chaktitaś ca tasyāpakarṣāpa hārāya vyāyaccheta.
【R3 明有樂無益應削奪之】
duḥkhānugatam api yad dhitaṃ syāt. tad bodhisattvena sahaiva duḥkhena sahaiva daurmanas yenā-kāmakānāṃ sattvānāṃ upasaṃhartavyam upāya-kauśala-saṃniśrayeṇa. sukhānugataṃ cāpi yad a-hitaṃ syāt. tad api sahaiva sukhena saha saumanasyena kāmakānāṃ sattvānām apahartavyam apakraṣṭavyam upāya-kauśala-saṃniśrayeṇa. tat kasya hetoḥ. sukhāyaiva sa āyatyāṃ sattvānāṃ niyato veditavyaḥ. yo 'sau duḥkhena saha hitopasaṃhāraḥ sukhena ca sahā-hitāpakarṣaḥ. ata eva ca bodhi (13a) sattvaḥ sattveṣu yo hita-kāmaḥ arthataḥ sukha-kāmo 'pi. sa [Tib. 15b] jñeyaḥ. yo hita-pradaḥ sukha-prado 'pi. sa jñeyaḥ. tathā hi hitaṃ hetu-sthānīyaṃ sukhaṃ phala-sthānīyaṃ. tasmāt sukhānugata eva sa sattveṣu veditavyaḥ. yaḥ kaścid dhitānugataḥ.
【Q2 就五樂明與不與】
tatra yac ceṣṭa-phalaṃ karma dṛṣṭe dharme abhisaṃparāye ca hetu-sukha-saṃgṛhītaṃ yac ca duḥkha-prātipakṣikaṃ yac ca veditopaccheda-sukhaṃ yac cā-vyābādhya-sukham. etad ekāntena nir-vimarśo bodhisatvaḥ sattveṣūpasaṃharet. etad dhy anugrāhakaṃ cān-avadyaṃ ca. vedita-sukhaṃ indriya-viṣaya-sparśa-saṃgṛhītaṃ ca hetu-sukhaṃ yat saṃkleśāya vā kliṣṭaṃ vā sāvadyam a-hitam a-pathyaṃ. tan nopasaṃharet. yat punar a-saṃkleśāyā-saṃkliṣṭaṃ vā 'n-avadyaṃ hitaṃ pathyaṃ ca.
【O2 明菩薩亦自隨力受學修行】
tad bodhisattvaḥ sattveṣūpasaṃhared (yathāśakti yathābalam.) api c' ātmanā tathaiva samācarec chikṣeta pratyanubhavet.
【N3 總結】
ity ayaṃ bodhisattvānāṃ hita-sukhānvayaḥ sva-parārtho veditavyaḥ. nāta uttari nāto bhūyaḥ.
【M3 因攝果攝自利利他(三因三果)】【N1 先徵問發起開列三門】
tatra katamo bodhisattvasya hetu-phala-saṃgṛhītaḥ sva-parārthaḥ. samāsatas tri-vidho hetus tri-vidham eva ca phalaṃ veditavyaṃ. vipāka-hetuḥ vipāka-phalaṃ puṇya-hetuḥ puṇya-phalaṃ jñāna-hetur jñāna-phalaṃ.
【N2 依門解釋】【O1 明三種因果】【P1 別明異熟因果】【Q1 正明八種異熟體】【R1 問】
vipākaḥ katamaḥ.
【R2 標列】
samāsato 'ṣṭa-vidho vipākaḥ. āyuḥ-sampat varṇa-sampat kula-saṃpat aiśvarya-saṃpat ādeya-vākyatā [Tib. 16a] maheś'ākhyatā manusyatvaṃ balam evāṣṭamaṃ.
【R3 別解】【S1 壽量具足】
dīrgh'āyuṣkaṃ cirasthitikatā bodhisattvasy' āyuḥ-saṃpat.
【S2 形色具足】
abhirūpatā darśanīyatā prāsādikatvaṃ varṇa-sampat.
【S3 族姓具足】
ucceṣu kuleṣu pratyājātiḥ kula-saṃpat.
【S4 自在具足】
mahā-bhogatā mahā-pakṣatā mahā-parivāratā ca aiśvarya-saṃpat.
【S5 信言具足】
yat punaḥ (13b) śraddheyo bhavati pratyayitaḥ sattvānām utpannotpanneṣv adhikaraṇeṣu prāmāṇikatvena stheyaḥ kāṃsa-kūṭa-tulā-kūṭ'ādibhiḥ nirmāyā 'śāṭhyena. nikṣiptasya ca draviṇasyān-abhidrohī bhavaty a-visaṃvādakaḥ. tan-nidānaṃ ca sattvānāṃ gṛhīta-vākyo bhavati. iyam ucyate ādeya-vacanatā.
【S6 大勢具足】
mahad yaśaḥ khyātiś cāsya loke prathitā bhavati yad uta śauryaṃ vā vīryaṃ vā dhairyaṃ vā vaicakṣaṇyaṃ vā naipuṇyaṃ vā sauśīlyaṃ vā vicitra-śilpa-karma-sthānātirekataratama-kauśalaṃ vā ārabhya. tan-nidānaṃ ca gurur bhavati mahā-jana-kāyasya sat-karaṇīyo guru-karaṇīyaḥ mānanīyaḥ pūjanīyaḥ. iyam ucyate maheś'ākhyatā.
【S7 人性具足】
puruṣa-bhāvaḥ puruṣendriyeṇa samanvāgamo manuṣyatvaṃ.
【S8 大力具足】
alp'ābādhatā a-roga-jātīyatā mahotsāhatā ca prakṛtyā bala-sampat.
【Q2 辨八種感異熟因】【R1 正辨八因】【S1 問】
vipāka-hetuḥ katamaḥ.
【S2 隨別釋】【T1 壽量具足因】
a-hiṃsā sattveṣv a-hiṃs'āśayaś c' āyuḥ-sampado hetuḥ.
【T2 形色具足因】
āloka-śuci-vastra-dānaṃ varṇa-saṃpado hetuḥ.
【T3 族姓具足因】
nihata-mānatā sattveṣu kula-saṃpado hetuḥ.
【T4 自在具足因】
dānam arthiṣu copakaraṇa-vikaleṣu c' [Tib. 16b] aiśvarya-saṃpado hetuḥ.
【T5 信言具足因】
satya-vacano 'piśunā-paruṣā-saṃbhinna-pralāpābhyāsaḥ ādeya-vacanatāyā hetuḥ.
【T6 大勢具足因】
āyatyām ātmani vicitra-guṇ'ādhāna-praṇidhānavato ratna-traya-pūjā guru-pūjā maheś'ākhyatāyā hetuḥ.
【T7 人性具足因】
manuṣya-bhāveṣv abhiratiḥ strī-bhāva-vidveṣaś ca. tatr' ādīnava-darśinaḥ. pareṣāṃ ca manuṣyatvopasaṃhārād dvābhyāṃ kāraṇābhyāṃ. vicchandanatayā ca striyaḥ strī-bhāvābhiratānāṃ ca strī-bhāvāt. vinirmokṣaṇatayā ca dharmeṇa puruṣendriya-vipralopāyopāttānām upanītānāṃ manuṣyāṇāṃ manuṣyatvasya hetuḥ.
【T8 大力具足因】
kāyena sattvānāṃ(14a) vaiyāpṛtya-kriyā sahāya-kriyā utpannotpanneṣu kṛtyeṣu yathāśaki yathābalaṃ dharmeṇā-sāhasena bhakta-tarpaṇa-yavāgū-pānānām ca vṛṣyāṇām utsāha-karāṇām anna-pānānāṃ sattveṣūpasaṃhāro bala-saṃpado hetuḥ.
【R2 明八因】
ity aṣṭa-vidhasya vipākasyāyam aṣṭa-vidho hetur veditavyaḥ. sa punar ayaṃ hetuḥ samāsatas tribhiḥ kāraṇaiḥ puṣṭo bhavati paripūrṇasya puṣṭasyodārasya vipākasyābhinirvṛttaye. trīṇi kāraṇāni katamāni. citta-viśuddhiḥ prayoga-viśuddhiḥ kṣetra-viśuddhiś ca. tatra yā ca śuddh 'āśayatā an-uttarāyāṃ samyak-saṃbodhau teṣāṃ kuśala-mūlānāṃ pariṇamanād yā ca tīvr 'āśayatā ghana-rasenodāreṇa prasādenādhyācaraṇād yā ca sahadhārmikasya darśanenābhipramodanā yā ca pratidivasaṃ pratikṣaṇaṃ tad-anudharmasyaiva [Tib. 17a] bahulam anuvitarkaṇā anuvicāraṇā. iyam ucyate citta-viśuddhiḥ. tatra yo dīrgha-kālābhyāso nir-antatra-kāritā ca nipuṇa-kāritā ca pareṣāṃ cā-samātte tasmiṃ kuśale samādāpanāya varṇa-vāditā samātte vā punaḥ saṃpraharṣaṇāya varṇa-vāditā. teṣām eva ca tasmiṃ kuśala-mūle saṃniveśanā pratiṣṭhāpanā. iyam ucyate prayoga-viśuddhiḥ. tatra samāsataḥ prayogasya samyak-saṃpādanāt tasyaiva ca samyak-prayogasya phale 'vasthānāt kṣetra-viśuddhir veditavyā.
【Q3 辯八種異熟果】【R1 正辨八果】【S1 問】
tatra vipāka-phalaṃ katamat.
【S2 別解】【T1 壽量具足果】
āyuḥ-saṃpanno bodhisattvaḥ dīrghakālaṃ kuśala-pakṣe prayujyate prabhūtaṃ ca kuśala-mūlopacayaṃ karoti svārthaṃ parāthaṃ c' ārabhya. idam āyuḥ-saṃpadaḥ phalaṃ.
【T2 形色具足果】
varṇa-saṃpanno bodhisattvaḥ priyo bhavati mahā-jana-kāyasya. (14b) priyatvāc cābhigamanīyo bhavati. tayā ca mano-jña-rūpatayā saṃmukhībhāvopagamanāc cāsya mahā-jana-kāyo vacanaṃ śrotavyaṃ kartavyaṃ manyate. idaṃ varṇa-saṃpadaḥ phalaṃ bodhisattvasya veditavyaṃ.
【T3 族姓具足果】
kula-sampanno bodhisattvaḥ sammato bhavati mahā-jana-kāyasya pūjyaś ca praśasyaś ca. sammatatvāc ca pūjyatvāt praśasyatvād yatra-yatra vastuni sattvān samādāpayati. te tejo-grastās tatra-tatr' āśu pratipadyante na vivahanti na viceṣṭante a-kriyāyai. idaṃ kula-saṃpadaḥ phalaṃ bodhisattvasya veditavyaṃ.
【T4 自在具足果】
aiśvarya-sampanno bodhisattvo dānena sattvān saṃgṛhṇāti paripācayati. idam [Tib. 17b] aiśvarya-saṃpado bodhisattvasya phalaṃ veditavyaṃ.
【T5 信言具足果】
ādeya-vacano bodhisattvaḥ priya-vāditayā artha-caryayā samānārthatayā ca sattvāṃ saṃgṛhṇāti paripācayai. idam ādeya-vacanatāyā bodhisattvasya phalaṃ veditavyaṃ.
【T6 大勢具足果】
maheś'ākhyo bodhisattvaḥ sattvānāṃ vicitraiḥ kṛtya-karaṇīyaiḥ sahāyībhāvaṃ gacchaṃ upakārī bhavati. yenopakāreṇāvabaddha-cittāḥ sattvā asya gauravāt kṛtajñatayā ca laghu-laghv ev' ājñām anuvartante satkṛty' ādareṇa. idaṃ maheś'ākhyatāyāḥ bodhisattvasya phalaṃ veditavyaṃ.
【T7 人性具足果】
manuṣya-bhūto bodhisattvaḥ puruṣendriyeṇa samanvāgato bhavati sarva-guṇānāṃ sarva-vyavasāyānāṃ sarva-jñeya-pravicayānāṃ. viśāradaś ca bhavati an-āvṛta-gatiḥ sarva-sattva-sarva-kālopasaṃkramaṇa-saṃbhāṣaṇa-saṃvāsa-saṃbhoga-raho'raho-vihārāṇām. idaṃ puruṣatva-(15a) phalaṃ boddhisattvasyabodhisattvasyaveditavyaṃ.
【T8 大力具足果】
bala-saṃpanno bodhisattvo 'khinno bhavati kuśala-dharmārjana-prayogeṇa sattvānugraha-prayogeṇa ca. ārabdha-vīryaś ca bhavati dṛḍha-vīryaḥ kṣiprābhijñaś ca bhavati. idaṃ bala-saṃpado bodhisattvasya phalaṃ veditavyaṃ.
【S3 結】
itīdaṃ bodhisattvānām aṣṭa-vidhasya vipākasyāṣṭa-vidhaṃ phalaṃ yad bhavati sattvānāṃ copakārāya buddha-dharmāṇāṃ codayāyānukūlam anuguṇaṃ.
【R2 明諸菩薩要具二事方利眾生】
asmiṃ khalu bodhisattvo vipāka-phale vyavasthitaḥ svayaṃ ca śakto bhavati prati-balaḥ sattvānāṃ [Tib. 18a] vicitra-prabhūtārtha-karaṇe. te 'pi cāsya vineyā niyojyā bhavanti yathā-kāma-karaṇīyāya yad uta svārtha-kriyām ārabhya. svayaṃ ced ayaṃ bodhisattvaḥ prati-balaḥ syād vineyāś cāsya na niyojyā bhaveyuḥ. evam asya na pracurā syān na pradakṣiṇā parārtha-kriyā yenāyaṃ na śaknuyāt parārthaṃ kartuṃ. svayaṃ ced ayaṃ bodhisattvaḥ a-śaktaḥ syād a-prati-balo vineyāś cāsya niyojyāḥ syuḥ svārtha-kriyām ārabhyaivam api bodhisattvasya parātha-kriyā na pracurā na pradakṣiṇā syād yenāyaṃ na śaknuyāt parārthaṃ kartuṃ. tasmād ubhaya-sāṃnidhya ubhaya-saṃpadisatyāṃ bodhisattvasya sattvārtha-kriyā pracurā bhavati pradakṣiṇā yena śaknoti parāthaṃ kartuṃ. tathā-bhūtaś cāsau bodhisattvaḥ ātmanaś ca buddha-dharmāṃ sattvāṃś ca triṣu yāneṣu kṣipram eva paripācayati. ātmanā cān-uttarāṃ samyak-sambodhim abhisaṃbudhyate. paripakvāṃś ca sattvān vimocayati. tad anena paryāyeṇa bodhisattvānāṃ yasmād aṣṭa-vidhaṃ vipāka-phalaṃ hita-sukhāya sattvānāṃ vartate. tasmād yaḥ sarva-sattvānāṃ vaṃdhyo nir-arthakaḥ saṃsāraḥ. sa teṣāṃ (15b) a-vandhyaś ca mahā'arthaś ca bhavati.
【P2 合明福智因果】【Q1 約六度出福智體】
tatra katamat puṇyaṃ. katamaj jñānaṃ. puṇyam ucyate samāsatas tisraḥ pāramitāḥ dāna-pāramitā śīla-pāramitā kṣānti-pāramitā ca. jñānaṃ punar [Tib. 18b] ekā pāramitā yad uta prajñā-pāramitā. vīrya-pāramitā dhyāna-pāramitā ca puṇya-pakṣyā jñāna-pakṣyā ca veditavyā yad vīryaṃ niśritya dānaṃ dadāti śīlaṃ vā samādatte rakṣati maitry-ādīni cāpramāṇāni bhāvayati. (idam evaṃbhāgīyaṃ) puṇya-pakṣyaṃ vīryaṃ. (yat punar vīryaṃ.) niśritya śruta-cintā-bhāvanā-mayyāṃ prajñāyāṃ yogaṃ karoti skandha-kauśalaṃ vā karoti dhātu-kauśalyam āyatana-kauśalyaṃ pratītyasamutpāda-kauśalyaṃ sthānā-sthāna-kauśalyaṃ duḥkhaṃ vā duḥkhataḥ samudayaṃ samudayato nirodhaṃ nirodhato mārgaṃ mārgataḥ pratyavekṣate. kuśalā-kuśalāṃ dharmāṃ sāvadyān-avadyāṃ sevitavyān a-sevitavyāṃ hīna-praṇītāṃ kṛṣṇa-śukla-sa-pravibhāga-pratītyasamutpannān dharmān yathābhūtaṃ pravicinoti pratyavekṣate. idam ucyate jñāna-pakṣyaṃ vīryaṃ yad dhyānaṃ niśritya dānaṃ vā dadāti śīlāṃ vā samādatte rakṣati maitry-ādīni cāpramāṇāni bhāvayati. idam evaṃbhāgīyaṃ puṇya-pakṣyaṃ dhyānaṃ. yat punar dhyānaṃ niśritya śruta-cintā-bhāvanā-mayyāṃ prajñāyāṃ yogaṃ karoti skandha-kauśalyaṃ vā pūrvavad vaktavyaṃ tad-yathā vīrye. idam ucyate jñāna-pakṣyaṃ dhyānaṃ. tac caitad puṇya-jñānaṃ samāsataḥ ṣaḍ-vidhaṃ bhavati. a- pramāṇaṃ tv etad ekaika [Tib. 19a] prabhedato veditavyaṃ.
【Q2 解福智因】
puṇya-jñāna-hetuḥ katamaḥ. samāsatas trayaḥ puṇya-jñāna-hetavo veditavyāḥ. puṇya-jñāna-pratilambha-sthānopacayāya yaś chandaḥ anukūlo 'vidhuraḥ pratyayaḥ pūrvakaś ca puṇya-jñānābhyāsaḥ. tatrāyam a-vidhuraḥ pratyayaḥ yā viparītasya ca pratyayasyā-pratyupasthānam a-saṃnihitatā. a-viparītasya ca (16a) pratyayasya pratyupasthānaṃ saṃnihitatā. tatra yā pāpa-mitraṃ āgamya viparītā puṇya-jñāna-deśanā viparītena vā manas-kāreṇa viparīta-grāhitā. idam ucyate viparīta-pratyaya-sāṃnidhyam. etad-viparyayeṇa śukla-pakṣeṇā-viparīta-pratyaya-sāṃnidhyaṃ veditavyaṃ. ye ca puṇya-jñāna-pratilambha-sthity-upacayāya prayuktasyāntarāyāḥ. teṣāṃ vivarjanam an-utpādaḥ pratyayo 'vidhura ity ucyate bodhisattvasya puṇya-jñānayoḥ. eṣāṃ trayāṇāṃ hetūnāṃ anyatama-vaikalyān nāpi puṇyasya nāpi jñānasya prasūtir veditavyā.
【Q3 解福智果】
puṇya-jñāna-phalaṃ katamat. puṇyam āśritya bodhisattvo 'kṣataḥ saṃsāre saṃsarati. nātyarthaṃ duḥkhair bādhyamānaḥ. yathepsitaṃ ca sattvārthaṃ sattvānugrahaṃ śaknoti kartuṃ. jñānam āśritya bodhisattvaḥ samyak puṇya-parigrahaṃ karoti na mithyā. vicitrā-prameya-kauśalya-kriyayā ca yāvad an-uttarāṃ samyak-saṃbodhim abhisaṃbudhyate. itīdaṃ samāsena puṇya-jñāna-phalaṃ yathāyogaṃ [Tib. 19b] catur-vidhaṃ veditavyaṃ. a-pramāṇaṃ tv etatprakāra-prabhedataḥ.
【O2 辨勝劣】
tatra yaś ca vipāko yaś ca vipāka-hetur yac ca vipāka-phalaṃ sarvam etat puṇy'āśritaṃ puṇya-prabhavaṃ. puṇyaṃ punar jñān'āśritaṃ jñāna-prabhavaṃ. tasmād ubhayam etat pradhānaṃ an-uttarāyai samyak-saṃbodhaye. puṇyaṃ pradhānaṃ jñānaṃ punar nir-uttaraṃ. puṇya-jñāna-tad-anyatara-vaikalyād ayaṃ bodhisattvo 'n-uttarāṃ samyak-saṃbodhiṃ nādhigacchet. ity ayaṃ bodhisattvasya hetu-phala-saṃgṛhītaḥ sva-parārtho veditavyaḥ.
【M4 現法後法自利利他】【N1 問】
tatra katamo bodhisattvasya dṛṣṭadhārmikaḥ sva-parārthaḥ.
【N2 解】【O1 現法自利】
katamaḥ sāmparāyikaḥ. yuktena śilpa-sthāna-karma-sthānena puruṣa-kāreṇa yā bho(16b)gānām ārjanā. teṣāṃ eva copārjitānāṃ bhogānāṃ mātrayopabhogaḥ. pūrvakasya ceṣṭa-phalasya karmaṇo vipakva-vipākasya yo dṛṣṭe dharme phalopabhogaḥ. dhyāna-vyāvartana-kuśalasya ca bodhisattvasya dṛṣṭa-dharma-sukha-vihārārthaṃ dṛṣṭa eva dharme tat-saṃniśrayo na parārtha-prasādhanārthaṃ dhyāna-saṃniśrayaḥ. yac ca dṛṣṭa-dharma-nirvāṇaṃ tathāgata-bhūtasya. ye ca laukika-lokottara dṛṣṭa-dharma-nirvāṇa-saṃprāpakāḥ saṃskṛtā dharmāḥ. ayam ucyate bodhisattvasya dṛṣṭadhārmika eva svārthaḥ.
【O2 現法利他】
yathā bodhisattvasayaivaṃ pareṣām api parārtho veditavyaḥ ye sattvā bodhisattva-vinītāḥ.
【O3 總明後法自利利他(有四句)】
tatra yā ca [Tib. 20a] kāma-dhātau bhoga-sampat paratra. yā c' ātma-bhāva-saṃpat paratra. yā ca paratra dhyān'ārūpyopapattiḥ. tasyāś ca paratra-bhog'ātmabhāva-sampado dhyān'ārūpyopatteś ca yā dṛṣte dharme sahaiva duḥkhena sahaiva daurmanasyena pratisaṃkhyāya pratisaṃkhyāya hetv-āsevanā. ayaṃ sāmparāyika eva bodhisattvasya sva-parārtho veditavyaḥ. yā punar dṛṣṭe dharme sahaiva sukhena sahaiva saumanasyena bhog'ātmabhāva-saṃpado hetv-āsevanā. yā cehāhānabhāgīyā dhyān 'ārūpya-samāpattiḥ.
【N3 結】
ayaṃ dṛṣṭa-dharma-sāmparāyikaḥ sva-parārtho veditavyaḥ.
【M5 畢竟及不畢竟自利利他】【N1 略解】
ātyantikaḥ sva-parārthaḥ katamaḥ. katamaś cān-ātyantikaḥ. kāma-dhātau bhog'ātmabhāva-saṃpattiḥ sa-hetu-phalā laukikī ca pṛthag-janānāṃ śuddhiḥ sa-hetu-phalā an-ātyantikaḥ sva-parārthaḥ. sarvātyanta-kleśa-praḥāṇam āryāṣṭāṅgaś ca mārgaḥ tad-āśrayeṇa ca ye laukikāḥ kuśalā dharmāḥ pratilabdhāḥ. ayam ucyate ātyantikaḥ sva-parārthaḥ.
【N2 重辯】
tatra tribhiḥ kāraṇair ātyantikatā anātyantikatā ca veditavyā. (svabhāvataḥ parihāṇitaḥ) phalopabhoga-parikṣayataḥ. tatra (17a) svabhāvato nirvāṇam ātyantikaṃ. saṃskṛtaṃ sarvam evān-ātyantikaṃ. āryāṣṭaṅgo mārgaḥ aparihāṇīyatvād a-phalopabhoga-parikṣayād [Tib. 20b] ātyantikaḥ. tad-anye kuśala-s'āsravā dharmāḥ parihāṇitaḥ phalopabhoga-parikṣayataś cān-ātyantikāḥ.
【L3 結勸修學】
ity ayaṃ bodhisattvānāṃ daśa-vidhaḥ sva-parārthaḥ samāsa-vistarataḥ. yatra bodhisattvair yathāśakti-yathābalaṃ śikṣitavyaṃ. nāta uttari nāto bhūyaḥ. atīte 'dhvany anāgate 'pi ye sva-parārthe śikṣitavantaḥ śikṣiṣyante. sarve te asminn eva daśa-vidhe sva-parārthe. nata uttari nāto bhūyaḥ.
Bodhisattva-bhūmāv ādhāre yoga-sthāne sva-parārtha-paṭalaṃ tṛtīyaṃ.
【K4 真實義品】【L1 辨體:標列二種、四種真實】
tattvārthaḥ katamaḥ. samāsato dvi-vidhaḥ. yathāvadbhāvikatāṃ ca dharmāṇām ārabhya yā bhūtatā yāvadbhāvikatāṃ c'ārabhya yā dharmāṇāṃ sarvatā. iti bhūtatā sarvatā ca dharmāṇāṃ samastas tattvārtho veditavyaḥ. sa punar eva tattvārthaḥ prakāra-prabhedataś catur-vidhaḥ. loka-prasiddho yukti-prasiddhaḥ kleś'āvaraṇa-viśuddhi-jñāna-gocaraḥ jñey'āvaraṇa-viśuddhi-jñāna-gocaraś ca.
【L2 廣辨】【M1 正解釋四種真實】【N1 世間極成真實】
tatra laukikānāṃ sarveṣāṃ yasmiṃ vastuni saṃketa-saṃvṛti-saṃstavan'āgama-praviṣṭayā buddhyā darśana-tulyatā bhavati tad-yathā pṛthivyāṃ pṛthivyaiveyaṃ nāgnir iti. yathā pṛthivyām evam agnāv apsu vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre alaṃkāropavicāre bhāṇḍopaskare gandha-mālya-vilepane nṛtya-gīta-[Tib. 21a] vāditre āloke strī-puruṣa-paricaryāyāṃ kṣetr'āpaṇa-gṛha-vastuni. sukha-duḥkhe duḥkham idaṃ na sukhaṃ sukham idaṃ na duḥkham iti. samāsataḥ idam idaṃ. nedam. evam idaṃ nānyatheti niścitādhimukti-gocaro yad vastu sarveṣām eva laukikānām paraṃpar'āgatayā saṃjñayā sva-vikalpa-prasiddhaṃ na cintayitvā tulayitvā upaparīkṣyodgṛhītam. idam ucyate loka-prasiddha-tattvaṃ.
【N2 道理極成真實】
yukti-prasiddha-tattvaṃ katamat. satāṃ yuktārtha-paṇḍitānāṃ vicakṣaṇānāṃ tārkikāṇāṃ mīmāṃsakānāṃ tarka-paryāpannāyāṃ bhūmau sthitānāṃ svayaṃ-prātibhānikyāṃ pārthagjanikyāṃ mīmāṃsā'nucaritāyāṃ pratyakṣam anumānam āpt'āgamaṃ pramāṇaṃ niśritya su-viniścita-jñāna-gocaro jñeyaṃ vastūpapatti-sādhana-yuktyā prasādhitaṃ vyavasthāpitam. idam ucyate yukti-prasiddhaṃ tattvaṃ.
【N3 煩惱障淨智所行真實】
kleś'āvaraṇa-viśuddhi-jñāna-gocaras tattvaṃ katamat. sarva-śrāvaka-pratyekabuddhānāṃ an-āsraveṇān-āsrav'āvāhakena cān-āsrava-pṛṣṭha-labdhena ca laukikena jñānena yo gocara-viṣayaḥ. idam ucyate kleś'āvaraṇa-viśuddhi-jñāna-gocaras tattvaṃ. ten' ālambanena. kleś'āvaraṇāj jñānaṃ viśudhyati. an-āvaraṇatve c'āyatyāṃ saṃtiṣṭhate. tasmāt kleś'āvaraṇa-viśuddhi-jñāna-gocaras tattvam ity ucyate.
tat punas tattvaṃ katamat. catvāry ārya-satyāni. duḥkhaṃ samudayo nirodho [Tib. 21b] mārgaś ca. ity etāni catvāry ārya-satyāni pravicinvato 'bhisamāgacchato 'bhisamāgateṣu ca taj-jñānam utpadyate. sa punaḥ satyābhisamayaḥ śrāvaka-pratyekabuddhānāṃ skandha-mātram upalabhamānānāṃ skandhebhyaś cānyam arthantaram ātmānam an-upalabhamānānāṃ pratītyasamutpanna-saṃskārodaya-vyaya-pratisaṃyuktayā prajñayā skandha-vinirmukta-pudgalā-bhāva-darśanābhyāsād utpadyate.
【N4 所知障淨智所行真實】
jñey'āvaraṇa-viśuddhi-jñāna-gocaras tattvaṃ katamat. jñeye jñānasya pratighāta āvaraṇam ity ucyate. tena jñey'āvaraṇena vimuktasya jñānasya (18a) gocaro viṣayas taj-jñey'āvaraṇa-viśuddhi-jñāna-gocaras tattvaṃ veditavyaṃ.
tat punaḥ katamat. bodhisattvānāṃ buddhānāṃ ca bhagavatāṃ dharma-nairātmya-praveśāya praviṣṭena su-viśuddhena ca sarva-dharmāṇāṃ nir-abhilāpya-svabhāvatām ārabhya prajñapti-vāda-svabhāva-nir-vikalpa-jñeya-samena jñānena yo gocara-viṣayaḥ. sā sauparamā tathatā nir-uttarā jñeya-paryanta-gatā yasyāḥ samyak sarva-dharma-pravicayā nirvartante nābhivartante.
【M2 隨義分別】【N1 所證真實理體無二】
tat punaḥ tattva-lakṣaṇaṃ vyavasthānataḥ a-dvaya-prabhāvitaṃ veditavyaṃ. dvayam ucyate bhāvaś cā-bhāvaś ca.
tatra bhāvo yaḥ prajñapti-vāda-sva-bhāvo vyavasthāpitaḥ. tathaiva ca dīrgha-kālam abhiniviṣṭo lokena. sarva-vikalpa-prapaṃca-mūlaṃ lokasya. tad-yathā rūpam iti vā vedanā saṃjñā saṃskārā vijñānaṃ iti vā. cakṣur iti vā śrotraṃ ghrāṇaṃ [Tib. 22a] jihvā kāyo mana iti vā. pṛthivī 'ti vā āpas tejo vāyur iti vā. rūpam iti vā śabdo gandho rasaḥ spraṣṭavyam iti vā. kuśalam iti vā a-kuśalam iti vā a-vyākṛtam iti vā. utpāda iti vā vyaya iti vā. pratītyasamut-panna iti vā. atītam iti vā an-āgatam iti vā pratyutpannam iti vā. saṃskṛtam iti vā a-saṃskṛtam iti vā. ayaṃ lokaḥ paro lokaḥ. ubhau sūrya-candramasau. yad api dṛṣṭa-śruta-mata-vijñātaṃ prāptaṃ paryeṣitaṃ manasā anuvitarkitam anuvicāritam iti vā. antato yāvan nirvāṇam iti vā. ity evaṃbhāgīyaḥ prajñapti-vāda-nirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ity ucyate.
tatrā-bhāvo yā asyaiva rūpam iti prajñapti-vādasya yāvad antato nirvāṇam iti prajñapti-vādasya nirvastukatā nirnimittatā prajñapti-vād'āśrayasya sarveṇa sarvaṃ nāstikatā asaṃvidyamānatā yām āśritya prajñapti-vādaḥ pravartate. ayam ucyate a-bhāvaḥ.
yat punaḥ pūrvakeṇa ca bhāvenānena cā-bhāvena tad-ubhābhyāṃ bhāvā-bhāvābhyāṃ vinirmuktaṃ dharma-lakṣaṇa-saṃgṛhītaṃ vastu. tad a-dvayaṃ. yad a-dvayaṃ sā madhyamā pratipad aṃta-dvaya-vivarjitaṃ nir-uttarety ucyate. tasmiṃś ca tattve buddhānāṃ bhagavatāṃ su-viśuddhaṃ jñānaṃ veditavyaṃ. bodhi(18b)sattvānāṃ punaḥ śikṣā-mārga-prabhāvitaṃ tatra jñānaṃ veditavyaṃ.
sā ca prajñā mahān upāyo bodhisattvasyān-uttarāyāḥ samyak-saṃbodheḥ prāptaye. [Tib. 22b] tat kasya hetoḥ. tathā hi bodhisattvas tena śūnyatā'dhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattva-sva-buddha-dharma-paripākāya saṃsāre saṃsaraṃtaṃ ca saṃsāraṃ yathābhūtaṃ prajānāti. na ca punas tasmāt saṃsārād a-nity'ādibhir ākārair mānasam udvejayate. sacet saṃsāraṃ yathābhūtaṃ na parijānīyān na śaknuyād rāga-dveṣa-moh'ādikāt sarva-saṃkleśāc cittam adhyupekṣitum. an-adhyupekṣamāṇaś ca saṃkliṣṭa-cittaḥ saṃsāre saṃsaraṃ naiva buddha-dharmān paripācayet. nāpi sattvān. sacet punar a-nity'ādibhir ākāraiḥ saṃsārān mānasam udvejayed evaṃ sati bodhisattvo laghu-laghv eva parinirvāyāt. laghu-laghv eva parinirvāyaṃ bodhisattva evam api naiva buddha-dharmān naiva sattvān paripācayet. kutaḥ punar an-uttarāṃ samyak-saṃbodhim abhisaṃbhotsyate.
【N2 修空勝解成大方便】
tenaiva ca śūnyatā'dhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇād uttrasyati nāpi ca nirvāṇaṃ prārthayate. saced bodhisattvo nirvāṇād uttrasyet paratra-nirvāṇa-saṃbhāro 'sya na pūryeta yathā 'pi tad-uttrasta-mānasatvān nirvāṇe an-anuśaṃsa-darśinas tad-gata-guṇa darśana-prasādādhimukti-vivarjitasya bodhisattvasya. sacet punar bodhisattvo nirvāṇe prārthanā-[Tib. 23a]bahula-vihārī bhaved āśv eva parinirvāyāt. āśu-parinirvāṇān naiva buddha-dharmān na sattvān paripācayet. tatra yā ca saṃsāraṃ yathābhūtaṃ a-parijānataḥ saṃkliṣṭa-cittasya saṃsāra-saṃsṛtiḥ. yā ca saṃsārād udvigna-mānasasy' āśu-nirvṛtiḥ. yā ca nirvāṇād uttrasta-mānasasya tat-saṃbhārā-paripūryā ca nirvāṇa-prārthanā-bahula-vihāriṇaḥ āśu-parinirvṛtiḥ. ayam an-upāyo bodhisattvasya veditavyo 'nu-ttarāyāḥ samyak-saṃbodheḥ. yā punaḥ saṃsāraṃ yathābhūtaṃ parijānato(19a)'saṃkliṣṭa-cittasya saṃsāra-saṃsṛtiḥ. yā ca saṃsārād a-nity'ādibhir ākāraiḥ an-udvigna-mānasasyān-āśu-nirvṛtiḥ. yā ca nirvāṇād an-uttrasta-mānasasya tat-saṃbhāra-paripūryā ca nirvāṇe guṇānuśaṃsa-darśino na cātyartham utkaṇṭhāṃ prāptasy' āśu-nirvṛtiḥ. ayaṃ bodhisattvasya mahān upāyo 'n-uttarāyāḥ samyak-saṃbodher anuprāptaye. sa cāyam upāyas tasmin parama-śūnyatā'dhimokṣe saṃniśritaḥ. tasmāt sā parama-śūnyatā'dhimokṣa-bhāvanā bodhisattvasya śikṣā-mārga-saṃgṛhīto mahān upāya ity ucyate yad uta tathāgata-jñānādhigamāya.
【N3 明入法無我知離言自性證二智行】【O1 略】
sa khalu bodhisattvas tena dūrānupraviṣṭena dharma-nairātmya-jñānena nir-abhilāpya-sva bhāvatāṃ sarva-dharmāṇāṃ yathābhūtaṃ viditvā na kaṃcid dharmaṃ kathaṃcit kalpayati nānyatra vastu-mātraṃ gṛhṇāti tathatā-mātraṃ. [Tib. 23b] na cāsyaivaṃ bhavati. vastu-mātraṃ tat tathatā-mātraṃ ceti.
【O2 廣辨二智行相】【P1 明正智行相】
arthe tu sa bodhisattvaś carati. arthe parame caraṃ sarva-dharmāṃs tayā tathatayā sama-samān yathābhūtaṃ prajñayā paśyati. sarvatra ca sama-darśī sama-cittaḥ san paramāṃ upekṣāṃ pratilabhate. yām āśritya sarva-vidyā-sthāna-kauśaleṣu prayujyamāno bodhisattvaḥ sarva-pariśramaiḥ sarva-duḥkhopanipātaiḥ na nivartate. kṣipraṃ cā-klānta-kāyaḥ a-klānta-cittaḥ tat-kauśalaṃ samudānayati. mahā-smṛti-bal'ādhāna-prāptaś ca bhavati. na ca tena kauśalenonnatiṃ gacchati. na ca pareṣām ācārya-muṣṭiṃ karoti. sarva-kauśaleṣu cā-saṃlīna-citto bhavati. utsāhavān a-vyāhata-gatiś ca bhavati. dṛḍha-saṃnāha-prayogaḥ yathā-yathā saṃsāre saṃsaraṃ duḥkha-viśeṣaṃ labhate. tathā-tathā utsāhaṃ vardhayaty an-uttarāyāṃ samyaksaṃbodhau. yathā-yathā samucchraya-viśeṣam adhigacchati. tathā-tathā nir-mānataro bhavati sattvānām antike.
【P2 明後智行相】
yathā-yathā jñāna-viśeṣam adhigacchati. tathā-tathā bhūyasyā mātrayā paropāraṃbha-vivāda-prakīrṇalapitā-kleśopakleśebhyaś ca vṛtta-skhalita-samudācārebhyaḥ parijñāya (parijñāya) cittam adhyupekṣate. yathā-yathā guṇaiḥ vardhate. tathā-tathā praticchanna-(19b) kalyāṇo bhavati. na parato jñātuṃ samanveṣate. na lābha-satkāraṃ. imā evaṃbhāgīyā bahavaḥ anuśaṃsā bhavanti bodhisattvasya bodhi-pakṣyā [Tib. 24a] bodhy-anukūlāḥ taj-jñāna-saṃniśritasya.
【P3 結菩薩二智勝利皆依方便法無我智而得成就】
tasmād ye kecid bodhim anuprāptavanta ye kecit prāpsyanti ye ca prāpnuvanti. sarve ta etad eva jñānaṃ niśritya.
【O3 結】
nānyan nyūnaṃ prativiśiṣṭaṃ vā.
【N4 乘御無戲理論能修正行】【O1 總】
evaṃ niṣ-prapaṃca-nay'ārūḍho bodhisattvo evaṃ ca bahv-anuśaṃsaḥ ātmanaś ca buddha-dharma-paripākāya pareṣāṃ ca yāna-traya-dharma-paripākāya samyak pratipanno bhavati. evaṃ ca punaḥ samyak pratipanno bhavati. bhogeṣv ātma-bhāve ca nis-tṛṣṇo bhavati. nistṛṣṇatāyāṃ ca śikṣate sattveṣu bhog'ātma-bhāva-parityāgāya sattvānām evārthāya. saṃvṛtaś ca bhavati su-saṃvṛtaḥ. kāyena vācā saṃvarāya ca śikṣate prakṛtyā pāpā-rucitāyai prākṛti-bhadra-kalyāṇatāyai. kṣamo bhavati parataḥ sarvopatāpa-vipratipattīnāṃ. kṣamitvaṃ ca śikṣate. manda-krodhatāyai ca a-paropatāpanatāyai ca. sarva-vidyā-sthāneṣu cābhiyukto bhavati kuśalo vā. sattvānāṃ vicikitsā-prahāṇāyānugrahopasaṃhārāya c' ātmanaś ca sarvajñatva-hetu-parigrahāya.
【O2 別】
adhyātma-sthita-cittaś ca bhavati su-samāhitaḥ. citta-sthitaye ca śikṣate catur-brāhma-vihāra-pariśodhanatāyai paṃcā-bhijñā-vikrīḍanatāyai ca sattva-kṛtyānuṣṭhānatāyai sarva-kauśalābhiyoga-ja-klama-vinodanatāyai ca. vicakṣaṇaś ca bhavati parama-tattva-jñaḥ. parama-tattva-jñatāyai ca śikṣate. mahāyāne c' āyatyām ātmanaḥ parinirvāṇāya. sa khalu bodhisattvaḥ evaṃ samyak prayukto [Tib. 24b] guṇavatsu sattveṣu pūjā-lābha-sat-kāreṇa pratyupasthito bhavati. doṣavatsu sattveṣu (20) parameṇa kāruṇya-cittenānukampā-cittena pratyupasthito bhavati. yathāśaktyā ca yathābalaṃ doṣa-prahāṇāyaiṣāṃ prayujyate. apakāriṣu sattveṣu maitra-cittatayā pratyupasthito bhavati. yathāśaktyā ca yathābalaṃ a-śaṭho bhūtvā a-māyāvī teṣāṃ hita-sukham upasaṃharati teṣām apakāriṇāṃ sven'āśaya-prayoga-doṣeṇa vaira-cittatāyāḥ prahāṇārthaṃ. upakāriṣu sattveṣu kṛta-jñatāyās tulyādhikena pratyupakāreṇa pratyupasthito bhavati. āśāṃ ca dhārmikīṃ paripūrayaty asya yathāśaktyā yathābalaṃ. a-pratibalo 'pi ca yācitaḥ san teṣu teṣu kṛtya-karaṇīyeṣv ādāraṃ-vyāyāmam upadarśayati na sakṛd eva nirākaroti. katham ayaṃ saṃjñāpyetā-śakto 'haṃ nā-kartu-kāma iti.
【O3 結】
ity ayam evaṃ bhāgīyo bodhisattvasya niṣ-prapañca-nay'ārūḍhasya parama-tattva-jñāna-saṃniśritasya samyak prayogo veditavyaḥ.
【N5 廣明離言自性】【O1 正辨離言自性】【P1 問】
tatra kayā yuktyā nir-abhilāpya-svabhāvatā sarva-dharmāṇāṃ pratyavagantavyā.
【P2 答】【Q1 立正宗】
yeyaṃ sva-lakṣaṇa-prajñaptir dharmāṇāṃ yad uta rūpam iti vā vedaneti vā pūrvavad antato yāvan nirvāṇam iti vā. prajñapti-mātram eva tad veditavyaṃ. na svabhāvo nāpi ca tad-vinirmuktas tad-anyo (vāg-gocaro vāg)-viṣayaḥ. evaṃ sati na svabhāvo dharmāṇāṃ tathā vidyate. yathā 'bhilapyate. na ca punaḥ sarveṇa sarvaṃ na vidyate. sa punar evam a-vidyamāno [Tib. 25a] na ca sarveṇa sarvam a-vidyamānaḥ. kathaṃ vidyate. a-sad-bhūta-samāropā-saṃgrāha-vivarjito bhūtāpavādāsaṃgrāha-vivarjitaś ca vidyate. sa punaḥ pāramarthikaḥ svabhāvaḥ sarva-dharmāṇāṃ nir-vikalpasyaiva jñānasya gocaro veditavyaḥ.
【Q2 破邪執】【R1 破小乘執有遍計隨言說法】【S1 有三復次以理廣破】【T1 初復次正破立宗】
sacet punar yathaivābhilāpo yeṣu dharmeṣu yasmin vastuni pravartate. tad-ātmakās te dharmās tad vastu syāt. evaṃ sati bahu-vidhā bahavaḥ svabhāvā ekasya dharmasyaikasya vastuno bhaveyuḥ. tat kasya hetoḥ. tathā hy ekasmin (dharma ekasmin) vastuni bahu-vidhā bahavo bahubhir abhilāpaiḥ prajñaptaya upacārāḥ kriyante. na ca bahu-vidhānāṃ bahūnāṃ prajñapti-vādānāṃ niyamaḥ kaścid upalabhyate. yad anyatamena prajñapti-vādenaikena tasya dharmasya tasya vastunaḥ tādātmyaṃ tan-mayatā tat-svabhāvatā syān nānyair avaśiṣṭaiḥ prajñapti-vādaiḥ. tasmāt sakala-vikalaiḥ sarva-prajñapti-vādaiḥ sarva-dharmāṇāṃ sarva-vastūnāṃ nāsti tādātmyaṃ nāsti tan-mayatā nāsti tat-svabhāvatā.
【T2 二復次破其救義】【U1 破隨說即有法體】
api ca saced rūp'ādayo dharmā yathā pūrva-nirdiṣṭāḥ prajñapti-vāda-sva-bhāvā bhaveyuḥ. evaṃ sati pūrvaṃ tāvad vastu paścāt tatra cchandataḥ prajñapti-vādopacāraḥ. (prāk prajñapti-vādopacārād a-kṛte) prajñapti-vādopacāre sa dharmas tad vastu niḥ-sva-bhāva eva syāt.
【U2 破前有色等後以名詮】
sati niḥ-sva-bhāvatve nir-vastukaḥ prajñapti-vādo na yujyate. prajñapti-vādopacāre cāsati prajñapti-vāda-sva-bhāvatā dharmasya vastuno na yujyeta.
【T3 三復次即顯三失】
sacet [Tib. 25b] punaḥ pūrvam eva prajñapti-vādopacārād (akṛte prajñapti-vādopacāre sa dharmas tad vastu tad-ātmakaṃ syāt.) evaṃ sati vinā tena rūpam iti prajñapti-vādopacāreṇa rūpa-saṃjñake dharme rūpe-saṃjñake vastuni rūpa-buddhiḥ pravarteta. na ca pravartate.
【S2 結破類通】
tad anena kāraṇenānayā yuktyā nir-abhilāpyaḥ sva-bhāvaḥ sarva-dharmāṇāṃ pratyavagantavyaḥ. yathā rūpam evaṃ vedan'ādayo yathā nirdiṣṭā dharmā antato yāvan nirvāṇa-paryantā veditavyāḥ.
【R2 破初學大乘惡取空謗無一切離言說法】【S1 開二人於佛法中俱為壞失】
dvāv imāv asmād dharma-vinayāt praṇaṣṭau veditavyau. yaś ca rūp'ādīnāṃ dharmāṇāṃ rup'ādikasya vastunaḥ prajñapti-vāda-sva-bhāvaṃ sva-lakṣaṇaṃ a-sad-bhūta-samāropato 'bhiniviśate. yaś cāpi pra (21a) jñapti-vāda-nimittādhiṣṭhānaṃ prajñapti-vāda-nimitta-saṃniśrayaṃ nir-abhilāpy'ātmakatayā paramārtha-sad-bhūtaṃ vastv apavadamāno nāśayati sarveṇa sarvaṃ nāstīti. a-sad-bhūta-samārope tāvad ye doṣāḥ. te pūrvam eva nirūpitāḥ uttānā viśaditāḥ prakāśitāḥ. yaiḥ doṣaiḥ rūp'ādike vastuny a-sad-bhūta-samāropāt praṇaṣṭo bhavaty asmād dharma-vinayād iti veditavyaḥ.
【S2 別解二人壞失之相】【T1 正破執】【U1 牒執略非】
yathā punā rūp'ādikeṣu dharmeṣu vastu-mātram apy apavadamānaḥ sarva-vaināśikaḥ praṇaṣṭo bhavaty asmād dharma-vinayāt. tathā vakṣyāmi
【U2 正破】【V1 法喻合據理懸破】
rūp'ādīnāṃ dharmāṇāṃ vastu-mātram apayadamānasya naiva tattvaṃ nāpi prajñaptis tad-ubhayam etan na yujyate. [Tib. 26a] tad-yathā satsu rūp'ādiṣu skandheṣu pudgala-prajñaptir yujyate. nā-satsu. nir-vastukā pudgala-prajñaptiḥ. evaṃ sati rūp'ādīnāṃ dharmāṇāṃ vastu-sa rūp'ādi-dharma-prajñapiti-vādopacāro yujyate. nā-sati. nir-vastukaḥ prajñapti-vādopacāraḥ. tatra prajñapter vastu nāstīti nir-adhiṣṭhānā prajñaptir api nāsti.
【V2 就人指行】
ato ya ekatyā dur-vijñeyān sūtrāntān mahāyāna-pratisaṃyuktāṃ gambhīrāṃ cchūnyatā-pratisaṃyuktān ābhiprāyikārtha-nirūpitāṃ cchrutvā yathābhūtaṃ bhāṣitasyārtham an-abhijñāyā-yoniśo vikalpyā-yoga-vihitena tarka-mātrakeṇaivaṃ dṛṣṭayo bhavanty evaṃ vādinaḥ. prajñapti-mātram eva sarvam etat tattvaṃ. yaś caivaṃ paśyati sa samyak paśyatīti. teṣāṃ prajñapty-adhiṣṭhānasya vastu-mātrasyā-bhāvat saiva prajñaptiḥ sarveṇa sarvaṃ na bhavati. kutaḥ punaḥ prajñapti-mātraṃ tattvaṃ bhaviṣyati. tad anena paryāyeṇa tais tattvam api prajñaptir api tad-ubhayam apy apavāditaṃ bhavati. prajñapti-tattvāpavādāc ca pradhāno (21b) nāstiko veditavyaḥ. sa evaṃ nāstikaḥ sann a-kathyo bhavaty a-saṃvāsyo vijñānāṃ sa-brahmacāriṇām. sa ātmānam api visaṃpādayati loko 'pi yo 'sya dṛṣṭy-anumata āpādyate.
【T2 引說證成】【U1 引經解釋】
idaṃ ca saṃdhāyoktaṃ bhagavatā. varam ihaikatyasya pudgala-dṛṣṭir na tv evaikatyasya dur-gṛhītā śūnyateti. tat kasya hetoḥ. pudgala-dṛṣṭiko jantur jñeye kevalaṃ muhyan na tu sarvaṃ jñeyam [Tib. 26b] apavadeta. na tato nidānam apāyeṣūpapadyeta. nāpi dharmārthikaṃ duḥkha-vimokṣārthikaṃ paraṃ visaṃvādayen na vipralambhayet. dharme satye ca pratiṣṭhāpayet. na ca śaithiliko bhavec chikṣā-padeṣu. dur-gṛhītayā punaḥ śūnyatayā jñeye vastuni muhyet. apy apavadeta jñeyaṃ sarvaṃ. tan-nidānaṃ cāpāyeṣūpapadyate. dhārmikaṃ ca duḥkha-vimokṣārthikaṃ paraṃ vipādayet. śaithilikaś ca syāc chikṣā-padeṣu. evaṃ-bhūtaṃ vastu apavadamānaḥ praṇaṣṭo bhavaty asmād dharma-vinayāt.
【U2 重分別惡善取空人】【V1 解惡取空者】
kathaṃ punar dur-gṛhītā bhavati śunyatā. yaḥ kaścic chramaṇo vā brāhmaṇo vā tac ca necchati yena śūnyaṃ. tad api necchati yat śūnyaṃ. iyaṃ evaṃ-rūpā dur-gṛhītā śūnyatety ucyate. tat kasya hetoḥ. yena hi śūnyaṃ. tad a-sad-bhāvāt. yac ca śūnyaṃ. tad sad-bhāvāc chūnyatā yujyeta. sarvā-bhāvāc ca kutra kiṃ kena śūnyaṃ bhaviṣyati. na ca tena tasyaiva śūnyatā yujyate. tasmād evaṃ dur-gṛhītā śūnyatā bhavati.
【V2 善取空者】
kathaṃ ca punaḥ su-gṛhītā śūnyatā bhavati. yataś ca yad yatra na bhavati. tat tena śūnyam iti samanupaśyati. yat punar atrāvaśiṣṭaṃ bhavati. tat sad ihāstīti yathābhūtaṃ prajānāti. iyam ucyate śūnyatā'vakrāntir yathā-bhūtā a-viparītā. tad-yathā rūp'ādi-saṃjñake yathā-nirdiṣṭe vastuni rūpam ity evam-ādi-prajñapti-vād'ātmako dharmo nāsti. (atas tad rūp'ā(22a)di-saṃjñakaṃ vastu----------------------------------prajñapti-vād'ātmanā śūnyaṃ). kiṃ punaḥ tatra rūp'ādi-saṃjñake [Tib. 27a] vastuny avaśiṣṭaṃ. yad uta tad eva rūpam ity evam-ādi-(prajñapti-vād'āśrayaḥ). tac cobhayaṃ yathābhūtaṃ prajānāti yad uta vastu-mātraṃ ca vidyamānaṃ vastu-mātre ca prajñapti-mātraṃ na cā-sad-bhūtaṃ samāropayati. na bhūtam apavadate nādhikaṃ karoti na nyūnīkaroti notkṣipati na prakṣipati. yathā-bhūtāṃ ca tathatāṃ nir-abhilāpya-svabhāvatāṃ yathābhūtaṃ prajānāti. iyam ucyate su-gṛhītā śūnyatā samyak-prajñayā su-pratividdheti.
【O2 引說證成】【P1 總舉】
iyaṃ tāvad upapatti-sādhana-yuktir ānulomikī yayā nir-abhilāpya-svabhāvatā sarva-dharmāṇāṃ pratyavagantavyā.
āpt'āgamato 'pi nir-abhilāpya-svabhāvāḥ. sarva-dharmā veditavyāḥ.
【P2 引經釋】【Q1 引轉有經】
yathoktaṃ bhagavatā evam evārthaṃ gāthā'bhigītena paridīpayatā Bhava-saṃkrānti-sūtre.
kathaṃ punar iyaṃ gāthā etam evārthaṃ paridīpayati. rūp'ādi-saṃjñakasya dharmasya yad rūpam ity evam-ādi nāma. tena rūpam ity evam-ādinā nāmnā te rūp'ādi-saṃjñakā dharmā abhilapyante rūpam iti vā vedaneti vā vistareṇa yāvan nirvāṇam iti vā. tatra na ca rūp'ādi-saṃjñakā dharmāḥ svayaṃ rūp'ādy-ātmakāḥ na ca teṣu tad-anyo rūp'ādy-ātmako dharmo vidyate. yā punas teṣāṃ rūp'ādi-saṃjñakānāṃ dharmāṇāṃ nir-abhilāpyenārthena vidyamānatā saiṣā paramārthataḥ svabhāva-dharmatā veditavyā.
【Q2 引義品】
uktaṃ ca bhagavatā [Tib. 27b] Arthavargīyeṣu.
katham iyaṃ gāthā etam evārthaṃ paridīpayati. rūp'ādi-saṃjñake vastuni yā rūpam ity evam ādyāḥ prajñaptayaḥ. tāḥ saṃvṛtaya ity ucyante. tābhiḥ prajñaptibhis tasya vastunas tādātmyam ity evaṃ nopaiti tāḥ saṃvṛtīḥ. tat kasya hetoḥ. samāropāpavādikā dṛṣṭir asya nāsti. ato 'sau tasyā viparyāsa-pratyupasthānāyā dṛṣṭer a-bhāvād an-upaga ity ucyate. sa evam an-upagaḥ san kenopādadīta. tayā dṛṣṭyā vinā tad-vastu-samāropato vā'pavādato vā. an-upādadānaḥ samyag-darśī bhavati jñeye tad asya dṛṣṭaṃ. yas tasyaiva jñeyasyābhilāpānuśravaḥ tad asya śrutaṃ. tasmiṃ dṛṣṭa-śrute tṛṣṇāṃ notpādayati na vivardhayati. nānyatra ten'ālambanena prajahāty upekṣakaś ca viharati. evaṃ kāntiṃ na karoti.
【Q3 引散他迦多衍那經】【R1 引經言】【S1 略辨】
punaś coktaṃ bhagavatā Saṃtha-kātyāyanam ārabhya iha Saṃtha bhikṣur na pṛthivīṃ niśritya dhyāyati nāpaḥ na tejo na vāyuṃ n'ākāśa-vijñ'ān'ākiṃcanya-naivasaṃjñānāsaṃjñ'āyatanaṃ nemaṃ lokaṃ na paraṃ nobhau sūryā-candramasau na dṛṣṭa-śruta-mata-vijñātaṃ prāptaṃ paryeṣitaṃ manasā(nuvitarkitam anuvicāritaṃ.) tat sarvaṃ na niśritya dhyāyati. kathaṃ dhyāyī. pṛthivīṃ na niśritya dhyāyati vistareṇa [Tib. 28a] yāvat sarvaṃ na niśritya dhyāyati.
【S2 重釋】
iha Saṃtha bhikṣor yā pṛthivyāṃ pṛthivī-saṃjñā sā vibhūtā bhavati. apsu ap-saṃjñā vistareṇa yāvat sarvatra sarva-saṃjñā sā vibhūtā bhavati. evaṃ dhyāyī bhikṣuḥ na pṛthivīṃ niśritya dhyāyati vistareṇa yāvan na sarvaṃ sarvam iti niśritya dhyāyati.
【S3 明觀利】
evaṃ dhyāyinaṃ bhikṣuṃ sendrā devāḥ seśānāḥ sa-prajāpatayaḥ ārān namasyanti.
【R2 釋經意】
kathaṃ punar etat sūtra-padam etam evārthaṃ paridīpayati. pṛthivy-ādi-saṃjñake vastuni yā pṛthivī 'ty evam-ādikā nāma-saṃketa-prajñaptiḥ. sā pṛthivy-ādi-saṃjñake vastuni samāropikā cāpavādikā ca. tan-maya-sva-bhāva-vastu-grāhikā samāropikā. vastu-mātra-paramārtha-nāśa-grāhikā 'pavādikā saṃjñety ucyate. sā ca saṃjñā 'sya vibhūtā bhavati. vibhava ucyate prahāṇaṃ tyāgaḥ.
【P3 總結】
tasmād āgamato 'pi tāthāgatāt param'āpt'āgamād veditavyaṃ nir-abhilāpya-sva-bhāvāḥ sarva-dharmā iti.
【O3 明諸佛起言說意】
evaṃ nir-abhilāpya-sva-bhāveṣu sarva-dharmeṣu kasmād abhilāpaḥ prayujyate. tathā hi vinā 'bhilāpena sā nir-abhilāpya-dharmatā pareṣāṃ vaktum api na śakyate. śrotum api. vacane śravaṇe cā-sati sā nir-abhilāpya-sva-bhāvatā jñātum api na śakyate. tasmād abhilāpaḥ prayujyate śravaṇa-jñānāya.
【O4 明諸愚夫不了離言說法起八分別】【P1 明不了起八分別】【Q1 明不了離言諸法起八分別而生三事能起二世間】【R1 總標舉】
tasyā eva athatāyāḥ evam aparijñātatvād [Tib. 28b] bālānāṃ tan-nidāno 'ṣṭa-vidho vikalpaḥ pravartate tri-vastu-janakaḥ. sarva-sattva-bhājana-lokānāṃ nirvartakaḥ.
【R2 別釋】【S1 列分別名】
tad-yathā sva-bhāva-vikalpo viśeṣa-vikalpaḥ piṇḍa-grāha-vikalpaḥ aham iti vikalpaḥ mameti vikalpaḥ priya-vikalpaḥ a-priya-vikalpaḥ tad-ubhaya-viparītaś ca vikalpaḥ.
【S2 辨能生三事】
sa punar ayam aṣṭa-vidho vikalpaḥ katameṣāṃ trayāṇāṃ vastūnāṃ janako bhavati. yaś ca sva-bhāva-vikalpo yaś ca viśeṣa-vikalpo yaś ca piṇḍa-grāha-vikalpaḥ itīme trayo vikalpā vikalpa-prapaṃcādhiṣṭhānaṃ vikalpa-prapaṃc'ālambanaṃ vastu janayanti rūp'ādi-saṃjñakaṃ. yad vastv adhiṣṭhāya sa nāma-saṃjñā'bhilā(23b)pa-parigṛhīto nāma-saṃjñā'bhilāpa-paribhāvito vikalpaḥ prapaṃcayaṃs tasminn eva vastuni vicaraty an-eka-vidho bahu-nānā-prakāraḥ. tatra yaś cāham iti vikalpo yaś ca mameti vikalpaḥ itīmau dvau vikalpau sat-kāya-dṛṣṭiṃ ca tad-anya-sarva-dṛṣṭi-mūlaṃ māna-mūlaṃ ca asmi-mānaṃ ca tad-anya-sarva-māna-mūlaṃ janayataḥ. tatra priya-vikalpo 'priya-vikalpaḥ tad-ubhaya-viparītaś ca vikalpaḥ yathāyogaṃ rāga-dveṣa-mohāṃ janayanti.
【S3 結成三事略述三門辨八分別】
evam ayam aṣṭa-vidho vikalpaḥ asya tri-vidhasya vastunaḥ prādurbhāvāya saṃvartate. yad uta vikalpādhiṣṭhānasya prapaṃca-vastunaḥ dṛṣṭy-asmi-mānasya rāga-dveṣa-mohānāṃ ca.
【R3 辨所生事本末相生攝法周盡】
tatra vikalpa-prapaṃca-vastv-āśrayā sat-kāya-dṛṣṭir asmi-[Tib. 29a] mānaś ca. sat-kāya-dṛṣṭy-asmi-mān'āśritā rāga-dveṣa-mohāḥ. ebhiś ca tribdir vastubhiḥ sarva-lokānāṃ pravṛtti-pakṣo nir-avaśeṣaḥ paridīpito bhavati.
【Q2 解八種分別】【R1 自性分別】
tatra sva-bhāva-vikaklpaḥ katamaḥ. rūp'ādike vastuni rūpam ity evam-ādir yo vikalpaḥ. ayam ucyate sva-bhāva-vikalpaḥ.
【R2 差別分別】
viśeṣa-vikalpaḥ katamaḥ. tasminn eva rūp'ādi-saṃjñake vastuny ayaṃ rūpī ayam a-rūpī ayaṃ sa-nidarśano 'yam a-nidarśanaḥ evaṃ sa-pratigho 'pratighaḥ sāsravo 'n-āsravaḥ saṃskṛto 'saṃskrtaḥ kuśalo 'kuśalo 'vyākṛtaḥ atīto 'n-āgataḥ pratyutpanna ity evaṃ bhāgīyenā-pramāṇena prabhedena yena yā sva-bhāva-vikalpādhiṣṭhānā tad-viśiṣṭārtha-vikalpanā. ayam ucyate viśeṣa-vikalpaḥ.
【R3 總執分別】
piṇḍa-grāha-vikalpaḥ katamaḥ. yas tasminn eva rūp'ādi-saṃjñake vastuni ātma-sattva-jīva-jantu-saṃjñā-(24a) saṃketopasaṃhitaḥ piṇḍiteṣu bahuṣu dharmeṣu piṇḍa-grāha-hetukaḥ pravartate gṛha-senā-van'ādiṣu bhojana-pāna-yāna-vastr'ādiṣu ca tat-saṃjña-saṃketopasaṃhitaḥ. ayam ucyate piṇḍa-grāha-vikalpaḥ.
【R4-5 我、我所分別】
aham iti mameti ca vikalpaḥ katamaḥ. yad vastu s'āsravaṃ sopādānīyaṃ dīrgha-kālam ātmato vā ātmīyato vā saṃstutam abhiniviṣṭaṃ paricitaṃ tasmād a-grāha-saṃstavāt svaṃ dṛṣṭi-sthānīyaṃ vastu pratītyotpadyate [Tib. 29b] vitatho vikalpaḥ. ayam ucyate aham iti mameti ca vikalpaḥ.
【R6 愛分別】
priya-vikalpaḥ katamaḥ. yaḥ śubha-manāpa-vastv-ālambano vikalpaḥ.
【R7 非愛分別】
a-priya-vikalpaḥ katamaḥ. yaḥ a-śubhā-manāpa-vastv-ālambano vikalpaḥ.
【R8 彼俱相違分別】
priyā-priyobhaya-viparīto vikalpaḥ katamaḥ. yaḥ śubhā-śubha-manāpā-manāpa-tad-ubhaya-vivarjita-vastv-ālambano vikalpaḥ.
【Q3 辨八中前三分別與所依緣展轉相生】
tac caitad dvayaṃ bhavati samāsataḥ vikalpaś ca vikalpādhiṣṭhānaṃ ca vikalp'ālambanaṃ vastu. tac caitad ubhayam anādikālikaṃ cānyonya-hetukaṃ ca veditavyaṃ. pūrvako vikalpaḥ pratyutpannasya vikalp'ālam banasya vastunaḥ prādurbhāvāya pratyutpannaṃ punar vikalp'ālambanaṃ vastu prādurbhūtaṃ pratyutpannasya tad-ālambanasya vikalpasya prādurbhāvāya hetuḥ. tatraitarhi vikalpasyā-parijñānam āyatāṃ tad-ālambanasya vastunaḥ prādurbhāvāya. tat-saṃbhavāc ca punar niyataṃ tad-adhiṣṭhānasyāpi tad-āśritasya vikalpasya prādurbhāvo bhavati.
【P2 明為了知分別過修四尋思四如實智】【Q1 問答總標】
kathaṃ ca punar asya vikalpasya parijñānaṃ bhavati. catasṛbhiḥ paryeṣaṇābhiḥ catur-vidhena ca yathā-bhūta-parijñānena.
【Q2 別解】【R1 解四尋思】【S1 標列】
catasraḥ paryeṣaṇāḥ katamāḥ. nāma-paryeṣaṇā vastu-paryeṣaṇā svabhāva-prajña (24b) pti-paryeṣaṇā ca viśeṣa-prajñapti-paryeṣaṇā ca.
【S2 別釋】【T1 名尋思】
tatra nāma-paryeṣaṇā yad bodhisattvo nāmni nāma-mātraṃ paśyati.
【T2 事尋思】
evaṃ vastuni vastu-mātra-darśanaṃ vastu-paryeṣaṇā.
【T3 自性假立尋思】
svabhāva-prajñaptau svabhāva-prajñapti-mātra-darśanaṃ svabhāva-prajñapti-paryeṣaṇā.
【T4 差別假立尋思】
viśeṣa-prajñaptau [Tib. 30a] viśeṣa-prajñapti-mātra-darśanaṃ viśeṣa-prajñapti-paryeṣaṇā. sa nāma-vastuno bhinnaṃ ca lakṣaṇaṃ paśyaty anuśliṣṭaṃ ca. nāma-vastv-anuśleṣa-saṃniśritāṃ ca svabhāva-prajñaptiṃ viśeṣa-prajñaptiṃ pratividhyati.
【R2 解四如實智】【S1 總說】
catvāri yathā-bhūta-parijñānāni katamāni. nāmaiṣaṇā-gataṃ yathā-bhūta-parijñānaṃ vastv-eṣaṇā-gataṃ sva-bhāva-prajñapty-eṣaṇā-gataṃ viśeṣa-prajñapty-eṣanā-gataṃ ca yathā-bhūta-parijñānam.
【S2 別釋】【T1 尋思所引如實智】
nāmaiṣaṇā-gataṃ yathā-bhūta-parijñānaṃ katamat. sa khalu bodhisattvo nāmni nāma-mātratāṃ paryeṣya tan nāmaivaṃ yathābhūtaṃ parijānāti itīdaṃ nāma ity artha-vastuni vyavasthāpyate yāvad eva saṃjñā'rthaṃ dṛṣṭy-artham upacārāthaṃ. yadi rūp'ādi-saṃjñake vastuni rūpam iti nāma na vyavasthāpyate na kaścit tad vastu rūpam ity evaṃ saṃjānīyāt. a-saṃjānaṃ samāropato nābhiniveśetān-abhiniveśamāno nābhilapet. iti yad evaṃ yathābhūtaṃ prajānāti. idam ucyate nāmaiṣaṇā-gataṃ yathā-bhūta-parijñānaṃ.
【T2 事尋思所引如實智】
vastv-eṣaṇā-gataṃ yathā-bhūta-parijñānaṃ katamat. yataś ca bodhisattvo vastuni vastu-mātratāṃ paryeṣya sarvābhilāpa-viśliṣṭaṃ nir-abhilāpyaṃ tad rūp'ādi-saṃjñakaṃ vastu paśyati. idaṃ dvitīyaṃ yathā-bhūta-parijñānaṃ vastv-eṣaṇā-gataṃ.
【T3 自性假立尋思所引如實智】
svabhāva-prajñapty-eṣaṇā-gataṃ yathā-bhūta-parijñānaṃ katamat. yataś ca bodhisattvaḥ rūp'ādi- [Tib. 30b] saṃjñake vastuni sva-bhāva-prajña (25a) ptau prajñapti-mātratāṃ paryeṣya tayā sva-bhāva-prajñaptyā tat-sva-bhāvā-bhāvasya vastunaḥ tat-sva-bhāv'ābhāsatāṃ yathābhūtaṃ pratividhyati prajānāti. tasya nirmāṇa-pratibimba-pratiśrutkā-pratibhāsodaka-candra-svapna-māyopamaṃ tat-sva-bhāvaṃ paśyataḥ tad-ābhāsam (a-tan-mayam. idaṃ) tṛtīyaṃ yathā-bhūta-parijñānaṃ su-gambhīrārtha-gocaraṃ.
【T4 差別假立尋思所引如實智】
viśeṣa-prajñapty-eṣaṇā-gataṃ yathā-bhūta-parijñānaṃ katamat. yataś ca bodhisattvaḥ viśeṣa-prajñaptau prajñapti-mātratāṃ paryeṣya tasmiṃ rūp'ādi-saṃjñake vastuni viśeṣa-prajñaptim a-dvayārthena paśyati. na tad vastu bhāvo nā-bhāvaḥ. abhilāpyen' ātmanā a-pariniṣpannatvān na bhāvaḥ. na punar a-bhāvo nir-abhilāpyen' ātmanā vyavasthitatvāt. evaṃ na rūpi paramārtha-satyatayā. nā-rūpi saṃvṛti-satyena tatra rūpopacāratayā. yathā bhāvaś cā-bhāvaś ca rūpi cā-rūpi ca. tathā sa-nidarśanā-nidarśan'ādayo viśeṣa-prajñapti-paryāyāḥ sarve anena nayenaivaṃ veditavyāḥ. iti yad etāṃ viśeṣa-prajñaptim evam a-dvayārthena yathābhūtaṃ prajānāti. idam ucyate viśeṣa-prajñapty-eṣaṇā-gataṃ yathā-bhūta-parijñānam.
【P3 愚夫闇故起分別流轉不息】
tatra yo 'yam aṣṭa-vidho mithyā-vikalpo bālānāṃ tri-vastu-janako loka-nirvartakaḥ. so 'sya catur-vidhasya yathā-bhūta-parijñānasya vaikalyād [Tib. 31a] a-samavadhānāt pravartate. tasmāc ca punar mithyā-vikalpāt saṃkleśaḥ. saṃkleśāt saṃsāra-saṃsṛtiḥ. saṃsāra-saṃsṛteḥ saṃsārānugataṃ jāti-jarā-vyādhi-maraṇ'ādikaṃ duḥkhaṃ pravartate.
【P4 明菩薩依智了分別故能證大果】【Q1 明菩薩能滅戲論得大涅槃】
yadā ca bodhisattvena catur-vidhaṃ yathā-bhūta-parijñānaṃ niśritya so 'ṣṭa-vidho vikalpaḥ parijñāto bhavati. dṛṣṭe dharme tasya samyak-parijñānād āyatyāṃ tad-adhiṣṭhānasya tad-ālaṃbanasya prapaṃca-patitasya vastuno na prādurbhāvo bhavati. tasyān-udayād a-prādurbhāvāt tad-ālaṃbanasyāpi vikalpasy' āyatyāṃ prādurbhāvo bhavati. evaṃ tasya sa-vastukasya vikalpasya nirodho yaḥ. sa sarva-prapaṃca-nirodho veditavyaḥ. evaṃ ca prapaṃca-nirodho bodhisattvasya (25b) mahāyāna-parinirvāṇam iti veditavyaṃ. dṛṣṭe ca dharme tasya śreṣṭha-tattvārtha-gocara-jñānasya viśuddhatvāt sarvatra vaśitā-prāptiṃ labhate
【Q2 明得諸自在】
sa bodhisattvaḥ yad uta nirmāṇe 'pi vicitre nairmāṇikayā ṛddhyā. pariṇāme ca vicitre pāriṇāmikyā ṛddhyā. sarva-jñeyasya ca jñāne. yāvadabhipretaṃ cāvasthāne. kāma-kārataś ca vinopakramaṃ cyutau. sa evaṃ vaśitā-prāptaḥ sarva-sattvataś ca śreṣṭho bhavati nir-uttaraḥ.
【Q3 明能得五利五業】
evaṃ ca sarvatra-vaśinas tasya bodhisattvasya uttamāḥ paṃcānuśaṃsā veditavyāḥ. paramāṃ citta-śāṃtim anuprāpto bhavati vihāra-praśāṃtatayā na kleśa-praśāntatayā. sarva-vidyā-sthāneṣu cāsyā-vyāhataṃ pariśuddhaṃ paryavadātaṃ jñāna-darśanaṃ pravartate. a-khinnaś ca bhavati sattvānām arthe saṃsāra-saṃsṛtyā. [Tib. 31b] tathāgatānāṃ ca sarva-saṃdhāya-vacanān anupraviśati. na ca mahāyānādhimukteḥ saṃhāryo bhavati aparapratyayatayā.
asya khalu paṃca-vidhasyānuśaṃsasya paṃca-vidham eva karma veditavyaṃ. paramo dṛṣṭa-dharma-sukha-vihāro bodhisattvasya bodhāya prayoga-niryātasya kāyika-caitasikasya vyāyāma-klamasya nāśāya citta-śānter anuśaṃsasyaitat karma veditavyaṃ. sarva-buddha-dharmāṇāṃ paripāko bodhisattvasya sarva-vidyā-sthāneṣv avyāhatajñānatāyā anuśaṃsasyaitat karma veditavyaṃ. sattva-paripāko bodhisattvasya saṃsārākheditāyāḥ anuśaṃsasya karma veditavyaṃ. vineyānām utpannotpannānāṃ saṃśayānāṃ prativinodanaṃ. dharma-netryāś ca dīrgha-kālaṃ parikarṣaṇaṃ saṃdhāraṇaṃ sad-dharma-prati-rūpakāṇāṃ śāsanāntardhāyakānāṃ parijñāna-prakāśanāpakarṣaṇatayā. sarva-saṃdhāya-vacana-praveśānuśaṃsasyaitat karma veditavyaṃ. sarva-para-pravādi-nigraho dṛḍha-vīryatā ca praṇidhānāc cā-cyutiḥ. asaṃhāryatā'parapratyayatvānuśaṃsasyaitat karma veditavyaṃ.
【Q4 明五種勝利攝所作盡】
evaṃ hi bodhisattvasya yāvat kiṃcid bodhisattva-karaṇīyaṃ. tat sarvam ebhiḥ paṃcabhir anuśaṃsa-karmabhiḥ parigṛhītaṃ bhavati. tat punaḥ karaṇīyaṃ katamat. a-saṃkliṣṭaṃ c'ātma-sukhaṃ buddha-dharma-paripākaḥ sattva-(26a)paripākaḥ sad-dharmasya dhāraṇaṃ a-cala-praṇidhānasyottapta-vīryasya para-vāda-vinigrahaś ca.
【M3 第三結成三品】
tatra caturṇāṃ tattvārthānāṃ prathamau dvau hīnau. tṛtīyo madhyaḥ. caturtha uttamo veditavyah.
Bodhisattva-bhūmāv ādhāre yoga-sthāne [Tib. 32a] caturthaṃ tattvārtha-paṭalam.【K5 威力品】【L1 略辨三種威力】
tatra prabhāvo bodhisattvānāṃ katamaḥ. samāsataḥ samādhi-vaśitā-prāptasya samādhi-vaśitā-saṃniśrayeṇecchā-mātrāt sarvārtha-samṛddhiḥ karmaṇya-cittasya su-paribhāvita-cittasy' āryaḥ prabhāva ity ucyate. dharmāṇāṃ ca yā mahā-phalatā mabā'nuśaṃsatā. teṣāṃ prabhāva ity ucyate. pūrvaṃ mahā-puṇya-saṃbhāropacayāt buddhānāṃ bodhisattvānāṃ ca saha-jā āścaryādbhuta-dharmatā. ayam api teṣāṃ saha-jo 'paraḥ prabhāvo veditavyaḥ.
【L2 廣明五種威力】【M1 開五章】
sa khalv eṣa prakāra-prabhedena buddha-bodhisattvānāṃ paṃca-vidho bhavati. abhijñā-prabhāvo dharma-prabhāvaḥ saha-jaḥ prabhāvaḥ sādbāraṇaś ca śrāvaka-pratyekabuddhair a-sādhāraṇaś ca taiḥ.
【M2 次第釋】【N1 神通威力】【O1 總說】
tatra ṣaḍ abhijñāḥ ṛddhi-viṣayo divyaṃ śrotraṃ cetasaḥ paryāyaḥ pūrve-nivāsānusmṛtiḥ cyuty-upapāda-darśanam āsrava-kṣaya-jñāna-sākṣātkriyā ca abhijñā-prabhāva ity ucyate. tatra ṣaṭ pāramitāḥ dānam śīlaṃ kṣāṃtir vīryaṃ dhyānaṃ prajñā sarva-dharmā ity ucyaṃte. teṣāṃ dharmāṇāṃ yo 'nubhāvaḥ sarva-dharma-prabhāva ity ucyate.
【O2 隨別釋】【P1 神境智作證通】【Q1 開二章】
tatra ṛddhiḥ katamā. samāsato dvi-vidhā. pāriṇāmikī nairmāṇikī ca. sā punar dvi-vidhā 'py an-eka-vidhā prakāra-prabhedataḥ.
【Q2 別解】【R1 能變通】【S1 總說】
tatra pāriṇāmika-ṛddhi-prakāra-bhedaḥ katamḥ. tad-yathā kaṃpanaṃ jvalanaṃ spharaṇaṃ vidarśanaṃ anyathībhāva-karaṇaṃ gaman'āgamanaṃ saṃkṣepaḥ prathanaṃ sarva-rūpa-kāya-praveśanaṃ sabhāgatopasaṃkrāntir [Tib. 32b] āvirbhāvas tirobhāvaḥ vaśitva-karaṇaṃ para-rddhy-abhibhavanaṃ pratibhā-dānaṃ smṛti-dānaṃ sukha-dānaṃ raśmi-pramokṣaṇaṃ ity evaṃbhāgīyaḥ pāriṇāmikī 'ty ucyate.
【S2 別釋】【T1 振動】
tatra kampanaṃ iha tathāgataḥ samādhi-vaśi-prāpto vā karmaṇya-citto vā bodhisattvo vihāram api kampayati gṛham api grāma-nagraraṃ (26b) kṣetram api naraka-lokam api tiryag-lokam api preta-lokam api manuṣya-lokam api deva-lokam api cāturdvīpikam api sāhasrikam api loka-dhātuṃ dvi-sāhasrikam api tri-sāhasra-mahā-sāhasraṃ śatam api sahasram api śata-sahasram api yāvad a-prameyān a-saṃkhyeyāṃ tri-sāhasrakāṃ loka-dhātūṃ kaṃpayati.
【T2 熾然】
tatra jvalanaṃ ūrdhvaṃ-kāyāt prajvalati. adhaḥ-kāyāc chītalā vāri-dhārāḥ syandante. 'dhaḥ-kāyāt prajvalati. uparimāt kāyāc chītalā vāridhārāḥ syandante. tejo-dhātum api samāpadyate. sarva-kāyena prajvalati. sarva-kāyena prajvalitasya vividhā arciṣaḥ kāyān nirgacchaṃti nīla-pīta-lohitāvadāta-mañjiṣṭhā-sphaṭika-varṇāḥ.
【T3 流布】
tatra spharaṇaṃ yathā 'pi tad gṛham apy ābhayā spharati vihāram api pūrvavad yāvat a-prameyan a-saṃkhyeyāṃ loka-dhātūn ābhayā spharati pūrvavat tad-yathā kaṃpane.
【T4 示現】
tatra vidarśanaṃ yathā (sukhopaniṣaṇṇ'ādy-āgatāyāḥ) śramaṇa-brāhmaṇa-śrāvaka-bodhisattva-deva-nāga-yakṣāsura-garuḍa-kiṃnara-mahoragāyāḥ [Tib. 33a] parṣadaḥ tathāgato vā bodhisattvo vā apāyān api vidarśayaty adhaḥ. deva-manuṣyān api vidarśayaty ūrdhvaṃ. tad-anyāni ca buddha-kṣetrāṇi vidarśayati. teṣu ca buddha-bodhisattvān yāvad gaṃgā-nadī-vālikā-samāny api buddha-kṣetrāṇy atikramya yena nāmnā saṃśabditaṃ bhavati buddha-kṣetraṃ. tatra ca buddba-kṣetre yan-nāmako bhavati tathāgataḥ. tac ca buddha-kṣetraṃ darśayati taṃ ca tathāgataṃ. tac ca nāma vyapadiśati tasya ca. tato 'py arvāg vidarśayati vyapadiśati tato 'pi pareṇa yatkāmaṃ yāvatkāmaṃ.
【T5 轉變】
tatrānyathībhāva-karaṇaṃ sacet pṛthivīm apo 'dhimucyate tat tathaiva bhavati nānyathā. tejo-vāyum adhimucyate tad api tathaiva bhavati nānyathā. saced apaḥ pṛthivīm adhimucyate tejo-vāyum adhimucyate. sacet tejaḥ pṛthi (27a) vīm adhimucyate apo-vāyum adhimucyate. saced vāyuṃ pṛthivīm adhimucyate apas-tejo 'dhimucyate. [sacet tejaḥ pṛthivīm adhimucyate. saced vāyuṃ pṛthivīm adhimucyate. apas tejo 'dhimucyate.] tat sarvaṃ tathaiva bhavati nānyathā. yathā mahā-bhūteṣv anyonya-pariṇāmanānyathābhāva-kriyā. evaṃ rūpa-gandha-rasa-spraṣṭavyeṣu veditaiyaṃ. sacet tṛṇa-parṇa-gomaya-mṛttik'adīni dravyāṇi bhojana-pāna-yāna-vastrālaṃkāra-bhāṇḍopaskara-gandha-mālya-vilepanam adhimucyate. pāṣāṇa-śarkara-kapāl'ādīni ca maṇi-mukti-vaiḍūrya-śaṃkha-śilā-pravāḍam adhimucyate. Himavaṇtaṃ vā parvata-rājam ādiṃ kṛtvā sarva-parvatāṃ suvarṇam adhimucyate. tad api [Tib. 33b] sarvarṃ tathaiva bhavati nānyathā. tathā su-varṇānāṃ sattvānāṃ. dur-varṇatām adhimucyate. dur-varṇānāṃ su-varṇatāṃ. tad-ubhaya-vivarjitānāṃ su-varṇatāṃ vā dur-vaṇatāṃ vā tad-ubhayaṃ vā. yathā su-varṇa-dur-varṇatām. evaṃ vyaṃgā-vyaṃgatāṃ kṛcchra-sthūlatām ity-evam-ādi yat-kiṃcid anyathā sat-sva-lakṣaṇataḥ śakya-rūpaṃ cānyathā 'dhimucyate. tat sarvaṃ tathā bhavati. yathā 'dhimucyate.
【T6 往來】
tatra gaman'āgamanaṃ tiraḥ kuḍyaṃ tiraḥ śailaṃ tiraḥ prākāram a-sajjamānena kāyena gacchati vistareṇa yāvad Brahma-lokam upasaṃkrāmati pratyāgacchati ca yāvad Akaniṣṭhād ūrdhvaṃ tiryag vā punar yāvad evā-prameyā-saṃkhyeyāṃ tri-sāhasra-mahā-sāhasrāṃ loka-dhātūṃ gacchaty āgaccati ca. kāyena vā audārikeṇa cāturmahābhūtikena. dūraṃ c' āsannam adhimucya manaḥ-sadṛśena vā javena gacchati c' āgacchati ca.
【T7-8 卷舒】
tatra saṃkṣepa-prathanaṃ Himavantam api parvata-rājaṃ paramāṇu-mātram abhisaṃkṣipati. paramāṇum api Himavantaṃ parvata-rājaṃ pratānayati.
【T9 眾像入身】
tatra sarva-rūpa-kāya-praveśanaṃ mahatyā vicitrāyāḥ parṣadaḥ purastāt sa-grāma-nigama-tṛṇa-vana-bhūmi-parvataṃ rūpa-kāyam ātma-kāye praveśayati. sā ca sarvā parṣat tasmiṃn eva kāye praviṣṭam ātmānaṃ saṃjānīte.
【T10 同類往趣6】
tatra sabhāgatopasaṃkrāntiḥ kṣatriya-parṣadam upasaṃkrāmati. upasaṃkrāntasya yādṛśī teṣāṃ varṇa-puṣkalatā bhavati. tādrśī (27b) tasya. yādṛśa āroha-pariṇāhaḥ. tādṛśas tasya bhavati. yādṛśī svara-guptis teṣāṃ. tādṛśī tasya bhavati. [Tib. 34a] yaṃ ca te 'rthaṃ mantrayaṃte. tam asāv arthaṃ mantrayate. yam api te 'rthaṃ na mantrayaṃte. tam api so 'rthbaṃ na mantrayate. uttaraṃ caitān ānudhārmyā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyāntarhitaḥ. antarhitaṃ naiva ca prajānaṃti ko 'yam antarhito devo vā manuṣyo veti. yathā kṣatriya-parṣadam. evaṃ brāhmaṇa-gṛha-pati-śramaṇa-parṣadaṃ Cāturmahārājakāyikāṃ devāṃ Trayastriṃśān Yamāṃs Tuṣitāṃ Nirmāṇaratīn Paranirmita-vaśavartino devān Brahmakāyikāṃ Brahma-purohitāṃ Mahā-brahmaṇaḥ Parītt'ābhān Apramāṇ'ābhān Ābhās-varāṃ Parītta-śubhān A-pramāṇa-śubhāṃ Cchubha-kṛtsnān An-abhrakāṃ Puṇya-prasavāṃ Bhṛhat-phalān A-bṛhān A-tapāṃ Su-dṛśāṃ Su-darśanān Agha-niṣṭhān.
【T11-12 隱顯】
tatr 'āvir-bhāva-tiro-bhāvaḥ mahatyā parṣadaḥ purastāc chata-kṛtvaḥ sahasra-kṛtvaḥ ato vā pareṇāntardhīyate. punaś ca tathaiv' ātmānam upadarśayaty āviṣkaroti.
【T13 所作自在】
tatra vaśitva-karaṇaṃ yāvāṃ kaścit sattva-dhātuḥ. taṃ sarvaṃ gaman'āgaman'āsthān'ādyāsu kriyāsu vartayati. saced asyaivaṃ bhavati. gacchatu. gacchati. tiṣṭhatu. tiṣṭhati. āgacchatu. āgacchati. bhāṣatāṃ. bhāṣate.
【T14 制他神通】
tatra para-rddhy-abhibhavaḥ tathāgatas tad-anyeṣāṃ sarva-rddhimatām ṛddhy-abhisaṃskāram abhibhūya yathākāmam arthaṃ saṃpādayati. niṣṭhā-gato bodhisattva eka-jāti-pratibaddhaś carama-bhaviko vā tathāgataṃ sthāpayitvā tulya-jātīyaṃ [Tib. 34b] bodhisattvaṃ tad-anyeṣāṃ sarveṣām ṛddhy-abhisaṃskāraṃ abhibhavati . tad-anye bodhisattvā utkṛṣṭatara-bhūmi-praviṣṭāṃ tulya-jātīyāṃś ca bodhisattvāṃ sthāpayitvā tad-anyeṣāṃ sarva-rddhimatām ṛddhy-abhisaṃskāram abhibhavati.
【T15 能施辯才】
tatra pratibhā-dānaṃ pratibhāne paryādatte pratibhānam upasaṃharati.
【T16 能施憶念】
tatra smṛti-dānaṃ dharmeṣu smṛtau pramuṣitāyāṃ smṛtim upasaṃharati.
【T17 能施安樂】
tatra sukha-dānaṃ (ye 'sya) bhāṣamāṇasya dharmaṃ (28a) śrṇvanti. teṣām tādṛśaṃ kāyikaṃ caitasikam anugraham upasaṃharati pratiprasrabdhi-sukhaṃ. yena te vigata-nivaraṇā dharmāṃ śṛṇvaṃti. tac ca tāvatkālika-yogena na tv atyaṃtaṃ. dhātu-vaiṣamikāṃś ca aupakramikān a-manuṣyābhisṛṣṭāṃś copasargaṃ vyupaśamayati.
【T18 放大光明】
tatra raśmi-pramokṣo bodhisattvo vā tathāgato vā ṛddhyā tad-rūpān raśmīn kāyāt pramuṃcati. ya ekatyā daśasu dikṣv a-prameyā-saṃkheyeṣu loka-dhātuṣu gatvā nārakāṇāṃ sattvānāṃ nārakāṇi duḥkhāni pratiprasraṃbhayati. ekatyā deva-loka-sthān udārāṃ deva-nāga-yakṣāsura-garuḍa-kiṃnara-mahoragāṃ sva-bhavana-sthān gatvā ih' āgamanāya saṃcodayati. tathā tad-anya-loka-dhātu-sthitān bodhisattvān ih' āgamanāya saṃcodayati daśasu dikṣv a-prameyā-saṃkhyeyeṣu loka-dhātuṣu. samāsatas tathāgataḥ a-prameyair a-saṃkhyeyair nānā-prakārai raśmibhir a-pramāṇānāṃ satt vānāṃ vicitram a-prameyam a-saṃkhyeyam arthaṃ karoti. tena punar [Tib. 35a] ete sarve pāriṇāmikyā ṛddhyāḥ prakārā ekaikaśaḥ prabhidyamānā a-prameyā-saṃkhyeyā veditavyāḥ. anyathā prakṛtyā vidyamānasya vastunas tad-anyathā-vikār'āpādanatā pariṇāma ity ucyate. tasmād eṣā pāriṇāmikī ṛddhir ity ucyate.
【R2 能化通】【S1 問】
tatra nairmāṇikī ṛddhiḥ katamā.
【S2 解】【T1 解化義】
samāsato nirvastukaṃ nirmāṇaṃ. nirmāṇa-cittena yathākāmam abhisaṃskṛtaṃ samṛdhyatīyaṃ nairmāṇikī ṛddhir ity ucyate.
【T2 開三章解釋】【U1 問三章】
sā cān-eka-vidhā. kāya-nirmāṇaṃ (vān-nirmāṇaṃ) viṣaya-nirmāṇaṃ ca.
【U2 牒解釋後】【V1 解身境】【W1 牒】
tat punaḥ kāya-nirmāṇam ātmano vā sadṛśaṃ visadṛśaṃ vā (parasya vā sadṛśaṃ visadṛśaṃ vā) nirmimīte.
【W2 解】【X1 略解】【Y1 解化身】
tat punaḥ kāya-nirmāṇam ātmanaḥ pareṣāṃ ca sadṛśā-sadṛśam. indriya-sabhāgam indriyādhiṣṭhānaṃ nirmimīte. na tv indriyaṃ.
【Y2 明化境】
viṣaya-sadṛśam api nirmāṇaṃ nirmimīte. tad-yathā bhojana-pān'ādi maṇi-muktā-vaiḍūry'ādi ca yat-kiṃcid rūpa-gandha-rasa-spraṣṭavya-saṃgṛhītaṃ bāhyam upakaraṇaṃ tat-sadṛśaṃ tad-vinirmuktaṃ sarvaṃ yathākāmaṃ nirmimīte.
【X2 重辨】【Y1 解化身】
tat punar ātma-sabhāgam (28b) an-eka-bahu-nānā-prakāraṃ deva-nāga-yakṣāsura-garuḍa-kiṃnara-mahoraga-varṇaṃ manuṣya-varṇaṃ tiryak-preta-nāraka-varṇaṃ śrāvaka-varṇaṃ pratyekabuddha-varṇaṃ bodhisattva-varṇaṃ tathāgata-varṇaṃ. sa yadi yādṛśa eva bodhisattvo bhavati. tādṛśam eva nirmānaṃ nirmimīte. ātma-sabhāgam asya tan-nirmāṇaṃ bhavati. anyathā tu vi-sabhāgaṃ bhavati nirmāṇam ātmanaḥ. sacet paraṃ deva-bhūtaṃ tad-sādṛśyena nirmimīte para-sadṛśam asya tan-nirmāṇaṃ bhavati. saced vaisādṛśyena nirmimīte [Tib. 35b] para-vi-sabhāgaṃ bhavati. yathā deva-bhūtam. evaṃ yāvat tathāgata-bhūtaṃ veditavyaṃ.
tatra prabhūta-kāya-nirmāṇaṃ katamat. iha tathāgato vā bodhisattvo vā daśasu dikṣv a-prameyā-saṃkhyeyeṣu loka-dhātuṣu sakṛd a-prameyā-saṃkhyeyānāṃ sattvānām arthaṃ karoti tair vicitra-varṇair nirmitaiḥ. kiṃcic ca nirmāṇam adhitṣṭhati yad uparate 'pi bodhisattve tathāgate vā 'nuvartata eva.
【Y2 重辨化境】
kiṃcin nirmāṇaṃ buddha-bodhisattvānāṃ kevalaṃ sattvānāṃ vidarśanāya māyopamaṃ bhavati. kiṃcit punar bhūtaṃ bhojana-pāna-yāna-vastr'ādi maṇi-mukti-vaiḍūrya-śaṃkha-śilā-pravāḍā'di ca nirmitaṃ bhavati. tathaiva nānyathā. yena vittopakaraṇena vittopakaraṇa-kāryaṃ kriyate.
【W3 結】
idaṃ tāvat kāya-nirmāṇaṃ (viṣaya-nirmāṇaṃ ca.
【V2 解化語】【W1 開七句】
vān-nirmāṇaṃ) punar asti su-svaratā-yuktam. asti viśada-svarānvitaṃ sva-saṃbaddhaṃ para-saṃbaddham a-saṃbaddhaṃ dharma-deśanā-saṃgṛhītaṃ pramatta-saṃcodana-saṃgṛhītaṃ ca.
【W2 次第解】【X1 妙音相應】
tatra su-svaratā buddha-bodhisattvānāṃ nirmito vāg-vyāhāraḥ gaṃbhīro bhavati megha-ravaḥ kalaviṃka-manoña-svara-sadṛśo ḥrdayaṃ-gamaḥ premaṇīyaḥ. paurī ca sā vāṅ nirmitā bhavati valgur vispaṣṭā vijñeyā śravaṇīyā a-pratikūlā a-niśritā a-paryantā bhavati.
【X2 廣音具足】
(tatra viśada)-svaratā ā-kāṃkṣaṃs tathāgato vā bodhisattvo vā (29a) vicitrāṃ deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-śrāvaka-[Tib. 36a] bodhisattva-parṣadaṃ saṃniṣaṇṇāṃ saṃnipatitāṃ yāvad yojana-parṣan-maṇḍala-paryaṃtāṃ sarvāṃ svareṇa su-paripūrṇena vijñapayati ye 'pi dūre ye 'py aṃtike niṣaṇṇāḥ. ā-kāṃkṣaṃ sāhasrika-cūḍika-loka-dhātūn svareṇa vijñapayati. dvi-sāhasraṃ vā tri-sāhasraṃ vā yāvad daśasu dikṣv a-prameyā-saṃkhyeyān loka-dhātūṃ svareṇa vijñapayati. tasmāc ca ghoṣād an-eka-prakārā sattvānāṃ dharma-deśanā niścarati. yā sattvānām arthāya saṃvartate.
【X3 繫屬於自】
tatra sva-saṃbaddhaṃ vāg-nirmāṇaṃ yat svayam eva nirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati.
【X4 繫屬於他】
para-saṃbaddhaṃ punar yat para-nirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati.
【X5 無所繫屬】
tatrā-saṃbaddhaṃ vāg-nirmāṇaṃ yad ākāśād vāṅ niścarati nirmitād vā na sattva-saṃtānāt.
【X6 宣說正法言詞所攝】
tatra dharma-deśanā-nirmāṇaṃ yat tatra-tatra saṃmūḍhānāṃ yukti-saṃdarśanārthaṃ.
【X7 誨責放逸言詞所攝】
tatra-codanā-nirmāṇaṃ yad a-saṃmūḍhānāṃ pratilabdha-prasādānāṃ pramattānāṃ pramāde hrī-saṃjananāya. a-pramāde ca samādāpanāya.
【S3 結】
tad etad an-eka-vidhaṃ nirmāṇaṃ samāsataḥ kāya-nirmāṇaṃ vāṅ-nirmāṇaṃ viṣaya-nirmāṇaṃ ca veditavyaṃ.
itīyaṃ nairmāṇikī ṛddhiḥ. esā 'pi caikaika-prakāra-bhedenā-prameyā cā-saṃkhyeyā ca veditvayā.
【Q3 總明二業】
sā punar eṣā dvi-vidhā 'pi rddhir buddha-bodhisattvānāṃ samāsato dve kārye niṣpādayati. āvarjya vā ṛddhi-prātihāryeṇa sattvān buddha-śāsane avatārayati. [Tib. 36b] anugrahaṃ vā 'n-eka-vidhaṃ bahu-nānā-prakāraṃ duḥkhitānāṃ sattvānām upasaṃharati.
【P2 隨念宿住智作證通】【Q1 辨憶念境事】【R1 牒問】
tatra pūrve-nivāsa-jñānaṃ buddha-bodhisattvānāṃ katamat.
【R2 解釋】【S1 廣明隨念境事】【T1 知過去多身久遠之事】
iha tathāgato vā bodhisattvo vā ātmanaiv' ātmanas tāvat pūrva-nivāsaṃ samanusmarati amukā nāma te sattvā yatrāham abhūvam evaṃ-nāmeti vistareṇa yathāsūtraṃ sattva-kāy'ādikaṃ sarvam anusmarati. yathā c' ātman' ātmanaḥ samanusmarati. tathā pareṣām api anusmārayati. svayam eva ca pareṣām anusmarati. ye (29b) 'pi te sattva-kāyāḥ pūrvāṃte. tān apy ātmanā smarati pareṣāṃ smārayati. amukā nāma te sattvā yatrāham abhūvam evaṃ-nāmeti vistareṇa. teṣām api sattvānāṃ tathaiva sarva-pūrve-nivāsaṃ samanusmarati. yathaiv' ātmano dṛṣṭa-dharme. sūkṣmam api samanusmarati yat-kiṃcid alpaṃ vā prabhūtaṃ vā pūrvaṃ ceṣṭitaṃ pūrvam eva cetayitvā 'pramuṣitaṃ. nir-aṃtaram api samanusmarati kṣaṇaṃ nairaṃtarya-yogenā-vicchinnaṃ. yayaiv' ānupūrvyā (kṛtaṃ.
【T2 知此身前滅之事】
mitam apy) anusmarati. yasya kalpa-gaṇanā-yogena śakyā saṃkhyā kartum.
【T3 憶劫遠近前】
a-prameyā-saṃkhyeyam apy anusmarati. yasya kalpa-gaṇanā-yogenā-śakyā saṃkhyā kartuṃ.
【S2 總明所知過去無礙】
a-vyāhatam asya samāsataḥ pūrve-nivāsa-jñānaṃ pravartate yatreṣṭaṃ yatheṣṭaṃ yāvadiṣṭaṃ.
【R3 結】
evaṃ-rūpo bodbisattvasya tathāgatasya ca pūrve-nivāsa-saṃgṛhītaḥ prabhāvaḥ.
【Q2 明其業用】
sa tena pūrve-nivāsānusmṛti-jñānena jātakān pūrvāṃ bodhisattva-[Tib. 37a]caryā-paramādbhuta-caryāṃ sattvānāṃ buddhe bhagavati prasāda-jananārthaṃ gauravotpādanārthaṃ saṃvejanārthañ ca vicitrān an-eka-prakārāṃ prakāśayati. iti-vṛttakāṃś ca pūrva-yoga-pratisaṃyuktāṃ sattvānāṃ karma-phala-vipākam ārabhya śāśvatadṛṣṭikānāṃ śāśvata-dṛṣṭiṃ nāśayati tad-yathā pūrvāṃtakalpakānāṃ śāśvatavādinām ekatyaśāśvatikānaṃ.
【P3-4 天耳、天眼智作證通】【Q1 明天耳智作證通(天耳通)】【R1 所列所聞六對之聲】
divyaṃ śrotra-jñānaṃ buddha-bodhisattvānāṃ katamat. iha tathāgato bodhisattvo vā divyena śrotreṇa divyān mānu ṣyakāṃ cchabdān āryān apy an-āryān api ghanān apy aṇukān api vyaktān apy a-vyaktān api nirmitān apy a-nirmitān api dūrāṃtika-sthāṃ cchrṇoti.
【R2 次第解】【S1 聞天聲、人聲】【T1 聞天聲】
tatra divyāḥ śabdāḥ ūrdhvaṃ yāvad Agha-niṣṭha-bhavanopapannānāṃ sattvānāṃ sacet pareṇ' ābhogaṃ na karoti. atha karoti tato 'pi pareṇānyeṣ' ūrdhvaṃ loka-dhātuṣu śṛṇoti.
【T2 聞人聲】
tatra mānuṣyakāḥ śabdāḥ tiryak sarva-cāturdvīpakopapannānāṃ sattvānāṃ.
【S2 聞聖聲、非聖聲】【T1 聞聖聲】
tatr'āryāḥ śabdāḥ ye buddhānāṃ buddha-śrāvakāṇāṃ ca bodhisattvānāṃ pratyekabuddhānāṃ ca. teṣāṃ vā 'ntikā(30)c chrutvā 'nuśrāvayatāṃ tad-anyeṣāṃ sattvānāṃ. tad-yathā saṃdarśayatāṃ samādāpayatāṃ samuttejayatāṃ saṃpraharṣayatāṃ kuśala-samādānam ārabhyā-kuśala-tyāgaṃ ca. tathā 'saṃkliṣṭa-cittānām uddeśaḥ svādhyāyo viniścayaḥ samyak-codanā-smāraṇāvavādānuśāsanī iti yad vā punar anyad api kiṃcit su-bhāṣitaṃ [Tib. 37b] su-lapitam arthopasaṃhitam. amī ucyante āryāḥ śabdāḥ.
【T2 聞非聖聲】
tatrān-āryāḥ śabdāḥ ye sattvānāṃ mṛṣā-vāda-paiśunya-pāruṣya-saṃbhinna-pralāpa-śabdāḥ. adho vā 'pāyopapannānām ūrdhvaṃ vā devopapannānāṃ tiryag vā manuṣye ṣūpapannānāṃ.
【S3 聞大聲、小聲】【T1 聞大聲】
tatra ghanāḥ śabdāh ye mahā-sattva-saṃgha-śabdā vā vi-vidhair vā kāraṇaiḥ kāryamāṇānām ārtta-svaraṃ krandamānānāṃ vikrośatāṃ vā megha-stanita-śabdā vā śaṅkha-bherī-paṭaha-śabdā vā.
【T2 聞小聲】
aṇukāḥ śabdāḥ antato yāvat karṇa-jāpa-śabdāḥ.
【S4 聞辯聲、非辯聲】【T1 聞辯聲】
vyaktāḥ śabdā yeṣām artho vijñāyate.
【T2 聞非辯聲】
a-vyaktāḥ śabdā yeṣām artho na vijñāyate. tad-yathā Drāmiḍānāṃ mantrāṇāṃ vāyu-vanaspati-śuka-śārikā-kokila-jīvaṃjīvak'ādīnāṃ.
【S5 聞化聲、非化聲】【T1 聞化聲】
tatra nirmitā ye śabdā ṛddhimadbhiś ceto-vaśi-prāptair ṛddhy-abhisaṃskṛtāḥ.
【T2 聞非化聲(缺解2)】
【S6 聞遠聲、近聲】【T1 聞遠聲(缺解2)】
dūrāḥ śabdāḥ. yatra grāme kṣetre vihāre vā tathāgato vā bodhisattvo vā viharati. tatra ye śabdā niścaranti. tān sthāpayitvā tad-anyatra yāvad a-prameyā-saṃkhyeyeṣu loka-dhātuṣu.
【Q2 見死生智作證通(天眼通)】
cyuty-upapatti-jñānaṃ buddha-bodhisattvānāṃ katamat. iha tathāgato vā bodhisattvo vā divyena cakṣuṣā viśuddhenātikrānta-mānuṣyakeṇa sattvān paśyati cyuti-kāle 'pi cyutān api su-varṇa-dur-varṇān hīna-praṇītān aparānte ca jātān. vṛddheś cānvayād indriyāṇāṃ paripākād vicitre kāya-ceṣṭite kuśalā-kuśalā-vyākṛteṣu [Tib. 38a] pravartamānān. tathā 'vabhāsam api paśyati jānīte sūkṣmam api paśyati yad rūpaṃ nirmitaṃ yac ca divyam acchaṃ rūpam adho yāvad Avīcim ūrdhvaṃ yāvad Akaniṣṭha-bhavanaṃ. saced adha ūrdhvaṃ vā 'nyeṣu loka-dhātuṣu rūpa-darśanam ārabhy' ābhogaṃ karoti tiryag yāvad a-prameyeṣv a-saṃkhyeyeṣu loka-dhātuṣu sarvaṃ rūpaṃ paśyati antatas teṣu teṣu buddha-kṣetreṣu tāṃs tāṃs tathāgatān vicitreṣu mahatsu parṣan-maṇḍaleṣu niṣaṇṇān dharmaṃ deśayataḥ paśyati.
【Q3 辨二通作業】
tatra divyena cakṣuṣā tathāgato vā bodhisattvo vā daśasu dikṣu kāya-ceṣṭitaṃ śubhā-śubhaṃ dṛṣṭvā yathāyogaṃ yathā'rhaṃ teṣu sattveṣu pratipadyate. divyena śrotreṇa vāk-ceṣṭitaṃ śubhā-śubhaṃ śrutvā teṣu sattveṣu yathāyogaṃ yathā'rhaṃ pratipadyate. evaṃ divyena cakṣuṣā divyena śrotreṇa bodhisattvas tathāgato vā samāsena karma karoti.
【P5 知心差別智作證通】【Q1 明知心差別】
tatra cetaḥ-paryāya-jñānaṃ buddha-bodhisattvānāṃ katamat. iha bodhisattvo vā tathāgato vā pareṣāṃ daśasu dikṣv a-prameyā-saṃkhyeyeṣu loka-dhātuṣu sattvānāṃ kleśa-paryavasthitam api cittaṃ jānāti. vigata-kleśa-paryavasthānam api kleśa-sānubandhaṃ sānuśayaṃ api kleśa-nir-anubandhaṃ nir-anuśayam api mithyā-praṇihitam api cittaṃ jānāti. tad-yathā tīrthika-cittaṃ yac ca kiṃcit sāmiṣābhiprāyasyā-kliṣṭaṃ api cittaṃ [Tib. 38b] samyak-praṇihitam api cittaṃ jānāti. etad-viparyayeṇa hīnam api cittaṃ jānāti. tad-yathā kāma-dhātūpapannānāṃ sarva-sattvānām antato mṛga-pakṣiṇām api. madhyam api cittaṃ jānāti. tad-yathā sarveṣāṃ rūpa-dhātūpapannānāṃ sattvānāṃ. praṇītam api cittaṃ jānāti tad-yathā ārūpyopapannānāṃ sattvānāṃ. sukha-saṃprayuktam api duḥkha-saṃprayuktam apy a-duḥkhā-sukha-vedanā-saṃprayuktam api cittaṃ jānāti. ekena para-citta-jñānenaikasya sattvasya yasya yad yathā yādṛśaṃ yāvac cittaṃ pratyupasthitaṃ bhavati. tat sakṛd yathābhūtaṃ prajānāti. ekenaiva para-citta-jñānena bahūnām api sattvānāṃ yeṣāṃ yad yathā yādṛśaṃ yāvac cittaṃ pratyupasthitaṃ bhavati. tad api sakṛd yathābhūtaṃ prajānāti.
【Q2 辯利他作業】
sā punar iyam abhijñā buddhasya bodhisattvānām indriya-parāpara-jñānāya sattvānāṃ nānā'dhimukti-jñānāya nānā-dhā(31a)tu-carita-jñānāya yathāyogaṃ ca pratipatsu citrāsu nirvāṇa-puraḥsarīṣu samyak-saṃniyogāya. idam asyāḥ karma veditavyaṃ.
【P6 漏盡智作證通】【Q1 明智境】
tatr' āsrava-kṣaya-jñānaṃ buddha-bodhisattvānāṃ katamat. iha tathāgato vā bodhisattvo vā kleśānāṃ kṣaya-prāptiṃ yathābhūtaṃ prajānāti. prāpto mayā parair vā āsrava-kṣayo (na veti.) āsrava-kṣaya-prāpty-upāyam apy ātmanaḥ pareṣāṃ ca yathābhūtaṃ prajānāti. yathā upāyam evam an-upāyam api yathābhūtaṃ prajānāti. āsrava-kṣaya-prāptāv abhimānaṃ pareṣāṃ [Tib. 39a] yathābhūtaṃ prajānāti. nir-abhimānaṃ ca yathābhūtaṃ prajānāti. bodhisattvaḥ punaḥ sarvaṃ caitat prajānāti āsrava-kṣayaṃ ca na svayaṃ sākṣātkaroti. ataḥ s'āsravaṃ ca na svayaṃ sākṣātkaroti. ataḥ s'āsravaṃ ca vastu bodhisattvaḥ sah' āsravair na vijahāti. tatra vicarati s'āsrave vastuni. na ca saṃkliśyata iti so 'sya sarva-prabhāvānāṃ mahattamaḥ prabhāvo veditavyaḥ.
【Q2 辨業用】
tena khalv āsrava-kṣaya-jñānena buddha-bodbisattvāḥ svayaṃ na kliśyante. pareṣāṃ vyapadiśyaṃti. abhimānaṃ ca nāśayaṃti. idam asya karma veditavyaṃ.
【N2 法威力】【O1 問】
tatra dharma-prabhāvaḥ katamaḥ.
【O2 解】【P1 總明施等六度各有四相】【Q1 先舉六度】
dāna-prabhāvaḥ śīla-kṣāṃti-vīrya-dhyāna-prajñā-prabhāvaś ca.
【Q2 明施等一一略有四相】
sa punar eṣa dān'ādīnāṃ dharmāṇāṃ prabhāvaḥ samāsataś caturbhir ākārair veditavyaḥ. vipakṣa-prahāṇataḥ saṃbhāra-paripākataḥ sva-parānugrahataḥ āyatyāṃ phala-dānataś ca.
【P2 別解六度度列四相】【Q1 布施四相】
dānaṃ dadad bodhisattvo dāna-vipakṣaṃ mātsaryaṃ prajahāti. ātmano bodhi-saṃbhāra-bhūtaṃ ca bhavati tad asya dānaṃ. dānena ca saṃgraha-vastunā sattvāṃ paripācayati. pūrvaṃ dānāt sumanāḥ. dadac cittaṃ prasādayati. dattvā cā-vipratisārī. triṣu kāleṣu pramudita-cittatayā ātmānam anugṛḥṇāti. pareṣāṃ ca jighatsā-pipāsā-śītoṣṇa-vyādhīcchā-vighāta-bhaya-duḥkhāpanayanāt param anugṛhṇāti. paratra ca yatra-yatra pratyājāyate āḍhyo bhavati mahā-bhogo mahā-pakṣo mahā-parivāro dānaṃ ca rocayati. ity eṣa catur-ākāro dānasya prabhāvo [Tib. 39b] nāta uttari nāto bhūyaḥ.
【Q2 持戒四相】
kāya-vāk-saṃvara-śīlaṃ samādadāno bodhisattvaḥ śīla-vipakṣaṃ dauḥśīlyaṃ prajahāti. (31b) bodheś ca saṃbhāra-bhūtaṃ bhavati tad asya śīla-samādānaṃ. samānārthatayā ca saṃgraha-vastunā sattvāṃ paripācayati. dauḥśīlya-pratyayaṃ bhayam avadyaṃ vairaṃ prajahad ātmānam anugṛhṇāti sukhaṃ svapan sukhaṃ pratibudhyamānaḥ. tathā śīlavato 'vipratisāraḥ prāmodyaṃ yāvac citta-samādhiḥ. ity evam ātmānam anugṛhṇāti. sarva-sattvānāṃ ca sarva-prakārair aviheṭhanatayā a-bhayam anuprayacchati. evaṃ param anugṛhṇāti. tannidānaṃ ca kāyasya bhedāt su-gatau svarga-loke deveṣūpapadyate śīlaṃ ca rocayati. ity evaṃ catur-ākāraḥ prabhāvaḥ śīlasya. nāta uttari nāto bhūyaḥ.
【Q3 忍辱四相】
kṣamo bodhisattvaḥ kṣāṃti-vipakṣam a-kṣāṃtiṃ prajahāti. bodheś ca saṃbhāra-bhūtā sā kṣāṃtir bhavati. samānārthatayaiva ca sattvāṃ paripācayati. ātmānaṃ ca paraṃ ca mahato bhayāt paritrāyamāṇas tāyā kṣāṃtyā ātmānaṃ paraṃ cānugṛhṇāti. tato nidānaṃ bodhisattva āyatyām a-vaira-bahulo bhavaty a-bheda-babulaś cā-duḥkha-daurmanasya-bahulaḥ. dṛṣṭe ca dbarme a-vipratisārī kālaṃ karoti. kāyasya bhedāt su-gatau svarga-loke deveṣūpapadyate. kṣāṃtiṃ ca rocayati. ity ayaṃ catur-ākāraḥ kṣānteḥ prabhāvaḥ. nāta uttari nāto bhūyaḥ.
【Q4 精進四相】
[Tib. 40a] ārabdha-vīryo bodhisattvo viharaṃ vīrya-vipakṣaṃ kausīdyaṃ prajahāti. bodheś ca saṃbhāra-bhūtaṃ bhavati saṃniśrayaś ca tad vīryaṃ. samānārthatayaiva ca sattvāṃ paripācayati. ārabdha-viryaś ca sukhaṃ sparśaṃ viharaṃn a-vyavakīrṇaḥ pāpakair a-kuśalair dharmaiḥ pūrveṇāparaṃ viśeṣādhigamaṃ paśyan prīti-prāmodyen' ātmānam anugṛhṇāti. kuśala-pakṣābhiyuktaś ca paraṃ na kāyena vācā vā viheṭhayati. pareṣāṃ c' ārabdha-vīryatāyāṃ cchandam janayati. evaṃ param apy anugṛhṇāti. hetu-balikaś ca bhavati. āyatyāṃ puruṣa-kārābhirataś ca. ity ayaṃ catur-ākāro vīrya-prabhāvaḥ. nāta uttari nāto bhūyaḥ.
【Q5 靜慮四相】
dhyānaṃ samāpadyamāno bodhisattvo dhyāna-vipakṣaṃ (32a) kleśaṃ vāg-vitarka-prīti-sukha-rūpa-saṃjñ'ādīṃś copakleśāṃ prajahāti. bodheś ca saṃbhāra-bhūtaṃ saṃniśraya-bhūtaṃ bhavati tad asya dhyānaṃ. samānārthatayaiva ca sattvāṃ paripācayati. dṛṣṭa-dharma-sukha-vihāratay' ātmānam anugṛhṇāti. śāṃta-praśāṃta-vīta-rāga-cittatayā sattveṣv a-vyābādhyo bhavan na vikopyaḥ param apy anugṛhṇāti. jñāna-viśuddhir abhijñā-nirhāra-viśuddhir devopapattiś c' āyatyāṃ dhyāna-phalaṃ. ity eṣa catur-ākāro dhyāna-prabhāvaḥ. nāta uttari nāto bhūyaḥ.
【Q6 般若四相】
prajñāvāṃ bodhisattvaḥ prajñā-vipakṣam avidyāṃ prajahāti. bodheś ca saṃbhāra-bhūtā bhavaty asya sā prajñā. [Tib. 40b] dānenāpi priyavāditayā 'py arthacaryayā 'pi samānārthatayā 'pi ca sattvāṃ paripācayati. jñeya-vastu-yathā'rtha-pratyavagamopasaṃhitenodāreṇa prīti-prāmodyena ātmānam anugṛhṇāti. sarvatra nyāyopadeśena dṛṣṭe dharme saṃparāye ca hita-sukhābhyāṃ sattvāny apy anugṛhṇāti. sarva-kuśala-mūla-parigrahaṃ ca tayā samyak karoti. āyatyāṃ ca dvi-vidham apy āvaraṇa-visaṃyogaṃ kleś'āvaraṇa-visaṃyogaṃ jñey'āvaraṇa-visamyogaṃ ca. ity ayaṃ catur-ākāraḥ prajñāyāḥ prabhāvaḥ. nāta uttari nāto bhūyaḥ.
【O3 結】
ayam ucyate dharma-prabhāvaḥ.
【N3 俱生威力】【O1 問】
saha-ja-prabhāvo buddha-bodhisattvānāṃ katamaḥ.
【O2 解】【P1 明憶念本生】【Q1 憶念本生】
pra kṛti-jāti-smaratā.
【Q2 堪忍大苦】
sattvānām arthe 'pratisaṃkhyāya dīrgha-kālika-vicitra-tīvra-nir-antara-duṣ-kara-sahiṣṇutā.
【Q3 明其大悲】
sattvānām evārthe sattvārtha-saṃpādakena duḥkhena modanā.
【P2 明八相成道】
Tuṣiteṣu copapannasya yāvad-āyus Tuṣiteṣv avasthānaṃ. tribhiś ca sthānais Tuṣitopapannānāṃ tad-anyeṣāṃ deva-putrāṇām abhibhavaḥ. divyen'āyuṣā divyena varṇena divyena yaśasā. upapadyamānasya ca mātuḥ kukṣāv udāreṇāvabhāsena loka-dhātu-spharaṇaṃ. samyak-prajānataś ca mātuḥ kukṣi-praveśaḥ sthānaṃ nirgamo janma ca. jāta-mātrasya ca pṛthivyāṃ sapta-pada-gamanaṃ a-parigṛhītasya kena-cit. vācaś ca bhāṣaṇā jātasya codāra-deva-nāga-yakṣāsura-garuḍa-kiṃnara-maho-ragair divyair mālyair vādyair dhūpaiś cela-(32b) vikṣepaiś chattra-dhvaja-patākā' dibhir [Tib. 41a] vara-pravarābhiḥ pūjā-karma. nir-uttaraiś ca dvātriṃśatā mahā-puruṣa-lakṣaṇaiḥ su-lakṣita-gātratā. carame ca bhave paścime janmani sarva-pratyarthikair api sarvopakramaiś cā-bādhyatā. bodhi-maṇḍe ca niṣaṇṇasya maitryā sarva-Māra-bala-parājayaḥ. sarva-parvasu caikasmiṃ parvaṇi Nārāyaṇa-bala-saṃniviṣṭatā. dahrasyaiva ca kumārakasya svayam eva kauśala-kṛtāvinaḥ sarva-laukika-śilpa-sthānānāṃ tvarita-tvaritam anupraveśaḥ. svayaṃ cā-nāyakasyaikākina eva tri-sāhasre mahā-bodher abhisaṃbodhaḥ. Brahmaṇā ca Sahāpatinā svayam upasaṃkramya loke sad-dharma-deśanāyai adhyeṣaṇā mahā-megha-ravā-pratisaṃvedanā 'vyutthānatayā ca samāpatteḥ śāṃtatā. Bodhisattve ca mṛga-pakṣiṇām apy aṃtataḥ kṣudra-mṛgāṇām api paramā viśvāsyatā sarvakālam upasaṃkramaṇaṃ. tasya cāṃtike yathā-kāma-vihāritā. tiraścām aṃtikāt tathāgatasya pūjā tad-yathā markaṭo (madhv aneḍakaṃ) Tathāgatāyānuprāptavāṃ. pratigṛhīte ca tasmiṃ Bhagavatā sa markaṭo hṛṣṭa-mānasaḥ (pratyavasṛṣṭaḥ sa nṛtyamānaḥ). Bhagavaṃtam evoddiśya Tathāgataḥ snāsyati taṃ snāpayiṣyāmīti megha-pratīkṣaṇā. vṛkṣa-mūle ca Bodhisattvasya Tathāgatasya vā niṣaṇṇasya sarva-vṛkṣāṇāṃ prācīna-nimnāsu cchāyāsu tasya vṛkṣasya cchāyayā kāyāvijahanatā. ṣaḍbhir varṣair abhisaṃbuddha-bodhes Tathāgatasyāvatāra-gaveṣiṇo 'pi Mārasyā-labdhāvatāratā. satata-sahagatāyāś ca smṛteḥ satata-samitaṃ pratyupasthānatā. smṛtasya ca pratisaṃviditānāṃ vedanānāṃ (33a) saṃjñānāṃ tarkānām [Tib. 41b] utpādaḥ sthānaṃ nirodhaś ca.
tathā darśanānugraha-karaḥ saha-jaḥ prabhāvo buddhā nām ārya-cāra-vihāra-saṃgṛhītaś ca.
tatra darśanānugraha-karaḥ tad-yathā unmattāḥ kṣipta-cittāḥ tathāgataṃ dṛṣṭvā sva-cittaṃ pratilabhaṃte. viloma-garbhāḥ striyaḥ anuloma-garbhā bhavaṃti. andhakāś cakṣūṃsi labhaṃte. badhirā śrotrāṇi. raktānāṃ rāga-paryavasthānaṃ vigacchati. dviṣṭānāṃ dveṣa-paryavasthānaṃ. mūḍhānāṃ moha-paryavasthānaṃ. ity ayam evaṃbhāgīyo darśanānugraha-karaḥ saha-jaḥ prabhāvo veditavyaḥ.
tatr' ārya-cāra-vihāra-saṃgṛhītaḥ saha-jaḥ prabhāvas tad-yathā dakṣiṇena pārśvena siṃha-śayyāṃ kalpayate. sa cāsya tṛṇa-parṇa-saṃstara eka-pārśvādhiśayito bhavaty a-vikopitas tathāgatārhat-samyak-saṃbuddhaḥ śayānaḥ. na cāsya vāyuḥ kāyāc cīvaram apakarṣati. siṃha-gatim api gacchati. ṛṣabha-gatim api gacchati. dakṣiṇaṃ pādaṃ tat-prathamata uddharati tato vāmena pādenānugacchati. gacchataś cāsya uccā bhūmi-pradeśā nīcā bhavaṃti. nīcāś coccāḥ. samāḥ pāṇi-tala-jātāḥ. apagata-pāṣāṇa-śarkara-kapālāḥ. viveka-nimnena cittena grāmaṃ praviśati. praviśataś cāsya nīcāni dvārāṇy uccā bhavaṃti. āhāram āharataḥ naikaudana-pulāko 'py a-vyatibhinnaḥ praviśati. na cāvaśiṣṭaṃ bhavati yāvad dvitīyam ālopaṃ prakṣipati. [Tib. 42a] ity ayam evaṃbhāgīya ārya-cāra-vihāra-saṃgṛhītaḥ prabhāvo veditavyaḥ.
【P3 辨差別】
parinirvāṇa-samaye ca mahā-pṛthivī-cāla ulkā-pātā diśo dāhā antarikṣe deva-dundubhīnām abhinadatā.
【O3 結】
so 'pi saha-ja eva tathāgatānāṃ prabhāvo nābhijñā-saṃskṛtaḥ. ayaṃ buddha-bodhisattvānāṃ saha-jaḥ prabhāva ity ucyate.
【N4 共與不共聲聞獨覺威力】
tatra katamo buddha-bodhisattvānāṃ śrāvaka-pratyekabuddhair a-sādhāraṇaḥ prabhāvaḥ. katamaś ca sādhāraṇaḥ. a-sādhāraṇatā samāsatas tribhir ākārair veditavyā. sūkṣmataḥ prakārato dhātutaś ca. iha tathāgato bodhisattvo vā 'prameyā-saṃkhyeyānāṃ sattvānām a-prameyā-saṃkhyeyena prabhāvopāyena yathā 'rtha-kriyā bhavati tad (33b) yathābhūtaṃ prajānāti. evaṃ sūkṣmataḥ. sarva-prakāreṇa cābhijñā-prabhāvena dharma-prabhāvena saha-jena prabhāvena samanvāgato bhavati. evaṃ prakārataḥ. sarva-loka-dhātavas sarva-sattva-dhātavaś cāsya prabhāva-viṣayo bhavati. evaṃ dhātutaḥ. śrāvakasya tu saha sattva-dhātunā dvi-sāhasrā loka-dhātur abhijñā-viṣayaḥ. pratyekabuddhasya sarva eva tri-sāhasrā 'bhijñā-viṣayaḥ. tat kasya hetoḥ. tathā hi te ekasyaiv' ātmano damāya pratipannāḥ. no tu sarva-sattvānāṃ. tasmāt teṣām eva eka-dhātuḥ parama-prabhāva-viṣayo bhavati. etān ākārāṃ sthāpayitvā buddha-bodhisattvānāṃ tad-anyaḥ prabhāvaḥ śrāvaka-pratyekabuddhaiḥ sādhāraṇo veditavyaḥ. tad evaṃ sati śrāvaka-pratyekabuddhā evaṃ tāvad [Tib. 42b] buddha-bodhisattvaiḥ saha na tulyābhijñā bhavaṃti. kutaḥ punaḥ sarve deva-manuṣyās tīrthyāḥ pṛthagjanāś cāpi.
【L3 示現攝入三種神通】
yaḥ prātihārya-prabhāvo bodhisattvānāṃ ṛddhy-ādeśanā-'nuśāsti-saṃgṛhītaḥ. so 'py abhijñā-prabhāva eva yathāyogaṃ praviṣṭo veditavyaḥ ṛddhi-viṣaya-cetasaḥ-paryāy'āsrava-kṣaya-jñānābhijñā-prabhāveṣu.
ādhāre yoga-sthāne Bodhisattva-bhūmau paṃcamaṃ prabhāva-paṭalaṃ.【K6 成熟品】
【L1 開六門】
tatra paripākaḥ katamaḥ. paripākaḥ samāsataḥ ṣaḍbhir ākārair veditavyaḥ. sva-bhāvato 'pi paripācya-pudgalato 'pi paripāka-prabhedato 'pi paripākopāyato 'pi paripācaka-pudgalato 'pi paripakva-pudgala-lakṣaṇato 'pi ca.
【L2 依門辨】【M1 成熟自性】
tatrāyaṃ paripāka-sva-bhāvaḥ kuśala-dharma-bīje sati kuśalānāṃ dharmāṇām āsevanānvayād yā kleśa-jñey'āvaraṇa-prahāṇa-viśuddhy-anukūlā kāya-citta-karmaṇyatā kalyatā samyak-prayoga-niṣṭhā yatra sthitāḥ śāstāraṃ vā āgamyānā-gamya vā śāstāraṃ bhavyo bhavati prati-balo 'n-antaraṃ kleś'āvaraṇa-prahāṇaṃ vā sākṣātkartuṃ jñey'āvaraṇa-prahāṇaṃ vā. tad-yathā vraṇo yadā paripāṭanāya niṣṭhā-gato bhavaty an-aṃtaraṃ (34a) pāṭanārhaḥ. sa paripakva ity ucyate. ghaṭa-ghaṭī-śarāv'ādi ca mṛn-mayaṃ bhāṇḍaṃ yadā paribhogāya bhavaty an-antaraṃ paribhogārhaṃ. tadā paripakva ity ucyate. phalāni vā āmra-panas'ādīni yadā paribhogāya niṣṭhā-gatāni bhavaṃty an-antaraṃ paribhogārhāṇi. [Tib. 43a] tadā pakvānīty ucyaṃte. evam eva kuśalānāṃ dharmāṇām āsevanānvayād yā 'sau samyak-prayoga-niṣṭhā an-antaraṃ viśuddhaye saṃvartate. sa paripāka-svabhāvaḥ.
【M2 所成熟補特伽羅】
tatra paripācyāḥ pudgalāḥ samāsataś catvāraḥ. śrāvaka-gotraḥ śrāvaka-yāne. pratyekabuddha-gotraḥ pratyekabuddha-yāne. buddha-gotro mahāyāne paripācayitavyaḥ. a-gotra-stho 'pi pudgalaḥ su-gati-gamanāya paripācayitavyo bhavati. bodhisattvānāṃ buddhānāṃ ca bhagavatāṃ ity ete catvāraḥ pudgalāḥ eṣu caturṣu vastuṣu paripācayitavyāḥ. evaṃ paripācya-pudgalataḥ paripāko veditavyaḥ.
【M3 成熟差別】【N1 舉數列名】
tatra paripāka-prabhedaḥ katamaḥ. samāsataḥ ṣaḍ-vidhaḥ. indriya-paripākaḥ. kuśala-mūla-paripākaḥ jñāna-paripākaś ca mṛdu-madhyādhimātraś ca paripākaḥ.
【N2 依章別釋】【O1 諸根成熟】
tatrendriya-paripāko yā āyur-varṇa-kul'aiśvarya-saṃpad ādeya-vacanatā maheś'ākhyatā manuṣyatvaṃ mahotsāhatā yām āśraya-paripāka-phala-saṃpadam āgamya bhavyo bhavaty ātaptānuyogāyā-parikhinna-mānasaś ca bhavati sarva-vidyā-sthāna-samudāgamābhiyogeṣu.
【O2 善根成熟】
kuśala-mūla-paripākaḥ katamaḥ. yā prakṛtyā manda-rajaskatāyām āgamya prakṛtyaivāsya pāpakeṣv a-kuśaleṣu cittaṃ na krāmati. manda-nivaraṇaś ca bhavati manda-vitarkaḥ ṛju-pradakṣiṇa-grāhī.
【O3 智慧成熟】
jñāna-paripākaḥ katamaḥ. smṛtimāṃ bhavati [Tib. 43b] medhāvī prati-balaś ca bhavati su-bhāśita-dur-bhāṣitānāṃ dharmāṇām arthasya ājñānāyodgrahaṇāya dhāraṇāya prativedhāya. saha-jayā prajñayā samanvāgato bhavati yāṃ prajñām āgamya bhavyo bhavati prati-balaḥ sarvato 'tyaṃtaṃ sarva-saṃkleśāc cittaṃ vimocayituṃ. tatrendriya-paripākena vipāk'āvaraṇāt vimukto bhavati. kuśala-mūla-paripākena karm'āvaraṇād vimukto bhavati. jñāna-paripākena kleś'āvaraṇāt (34b) vimukto bhavati.
【O4 下品成熟】
mṛdu-paripāko katamaḥ. dvābhyāṃ kāraṇābhyāṃ mṛduḥ. a-dīrgha-kālābhyāsataś cendriya-kuśala-mūla-jñāna-paripāka-hetoḥ a-paripuṣṭaḥ nihīnatvābhyāsataś ca.
【O5 中品成熟】
madhyaḥ paripākaḥ tayor eva dvayoḥ kāraṇayor anyatara-vaikalyād anyatara-sāṃnidhyāc ca veditavyaḥ.
【O6 上品成熟】
adhimātraḥ punaḥ paripākaḥ ubhayor anayoḥ kāraṇayor a-vaikalyād veditavyaḥ.
【M4 成熟方便】【N1 舉數列名】
tatra paripākopāyaḥ katamaḥ. sa sapta-viṃśati-vidho veditavyaḥ. dhātu-puṣṭyā vartamāna-pratyayopasaṃhārataḥ avatarataḥ rati-grahaṇataḥ ādi-prasthānataḥ (an-ādi-prasthānataḥ) śuddhi-dūrataḥ śuddhy-āsannataḥ prayogataḥ āśayataḥ āmiṣopasaṃhārataḥ dharmopasaṃhārataḥ ṛddhy-āvarjanatayā dharma-deśanayā guhya-dharm'ākhyānato vivṛta-dharm'ākhyānataḥ mṛdu-prayogato madhya-prayogataḥ adhimātra-prayogataḥ śravaṇataḥ cintānato bhāvanataḥ saṃgrahaṇato nigrahaṇataḥ svayaṃkṛtataḥ parādhyeṣaṇataḥ tad-ubhayataś ca.
【N2 依章別釋】【O1 增長】
tatra dhātu-puṣṭiḥ katamā. yā prakṛtyā kuśala-dharma-bīja-saṃpadaṃ [Tib. 44a] niśritya pūrva-kuśala-dharmābhyāsād uttarottarāṇāṃ kuśala-dharma-bījānāṃ paripuṣṭatarā paripuṣṭatamā utpatti-sthitiḥ. iyam ucyate dhātu-puṣṭiḥ.
【O2 現緣攝受】
tatra vartamāna-pratyayopasaṃhāraḥ katamaḥ. dṛṣṭe dharme a-viparītā dharma-deśanā. tatra cā-viparīta-grāhitā. yathāvad dharmānudharma-pratipattiś ca. tatra dhātu-puṣṭeḥ pūrvakeṇa hetunā vartamānaḥ paripāko nirvartate. vartamāna-pratyayopasaṃhārato vartamāna eva hetur vartamāna-paripāko veditavyaḥ.
【O3 趣入】
tatrāvatāraḥ katamaḥ. śraddhā-pratilaṃbham adhipatiṃ kṛtvā āgārikasya duś-carita-viveka-ṣikṣā-pada-samādāpanam. anagārikāṃ vā pravrajitasya kāma-viveka-śikṣā-pada-samādāpanaṃ.
【O4 攝樂】
rati-grahaḥ katamaḥ. yā sarva-duḥkha-nairyāṇikīṃ ca pratipadaṃ kāma-sukh'ātma-klamathāṃta-vivarjitāṃ ca sukhāṃ pratipadam āgamya sv-ākhyāte dharma-vinaye śāsane 'bhiratiḥ.
【O5 初發處】
tatr' ādi-prasthānaṃ katamat. ya eva tatprathamataḥ saṃvejanīyeṣu dharmeṣu saṃvegam āgamya nyāyārtha-pratipādane cānuśaṃsāṃ viditvā avatāraḥ. idam ādi-prasthānam ity ucyate.
【O6 非初發處】
an-ādi-prasthānaṃ katamat. yā avatīrṇasya pudgalasya (35a) paripācyamānatāyāṃ vartamānasya bodhisattvebhyo buddhebhyaś cān-adhyupekṣām āgamya vivṛtānāṃ ca sthānānāṃ bhūyo-bhūyaḥ uttāna-kriyām āgamya uttarottara-paripāka-gamanatā.
【O7 遠清淨】
tatra viśuddhi-dūratā katamā. yat kausīdyaṃ vā āgamya pratyaya-vaidhuryaṃ vā mahatā dīrgheṇa kālena prabhūtair janmāntara-parivartaiḥ kalpa-parivartair vā [Tib. 44b] bhavyo bhavati viśuddhaye.
【O8 近清淨】
etad-viparyayeṇa viśuddhy-āsannatā veditavyā.
【O9 加行】
tatra prayogaḥ katamaḥ. yā svārtha-prāptau tīvra-cchandatām āgamya vinipāta-bhayaṃ vā amutra dṛṣṭe vā dharme parato 'yaśo-bhayam āgamya śikṣā-padeṣv anupālanā sātatyakāritā satkṛtyakāritā ca.
【O10 意樂】
tatr' āśayaḥ katamaḥ. dharmeṣu yā samyak-saṃtīraṇā-kṣāṃtim āgamyāsmād dharma-vinayād a-saṃhāryatāyai pareṣāṃ cādhigame 'bhisaṃpratyayaṃ guṇa-saṃbhāvanām āgamya yā triṣu ratneṣu svārtha-prāptau cā-vicalā śraddadhānatā.
【O11 財攝受】
āmiṣopasaṃhāraḥ katamaḥ. yaḥ sarveṇa sarvaṃ bhojana-pān'ādi-vikalānāṃ bhojana-pān'ādy-upasaṃhāraḥ. anukūla-pāna-bhojan'ādi-vikalānāṃ cānukūla-pāna-bhojan'ādy-upasaṃhāraḥ.
【O12 法攝受】
tatra dharmopasaṃhāraḥ katamaḥ. yad uddeśato vā dharmāṇām anupradānam samyag-artha-vivaraṇena vā.
【O13 神通引攝】
ṛddhy-āvarjanatā katamā. yā ṛddhimata ṛddhi-prātihārya-vidarśanā sattvānukaṃpayā sattvānām āśaya-śuddhiṃ vā adhipatiṃ kṛtvā prayoga-śuddhiṃ vā ete sattvāḥ prātihāryaṃ dṛṣṭvā vā śrutvā āśaya-śuddhiṃ vā śāsane pratilapsyaṃte prayokṣyaṃte samyag iti. te ca tena prātihāryeṇ' āvarjita-mānasā āśaya-śuddhiṃ vā pratilabhante prayujyaṃte vā samyak.
【O14 宣說正法】
tatra deśanā katamā. svayaṃ svārtha-prāptāv a-śaktasya sad-dharma-deśanā samyak-pratipatti-sahāya-bhūtā. (35b) śaktasyāpi ca [Tib. 45a] kṣiprābhijñatāyai anukūlā sad-dharma-deśanā.
【O15 隱密說法】
tatra guhya-dharm'ākhyānaṃ katamat. yā bāla-prajñānāṃ sattvānām aty-udāra-gaṃbhīrārtha-dharma-praticchādanatā uttāna-su-praveśa-sukhopāyāvatāra-dharma-deśanatā.
【O16 顯了說法】
vivṛta-dharm'ākhyānaṃ katamat. yā pṛthu-prajñānāṃ sattvānāṃ sukha-praviṣṭa-buddha-śāsanā-nayānām aty-udāra-gaṃbhīra-sthāna-vivaraṇatā.
【O17 下品加行】
tatra mṛduḥ prayogaḥ katamaḥ. yaḥ sātatya-prayoga-vivarjitaḥ satkṛtya-prayoga-vivarjitaś ca.
【O18 中品加行】
madhyaḥ prayogaḥ katamaḥ. yas sātatya-prayoga-vivarjitaḥ satkṛtya-prayoga-vivarjito vā. ity anayor dvayoḥ prayogayor anyatara-vivarjitaḥ.
【O19 上品加行】
adhimātraḥ prayogaḥ katamaḥ. yas tad-ubhaya-prayoga-saṃprayuktaḥ sātatya-prayaga-saṃprayuktaḥ satkṛtya-prayoga-saṃprayuktaś ca.
【O20 聽聞】
tatra śrutaṃ katamat. yo buddha-vacanādhimuktasya sūtr'ādīnāṃ dharmāṇām udgrahaṇa-dhāraṇa-svādhyāyābhiyogaḥ.
【O21 思惟】
cintā katamā. praviveke dharma-nidhyānābhṅatasya arthābhyūhanā-saṃlakṣaṇā-niścayaḥ.
【O22 修習】
bhāvanā katamā. śamatha-pragrahopekṣā-nimitteṣu samyag-upalakṣaṇā-pūrvikā śamatha-vipaśyanopekṣā'bhyāsa-ratiḥ.
【O23 攝受】
saṃgrahaḥ katamaḥ. samyaṅ nir-āmiṣa-cittasya niśraya-dānam ācāryopādhyāya-nyāyena. pṛthag-vidhā paricaryā. tad-yathā glānopasthāna-paricaryā-dharmya-cīvara-piṇḍa-pāta-śayan'āsana-glāna-pratyaya-bhaiṣajya-paricaryā śoka-kaukṛtya-prativinodana-[Tib. 45b] paricaryā saṃkleśa-prativinodana-paricaryā. ity evaṃbhāgīyā dharmāḥ pṛthag-vividhāḥ paricaryā veditavyāḥ.
【O24 降伏】
nigrahaḥ katamaḥ. ātma-gatāṃ saṃkleś'ārakṣāṃ saṃvidhāya skhalita-codanā mṛdau vyatikrame. avasādanā madhye vyatikrame. adhimātre vyatikrame pravāsanā (-- (36a)---------------------------------------------------------------------tad-anyeṣāṃ ca.) yā punaḥ pravāsanā punaḥ-pratisaṃharaṇāya. sā 'pi teṣāṃ cānyeṣāṃ ca hita-sukhāya. yā punar-a-pratisaṃhāryā pravāsanā. sā pareṣām eva hita-sukhāya. tathā hi pareṣāṃ (pravāsanāṃ vyatikra--------valabhyā-vyatikramāya) cetayate.
【O25 自成熟】
kathaṃ svayaṃ paripācayati. ānulomikaṃ ca dharmaṃ deśayati a-kuśalād sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya. yathā-vādī ca bhavati tathā-kārī. dharmānudharma-pratipannaḥ. sva-sabhāgānuvartī. yenainaṃ pare naivam---. tvaṃ tāvat svayaṃ nā-kuśalāt sthānād vyutthitaḥ kuśale ca sthāne pratiṣṭhitaḥ kasmāt tvaṃ tatra paraṃ samādāpayitavyaṃ codayitavyaṃ smarayitavyaṃ manyase. tvam eva tāvat paraiś codayitavyaḥ smarayitavyas samādāpayitavyaḥ.
【O26 請他成熟】
kathaṃ param adhyeṣate. yasyāṃtike sattvānām adhimātraṃ ca prema-gauravaṃ niviṣṭaṃ bhavati. yaś copāya-jño bhavati dharma-deśanāyāṃ su-śikṣitaḥ. tam adhyeṣate vyāpārayati paripākāya.
【O27 俱成熟】
[Tib. 46a] ubhābhyām ābhyāṃ samastābhyāṃ sva-parādhyeṣaṇā-kṛtaḥ paripāko veditavyaḥ.
【N3 將因對釋成方便】
ity anena sapta-viṃśati-vidhena paripākopāyena sā ṣaḍ-vidhā paripāka-prabheda-saṃpad veditavyā. indriya-paripākasya kuśala-mūla-paripākasya jñāna-paripākasya mṛdu-madhyādhimātrasya ca paripākasya.
【M5 能成熟補特伽羅】
tatra paripācakāḥ pudgalāḥ katame. samāsataḥ ṣaṭ. bodhisattvā ṣaṭsu bodhisattva-bhūmiṣu vyavasthitāḥ sattvān paripācayaṃti. adhimukti-caryā-bhūmi-sthito bodhisattvo 'dhimukti-cārī. śuddhy-adhyāśaya-bhūmi-sthito bodhisattvaḥ śuddhy-adhyāśayaḥ. caryā-pratipatti-bhūmi-sthito bodhisattvaḥ caryā-pratipannaḥ. niyata-bhūmi-sthito bodhisattvo niyata-patitaḥ. niyata-caryā- (pratipatti-bhumi)-sthito bodhisattvo niyata-caryā-pratipannaḥ. niṣṭhā-gamana-bhūmi-sthito bodhisattvo niṣṭhā-gataḥ. tatrā-gotra-sthānāṃ pudgalānāṃ su-gati-gamanāya paripākaḥ punaḥ-punaḥ pratyāvartyo bhavati punaḥ-punaḥ karaṇīyaḥ. (gotra-sthā----------------------------------(36b)---------------------------- yaḥ.)
【M6 已成熟補特伽羅相】【N1 聲聞人】
tatra paripakva-pudgala-lakṣaṇaṃ katamat. [Tib. 46b] śrāvakaḥ pūrva-kuśalābhyāsād yadā mṛdu-pāka-vyavasthito bhavati mṛdu-cchando bhavati mṛdu-prayogaś cāpāyān api gacchati na ca dṛṣṭe dharme śrāmaṇya-phalam adhigacchati (------------bhavati) sa madhya-cchandaś ca bhavati madhya-prayogo na cāpāyāṃ gacchati dṛṣṭe ca dharme śrāmaṇya-phalaṃ prāpnoti. no tu dṛṣṭe dharme parinirvāti. adhimātre paripāke sthitaḥ adhimātra-cchando bhavaty adhimātra-prayogaś ca na cāpāyāṃ gacchati dṛṣṭe dharme śrāmaṇya-phalaṃ prāpnoti. (dṛṣṭe ca dharme) parinirvāti.
【N2 獨覺人】
pratyekabuddhas tathaiva veditavyaḥ. yathā śrāvakaḥ tat kasya hetoḥ. tulya-jātīyo 'sya mārgaḥ śrāvakaiḥ. ayaṃ tu śrāvakebhyaḥ pratyekabuddhasya viśeṣaḥ. paścime bhave paścima ātma-bhāva-pratilaṃbhe an-ācāryakaṃ pūrvābhyāsa-vaśāt saptatriṃśad bodhi-pakṣyān dharmān bhāvayitvā sarva-kleśa-prahāṇam arhattvaṃ sākṣātkaroti. tasmāt pratyekabuddha ity ucyate.
【N3 菩薩人】【O1 約位分三品】
bodhisattvaḥ punar adhimukti-caryā-bhūmi-vyavasthito mṛdu-paripāko veditavyaḥ. adhyāśaya-śuddho madhya-pākaḥ. niyato niṣṭhitaś cādhimātra-pākaḥ.
【O2 約八義釋三品差別】
tatra (mṛdu-pāka)-vyavasthito bodhisattvaḥ mṛdu-cchando bhavati mṛdu-prayogaḥ apāyāṃś ca gacchati. prathama-kalpā-saṃkhyeya-paryaṃtataś ca sa veditavyaḥ. uttaptaih a-calaiḥ su-viśuddhair bodhi-pakṣyaiḥ kuśalair dharmaiḥ sarvair eva visaṃyukto bhavati. madhya-pāko bodhisattvaḥ madhya-cchaṃdo bhavati madhya-prayogaḥ. na cāpāyāṃ gacchati. [Tib. 47a] dvitīya-kalpā-saṃkhyeya-paryaṃtataś ca bhavati. uttaptair a-calaiś ca bodhi-pakṣyaiḥ kuśalair dharmaiḥ saṃyukto bhavati. su-viśuddhair visaṃyuktaḥ. adhimātra-pāka-sthito bodhisattvaḥ adhimātra-cchando bhavaty adhimātra-prayogaś ca. (na cāpāyāṃ gacchati. tṛtīyā-saṃkhye-ya)-paryaṃtataś ca bhavati. uttaptair a-calaiḥ su-viśuddhair bodhi-pakṣyaiḥ kuśalair dharmaiḥ samanvāgato bhavati.
【O3 解熾然等義】
tatra prakṛtighanatvād ujjvalatvād adhimātramahāphalatvān mahā'nuśaṃsatvāc cottaptā ity ucyante. a-pratyāvartyatvād (a-------------------(37a)------------------------- tvād) a-calā ity ucyante. bodhisattva-bhūmau niruttaratvāt su-viśuddhā ity ucyaṃte.
【L3 逐難重釋】【M1 釋成熟方便品數不同】【N1 前五唯是下品,餘二十二[色-巴+鹿]有三品】
tatra yaś c' āmiṣa-kṛtaḥ paripāko yaś ca ṛddhy-āvarjana-jo yaś ca guhya-dharm'ākhyāna-jo yaś ca mṛdu-prāyogiko yaś ca śruta-mātra-kṛtaḥ paripāka ity eṣa paṃca-vidhaḥ paripākaḥ (dīrgha-kālābhyāsād) apy eṣāṃ kuśalānāṃ dharmāṇāṃ mṛduka eva bhavati. prāg evetvara-kālābhyāsāt. tad-anyais tu sarvaiḥ paripāka-kāraṇaiḥ paripākasya tri-prakāra-nayo veditavyaḥ. mṛdukenābhyāsena mṛduko madhyena madhyaḥ adhimātreṇādhimātraḥ paripāko veditavyaḥ.
【N2 分九品】
tasya ca mṛdu-madhyādhimātrasya paripākasyaikasya tri-prakāra-nayo veditayaḥ. mṛdukasya mṛdu-mṛduko mṛdu-madhyo mṛdv-adhimātraḥ. madhyasya ca madhya-mṛduko madhya-madhyo madhyādhimātraḥ. adhimātrasyādhimātra-mṛdur adhimātra-madhyo 'dhimātrādhimātraḥ.
【N3 就差別,有無量品】
[Tib. 47b] ity evaṃbhāgīyottarottara-prabheda-nayenā-pramāṇaḥ paripāka-prabhedaḥ sattvānāṃ buddha-bodhisattva-kṛto veditavyaḥ.
【M2 明修習成熟差別之意】【N1 為成熟自佛法故修習成熟六種差別】
tatra bodhisattvaḥ ebhiḥ paripāka-kāraṇair yathā-nirdiṣṭair ātmanaś ca buddha-dharma-paripākāyendriya-paripākaṃ kuśala-mūla-paripākaṃ jñāna-paripākaṃ mṛdu-madhyādhimātraṃ ca
【N2 為令他得出離修集六種成熟差別】
samudānayati para-sattvānāṃ ca para-pudgalānāṃ ca yāna-traya-niryāṇāya.
ādhāre yoga-sthāne Bodhisattva-bhūmau ṣaṣṭhaṃ paripāka-paṭalaṃ.【K7 菩提品】【L1 約五門出菩提體】【M1 約智斷出菩提體】【N1 約二智二斷】
tatra bodhiḥ katamā. samāsato dvi-vidhaṃ ca prahāṇaṃ dvi-vidhaṃ ca jñānaṃ bodhir ity ucyate.
tatra dvi-vidhaṃ prahāṇaṃ. kleś'āvaraṇa-prahāṇaṃ jñey'āvaraṇa-prahāṇaṃ ca. dvi-vidhaṃ punar jñānaṃ yat kleś'āvaraṇa-prahāṇāc ca nir-malaṃ sarva-kleśa-nir-anubaddha-jñānaṃ. jñey'āvaraṇa-prahāṇāc ca yat sarvasmiṃ jñeye a-pratihatam an-āvaraṇa-jñānaṃ.
【N2 約三智二斷】【O1 列三智二斷之名】
aparaḥ paryāyaḥ śuddha-jñānaṃ sarva-jñānaṃ a-saṃga-jñānaṃ ca sarva-kleśa-vāsanā-samudghātaś cā-kliṣṭāyāś cāvidyāyāḥ niḥśeṣa-prahāṇam [Tib. 48a] an-uttarā samyak-saṃbhodhir ity ucyate
【O2 次第解】
(37b) tatra sa-vāsanānāṃ sarva-kleśānāṃ sarvataś cātyantaṃ ca prahāṇād yaj jñanaṃ. tac chuddham ity ucyate. sarva-dhātuṣu sarva-vastuṣu sarva-prakāreṣu sarva-kāleṣu yaj jñānam a-vyāhataṃ pravartate. tat sarva-jñānam ity ucyate. tatra dvau dhātū loka-dhātuḥ sattva-dhātuś ca. tatra dvi-vidhaṃ vastu saṃskṛtam a-saṃskṛtaṃ ca. tasya ca saṃskṛtā-saṃskṛtasya vastunaḥ a-pramāṇaḥ prakāra-bhedaḥ sva-lakṣaṇottarottara-jāti-prabhedena sāmānya-lakṣaṇa-prabhedena hetu-phala-prabhedena dhātu-gati-kuśalā-kuśalā-vyākṛtā'di-prabhedena.
tatra kālas tri-vidhaḥ atīto 'n-āgataḥ pratyutpannaś ca. ity etat sarva-dhātukaṃ sarva-vastukaṃ sarva-prakāraṃ sarva-kālaṃ jñānaṃ sarva-jñānam ity ucyate. tatrā-saṃga-jñānaṃ yad ābhoga-mātrād eva sarvatrādhiṣṭhitaṃ tvaritam a-saktaṃ jñānaṃ pravartate. na punaḥ-punar ābhogaṃ kurvato nānyatraik'ābhoga-pratibaddham eva taj jñānaṃ bhavati.
【N3 約共不共德】
aparaḥ paryāyaḥ catvāriṃśad-uttaram āveṇikaṃ buddha-dharma-śātaṃ yā ca tathāgatasyāraṇā praṇidhi-jñānaṃ pratisaṃvidaś ca. iyam an-uttarā samyak-saṃbodhir ity ucyate.
tatredaṃ catvāriṃśad-uttaraṃ buddha-dharma-śataṃ. dvā-triṃśan-mahā-puruṣa-lakṣaṇāni aśītir anuvyaṃjanāni catasraḥ sarv'ākārāḥ pariśuddhayo daśa balāni catvāri vaiśāradyāni trīṇi smṛty-upasthānāni trīṇy arakṣyāṇi [Tib. 48b] mahā-karuṇā asaṃpramoṣadharmatā vāsanāsamudghātatā sarv'ākāra-vara-jñānaṃ ca. eṣāṃ ca buddha-dharmāṇāṃ vibhāgaḥ pratiṣṭhā-paṭale bhaviṣyati.
【M2 約最勝以辨菩提】【N1 舉數嘆勝】
tatreyaṃ paramā bodhiḥ saptabhiḥ paramatābhir yuktā. yeneyaṃ sarva-bodhīnāṃ paramety ucyate.
【N2 列七名】
sapta paramatāḥ katamāḥ. āśraya-paramatā pratipatti-paramatā saṃpatti-paramatā jñāna-paramatā prabhāva-paramatā prahāṇa-paramatā vihāra-paramatā.
【N3 依名解】【O1 所依最勝】
yat tathāgato dvātriṃśatā mahā-puruṣa-lakṣaṇaiḥ su-lakṣita-gātraḥ. iyam asy' āśraya-paramatety ucyate.
【O2 正行最勝】
yat tathāgataḥ ātma-hitāya' para-hitāya bahu-jana-hitāya bahu-jana-sukhāya lokānukaṃpāyai arthāya hitāya (38a) sukhāya deva-manuṣyāṇāṃ pratipannaḥ. iyam asya pratipatti-paramatety ucyate.
【O3 圓滿最勝】
yat tathāgato nir-uttarābhir a-pratisamābhiḥ catasṛbhiḥ saṃpattibhiḥ samanvāgataḥ śīla-saṃpattyā dṛṣṭi-saṃpattyā ācāra-saṃpattyā ājīva-saṃpattyā pratipannaḥ. iyam asya saṃpatti-paramatety ucyate.
【O4 智最勝】
yat tathāgato nir-uttarābhir a-pratisamābhiḥ catasṛbhiḥ saṃvidbhiḥ samanvāgataḥ dharma-pratisaṃvidā artha-pratisaṃvidā (nirukti-pratisaṃvidā) pratibhāna-pratisaṃvidā ca. iyam asya jñāna-paramatety ucyate.
【O5 威力最勝】
yat tathāgato nir-uttarābhir a-pratisamābhiḥ ṣaḍbhir abhijñābhiḥ samanvāgataḥ yathā pūrva-nirdiṣṭābhiḥ. iyaṃ tathāgatasya prabhāva-paramatety ucyate.
【O6 斷最勝】
yat tathāgataḥ sa-vāsana-sarva-kleśa-prahāṇena nir-uttareṇā-pratisamena jñey'āvaraṇa-prahāṇena samanvāgataḥ. iyam asya prahāṇa-paramatety ucyate.
【O7 住最勝】
yat tathāgataḥ [Tib. 49a] tribhir nir-uttaraiḥ a-pratisamair vibāraiḥ tad-bahula-vihārī āryeṇa vihāreṇa divyena brāhmeṇa. iyam asya vihāra-paramatety ucyate.
【N4 轉名異釋】
tatra śūnyatā'nimittā-praṇihita-vihārā nirodha-samāpatti-vihāraś c' ārya-vihāra ity ucyate. catvāri dhyānāny ārūpya-samāpattayaś ca divyo vihāra ity ucyate. catvāry a-pramāṇāni brāhmo vihāra ity ucyate. tasmāc ca punas tri-vidhād vihārāc catvāraḥ paramā vihārā yair vihārais tathāgatās tad-bahula-vihāriṇo bhavaṃti. āryād vihārāc chūnyatā-vihāro nirodha-samāpatti-vihāraś ca. divyād vihārād āniṃjya-caturtha-dhyāna-vihāraḥ. brāhmād vihārāt karuṇā-vihāro yena tathāgatas triṣ-kṛtvo rātrau triṣ-kṛtvo divase ṣaṭ-kṛtvo rātriṃ-divena buddha-cakṣuṣā lokaṃ vyavalokayati ko vardhate ko hīyate (kasyān-utpannāni kuśala-mū-----------------------vistareṇāgra-phale 'rhattve pratiṣṭhāpayāmīti.)
tatr' āśraya-paramatayā tathāgatā mahā-puruṣā ity ucyaṃte. pratipatti-paramatyā mahā-kāruṇikā ity ucyaṃte. saṃpatti-paramatayā mahā-śīla-mahā-dharmāṇa (ity ucyaṃte. jñāna-paramatayā) mahā-prajñā ity (38b) ucyaṃte. prabhāva-paramatayā mahā'bhijñā ity ucyaṃte. prahāṇa-paramatayā mahā-vimuktā ity ucyaṃte. vihāra-paramatayā mahā-vihāra-tad-bahula-vihāriṇa ity ucyaṃte.
【M3 約十號隨念功德以辨菩提】
teṣāṃ ca punas tathāgatānāṃ daśabhir ākārair guṇa-nirdeśo bhavati guṇānusmaraṇatā ca. katamair daśabhiḥ. ity api sa bhagavāṃs tathāgato 'rhaṃ samyak-saṃbuddho vidyā-caraṇa-saṃpannaḥ [Tib. 49b] sugato loka-vid an-uttaraḥ puruṣa-damya-sārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavān iti. tatrā-vitatha-vacanāt tathā-gataḥ. (sarva-prāpyārtha-prāptatvāt) an-uttara-puṇya-kṣetratvāt pūjā'rhattvāc cārhan. yathāvat paramārthena sarva-dharmāvabodhāt samyak-saṃbuddhaḥ. tisṛbhir vidyābhiḥ yathā-sūtroktena ca caraṇena vipaśyanā-śamatha-pakṣyobhaya-su-saṃpannatvād vidyā-caraṇa-saṃpannaḥ. paramotkarṣa-gamanād (a-punaḥ-pratyāgamanāc) ca su-gataḥ. sattva-dhātu-loka-dhātoḥ sarv'ākāra-saṃkleśa-vyavadāna-jñānāl loka-vit. parama-citta-damopāya-jñatayā ekasyaiva loke puruṣa-bhūtasya ca prādurbhāvāt an-uttaraḥ puruṣa-damya-sārathiḥ. cakṣur bhūtvā jñānārtha-dharma-bhūtatvād vyaktasyārthasya nirṇetṛtvāt sarvārtha-pratisaraṇatvād a-vyutpannasyārthasya vyutpādakatvād utpannasya saṃśayasyocchedakatvād gaṃbhīrāṇāṃ sthānānāṃ vivaraṇāt paryavadāpakatvāt tan-mūlatvāt sarva-dharmāṇāṃ tan-netṛkatvāt pratisaraṇatvāt. sarva-duḥkhasya niḥsaraṇaṃ śāsti vyapadiśati samyag deva-manuṣyāṇāṃ. tasmāc chāstā deva-manuṣyāṇām ity ucyate. arthopasaṃhitasya dharma-rāśer an-arthopasaṃhitasya dharma-rāśer naivārthopasaṃhitasya nān-arthopasaṃhitasya ca dharma-rāśeḥ sakala-sarv'ākārābhisaṃbodhād [Tib. 50a] (buddha ity ucyate). Māra-bala-mahā-saṃgrāmāvabhaṃgād bhagavān.
【M4 辨出現】【N1 一世界多劫無佛一劫多佛】
tatra prabhūtair api kalpair ekasyāpi buddhasya prādurbhāvo na bhavati. ekasminn eva ca kalpe prabhūtānāṃ buddhānām utpādo bhavati.
【N2 十方世界有無量佛】
teṣu ca teṣu (39a) ca daśasu dikṣv a-prameyā-saṃkhyeyeṣu loka-dhātuṣv a-prameyāṇām eva buddhānām utpādo veditavyaḥ. tat kasya hetoḥ. saṃti daśasu dikṣv a-prameyā-saṃkhyeyā bodhisattvā ye tulya-kāla-kṛta-pranidhānāḥ tulya-saṃbhāra-samudāgatāś ca. yasmiṃn eva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhi-cittaṃ praṇihitaṃ. tasminn eva divase pakṣe māse saṃvatsare sarvaiḥ. yathā caika utsahito ghaṭito vyāyacchitaś ca. tathā sarve. tathā hi dṛśyaṃte 'smiṃn eva loka-dhātāv an-ekāni bodhisattva-śatāni yāni tulya-kāla-praṇidhānāni tulya-tyāgāni tulya-śīlāni tulya-kṣāṃtikāni tulya-vīryāṇi tulya-samādhīni tulya-prajñāni. prāg eva daśasu dikṣv an-antā-paryaṃteṣu loka-dhātuṣu. buddha-kṣetrāṇy api tri-sāhasra-mahā-sāhasrāṇy a-prameyā-saṃkhyeyāni daśasu dikṣu saṃvidyaṃte. na ca tulya-saṃbhāra-samudāgatayor dvayos tāvad bodhisattvayor ekasmiṃ loka-dhātau buddha-kṣetre yugapad-utpatty-avakāśo 'sti. prāg evā-prameyā-saṃkhyeyānāṃ. na ca punas tulya-saṃbhārāṇāṃ krameṇānuparipāṭikayā utpādo yujyate. nāpi sarveṇa sarvam an-utpāda eva yujyate. tasmād daśasu dikṣv a-prameyā-saṃkhyeyeṣu [Tib. 50b] yathā pariśodhiteṣu tathāgata-śūnyeṣu te tulya-saṃbhārā bodhisattvā anyonyeṣu buddha-kṣetreṣūpapadyanta iti veditavyaṃ.
【N3 在一世界同時無有二佛出現】
tad anena paryāyeṇa bahu-loka-dhātuṣu buddha-bāhulyam eva yujyate. na caikasmin buddha-kṣetre dvayos tathāgatayor yugapad-utpādo bhavati. tat kasya hetoḥ. dīrgharātraṃ khalu bodhisattvair evaṃ praṇidhānam anubṛṃhitaṃ bhavati. yathā 'ham ekaḥ a-pariṇāyake loke pariṇāyakaḥ syāṃ. sattvānāṃ vinetā. sarva-duḥkhebhyo vimocayitā. parinirvāpayiteti. yasyaivaṃ dīrgharātraṃ praṇidhānam anubṛṃhayataḥ samyak-pratipatti-parigṛhītam ṛdhyati eva tat. punaś ca śaktaḥ ekas tathāgatas tri-sāhasra-mahā-sāhasre ekasmiṃ buddha-kṣetre sarva-buddha-kāryaṃ kartum. ato dvitīyasya tathāgatasya vyartha evotpādaḥ (39b) syāt. bhūyaś caikasya tathāgatasya loka utpādāt sattvānāṃ evārtha-karaṇa-prasiddhiḥ pracuratarā bhavati pradakṣiṇatarā. tat kasya hetoḥ. teṣāṃ evaṃ bhavati. ayam eva kṛtsne jagaty ekas tathāgato na dvitīyaḥ. asmiṃ janapada-cārikāṃ vā viprakrāṃte parinirvṛte vā nāsti sa kaścid dvitīyaḥ. yasyāsmābhir aṃtike brahma-caryaṃ caritavyaṃ syād dharmo vā śrotavya iti viditvā 'bhitvaraṃte ghanatareṇa cchanda-vyāyāmena brahma-carya-vāsāya sad-dharma-śravaṇāya ca. buddha-bahutvaṃ tu te upalabhya nābhitvareran. evam eṣām ekasya buddhasyotpādāt svakārtha-kārya-prasiddhiḥ pracuratarā ca bhavati pradakṣiṇatarā ca. [Tib. 51a]
tatra sarva-buddhānāṃ sarvaṃ sama-samaṃ bhavati nir-viśiṣṭaṃ sthāpayitvā
【M5 約差別等德以辨菩提】
catvāri sthānāni āyur nāma kulaṃ kāyaṃ ca.ity eṣāṃ caturṇāṃ dharmāṇāṃ hrāsa-vṛdddhyā vi-lakṣaṇatā buddhānāṃ. na tv anyena kena-cit. na ca strī an-uttarāṃ samyak-saṃbodhim abhisaṃbudhyate. tat kasya hetoḥ. tathā hi bodhisattvaḥ prathamasyaiva kalpā-saṃkhyeyasyātyayāt strī-bhāvaṃ vijahāti bodhi-maṇḍa-niṣadanam upādāya na punar jātu strī bhavati. prakṛtyā ca bahu-kleśo duṣ-prajñaś ca bhavati sarvo mātṛ-grāmaḥ. na ca prakṛtyā bahu-kleśa-saṃtānena duṣ-prajña-saṃtānena śakyam an-uttarāṃ samyak-saṃbodhim abhisaṃboddhuṃ.
【L2 結說勸知】
evam iyam an-uttarā samyak-saṃbodhiḥ svabhāvato 'pi yathā-nirdiṣṭā yathābhūtaṃ veditavyā. paramato 'pi guṇa-nirdeśānusmaraṇato 'pi saṃbhavato 'pi viśeṣato 'pi yathā-nirdiṣṭā yathābhūtaṃ veditavyā.
【L3 讚歎菩薩】
api tv a-cintyaiva sarva-tarka-mārga-samatikrāntatvāt. a-prameyā a-prameya-guṇa-samuditatvāt. an-uttaraiva ca samyak-saṃbodhiḥ sarva-śrāvaka-pratyekabuddha-tathāgatānām abhinirvṛttaye bhavati. tasmād eṣaiva bodhir agrā śreṣṭhā varā praṇītā.
iti Bodhisattva-bhūmāv ādhāre yoga-sthāne saptamaṃ bodhi-paṭalaṃ.【I2 一品(8)學方法】【J8 力種姓品】【K1 結前生後】
nirdiṣṭaṃ tāvad yatra bodhisattvena śikṣitavyaṃ.
【K2 開列章門】【L1 標列七門】
yathā punaḥ śikṣitavyaṃ. tad vakṣyāmi. uddānaṃ.
ih' ādita eva bodhisattvena bodhisattva-śikṣāsu śikṣitu-kāmenādhimukti-bahulena bhavitavyaṃ dharma-paryeṣakeṇa dharma-deśakena dharmānudharma-pratipannena samyag-avavādānuśāsakena samyag-avavādānuśāsanyāṃ ca sthitena upāya-parigṛhīta-kāya-vāṅ-mamas-karmaṇā ca bhavitavyaṃ.
【L2 依門隨解】【M1 勝解】
kathaṃ ca bodhisattvo 'dhimukti-bahulo bhavati. iha bodhisattvo 'ṣṭa-vidhe 'dhimukty-adhiṣṭhāne śraddhā-prasāda-pūrvakeṇa niścayena rucyā samanvāgato bhavati. triṣu ratna-guṇeṣu buddha-bodhisattva-prabhāve ca yathā-nirdiṣṭe ca tattvārthe yathā-nirdiṣṭe hetau phale ca vicitre yathā-yoga-patite a-viparīte prāptavye cārthe samartho 'haṃ prāptum iti. yathā prāptavye 'rthe. evaṃ prāpty-upāye asty ayaṃ prāpty-upāyaḥ prāptavyasyārthasyeti. tatra prāptavyo yathā bodhir an-uttarā. prāpty-upāyaḥ punaḥ sarve bodhisattva-śikṣā-mārgāḥ. tathā su-bhāṣite su-lapite su-pravyāhṛte 'dhimuktiḥ tad-yathā sūtraṃ geyaṃ vyākaraṇ'ādiṣu dharmeṣu.
tatrāsmiṃn aṣṭa-vidhe 'dhimukty-adhiṣṭhāne bodhisattvasya dvābhyāṃ kāraṇābhyāṃ adhimukti-bahulatā veditavyā. adhimukty-abhyāsa- bahulīkārataś ca tīvra-kṣānti-saṃniveśataś ca.
【M2 求法】【N1 答第一問所求法】【O1 開合五明求四法】
tatra dharmaṃ bodhisattvaḥ paryeṣamāṇaḥ kiṃ paryeṣate. kathaṃ paryeṣate. kimarthaṃ paryeṣate. samāsato [Tib. 52a] bodhisattvo bodhisattva-piṭakaṃ paryeṣate. śrāvaka-piṭakaṃ ca bāhyakāni ca śāstrāṇi laukikāni ca śilpa-karma-sthānāni paryeṣate.
tatra dvādaśāṅgād vaco-gatād yad vaipulyaṃ. tad bodhisattva-piṭakam. avaśiṣṭaṃ śrāvaka-piṭakaṃ veditavyaṃ. bāhyakāni punaḥ śāstrāṇi samāsatas trīṇi. hetu-śāstraṃ śabda-śāstraṃ vyādhi-cikitsā-śāstraṃ ca. tatra laukikāni śilpa-karma-sthānāny an-eka-vidhāni bahu-nānā-prakārāṇi. suvarṇa-kārāyas-kāra-maṇi-kāra-karma-jñāna-prabhṛtīni.
【O2 離合四法辨求五明】【P1 列五明】
tāny etāni sarva-vidyā-sthāna-parigṛhītāni paṃca vidyā-sthānāni bhavaṃti. ādhyātmika-vidyā hetu-vidyā śabda-vidyā vyādhi-cikitsā-vidyā śilpa-karma-(40b) sthāna-vidyā ca.
【P2 問答分別】【Q1 問答辨五明詮法多少】
itīmāni pañca-vidyā-sthānāni yāni bodhisattvaḥ paryeṣate. evam anena sarva-vidyā-sthānāni paryeṣitāni bhavaṃti.
tatra buddha-vacanam adhyātma-śāstram ity ucyate. tat punaḥ katy-ākāraṃ pravartate. evaṃ yāval laukikāni śilpa-karma-sthānāni katy-ākārāṇi pravartaṃte. samāsato buddha-vacanaṃ dvy-ākāraṃ pravartate. samyag-hetu-phala-paridīpan'ākāraṃ kṛtā-vipranāśā-kṛtān-abhyāgama-paridīpan'ākāraṃ ca. hetu-śātram api dvy-ākāraṃ. paropāraṃbha-kathā'nuśaṃsa-paridīpan'ākāraṃ parataś ceti-vāda-vipramokṣānuśaṃsa-paridīpan'ākāraṃ ca. śabda-śāstram api dvy-ākāraṃ. dhātu-rūpa-sādhana-vyavasthāna-paridīpan'ākāraṃ vāk-saṃskārānuśaṃsa-paridīpan'ākāraṃ ca. [Tib. 52b] vyādhi-cikitsā-śāstraṃ catur-ākāraṃ pravartate ābādha-kauśala-paridīpan'ākāraṃ ābādha-sarva-samutthāna-kauśala-paridīpan'ākāraṃ utpannasy' ābādhasya prahāṇa-kauśala-paridīpan'ākāraṃ prahāṇasy' ābādhasy' āyatyām an-utpāda-kauśala-paridīpan'ākāraṃ ca. laukikāni śilpa-karma-sthānāni svaka-svaka-śilpa-karma-sthānānuṣṭhāna-kārya-pariniṣpatti-paridīpan'ākārāṇi.
【Q2 問答廣辨因明所詮之義】【R1 解正因果相】【S1 解因相即是十因】【T1 總舉數】
kathaṃ ca buddha-vacanam a-viparītāṃ hetu-phalaṃ paridīpayati. daśa ime hetavaḥ a-viparītaṃ hetu-vyavasthānaṃ sarva-hetu-saṃgrahe veditavyāḥ
【T2 列三章】
saṃkleśāya vā vyavadānāya vā laukikānām api teṣāṃ teṣāṃ sasy'ādīnām a-vyākṛtānāṃ pravṛttaye.
【T3 釋】【U1 解舉數】【V1 列十名】
daśa hetavaḥ katame. anuvyavahāra-hetuḥ apekṣā-hetuḥ ākṣepa-hetuḥ parigraha-hetuḥ abhinirvṛtti-hetuḥ āvāhaka-hetuḥ pratiniyama-hetuḥ sahakāri-hetuḥ virodha-hetuḥ a-virodha-hetuś ca.
【V2 解十因】
tatra sarva-dharmāṇāṃ yan nāma nāma-pūrvikā ca saṃ-jñā saṃjñā-pūrvakaś cābhilāpaḥ. (41a) ayam ucyate teṣāṃ dharmāṇām anuvyavahāra-hetuḥ. tatra yad-apekṣaṃ yad-dhetukaṃ yasmin vastuny arthitvam upādānaṃ ca bhavati. ayam asyocyate 'pekṣā-hetuḥ. tad-yathā hastāpekṣaṃ hasta-hetukam ādāna-karma. pādāpekṣaṃ pāda-hetukam abhikrama-pratikrama-karma. parvāpekṣaṃ parva-hetukaṃ samiñjita-prasārita-karma. jighatsā-pipāsā'pekṣaṃ jighatsā-pipāsā-hetukaṃ bhojana-pān'ādāna-paryeṣaṇatā ca. ity evaṃbhāgīyo 'pramāṇa-nayānugataḥ apekṣā-hetur veditavyaḥ. tatra bījam āvasānikasya sva-phalasy' ākṣepa-hetuḥ. bīja-nirmuktaḥ tad-[Tib. 53a] anyaḥ pratyayaḥ parigraha-hetuḥ. tad eva bījaṃ sva-phalasya nirvṛtti-hetuḥ. tat punar bīja-nirvṛttaṃ phalam uttarasya bīj'ākṣipta-phalasy' āvāhaka-hetuḥ. nānā-vijātīye vibhinna-kāraṇatvaṃ pratiniyama-hetuḥ. yaś cāpekṣā-hetur yaś c' ākṣepa-hetur yaś ca parigraha-hetur yaś ca nirvṛtti-hetur yaś c'āvāhaka-hetur yaś ca pratiniyama-hetur ity etān sarvān hetūn ekadhyam abhisaṃkṣipya sahakāri-hetur ity ucyate. utpattāv āntarāyiko hetur virodha-hetuḥ. antarāya-vaikalyam a-virodha-hetuḥ.
【V3 對二因四緣相攝通塞】【W1 對二因】
tatra virodhaḥ samāsataḥ ṣaḍ-vidhaḥ. vāg-virodhaḥ tad-yathā śāstrāṇi pūrvāpara-viruddhāni bhavanti tad-ekatyānāṃ śramaṇa-brāhmaṇānāṃ yukti-virodhaḥ sādhyasya jñeyasyārthasya sādhanāyopapatti-sādhana-yuktir a-yujyamānā bha vati. utpatti-virodhas tad-yathā utpanna-pratyaya-vaikalyād utpatty-āntarāyika-dharma-sāṃnidhyāc cotpattir na bhavati. sahāvasthāna-virodhas tad-yathā āloka-tamaso rāga-dveṣayoḥ sukha-duḥkhayoḥ. vipratyanīka-virodhas tad-yathā 'hi-nakulayor mārjāra-mūṣikayor anyonya-pratyarthikayoś ca praty-amitrayoḥ. vipakṣa-prātipakṣikaś ca virodhas tad-yathā 'śubhā-bhāvanā-kāma-rāgayoḥ maitrī-bhāvanā-vyāpādayoḥ karuṇā-bhāvanā-vihiṃsayoḥ bodhy-aṅg'āryāṣṭāṅga-mārga-bhāvanāyāḥ sarve-kleśopakleśānāṃ ca traidhātukāvacarāṇāṃ. asmiṃs tv arthe utpatti-virodha evābhipretaḥ.
punaś ca sarvam eṣāṃ hetūnāṃ [Tib. 53b] dvābhyāṃ hetubhyāṃ saṃgrahaḥ. janakena ca hetunā upāya-hetunā ca. yad ākṣepakaṃ nirvartakaṃ ca bījaṃ. taj janako hetuḥ. avaśiṣṭā hetava upāya-hetur veditavyaḥ.
【W2 將四緣共二因相攝】
catvāraḥ pratyayāḥ. hetu-pratyayaḥ samanantara-pratyayaḥ ālaṃbana-pratyayaḥ adhipati-pratyayaś ca. tatra yo janako hetuḥ. sa hetu-pratyayaḥ. yaḥ punar upāya-hetuḥ. so 'dhipati-pratyayo veditavyaḥ. samanantara-pratyayaś c' ālaṃbana-pratyayaś ca citta-caitasikānām eva dharmāṇāṃ. tathā hi citta-caitasikā dharmāḥ prāg-utpannāvakāśa-dāna-praigṛhītā ālaṃbana-praigṛhītāś ca prādurbhavanti pravartante ca. tasmāt samanantara-pratyaya ālaṃbana-pratyayaś ca parigraha-hetunā saṃgṛhītau veditavyau.
【U2 解三章】【V1 解世間十因】
tatra katham ebhir daśabhir hetubhiḥ sarva-laukikā bhāvāḥ pravartante. kathaṃ ca saṃkleśo bhavati kathaṃ ca vyavadānaṃ. yānīmāni vividhāni sasyāni dhānya-saṃkhyātāni loke yair ayaṃ loko jīvikāṃ kalpayati. teṣāṃ tāvad yad idaṃ nāma saṃjñā vāg vyāhāro vividhaḥ. tad-yathā yava-śāli-godhūma-tila-mudga-māṣa-kulatth'ādikaḥ. ayam eṣām anuvyavahāra-hetuḥ. yavā ānīyantāṃ dīyantāṃ piṣyantāṃ sthāpyantām ity evamādikasya vyavahārasya. yathāyavāḥ. evam avaśiṣṭeṣv api veditavyaṃ. jighatsā-pipāsā-daurbalya-kāya-sthity-apekṣam kavaḍīkār'āhār'āsvādāpekṣaṃ ca teṣv arthitvaṃ paryeṣaṇā upādānam upabhogaś ca bhavati. ayam eṣām apekṣā-hetuḥ. (42a) yato yataḥ sva-bījād (yasya yasya sasyasya) prādurbhāvo bhavati. [Tib. 54a] tad bījaṃ tasy' ākṣepa-hetuḥ. pṛthivī-vṛṣṭy-ādikaḥ pratyayo 'ṅkura-prādurbhāvāya parigraha-hetuḥ. tad bījaṃ tasyāṃkurasyābhinirvṛtti-hetuḥ. sa khalv aṃkura-gaṇḍa-pattra-paraṃparā-saṃtānas tasyāḥ sasya-niṣpatteḥ sasya-paripākasy' āvāhaka-hetuḥ. yava-bījāc ca yavāṃkurasya yava-sasyasya prādurbhāvo bhavati nānyasya. evaṃ parisiṣṭebhyo veditavyam. ayam eṣāṃ pratiniyama-hetuḥ. sarve caite apekṣā-hetum upādāya pratiniyama-hetv-aṃtā hetavaḥ sasyasyābhiniṣpattaye saha-kāri-hetuḥ. na hi tad (dhānyam anyatama)-hetu-vaikalyān niṣpadyate. tasmāt sarvā sā sāmagrī saha-kāri-hetur ity ucyate. aśanī-sasya-roga-nipāt'ādayo 'ṃtarāyā virodha-hetuḥ. tad-vaikalyaṃ nāntarāyaḥ a-viordha-hetuḥ. evam eva daśa hetavas tad-anyeṣv api laukikeṣu bhāveṣu yathāyogaṃ veditavyāḥ. tad-yathā Dhānya-parigrahe.
【V2 解雜染十因 】
tatra sarvasya pratītya-samutpādasya yad idaṃ nāma-saṃjñā-vāg-vyāhāras tad-yathā a-vidyā saṃskārā vijñānaṃ nāmarūpaṃ vistareṇa yāvaj jarā-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsāḥ. ity ayaṃ tāvat saṃkleśasyānuvyavahāra-hetuḥ. a-vidyā-pratyayāḥ saṃskārā yāvaj jāti-pratyayaṃ jarā-maraṇam ity-evam-ādikasyānuvyavahārasya. viṣay'āsvādāpekṣā caiṣu bhavāṃgeṣu pravṛttiḥ. ayam asya saṃkleśasyāpekṣā-hetuḥ. a-vidy'ādīnāṃ dharmāṇāṃ dṛṣṭa eva dharme yāni bījāni jātasya bhūtasyeha. tāny anya-jānmikasya jāti-jarā-maraṇasy' [Tib. 54b] ākṣepa-hetuḥ. a-sat-puruṣa-saṃsevā a-sad-dharma-śravaṇam a-yoniśo-manaskāraḥ pūrvābhyās'āvedhaś cā-vidy'ādīnām utpattaye parigraha-hetuḥ. svaka-svakaṃ bījam a-vidy'ādīnāṃ nirvṛtti-hetuḥ. te punar a-vidy'ādayo bhava-paryavasānā uttarottar'āvāhana-pāraṃparyeṇa tasyānya-jāmnikasya jāti-jarā-maraṇasy' āvāhāka-hetuḥ. anye saha sva-bījair a-vidy'ādayo bhava-paryavasānā narakopapattaye saṃvartaṃte. anye tiryak-preta-manuṣya-devopapattaye. ity ayaṃ saṃkleśasya pratiniyama-hetuḥ. apekṣā-hetum ādiṃ kṛtvā sarva ete hetavaḥ pratiniyama-hetu-paryavasānā saha-kāri-(42b) hetur ity ucyate. tasya punaḥ saṃkleśasya virodha-hetuḥ gotra-saṃpad buddhānām utpādaḥ sad-dharmasya deśanā sat-puruṣa-saṃsevā sad-dharma-śravaṇaṃ yoniśo-manaskāro dharmānudharma-pratipattiḥ sarve ca bodhi-pakṣya-dharmāḥ. a-virodha-hetur eṣām eva yathopadiṣṭānāṃ dharmāṇāṃ vaikalyaṃ virahitatvaṃ. evam ebhir daśabhir hetubhiḥ sarva-saṃkleśaḥ sarva-sattvānāṃ veditavyaḥ.
【U3 解清淨十因】
tatra yaḥ sarveṣu vyavadāna-pakṣyeṣu dharmeṣu nirodhe ca nirvāṇe nāma-saṃjñā-vāg-vyāhāraḥ. ayaṃ vyavadānasyānuvyavahāra-hetuḥ. itīmāni smṛty-upasthānāni samyak-prahāṇāni yāvad āryāṣṭāṃgo mārgaḥ a-vidyā-nirodhāc ca saṃskāra-nirodho vistareṇa yāvaj jāti-nirodhāj jarā-maraṇa-nirodha ity asyaivaṃbhāgīyasyānuvyavahārasya. tatra yā saṃskār'ādīnavāpekṣā [Tib. 55a] vyavadāna-parigraho vyavadāna-pariniṣpattiḥ. ayam asyāpekṣā-hetuḥ. yā gotra-sthasya pudgalasya gotra-sampat sopadhiśeṣa-nir-upadhiśeṣa-nirvāṇādhigamāya pūrvaṃgamāya. ayaṃ vyavadānasy' ākṣepa-hetuḥ. sat-puruṣa-saṃsevā sad-dharma-śravaṇaṃ yoniśo-manaskāraḥ pūrva-kṛtaś cendriya-paripākaḥ parigraha-hetuḥ. tāni gotra-saṃgṛhītāny an-āsrava-bodhi-pakṣya-dharma-bījāni teṣāṃ bodhi-pakṣyāṇāṃ dharmāṇām abhinirvṛtti-hetuḥ. te punaḥ sva-bīja-nirvṛttāḥ bodhi-pakṣyā dharmāḥ sopadhiśeṣa-nir-upadhiśeṣa-nirvāṇa-dhātvoḥ krameṇ' āvāhaka-hetuḥ. tatra yac chrāvaka-gotraṃ śrāvaka-yānena parinirvāṇāya saṃvartate. pratyekabuddha-gotraṃ pratyekabuddha-yānena parinirvāṇāya saṃvartate. mahāyāna-gotraṃ mahāyānena parinirvāṇāya saṃvartate. ayaṃ vyavadānasya pratiniyama-hetuḥ. yaś cāpekṣā-hetur vyavadāna-pakṣyo yaś ca yāvat pratiniyama-hetuḥ. ayam asya saha-kāri-hetur ity ucyate. gotrāsaṃpannatā buddhāvām an-utpādaḥ a-kṣaṇopapattir a-sat-puruṣa-saṃsevā a-sad-dharma-śravaṇam a-yoniśo-manaskāro mithyā-pratipattiḥ virodha-hetuḥ. asyaiva virodha-hetor yad vaikalya-virahitatvam. ayam ucyate 'virodha-(43a) hetuḥ. tatra yaḥ saṃkleśa-pakṣyo virodha-hetuḥ. sa vyavadāna-hetur draṣṭavyaḥ. yo vyavadāna-pakṣa-virodha-hetuḥ. sa saṃkleśa-hetur draṣṭavyaḥ.
【T4 解已總結無有過增】
[Tib. 55b] evam ebhir daśabhir hetubhiḥ saṃkleśo daśabhir eva vyavadānaṃ bhavaty atīte 'py adhvany abhūd a-nāgate 'py adhvani bhaviṣyati saṃkleśāya vā vyavadānāya vā. na ebhya uttarī na ebhyo bhūyān anyo hetur vidyate.
【S2 解果相即是五果】
tatra phalaṃ katamat. samāsataḥ paṃca phalāni. vipāka-phalaṃ niṣyanda-phalaṃ vi-saṃyoga-phalaṃ puruṣa-kāra-phalam adhipati-phalaṃ ca.
a-kuśalānāṃ dharmāṇām apāyeṣu vipāko vipacyate. kuśala-s'āsravāṇāṃ su-gatau. tad vipāka-phalaṃ. yat punar a-kuśalābhyāsād a-kuśal'ārāmatā saṃtiṣṭhate. a-kuśala-bahulatā. kuśalābhyāsāt kuśal'ārāmatā kuśala-bahulatā pūrva-karma-sādṛśyena vā paścāt-phalānuvartanatā. tan niṣyanda-phalaṃ. āryāṣṭāṃgasya mārgasya kleśa-nirodho vi-saṃyoga-phalaṃ. yat punar laukikena mārgeṇa kleśa-nirodhaḥ. sa nātyaṃtam anuvartate pṛthag-janānāṃ. tasmāt tan na vi-saṃyoga-phalaṃ. yat punar ekatya dṛṣṭe dharme anyatamānyatamena śilpa-karma-(sthāna-saṃniśritena) puruṣa-kāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā yadi vā rāja-pauruṣyeṇa lipi-gaṇana-nyasana-saṃkhyā-mudrayā sasy'ādikaṃ lābh'ādikaṃ ca phalam abhinirvartayati. idam ucyate puruṣa-kāra-phalaṃ. cakṣur-vijñānaṃ cakṣur-indriyasyādhipati-phalaṃ. evaṃ yāvan mano-vjñānaṃ mana-indriyasya. tathā prāṇair a-viyogo jīvitendriyasya. iti sarveṣām indriyāṇāṃ dvā-viṃśatīnāṃ svena-sven' ādhipatyena yat phalaṃ nirvartate. tad adhipati-[Tib. 56a] phalaṃ veditavyaṃ. tac c' ādhipatyaṃ dvā-viṃśatīnām indriyāṇāṃ veditavyaṃ. tad-yathā Vastu-saṃgrahaṇyām.
【S3 總結】
evaṃ hi bodhisattvo buddha-vacanaṃ samyag-hetu-phala-paridīpan'ākāraṃ viditvā (sthānā-sthāna-jñāna-bala)-gotram āsevanānvayāt krameṇa viśodhayati vivardhayati ca.
【R2 辨已作未作得失之相】
na cā-kṛtam anya-kṛtaṃ vā kasya-cid vipacyate. na ca (43b) kṛta-svayaṃ-kṛtānāṃ karmaṇāṃ kalpa-śatair api vipraṇāśo bhavati phala-dānaṃ prati. evaṃ a-kṛtān-abhyāgama-kṛtā-vipraṇāśaṃ buddha-vacanaṃ paridīpitaṃ bodhisattvo yathābhūtaṃ jñātvā karma-svakatā-jñāna-bala-gotraṃ krameṇa viśodhayati vivardhayati ca.
【N2 答第二問求聞正法】【O1 問】
tatra kathaṃ bodhisattvaḥ śrutaṃ paryeṣate.
【O2 解】【P1 聞法慇重】
iha bodhisattvaḥ tīvraṃ gauravam upasthāpya su-bhāṣite su-lapite dharmaṃ paryeṣate. evaṃ-rūpaṃ cāsya samāsena su-bhāṣita-gauravaṃ pratyupasthitaṃ bhavati. yad asau bodhisattva eka-su-bhāṣita-śravaṇa-hetor api taptāṃ jvalitām apy ayomayīṃ bhūmiṃ pareṇa (prāmodyen'ādareṇa) praviśed yady anyathā su-bhāṣita-śravaṇaṃ na labheta. prāg eva prabhūtasya su-bhāṣitasyārthe.
【P2 顯校量勝】
yac ca bodhisattvasya sve ātma-bhāve samucchraye prema-gauravaṃ prāg evānyeṣu sarva-kāya-pariṣkāreṣu bhojana-pān'ādikeṣu. yac ca su-bhāṣita-śravaṇe prema-gauravaṃ. pūrvakaṃ prema-gauravaṃ paścimaṃ prema-gauravam upanidhāya śatatamīmapi kalāṃ nopaiti sahasratamīm api saṃkhyām api (kalām api) gaṇanām apy upaniṣadam api nopaiti.
【P3 辯重聽法慇重】
[Tib. 56b] sa tathā su-bhāṣite gaurava-jātaḥ su-bhāṣitaṃ śṛṇvaṃ na khinnaś ca bhavaty a-tṛptas ca. śrāddhaś ca bhavati prasāda-bahulaś c' ārdra-saṃtānaḥ ṛjuka-dṛṣṭiḥ. sa guṇa-kāmatayā dharma-kāmatayā dharma-bhāṇakam upasaṃkrāmati nopāraṃbhābhiprāyeṇa sa-gauravatayā na māna-staṃbhena kiṃkuśala-gaveṣaṇatayā na ātmodbhāvanārthaṃ. ātmānaṃ ca parāṃś ca kuśala-mūle saṃniyojayiṣyāmīti na lābha-sat-kāra-hetoḥ. sa evaṃ upasaṃkramaṇa-saṃpannaḥ a-saṃkliṣṭaś ca dharmaṃ śṛṇoty a-vikṣiptaś ca.
katham a-saṃkliṣṭaḥ śṛṇoti. staṃbha-saṃkleśa-vigato 'vamanyanā-saṃkleśa-vigataḥ laya-saṃkleśa-vigataś ca.
tatra ṣaḍbhir ākāraiḥ staṃbha-saṃkleśa-vigato bhavati. caturbhir ākārair avamanyanā-saṃkleśa-vigato bhavati. eken' ākāreṇa laya-saṃkleśa-vigato bhavati. kālena śṛṇoti satkṛtya śuśrūṣamāṇo na asūyann anuvidhīyamānaḥ an-upāraṃbha-prekṣī. ebhiḥ ṣaḍbhir ākāraiḥ staṃbha-saṃkleśa-vigataḥ.
(44a) dharme gauravam upasthāpya dharma-bhāṇake pudgale gauravam upasthāpya dharmam a-paribhavaṃ dharma-bhāṇakaṃ pudgalaṃ a-paribhavan. ebhiś caturbhiḥ ākārair avamanyanā-saṃkleśa-vigataḥ śṛṇoti.
ātmānam a-paribhavaṃ śṛṇoti. anenaiken' ākāreṇa laya-saṃkleśa-vigataḥ śṛṇoti. evaṃ hi bodhisattvaḥ a-saṃkliṣṭo dharmaṃ śṛṇoti.
tatra kathaṃ [Tib. 57a] bodhisattvaḥ a-vikṣipto dharmaṃ śṛṇoti. paṃcabhir ākāraiḥ. ājñā-citta ekāgra-cittaḥ avahita-śrotraḥ samāvarjita-mānasaḥ sarva-cetasā samanvāhṛtya dharmaṃ śṛṇoti.
【O3 結】
evaṃ hi bodhisattvaḥ śrutaṃ paryeṣate.
【N3 答第三問求意】
bodhisattvaḥ kiṃ paryeṣate. buddha-vacanaṃ tad-bodhisattvaḥ paryeṣate samyag dharmānudharma-pratipattyā saṃpādanārthaṃ pareṣāṃ ca vistareṇa saṃprakāśanārthaṃ. hetu-vidyāṃ bodhisattvaḥ paryeṣate tasyaiva śāstrasya dur-bhāṣita-dur-lapitatāyāḥ yathā-bhūta-parijñānārthaṃ para-vāda-nigrahārthaṃ cā-prasannānām asmiṃ cchāsane prasādāya prasannānāṃ ca bhūyo-bhāvāya. śabda-vidyāṃ bodhisattvaḥ paryeṣate saṃskṛta-lapitādhimuktānām ātmani saṃpratyayotpādanārthaṃu s-nirukta-pada-vyaṃjana-nirūpaṇatayā ekasya cārthasya nānā-prakāra-nirukty-anuvyavahārānupraveśārthaṃ. cikitsā-śāstraṃ bodhisattvaḥ paryeṣate sattvānāṃ nānā-prakāra-vyādhi-vyupaśamanārthaṃ mahā-jana-kāyasya cānugrahārthaṃ. laukikāni śilpa-karma-sthānāni bodhisattvaḥ paryeṣate alpa-kṛcchreṇa bhoga-saṃharaṇārthaṃ sattvānāṃ arthāya sattvānāṃ bahu-mānotpādanārthaṃ śilpa-jñāna-saṃvibhāgena cānugraha-saṃgrahārthaṃ. sarvāṇi caitāni paṃca vidyā-sthānāni bodhisattvaḥ paryeṣate an-uttarāyā samyak-saṃbodher [Tib.57b] mahā-jñāna-saṃbhāra-paripūraṇārthaṃ. na hi sarvatraivam a-śikṣamāṇaḥ krameṇa sarva-jña-jñānam an-āvaraṇaṃ pratilabhate.
【M3 應說正法】【N1 結前生後】
yat tāvad bodhisattvaḥ paryeṣate yathā ca paryeṣate yad-arthaṃ ca paryeṣate. tan nirdiṣṭaṃ. tatra kiṃ bodhisattvaḥ pareṣāṃ deśayati. kathaṃ ca deśayati. kim-artha-hetor deśayati.
【N2 答】【O1 答第一問:問所說法】
tatra yad eva paryeṣate. tad eva deśayati. yad-arthaṃ paryeṣate. tad-artham eva pareṣāṃ deśayati.
【O2 答第二問:問說方法】【P1 開二門】
dvābhyāṃ punar ākārābhyāṃ deśayati. anulomāṃ ca kathāṃ kathayati (44b) pariśuddhāṃ ca.
【P2 次第解】
tatra katham anulomāṃ kathāṃ kathayati. anurūpeṇeryā-pathena sthitāya deśayati nā-prati-rūpeṇa. na uccatarake āsane niṣaṇṇāyā-glānāya nodguṇṭhikā-kṛtāya na purato gacchate vistareṇa yathāsūtraṃ veditavyaṃ. tat kasya hetoḥ. dharma-guravo hi buddha-bodhisattvāḥ. dharme hi satkriyamāṇe pareṣām adhimātraṃ dharma-gauravam utpadyate. śravaṇe c' ādara-jātā bhavaṃti. nāvajñā-jātāḥ. sarveṣāṃ ca deśayati. nir-aṃtaraṃ sarvaṃ ca deśayati. dharma-mātsaryam a-kurvan n' ācārya-muṣṭiṃ dharmeṣu karoti. yathākramaṃ pada-vyaṃjanam uddiśati. yathā-kramoddiṣṭaṃ ca pada-(vyaṃjanaṃ yathākramaṃ evārthato) vibhajati. arthopasaṃhitaṃ ca dharmam arthaṃ coddiśati. nān-arthopasaṃhitaṃ. saṃdarśayitavyāṃ saṃdarśayati samādāpayitavyāṃ samādāpayati samuttejayitavyāṃ samuttejayati saṃpraharṣayitavyāṃ saṃpraharṣayati. pratyakṣānumān'āpt'āgama-yuktāṃ ca kathāṃ karoti. nā-pramāṇa-yuktāṃ. [Tib. 58a] su-gati-gamanānukūlāṃ api. a-vyākulāṃ api. su-praveśāṃ na gahanāṃ. catur-ārya-satya-saṃprayuktām api ca. sarvāsāṃ ca parṣadāṃ yā parśad yā kathā yathā 'rhati. tāṃ tathā 'syai kathāṃ karoti. ebhis tāvat paṃca-daśabhir ākārair bodhisattvānāṃ sattveṣv anulomā sarva-parārtheṣu kathā veditavyā.
punaś ca bodhisattvaḥ apakāriṣu sattveṣu maitra-cittatām upasthāpya kathāṃ karoti. duś-carita-cāriṣu sattveṣu hita-cittatām upasthāpya kathāṃ karoti. sukhita-duḥkhiteṣu lb n="107-08"/>sattveṣu pramatteṣu dīneṣu hita-sukhānukaṃpā-cittatām upasthāpya kathāṃ karoti. na cerṣyā-paryavasthānam adhipatiṃ kṛtvā ātmānam utkarṣayati. na parāṃ paṃsayati. nir-āmiṣeṇa ca cittenā-pratikāṃkṣamāṇo lābha-sat-kāra-ślokaṃ pareṣāṃ dharmaṃ deśayati.
【P3 總結】
ebhiḥ paṃcabhir ākārair bodhisattvaḥ pariśuddhāṃ kathāṃ kathayati.
【O3 答第三問:問說法意】
ta ete samāsato viṃśatir ākārā bhavaṃti. kālena satkṛtyānupūrvam anusaṃdhiḥ anusahitaṃ harṣayatā rocayatā toṣayatā utsāhayatā an-avasādayatā yuktā sahitā a-vyavakīrṇ'ānudhārmikī yathāparṣat maitra-cittena hita-cittenānukaṃpā-(45a) cittenā-niśritena lābha-sat-kāra-śloke ātmānam an-utkarṣayatā parāṃś cā-paṃsayatā. evaṃ hi bodhisattvaḥ pareṣāṃ dharmaṃ deśayati.
【M4 法隨法行】【N1 開五門】
tatra katamo bodhisattvasya dharmānudharma-pratipattiḥ. samāsataḥ paṃca-vidhā veditavyā. teṣām eva yathā-paryeṣitānāṃ yathodgṛhītānāṃ dharmāṇāṃ kāyena [Tib. 58b] vācā manasā 'nuvartanā samyak-cintanā bhāvanā ca.
【N2 次第解】【O1 解三業】
yeṣāṃ dharmāṇāṃ Bhagavatā kāyena vācā manasā kriyā niṣiddhā yeṣāṃ cābhyanujñātā kāyena vācā manasā kriyā. tasya kāya-vāṅ-manas-karmaṇaḥ tathaiva parivarjanaṃ pratiniṣevaṇena samudānayanaṃ. kāyena vācā manasā cānuvartanā dharmānudharma-pratipattir ity ucyate.
【O2 解正思】
tatra samyak-cintanā bodhisattvasya katamā. iha bodhisattvaḥ ekākī raho-gato yathā-śrutāṃ dharmāṃ cintayitu-kāmaḥ tulayitu-kāmaḥ upaparīkṣitu-kāmaḥ ādita evā-ciṃtyāni sthānāni vivarjya tāṃś cintayitum ārabhate pratataṃ ca cintayati. sātatya-satkṛtya-prayogena na ślathaṃ. kiṃcic ca bodhisattvaś cintā-prayuktaḥ yuktyā vicārayaty anupraviśati. kiṃcid adhimucyata eva. artha-pratisaraṇaś ca bhavati cintayan. na vyaṃjana-pratisaraṇaḥ. (kālāpadeśa-mahā'padeśāṃś) ca yathābhūtaṃ prajānāti. ādi-praveśena ca cintāṃ praviśati. praviṣṭaś ca punaḥ-punar-manasikārataḥ sāratām upanayati. a-ciṃtyaṃ varjayaṃ bodhisattvaḥ saṃmohaṃ citta-vikṣepaṃ nādhigacchati. pratataṃ sātatya-satkṛtya-prayuktaḥ cintayann a-vijñāta-pūrvaṃ cārthaṃ vijānāti labhate vijñātaṃ ca. pratilabdham arthaṃ na vināśayati na saṃpramoṣayati. yuktyā punaḥ kiṃcit pravicinvan praviśayan vicārayan na para-pratyayo bhavati. teṣu yukti-parīkṣiteṣu dharmeṣu kiṃcit punar adhimucyamāno yeṣv asya dharmeṣu gaṃbhīreṣu buddhir na gāhate. tathāgata-[Tib. 59a] gocarā ete dharmā nāsmad-buddhi-gocarā ity evam a-pratikṣipaṃs tān dharmān ātmānam a-kṣataṃ cān-upahataṃ ca pariharaty an-avadyaṃ. arthaṃ pratisaraṃ bodhisattvo na vyaṃjanaṃ buddhānāṃ bhagavatāṃ sarva-saṃdhāya-vacanāny anupraviśati. (45b) kālāpadeśa-mahā'padeśa-kuśalo bodhisattvaḥ tattvārthān na vicalayituṃ na vikaṃpayituṃ kenacit kathaṃcic chakyate. āditaś cintām anupraviśaṃ bodhisattvaḥ a-pratilabdha-pūrvāṃ kṣāṃtiṃ pratilabhate. tām eva ca punaḥ su-pratilabdhāṃ kṣāṃtiṃ sāratām upanayan bodhisattvaḥ (bhāvanāyām anupraviśati.) ebhir aṣṭābhir ākārair bodhisattvaḥ cintā-saṃgṛhītāṃ dharmānudharma-pratipattiṃ pratipanno bhavati.
【O3 解正修】
bhāvanā katamā. sā samāsataś catur-vidhā veditavyā. śamatho vipaśyanā śamatha-vipaśyanā'bhyāsaḥ śamatha-vipaśyanā'bhiratiś ca.
tatra śamathaḥ katamaḥ. yathā 'pi tad bodhisattvo 'ṣṭ'ākārāyāś cintāyāḥ su-samāttatvān nir-abhilāpye vastu-mātre artha-mātre ālaṃbane cittam upanibadhya sarva-pra paṃcāpagatena sarva-citta-pariplavāpagatena saṃjñā-manasikāreṇa sarv'ālaṃbanāny adhimucyamānaḥ adhyātmaṃ samādhi-nimitteṣu cittaṃ sthāpayaty avasthāpayati vistareṇa yāvad ekotīkaroti samādhatte. ayam ucyate śamathaḥ.
vipaśyanā katamā. tenaiva punaḥ śamatha-paribhāvitena manaskāreṇa yā teṣām eva yathā-cintitānāṃ dharmāṇāṃ nimitta-manasikriyā vicayaḥ pravicayo dharma-pravicayaḥ vistareṇa yāvat pāṇḍityaṃ prajñā-cāraḥ. [Tib. 59b] iyam ucyate vipaśyanā.
śamatha-vipaśyanā'bhyāsaḥ katamaḥ. yaḥ śamathe vipaśyanāyāṃ ca sātatya-prayogaḥ satkṛtya-prayogaś ca.
śamatha-vipaśyanā'bhiratiḥ katamā. teṣv eva śamatha-vipaśyanā-nimitteṣu yac cittasyā-calanaṃ sva-rasenaivān-abhisaṃskāra-vāhitā-sthānaṃ saṃgraho 'visaraṇā. iyam ucyate śamatha-vipaśyanā'bhiratiḥ.
tatra bodhisattvo yathā-yathā śamatha-vipaśyanā'bhyāsaṃ karoti. tathā-tathā śamatha-vipaśyanā'bhiratiḥ saṃtiṣṭhate. yathā-yathā śamatha-vipaśyanā'bhiratiḥ saṃtiṣṭhate. tathā-tathā śamatho vipaśyanā ca pariśudhyati. ataḥ yathā-yathā śamatho viśudhyati. tathā-tathā kāya-prasrabdhiḥ (citta-prasrabdhiḥ) pṛthu-vṛddhi-vaipulyatāṃ gacchati. yathā-yathā vipaśyanā viśudhyati. tathā-tathā jñāna-daṛśanaṃ pṛthu-vṛddhi-vaipulyatāṃ (46a) gacchati. etāvac ca bhāvanayā karaṇīyaṃ. yad ut' āśraya-gataṃ dauṣṭhulyam apanetavyaṃ sarvatra ca jñeye jñāna-darśanaṃ viśodhayitavyaṃ. tac caitat sarvaṃ bhāvanā-karmānayā (catur-ākārayā bhāvanayā) bodhisattvasya saṃpadyate.
【M5 教授】
avavādaḥ katamaḥ. samāsato 'ṣṭa-vidho veditavyaḥ. yathā 'pi tad bodhisattvaḥ samādhi-saṃniśrayeṇa saṃvāsānvayād vā yeṣām avavaditu-kāmo bhavati. yo vā punar anyo bodhisattvo 'smai avavadati tathāgato vā. sa ādita eva cittaṃ paryeṣate jānāti. cittaṃ paryeṣya indriyaṃ paryeṣate jānāti. indriyaṃ paryeṣy' āśyaṃ paryeṣate jānāti. āśayaṃ paryeṣya anuśayaṃ paryeṣate jānāti. anuśayaṃ paryeṣya yathāyogaṃ yathā'rham eva vicitreṣv avatāra-mukheṣv avatārayati. yadi vā a-śubhayā [Tib. 60a] yadi vā maitryā yadi vā idaṃ-pratyayatā-pratītya-samutpādena yadi vā dhātu-prabhedena yadi vā ānāpāna-smṛtyā yathāyogaṃ yathā'rhaṃ avatāra-mukheṣv avatārya śāśvatāṃtā-sad-graha-pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati. ucchedāṃtā-sad-graha-pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati. a-kṛte ca kṛtābhimānaṃ tyājayati. a-prāpte a-spṛśite a-sākṣāt-kṛte sākṣāt-kṛtābhimānaṃ tyājayati.
so 'yam aṣṭa-vidho 'vavādaḥ punaḥ samāsataḥ tribhiḥ sthānaiḥ saṃgṛhīto veditavyaḥ. trīṇi sthānāni katamāni. a-sthitasya cittasy' ādito 'vasthitaye samyag-ālaṃbanopanibandhaḥ. sthita-cittasya ca svārtha-prāptaye samyag-upāya-mārga-deśanā. a-niṣṭhita-sva-kāryasya cāntarā'dhiṣṭhāna-parityāgaḥ. tatra cittendriy'āśayānuśaya-jñānena yathāyogam avatāra-mukhāvatāraṇatayā ca citta-sthitaye samyag-ālaṃbanopanibandho veditavyaḥ. tatra śāśvatocchedāṃtā-sad-graha-pratipakṣeṇa madhyamayā pratipadā sthita-cittasya svārtha-prāptaye samyag-upāya-mārga-deśanā (46b) veditavyā. tatrā-kṛte yāvad a-sākṣāt-kṛte sākṣāt-kṛtābhimāna-tyājanatayā a-niṣṭhita-sva-kāryasyāntarā'dhiṣṭhāna-parityāyo veditavyaḥ. evam ebhis tribhiḥ sthānair aṣṭa-vidho 'vavādaḥ saṃgṛhīto veditavyaḥ.
evam evāvavādaṃ parato vā labhamāno bodhisattvaḥ pareṣāṃ vā 'nuprayacchann aṣṭānāṃ balānāṃ gotraṃ krameṇa viśodhayati vivardhayati dhyāna-vimokṣa-[Tib. 60b] samādhi-samāpatti-jñāna-balasyendriya-parāpara-jñāna-balasya nānā'dhimukti-jñāna-balasya nānā-dhātu-jñāna-balasya sarvatra-gāminī-pratipaj-jñāna-balasya pūrve-nivāsānusmṛti-jñāna-balasya cyuty-upapatti-jñāna-balasy' āsrava-kṣaya-jñāna-balasya ca.
【M6 教誡】
tatrānuśāsanaṃ katamat. tat paṃca-vidhaṃ veditavyaṃ. sāvadya-samudācāra-pratiṣedhanā an-avadya-samudācārābhyanujñā pratiṣiddhābhyanujñāteṣu dharmeṣu skhalita-samācārasya codanā punaḥ-punar a-nādara-jātasya skhalitasyāvasādanayā smṛti-karaṇānupradānam a-kaluṣeṇā-vipariṇatena snigdhen' āśayena. samyak-pratipannasya ca pratiṣiddhābhyanujñāteṣu dharmeṣu bhūta-guṇa-priy'ākhyānatayā saṃharṣaṇatā. itīdaṃ samāsataḥ paṃc'ākāraṃ bodhisattvānām anuśāsanaṃ veditavyaṃ. yad uta pratiṣedho 'bhyanujñā codanā 'vasādanā saṃharṣaṇā ca.
【M7 方便所攝身語意業】
tatropāya-saṃgṛhītaṃ bodhisattvānāṃ kāya-vāṅ-manas-karma katamat. samāsato bodhisattvānām catvāri saṃgraha-vastūny upāya ity ucyaṃte. yathoktaṃ Bhagavatā. catuḥ-saṃgraha-vastu-saṃgṛhītenopāyena samanvāgato bodhisattvo bodhisattva ity ucyata iti. kena punaḥ kāraṇena catvāri saṃgraha-vastūny upāya ity ucyante. samāsataś catur-vidha upāyaḥ sattvānāṃ vinayāya saṃgrahāya. nāsty ata uttari nāsty ato bhūyaḥ. tad-yathā 'nugrāhako grāhakaḥ avatāraś (47a) cānuvartakaś ca. [Tib. 61a] tatra dānaṃ bodhisattvasyānugrāhaka upāyaḥ. tathā hi citreṇ' āmiṣa-dānenānugrāhyamāṇāḥ sattvāḥ śrotavyaṃ kartavyaṃ vacanaṃ manyaṃte. tad-anantaraṃ bodhisattvaḥ priya-vāditayā tatra-tatra saṃmūḍhānāṃ tat-saṃmohāśeṣāpanayāya yuktiṃ grāhayati saṃdarśayati. evam asya priya-vāditā grāhaka upāyo bhavati. tathā ca yuktyā grāhitāṃ saṃdarśitāṃ sattvāṃ a-kuśalāt sthānād vyutthāpya kuśale sthāne samādāpayati vinayati niveśayati pratiṣṭhāpayati. sā 'syārtha-caryā bhavaty avatāraka upāyaḥ. evaṃ ca bodhisattvaḥ tān sattvān avatārya tat-sabhāga-vṛtta-samācāreṇānuvartate yenāsya na bhavaṃti vineyā vaktāraḥ. tvaṃ na tāvad ātmanā na śraddhā-saṃpannaḥ śīla-saṃpannas tyāga-saṃpannaḥ prajñā-saṃpannaḥ kasmād bhavān parān atra samādāpayati. tena ca codayati smārayatīti. tasmāt samānārthatā bodhisattvasya caturtho 'nuvartakaḥ upāyo veditavyaḥ.
ity ebhiś caturbhir upāyair yat parigṛhītaṃ samastair vyastair vā bodhisattvasya kāya-karma vāk-karma manas-karma. tad upāya-parigṛhītam ity ucyate sattvānāṃ samyak-saṃgrahāya vinayāya paripācanāya.
Bodhisattva-bhūmāv ādhāre yoga-sthāne 'ṣṭamaṃ bala-gotra-paṭalaṃ.【I3 十品(9-18)能學行兼有所學】【J1 明其自分】【K1 明自利行】【L0 頌列六度名】
uddānaṃ.
【L1 總舉數列六度名】
iha bodhisattvaḥ ṣaṭ-pāramitāṃ krameṇa paripūryān-uttarāṃ samyak-saṃbodhim abhisaṃbudhyate dāna-pāramitāṃ śīla-kṣāṃti-vīrya-dhyāna-prajñā-pāramitāṃ ca.
【L2 次第別解】【M9 施品】【N1 問】
tatra katamā bodhisattvasya dāna-pāramitā.
【N2 解】【O1 頌及長行總說綱要開九章門】
nav'ākāraṃ dānaṃ bodhisattvasya dāna-pāramitety ucyate. sva-bhāva-dānaṃ sarva-dānaṃ duṣ-kara-dānaṃ sarvato-mukhaṃ dānaṃ sat-puruṣa-dānaṃ sarv'ākāra-dānaṃ vighātārthika-dānaṃ ihāmutra-sukhaṃ dānaṃ viśuddhaṃ ca dānaṃ.
【O2 依章廣辨】【P1 自性施】
kaś ca dānasya sva-bhāvaḥ. yā cetanā sarva-pariṣkāra-sva-dehā-(47b) napekṣasya bodhisattvasyā-lābha-saha-jā tat-samutthāpitaṃ ca deya-vastu-parityāgāya kāya-vāk-karmān-avadyaś ca sarva-deya-vastu-parityāgaḥ. saṃvara-sthāyinaḥ āgama-dṛṣṭeḥ phala-darśinaḥ yo yenārthī tasya ca tad-vastu-pratipādanā bodhisattvasya dāna-sva-bhāvo veditavyaḥ.
【P2 一切施】【Q1 問】
tatra sarva-dānaṃ katamat.
【Q2 釋】【R1 廣六施】【S1 明有財無財施】【T1 明有財施】【U1 明內外施】【V1 總明內外施】【W1 舉數列名以彰內外】
sarvam ucyate samāsato dvi-vidhaṃ deya-vastu. ādhyātmikaṃ ca bāhyaṃ ca.
【W2 開釋】【X1 內施】
tatr' ā majjñaḥ sva-deha-parityāgo bodhisattvasya keval'ādhyātmika-vastu-parityāga ity ucyate.
【X2 釋內外施】
yat punar bodhisattvo vāṃt'āśi-jīvināṃ sattvānām arthe bhuktvā bhuktvā anna-pānaṃ vamati. [Tib. 62a] tat saṃsṛṣṭam ādhyātmika-bāhya-vastu-dānaṃ bodhisattvasyety ucyate.
【X3 釋外施】
etad yathoktaṃ sthāpayitvā pariśiṣṭa-deya-vastu-parityāgo bāhya-deya-vastu-parityāga evety ucyate.
【V2 內外分為四】【W1 開內為二】【X1 合施身】
tatra bodhisattvaḥ pareṣāṃ dehārthināṃ samāsato dvābhyām ākārābhyāṃ sva-deham anuprayacchati. yathā-kāma-karaṇīyaṃ vā para-vaśyaṃ para-vidheyam ātmānaṃ pareṣām anuprayacchati. tad-yathā 'pi nāma kaścit pareṣāṃ bhakt'ācchādana-hetoḥ dāsa-bhāvam upagacchet. evam eva nir-āmiṣa-citto bodhisattvaḥ parama-bodhi-kāmaḥ para-hita-sukha-kāmo dāna-pāramitāṃ paripūrayitu-kāmaḥ yathā-kāma-karaṇīyaṃ pareṣāṃ vaśyaṃ vidheyam ātmānam anuprayacchati.
【X2 分施支節】
kara-caraṇa-nayana-śiro-'ṃga-pratyaṃgābhyarthināṃ māṃsa-rudhira-snāyv-arthināṃ yāvan majjā'rthināṃ yāvan majjanam anuprayacchati.
【Y2 開外為二】
dvābhyām eva kāraṇābhyāṃ bodhisattvo bāhyaṃ vastu sattvebhyaḥ parityajati. yathā-sukha-paribhogāya vā yācitakam anuprayacchati. tad-vaśitvāya vā sarveṇa sarvaṃ nirmuktena cittenānuprayacchati.
【U2 明對機應施不應施】【V1 略】
na ca punar bodhisattvaḥ sarvam ādhyātmika-bāhyaṃ vastv a-viśeṣeṇaiva sarvathā ca sattvānāṃ dadāti. kiṃ ca bodhisattvo dvi-vidhād asmād ādhyātmika-bāhyād vastunaḥ sattvānāṃ ca dadāti. kiṃ ca na dadāti. kathaṃ dadāti. (kathaṃ na dadāti.) (yat tasmād) ādhyātmika-bāhyād vastunaḥ sattvānāṃ dānaṃ sukhāyaiva syān na hitāya (nahitāya) syān na sukhāya. [Tib. 62b] tad bodhisattvaḥ pareṣāṃ na dadāti. yat punar hitāya syān nāvaśyaṃ (48a) sukhāya sukhāya vā punar hitāya ca. tad bodhisattvaḥ pareṣāṃ dānaṃ dadāti.
【V2 廣】【W1 就內身辨施不施】
ity ayaṃ tāvad dānasya cā-dānasya ca samāsa-nirdeśaḥ.ataḥ paraṃ vistara-vibhāgo veditavyaḥ. iha bodhisattvaḥ parotpīḍanāya (para-vadhāya) para-vaṃcanāya cā-yoga-vihitena copanimaṃtritaḥ ātmānaṃ para-vaśyaṃ para-vidheyaṃ na dadāti. apy eva nāma bodhisattvaḥ śata-kṛtvaḥ sahasra-kṛtvaḥ śata-sahasra-kṛtvaḥ sva-jīvita-parityāgam api pareṣām aṃtikād abhyupagacchet. na tv eva par'ājñayā par'ārādhanārthaṃ parotpīḍanāṃ para-vadhaṃ para-vaṃcanāṃ vā kuryāt. yadi ca bodhisattvaḥ śuddh'āśayo bhavati dānam ārabhya so 'pi sattva-kārye prabhūte karaṇīye pratyupasthite sva-dehāṃga-pratyaṃga-yācanake 'pi pratyupasthite na sva-dehāṃga-pratyaṃgāny anuprayacchati. tat kasya hetoh. na hy asya bodhisattvasya dānam ārabhya śuddh'āśayasya punaḥ kena-cit paryāyeṇa idaṃ dātavyam (idaṃ na dātavyam) iti bhavati cetasaḥ saṃkocaḥ. tasmād asau bodhisattvo yad' āśaya-śuddhy-arthaṃ pratyupasthitaṃ sattva-kāryam adhyupekṣya dadyāt so 'sy' āśayaḥ śuddha iti na pratyupasthitaṃ sattva-kāryam adhyupekṣya dadāti. na ca Māra-kāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu sva-deham aṃga-vibhāgaśo dadāti. mā haiva teṣām adhimātrā kṣatiś copahatiś ca bhavatīti. [Tib. 63a] yathā Māra-kāyikeṣu deveṣu. evaṃ tad-ādiṣṭeṣu sattveṣu veditavyaṃ. nāpi conmatta-kṣipta-citteṣu bodhisattvaḥ sva-deham aṃga-vibhāgaśo 'nuprayacchati. na hi te sva-citte 'vasthitāḥ. nārthino mṛgayaṃte. nānyatra vipralāpaḥ. sa teṣām a-svatantratvāc cetasaḥ tasmān na dadāti. etān ākārāṃ sthāpayitvā etad-viparyayāt sva-dehaṃ tāvad bo(48b)dhisattvaḥ para-vidheyatayā vā 'ṃga-pratyaṃga-vibhāgaśo vā 'rthibhyaḥ parityajati. evaṃ tāvad bodhisattvasy' ādhyātmikasya vastunaḥ dānaṃ cā-dānaṃ ca veditavyaṃ.
【W2 約外物辨施不施】【X1 第一】
bāhyāt punar vastuno bodhisattvaḥ yāni viṣāgni-śastra-madyāni sattvānām upaghātāya. tāni nānuprayacchaty arthibhyaḥ ātmopaghātāya vā yācitāny arthināṃ paropaghātāya vā. yāni punar viṣāgni-śastra-madyāny anugrahāya sattvānāṃ. tāni bodhisattvo dadāty arthibhyaḥ ātmano vā 'nugrahāya yācitāny arthināṃ parānugrahāya vā.
【X2 第二】
punaḥ na ca bodhisattvaḥ parakīyaṃ draviṇam a-viśvāsyaṃ parebhyo 'nuprayacchati.
【X3 第三】
na bodhisattvaḥ sāṃcaritreṇa para-dāram upasaṃhṛtya pareṣām anuprayacchati.
【X4 第四】
na ca sa-prāṇakaṃ pāna-bhojanam anuprayacchati.
【X5 第五不與戲樂等物】【Y1 總標其義】
yad api rati-krīḍopasaṃhitam an-arthopasaṃhitaṃ sattvānāṃ bodhisattvasya deyaṃ vastu. tad api bodhisattvo 'rthibhyo na dadāti. tat kasya hetoḥ. yady api tad vastu teṣāṃ citta-prasāda-mātrakam utpādayed bodhisattvasyāṃtike. api tu vipulataram asya tad dānam an-arthaṃ [Tib. 63b] kuryād yad-dhetor asau madaṃ pramādaṃ duś-caritam adhyāpadyamānaḥ kāyasya bhedād apāyeṣūpapadyate.
sacet punas tad rati-krīḍ'ādikam vastu nāpāya-gamanāya bhaven nāpi cā-kuśala-mūlopacayāya kāmaṃ tad bodhisattvas tādṛśaṃ rati-krīḍ'ādikaṃ vastu citta-prasāda-hetor anuprayacched arthibhyaḥ tenāpi vastunā saṃgrahāya paripākāya.
【Y2 別釋五句】
kīdṛśaṃ punaḥ rati-krīḍā-vastu bodhisattvo na dadāty arthibhyaḥ. kīdṛśaṃ dadāti. tad-yathā mṛga-vadha-śikṣāṃ bodhisattvo na dadāti. kṣudra-yajñeṣu ca mah'āraṃbheṣu ca yeṣu bahavaḥ prāṇinaḥ saṃghātam āpadya jīvitād vyaparopyaṃte. tad-rūpān yajñān na svayaṃ yajati na parair yājayati. nāpi ca deva-kuleṣu paśu-vadham anuprayacchati. na ca prabhūta-(49a) prāṇy-āśritāṃ deśāṃ jala-jair vā sthala-jair vā prāṇibhir adhyuṣitāṃs teṣāṃ prāṇinām upārodhāya yācito 'nuprayacchati. na jālāni na yantrāṇi na jāla-yantra-śikṣāṃ prāṇinām uparodhāya yācito 'nuprayacchati. nāpy ākrośāya vadhāya bandhāya daṇḍanāya kāraṇāya śatrūṇāṃ śatrum anuprayacchati.
【Y3 總結宗要】
samāsato bodhisattvaḥ yat-kiṃcit para-sattvopīḍāya para-sattva-bādhāya sattvānāṃ rati-krīḍā-vastu. tat sarvaṃ bodhisattvo na dadāty arthibhyaḥ. yāni punar imāni vicitrāṇi hasty-aśva-ratha-yāna-vāhanāni vastrālaṃkārāṇi [Tib. 64a] praṇītāni ca pāna-bhojanāni nṛtta-gīta-vādita-śikṣā nṛtta-gīta-vādita-bhājanāni ca gandha-mālya-vilepanaṃ vicitraś ca bhāṇḍopaskaraḥ udyānāni gṛhāṇi striyaś ca paricaryāyai vividheṣu śilpa-karma-sthāneṣu śikṣā. ity evaṃrūpaṃ rati-krīḍā-vastu bodhisattvaḥ citta-prasāda-hetor arthibhyo 'nuprayacchati.
【X6 第六】
na ca bodhisattvaḥ a-mātrayā a-pathyaṃ vā glānāyārthine 'pi pāna-bhojanam anuprayacchati. na tṛpteṣu lolupa-jātīyeṣu sattveṣu praṇītaṃ pāna-bhojanam anuprayacchati. nāpi ca śok'ārtānāṃ sattvānām ātmodbandhanāya vā tāḍanāya vā viṣa-bhakṣaṇāya vā prapāta-patanāya vā kāma-kāraṃ dadāti.
【X7 第七不合父母師長】
na ca bodhisattvaḥ mātā-pitaraṃ sarveṇa sarvam arthibhyo 'nuprayacchati. tathā hi bodhisattvasya mātā-pitaraṃ parama-guhya-sthānīyam āpāyakaṃ poṣakaṃ saṃvardhakaṃ. tad bodhisattvena dīrgha-rātraṃ śirasodvahanān na khedam āpattavyaṃ. tayoś c' ādhamana-bandhaka-sthāpana-vikreya ātmā vaśyo vidheyo dātavyaḥ. tat kathaṃ bodhisattvaḥ parebhyo 'nupradātum utsahate kutaḥ punaḥ pradadyāt.
【X8 第八不合以諸百姓等妻子眷屬奪別取布施】
nāpi bodhisattvo rājā mūrdhābhiṣiktaḥ prabhuḥ sve pṛthivī-maṇḍale sattvānāṃ sa-parigrahāṇāṃ (49b) parakīyaṃ putra-dāraṃ pareṣām aṃtikād ācchidya pareṣām anuprayacchati. nānyatra kṛtsnaṃ grāmaṃ vā grāma-pradeśaṃ nagaraṃ vā nagara-pradeśaṃ vā bhogam anuprayacehet. yathā mamābhūt. tathā te bhavatv iti.
【X9 第九】
[Tib. 64b] na ca bodhisattvaḥ svaṃ putra-dāraṃ dāsī-dāsa-karma-kara-pauruṣeya-parigrahaṃ samyag a-saṃjñaptam a-kāmakaṃ vi-manaskaṃ pareṣām arthinām anuprayacchati.
【X10 第十】
samyak-saṃjñaptam api ca su-manaskaṃ cchanda-jātaṃ nā-mitreṣu na yakṣa-rākṣaseṣu na raudra-karmasu pratipādayati. nāpi ca dāsa-bhāvāya pratipādayati putra-dāraṃ su-kumāraṃ kula-putraṃ janaṃ.
【X11 第十一】
na ca bodhisattvaḥ adhimātra-para-pīḍā-pravṛtteṣu raudra-karmasu yācakeṣu rājya-pradānaṃ dadāti. rājyād api ca tāṃs tathā-vidhāṃ pudgalāṃś cyāvayati sacet prati-balo bhavati cyāvayituṃ.
【X12 第十二】
na ca bodhisattvo mātā-pitror antikād bhogān ācchidya yācanakebhyaḥ prayacchati. yathā mātā-pitror evaṃ putra-dāra-dāsī-dāsa-pauruṣeyebhyaḥ.
【X13 第十三】
nāpi ca mātā-pitaraṃ bādhitvā vistareṇa yāvat karma-kara-pauruṣeyaṃ bādhitvā parebhyo yācanakebhyo deya-vastu parityajati.
【X14 第十四】
dharmeṇa cā-sāhasena bodhisattvo bhogāṃ saṃhṛtya dānaṃ dadāti. nā-dharmeṇa sāhasena. na param utpīḍyopahatya.
【X15 第十五不越學處而行惠施】
na ca buddhānāṃ bhagavatāṃ śāsane bodhisattvo vyavasthitaḥ śikṣāṃ vyatikramya kathaṃ-cid dānaṃ dadāti.
【W3 明施方軌】【X1 第一句】
dānaṃ ca dadad bodhisattvaḥ sarva-sattveṣu sama-citto dadāti dakṣiṇīya-buddhim upasthāpya mitrā-mitrodāsīneṣu guṇavatsu doṣavatsu hīneṣu tulyeṣu [Tib. 65a] viśiṣṭeṣu sukhiteṣu duḥkhiteṣu ca.
【X2 第二句】
na bodhisattvo yathoktād yathā-pratijñātād yācanakāya nyūnaṃ dānaṃ dadāti. nānyatra samaṃ vā 'dhikaṃ vā.
【X3 第三句】
na bodhisattvaḥ praṇītaṃ vastu pratijñāya lūhaṃ. pratyavaraṃ pratijñāya praṇītaṃ dadāti saṃvidyamāne praṇīte.
【X4 第四句】
na ca bodhisattvo vi-manasko kruddhaḥ kṣubhita-mānaso dānaṃ dadāti (50a).
【X5 第五句】
nāpi dānaṃ dattvā nindayati punaḥ-punaḥ parikīrtanatayā evaṃ caivaṃ ca tvaṃ mayā dānenānugṛhītaḥ saṃvardhito 'bhyuddhṛto veti.
【X6 第六句】
na ca bodhisattvo nihīna-puruṣasyāpi dānaṃ dadad apaviddham a-satkṛtyānuprayacchati. prāg eva guṇavataḥ.
【X7 第七句】
na ca bodhisattvo vividha-vipratipatti-sthitānām uddhatānām a-saṃvṛt'ātmanāṃ yācakānām ākrośakānāṃ roṣakānāṃ paribhāṣakāṇāṃ vipratipattyā khinna-mānaso dānaṃ dadāti. nānyatra teṣām evāṃtike bodhisattvo bhūyasyā mātrayā kleś'āveśa-prakṛtitām avagamyānukaṃpā-cittam upasthāpya dānaṃ dadāti.
【X8 第八句】
na cā-sad-dṛṣṭyā parāmṛṣṭaṃ dānaṃ dadāti. tad-yathā mahā-raudra-yajñeṣu na hiṃṣā-dānena dharmaṃ pratyeti. nāpi kautuka-maṃgala-pratisaṃyuktaṃ dānaṃ dadāti.
【X9 第九句】
nāpi (su-viśuddhenāpi) sarv'ākāreṇa dāna-mātrakeṇa laukida-lokottarāṃ vairāgya-viśuddhiṃ pratyeti. [Tib. 65b] nānyatra saṃbhāra-mātrakatayā viśuddher dānaṃ dhārayati.
【X10 第十句】
na ca phala-darśī dadāti. sarvaṃ ca dānam an-uttarāyāṃ samyak-saṃbodhau pariṇamayati.
【X11 第十一句】
sarva-prakārasya ca dānasya sarva-prakāraṃ (yathā-bhūtaṃ phalaṃ vipāke) 'bhisaṃpratyaya-jāto bodhisattvo 'para-pratyayo 'n-anya-neyo dānaṃ dadāti. tad-yathā anna-do balavān bhavati vastra-do bhavati varṇavāṇ yāna-daḥ sukhitaś cakṣuṣmāṃ dīpa-da ity evam-ādi vistareṇa veditavyaṃ.
【X12 第十二句】
na ca bodhisattvo dāridrya-bhaya-bhīto dānaṃ dadāti. nānyatra kāruṇyābhiprāya eva.
【X13 第十三句】
na ca bodhisattvo yācanakānām a-prati-rūpaṃ dānaṃ dadāti. tad-yathā yatīnām ucchiṣṭaṃ vā pāna-bhojanam uccāra-prasrāva-kheṭa-śiṃghāṇaka-vāṃta-virikta-pūya-rudhira-saṃsṛṣṭaṃ vā abhidūṣitaṃ vā. an-ākhyātam a-pratisaṃveditam odana-kulmāṣam utsarjana-dharmi. tathā a-palāṇḍu-bhakṣāṇāṃ palāṇḍu-miśraṃ palāṇḍu-saṃsṛṣṭam. evam a-māṃsa-bhakṣāṇām. a-madya-pānāṃ madya-miśraṃ madya-saṃsṛṣṭaṃ. tathā a-prati-rūpe karmaṇi viniyojya bodhisattvo na pareṣāṃ dānaṃ dadāti. ity evaṃbhāgīyam a-prati-rūpa-dānaṃ na dadāti.
【X14 第十四句】
na ca bodhisattvo yācanakaṃ punaḥ-punar-yācanatayā (gata-pratyāgati-(50b)katayā) sevā-vṛtta-saṃvidhānena parikliśya dānaṃ dadāti. nānyatra yācita-mātra eva.
【X15 第十五句】
na ca bodhisattvaḥ kīrti-śabda-[Tib. 66a] śloka-niśritaṃ dānaṃ dadāti. na ca parataḥ pratīkāra-niśritaṃ. na Śakratva-Māratva-cakravartitvaiśvarya-saṃniśritaṃ dadāti. na ca pareṣāṃ kuhanā'rthaṃ dānaṃ dadāti. kaccin me pare rājāno vā rāja-mahā-mātrā vā naigama-jānapadā brāhmaṇā gṛha-patayo dhaninaḥ śreṣṭhinaḥ sārthavāhā dātāraṃ dānapatiṃ viditvā sat-kuryur guru-kuryur mānayeyuḥ pūjayeyur iti.
【X16 第十六句】
na ca kārpaṇya-dānaṃ dadāti. alpād api viśadaṃ dadāti. prāg eva prabhūtān.
【X17 第十七句】
na ca pareṣāṃ vipralaṃbhāya dānaṃ dadāti. anena dānena vilobhya paścād enaṃ vipravādayiṣyāmīti.
【X18 第十八句】
na ca vibhedāya parataḥ pareṣāṃ dānaṃ dadāti. tad-yathā dānena grāmaṃ vā grāma-pradeśaṃ vā janapadaṃ vā janapada-pradeśaṃ va vibhedya svāminām aṃtikād ācchetsyāmy ākramiṣyāmīti.
【X19 第十九句】
dakṣaś ca bodhisattvo bhavaty an-alasaś ca utthāna-saṃpannaḥ svayaṃ ca (saṃnaddhaḥ parikare) pūrvaṃgamo deya-vastu-parityāge svayaṃ ca dadāti paraiś ca dāpayati na svayaṃ kausīdyaṃ prāviṣkṛtya parān ājñāpayati dānāya.
【X20 第二十句】
mahāṃtam api gaṇa-saṃnipātam arthināṃ śīlavad-duḥ-śīlā-nāṃ saṃniṣaṇṇaṃ saṃnipatitaṃ viditvā vṛddhāṃtam upādāya yāvan navakāntaṃ tat sarvaṃ deya-vastu gata-pratyāgatikayā punaḥ-punar anukrameṇa pratipādayati.
【X20 第二十一句】
na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṃvidyamāneṣu mitaṃ dānaṃ dadāti.
【X20 第二十二句】
[Tib. 66b] na para-viheṭhanāya pareṣāṃ dānaṃ dadāti. ākrośanāya vā (roṣaṇa-tāḍana-) tarjana-kutsana-vadha-bandhana-cchedana-rodhana-pravāsanāya vā dānaṃ dadāti.
【X23 第二十三句】
pūrvam eva ca dānād bodhisattvaḥ su-manā bhavati. dadac cittaṃ prasādayati. dattvā cā-vipratisārī bhavati.
【X24 第二十四句】
na ca śāṭhyād dānaṃ dadāti maṇi-mukti-vaiḍūrya-śaṃkha-śilā-pravāḍ'ādi-prati-rūpakāṇi tad-āśāvatāṃ sattvānāṃ.
【X25 第二十五句】
na ca bodhisattvena kiṃcid alpaṃ vā prabhūtaṃ vā deya-vastu yan na prāg eva cetasā sarva-sattvānāṃ nirmuktaṃ bhavati. paścād yācakaḥ svakam iva dhanaṃ yācitakānupradattaṃ boddisattvād yācate.
【X26 第二十六句】
(51) kālena ca bodhisattvo dānaṃ dadāti nā-kālena. kal pikam ātmanaḥ parasya ca nā-kalpikam. ācāreṇa nān-ācāreṇa. a-vikṣiptena ca catasā na vikṣiptena.
【X27 第二十七句】
na ca bodhisattvo yācanakam avahasati nāvaspaṇḍayati. na manku-bhāvam asyopasaṃharati. na bhṛkuṭī-kṛto bhavati. uttāna-mukha-varṇaḥ smita-pūrvaṃgamaḥ pūrvābhibhāpī bhavati. na ca vilaṃbitaṃ tvaritaṃ tvaritaṃ dānaṃ dadāti. ayācito 'pi bodhisattvaḥ svayaṃ pravārayitvā parān yo yenārthī bhavati. tasya tad dadāti svayaṃ-gṛhītaṃ caiṣām abhyanujānāti.
【X28 第二十八句】
na ca bodhisattvo dauṣprajña-dānaṃ dadāti. dadat prājña-dānam eva dadāti.
prājña-dānaṃ bodhisattvasya katamat. iha bodhisattvaḥ [Tib. 67a] satsu saṃvidyamāneṣu deya-dharmeṣu pūrvam eva yācanakābhyāgamanād evaṃ cittam abhisaṃskaroti. sacen me dvau yācanakāv āgacchetāṃ sukhitaś cā-kṛpaṇo 'varākaḥ sa-nāthaḥ sa-pratisaraṇaḥ. duḥkhitaś ca kṛpaṇo varākaḥ a-nāthaḥ a-pratisaraṇaḥ. tatra mayā sacen me bhogānāṃ dvayor api saṃtarpaṇāyecchā-paripūraye (saṃbhavo 'sti. tadā) ubhau saṃtarpayitavyau. dvayor apīcchā-paripūriḥ karaṇīyā. sacen na tāvad bhoga-saṃbhavaḥ syād yad ahaṃ dvayoḥ saṃtarpayeyaṃ yad icchā-paripūriṃ ca kuryāṃ. sukhitam apahāya duḥkhitāya dānaṃ deyam. a-kṛpaṇam a-varākaṃ sa-nāthaṃ sa-pratisaraṇam apahāya kṛpaṇāya varākāyā-nāthāyā-pratisaraṇāya dānaṃ deyam iti. sa evaṃ cittam abhisaṃskṛtya yathā'bhisaṃskāram eva karmaṇā saṃpādayati. sacet punaḥ sukhitasya yācanakasyecchāṃ na śaknoti paripūrayituṃ sa tam eva pūrvakaṃ sva-cittābhisaṃskāra-kalpam upādāya taṃ yācakam evaṃ saṃjñapya preṣayati. asya mayā duḥkhitasya pūrva-nisṛṣṭaṃ pūrva-pratijñātam etad deya-vastu mayā 'syaiva pratipāditaṃ. na ca me tvayy a-dātu-kāma-manā asti. ato na bhadra-mukheṇāsmākam antike praṇaya-vimukhatā karaṇīyeti.
【X29 第二十九句】【Y1 總標句】
punar aparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deya-dharmeṣu yāni tāni matsari-kulāni bhavanti parama-matsari-kulāny āgṛhīta-pariṣkārāṇi kuṭakuñcakāni yeṣu na jātu śramaṇa-brāhmaṇeṣu deya-dharmaḥ prajāyate.
【Y2 問答廣釋】【Z1 第一番】
tāni bodhisattvaḥ kulāny [Tib. 67b] upasaṃkramya pratisaṃmodya praṇayaṃ ca saṃvidhāyaivam āha. aṃga tāvan te bhavantaḥ a-kośa-kṣayeṇa mahatā upakāreṇa pratyavasthitā bhavantu. mama gṛhe vipulā bhogāḥ vipulā deya-dharmāḥ saṃvidyante. so 'haṃ dāna-pāramitā-paripūraye yācanakenārthī. saced yūyaṃ yācanakam ārāgayatha mā nirākṛtya vivarjayiṣyatha. madīyaṃ dhanaṃ deyaṃ dharmam ādāya tebhyo vā visṛjata yathāsukham eva. atha vā taṃ yācanakam asmākam upasaṃharatha. dīyamānaṃ ca mayā dānam anumodatha.
【Z2 第二番】
te ca tasya pratiśrutyā-kośa-kṣayeṇa priyeṇāyaṃ kula-putro 'smākam ārādhita-citto bhavatīti tathā kurvanti. evaṃ hi tena bodhisattvena teṣām āyatyāṃ mātsarya-mala-vinayāya bījam avaropitaṃ bhavati. krameṇa ca tenābhyāsena tena prajñā-pūrvakeṇopāya-kauśalyena svakam api parīttaṃ parebhyo dhanam anuprayacchanti. mṛdukam a-lobhaṃ niśritya madhyaṃ pratilabhante. madhyaṃ niśrityādhimātraṃ pratilabhante.
【Z3 第三番】
punar aparaṃ bodhisattvaḥ ye 'sya bhavanty ācāryopādhyāyāḥ sārdhaṃ-vihāry-antevāsinaḥ sa-brahmacāriṇaś ca lobha-prakṛtayo lubdha-jātīyā (na caiva lubdha-) jātīyā(52a) api tu deya-dharma-vaikalyād icchā-vighātavaṃtaḥ tatra bodhisattvaḥ buddhāvaropitaṃ vā dharmāvaropitaṃ vā saṃghāvaropitaṃ vā dānamayam puṇya-kriyā-vastu kartu-kāmas teṣām evotsṛjati. tāṃ deya-dharmāṃs taiḥ kārayati. na svayaṃ karoti. evaṃ tena bodhisattvena svayaṃ ca bahutaraṃ puṇyaṃ prasūtaṃ bhavati. tad-ekatyānāṃ ca sa-brahmacāriṇāṃ kleśa-vinayaḥ kṛto bhavati. [Tib. 68a] tad-ekatyānāṃ dharmecchā-paripūriḥ kṛtā bhavati. sattva-saṃgrahaḥ sattva-paripākaś ca kṛto bhavati.
【Z4 第四番】
punar aparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deya-dharmeṣu yācanakam ākūtana-nimitta-mātrakeṇaiva jñātvā yathākāmaṃ deya-dharmaiḥ pratipādayati. yo 'pi cainam upasaṃkrānto bhavati kūṭa-vāṇijyenaivaṃ vyaṃsayiṣyāmīti. tasya bhāvam ājñāya duś-caritam anyeṣyam api tāvac cchādayati. prāg eva tasyaiva. icchāṃ cāsya paripūrayati yenāsāv a-mankur udagro vi-śāradaḥ saumanasya-jāto viprakrāmati. yenāpi ca bodhisattvaḥ kūṭa-kapaṭena vaṃcito bhavati. na cānena sā vaṃcanā pūrvaṃ pratividdhā bhavati pascāc ca pratividhyati. na ca tena vastunā punas taṃ vyaṃsakaṃ pudgalaṃ coda-yati smārayati. sarvaṃ tasya kṛtam a-datt' ādānam asmai bhāvenānumodate.
【Y3 結】
ity evaṃbhāgīyaṃ tāvad bodhisattvasya satsu saṃvidyamāneṣu deya-dharmeṣu prājña-dānaṃ veditavyaṃ.
【T2 明無財施】【U1 正辨現無財寶增慧行施】
punar aparaṃ bodhisattvaḥ a-satsv a-saṃvidyamāneṣu deya-dharmeṣu kṛtāvī bodhisattvaḥ teṣu teṣu śilpa-karma-sthāneṣu sa tad-rūpaṃ śilpa-karma-sthānam āmukhīkaroti. yenālpa-kṛcchreṇa mahāṃtaṃ dhana-skandham abhinirjityādhyāvasati. pareṣāṃ vā citra-katho madhura-kathaḥ kalyāṇa-pratibhāno bodhisattvaḥ tathā dharma-deśanāṃ vartayati. yathā daridrāṇām api sattvānāṃ dātu-kāmatā saṃtiṣṭhate prāg ev'āḍhyānāṃ. matsariṇām api prāg eva tyāga-śīlānāṃ. yāni vā punas [Tib. 68b] tāni śrāddha-kulāni yeṣv ahar-ahaḥ pravṛttā eva deya-dharmā vistīrṇa-bhogatayā. (52b) teṣu kuleṣv āgatāgatān yācakān upasaṃharati. svayam eva gatvā dāneṣu puṇyeṣu kriyamāṇeṣu dakṣo 'n-alasa utthāna-saṃpannaḥ cittam abhiprasādya kāyena vācā yathāśaktyā yathābalaṃ vyāpāraṃ gacchati. su-pratipāditaṃ ca tad dānaṃ yācanakeṣu karoti. evaṃ hi tad dānaṃ. yad upasthāyaka-vaiguṇyād duṣ-pratipāditaṃ syāt pakṣa-patitaṃ vā an-ācārato vā smṛti-saṃpramoṣato vā. tan na bhavati.
【U2 判位】
evaṃ hi bodhisattvaḥ a-satsv a-saṃvidyamāneṣu bhogeṣu prājña-dānasya dātā bhavati yāvad āśaya-viśuddhiṃ nādhigacchati. (śuddhā-dhyāśayas tu) bodhiśattvaḥ yathaivāpāya-samatikramaṃ pratilabhate. tathaivākṣaya-bhogatāṃ janmani janmani pratilabhate.
【S2 明法施】【T1 約經卷等辨施不施】【U1 辨用經卷施及不施】
punar aparaṃ bodhisattvaḥ na tīrthikāya randhra-prekṣiṇe dharmaṃ mukhoddeśato vā pustaka-gataṃ vā dadāti. nāpi lobha-prakṛtaye pustakaṃ vikretu-kāmāya saṃnidhiṃ vā kartu-kāmāya. na tu tena jñānenān-arthine. jñānenārthine vā punaḥ sacet kṛtārthaḥ pustakena bhavati svayaṃ dadāty asmai yathāsukham eva. saced a-kṛtārtho bhavati yasyārthe tena tat pustakam anvāvartitam. evam asau bodhisattvaḥ ādarśam anyaṃ dṛṣṭvā lekhayitvā vā 'nyad dadāti. sacen naiv'ādarśaṃ paśyati nāpi lekhayituṃ śaknoti ten'ādita eva sva-citttaṃ pratyavekṣitavyaṃ. mā me dharma-mātsarya-mala-paryavasthitaṃ cittaṃ. mā haivāham āśayata eva na dadātu-kāmo 'bhilikhitaṃ dharmaṃ.
【U2 明無經卷等】
[Tib. 69a] sacet sa evaṃ pratyavekṣamāṇo jānīyāt. asti me dharma-mātsarya-mala-samudācāraḥ. api tena bodhisattvenaivaṃ cittam abhisaṃskṛtya dātavyam eva tad dharma-dānaṃ syāt. yady aham anena dharma-dānena mūka eva syāṃ dṛṣte dharme. tathā 'pi mayā an-adhivāsya kleśaṃ dātavyam eva syāt dharma-dānaṃ. prāg eva jñāna-saṃbhāra-vikalaḥ. sacet punaḥ pratyavekṣyamāṇo jānīyāt. nāsti me dharma-mātsarya-mala-samudācāraḥ. api tena bodhisattvenedaṃ pratisaṃśikṣitavyam. aham ātmanaḥ kleśa-nirghātanārtham etad dharma-dānaṃ dadyāṃ. jñāna-saṃbhāra-(53a) paripūraṇārthaṃ vā sattve-priyatayaiva vā. so 'haṃ kleśaṃ tāvan na paśyāmi. jñāna-saṃbhāram api dṛṣṭa-dharma-sāṃparāyikaṃ prabhūtataram an-anupradānāt paśyāmi. na pradānāt. sāṃparāyikam eva pra-tanukaṃ dharma-lābha-pracuratāyai. an-anuprayacchaṃś cāhaṃ sarva-sattvānāṃ hita-sukhāya jñānaṃ samudānayaṃ tasya ca sattvasya tad-anyeṣāṃ ca sarva-sattvānāṃ priya-kārī bhavāmi. anuprayacchann asyaivaikasya sattvasya priya-kārī. iti viditvā yathābhūtaṃ saced bodhisattvo na dadāty an-avadyo bhavaty a-vipratisārī a-samatikrāntaś ca bhavati bodhisattva-vṛttaṃ.
【T2 問答重釋行施方便】
kathaṃ ca punar na dadāti. na khalu bodhisattvaḥ utsahate yācanakaṃ niṣṭhurayā vācā pratikṣeptuṃ. na te dāsyāmīti. api tūpāya-kauśalenainaṃ saṃjñāpyānupreṣayati. tatredam upāya-kauśalaṃ. prāg eva bodhisattvena sarva-pariṣkārāḥ sarva-deya-dharmā [Tib. 69b] daśasu dikṣu viśuddhen' āśayena buddha-bodhisattvānāṃ nisṛṣṭā bhavaṃti vikalpitāḥ tad-yathā nāma bhikṣur ācāryāya vā upādhyāyāya vā sva-cīvaraṃ vikalpayet. sa evaṃ vikalpa-hetoḥ sarva-citrodāra-pariṣkāra-deya-dharma-saṃnidhi-prāpto 'py ārya-vaṃśa-vihārī bodhisattva ity ucyate. a-prameya-puṇya-prasotā bhavati. tac ca puṇyam asya nityakālaṃ tad-bahula-manas-kārasya sarva-kālānugatam abhivardhate. sa tāṃ deya-dharmāṃ buddha-bodhisattva-nikṣiptān iva dhārayati. yadi yācanakaṃ paśyati yukta-rūpaṃ cāsmiṃ yathepsitaṃ deya-dharma-pratipādanaṃ paśyati. sa nāsti tat-kiṃcid buddha-bodhisattvānāṃ yat sattveṣv a-parityaktam iti viditvā yācanakasyecchāṃ paripūrayati. no ced yukta-rūpaṃ samanupaśyati. sa tam eva kalpam upādāya parakīyam etat (53b) bhadra-mukha. na caitad yuṣmākam anu-jñātaṃ dātum iti ślakṣṇena vacasā saṃjñapyainaṃ preṣayati. anyad vā tad-dvi-guṇaṃ tri-guṇaṃ dāna-māna-satkāraṃ kṛtvā 'nupreṣayati. yenāsau jānīte. nāyaṃ bodhisattvo lobh'ātmakatayā 'smākaṃ na dātu-kāmaḥ. api tu nūnam a-svatantra eṣo 'smiṃ pustaka-dharma-dāne yena na dadātīti. idam api bodhisattvasya dharma-dānam ārabhya prājña- dānaṃ veditavyaṃ.
【S3 明無礙解施】
punar aparaṃ bodhisattvaḥ sarva-dānāni dharm'āmiṣā-bhaya-dānāni paryāyato 'pi lakṣaṇato 'pi nirvacanato 'pi hetu-phala-[Tib. 70a]prabhedato 'pi yathābhūtaṃ prayacchann anuprajānāti. idam api bodhisattvasya prājña-dānaṃ veditavyaṃ.
【S4 明勝意樂施】
punar aparaṃ bodhisattvaḥ apakāriṣu sattveṣu maitry-āśayo dānaṃ dadāti. duḥkhiteṣu karuṇ'āśayaḥ. guṇavatsu mudit'āśayaḥ. upakāriṣu mitreṣu suhṛtsūpekṣ'āśayaḥ. idam api bodhisattvasya prājña-dānaṃ veditavyaṃ.
【S5 明障對治智施】【T1 總舉】
punar aparaṃ bodhisattvaḥ dāna-vibandham api (dāna-vibandha-pratipakṣam api) yaṭhābhūtaṃ prajānāti.
【T2 別釋】【U1 明所治四障】
tatra catvāro dāna-vibandhāḥ. pūrvako 'n-abhyāsaḥ deya-dharma-parīttatā-vaikalyaṃ agre mano-rame ca vastuni gṛddhiḥ āyatyāṃ ca bhoga-saṃpatti-phala-darśanābhinandanatā.
【U2 明能治四智】【V1 先未串習】
yataś ca bodhisattvasya deya-dharmeṣu saṃvidyamāneṣu yācanake samyag-upasthite dāne cittaṃ na krāmati. so ' n-abhyāsa-kṛto me ayaṃ doṣa iti laghu-laghv eva prajñayā pratividhyati. evaṃ ca punaḥ pratividhyati. nūnaṃ mayā pūrvaṃ dānaṃ na datta-pūrvaṃ yena me etarhi saṃvidyamāneṣu bhogeṣu samyak-pratyupasthite ca yācanake dāne cittaṃ na krāmati. saced etarhi na pratisaṃkhyāya dāsyāmi. punar api me āyatyāṃ dāna-vidveṣo bhaviṣyati. sa evaṃ pratividhya dāna-vipratibandha-pratipakṣaṃ niśṛtya pratisa(54a)ṃkhyāya dadāti. nābhyāsa-kṛta-doṣānusārī bhavati tad-vaśa-gaḥ.
【V2 施物[甚*少]闕】
punar aparaṃ bodhisattvasya saced yācanake samyak pratyupasthite [Tib. 70b] parītta-bhogatayā dāne cittaṃ na krāmati. sa vighāta-kṛtaṃ dāna-vipratibandha- hetuṃ laghu-laghv eva prajñayā pratividhya tad vighāta-kṛtaṃ duḥkham adhivāsayan pratisaṃkhyāya kāruṇyād dānaṃ dadāti. tasyaivaṃ bhavati. pūrva-karma-doṣeṇa vā para-vidheyatayā vā mayā bahūni pragāḍhāni kṣut-pipās'ādikāni duḥkhāny anubhūtāni bhave vinā parānugrahaṃ. yadi ca me maraṇa-kāla-kriyāyai saṃvartetaitad dānaṃ dṛṣṭe dharme duḥkhaṃ. tathā 'pi me dānam eva śreyaḥ. na tu yācanaka-nirākaraṇaṃ. prāg eva yaḥ kaścid yena kenacic chāka-pattreṇa jīvati. ity evaṃ bodhisattvas tad vighāta-kṛtaṃ duḥkham adhivāsya dānaṃ dadāti.
【V3 耽著上妙悅意財物】
punar aparaṃ bodhisattvasya samyag yācake pratyupasthite saced adhimātra-manāpatvād agryatvād deyasya vastuno dāne cittaṃ na krāmati. taṃ bodhisattvo gardha-kṛtaṃ doṣaṃ laghu-laghv eva prajñayā pratividhya duḥkhe me eṣa sukha-saṃjñā-viparyāsaḥ āyatyāṃ duḥkha-janaka iti viparyāsa-parijñānāt taṃ ca prahāya pratisaṃkhyāya tad vastu dadāti.
【V4 觀見當來具足財果而深欣樂】
punar aparaṃ bodhisattvasya saced dānaṃ dattvā dāna-phale mahā-bhogatāyām anuśaṃsa-darśanam utpadyate nān-uttarāyāṃ samyak-saṃbodhau. taṃ badhisattvo mithyā-phala-dṛṣṭi-kṛtaṃ doṣaṃ laghu-laghv eva prajñayā pratividhya sarva-saṃskārāṇām asāratāṃ yathābhūtāṃ pratyavekṣate. sarva-saṃskārāḥ kṣaṇa-bhaṃgurāḥ [Tib. 71a] phalopabhoga-parikṣaya-bhaṃgurāḥ viprayoga-bhaṃgurāś ca. sa evaṃ pratyavekṣamāṇaḥ phala-darśanaṃ prahāya yat-kiṃcid dānaṃ dadāti. sarvaṃ tan mahā-bodhi-pariṇāmitam eva dadāti.
【U3 明四智用有差別】
tad idaṃ bodhisattvasya catur-vidhasya dāna-vibaṃdhasya catur-vidhaṃ dāna-vipratibanda-pratipakṣa-jñānaṃ veditavyaṃ. prativedho duḥkhādhivāsanā viparyāsa-parijñānaṃ saṃskārā (54b) sāratva-darśanaṃ ca. tatra tri-vidhena bodhisattvaḥ pratipakṣa-jñānena pūrvakeṇa niyataṃ samyak ca dānaṃ dadāti. ekena paścimena pratipakṣa-jñānena samyak puṇya-phala-parigrahaṃ karoti. idam api bodhisattvasya prājña-dānaṃ veditavyaṃ.
【S6 明增上意樂勝解施】
punar aparaṃ bodhisattvaḥ adhyātmaṃ raho-gataḥ śuddhen' āśayena ghana-rasena prasādaṃ saṃkalpya vicitrān udārān a-prameyāṃ deya-dharmān adhimucyādhimucya sat tveṣu dānāya pratipādanāyābhilaṣati yena bodhisattvaḥ alpa-kṛcchreṇā-prameyaṃ puṇyaṃ prasūyate. idam api bodhisattvasya prājña-dānaṃ veditavyaṃ.
【R2 結略義】
yad idaṃ bodhisattvasya prājñasya mahā-prājña-dānam. evaṃ samāsataḥ saṃvidyamāneṣv a-saṃvidyamāneṣu c' āmiṣa-dāna-saṃgṛhīteṣu deya-dharmeṣu tathā dharma-dānam upādāya prati-saṃvidam upādāyādhyāśaya-(dānam upādāyā) dāna-vipratibandha-pratipakṣa-jñānam upādāyādhyāśayādhimukti-dānaṃ copādāya bodhisattvasyaiv' āveṇikaṃ veditavyaṃ. [Tib. 71b] evaṃ hi bodhisattvasy' ādhyātmika-bāhya-sarva-vastu-dāna-prabhedo vistareṇa veditavyaḥ.
【Q3 結前生後】
ata ūrdhvam asmād eva sarva-dāna-prabhedāt tad-anyaḥ sarvo duṣ-kar'ādi-dāna-prabhedo veditavyaḥ.
【P3 難行施】
tatra katamad bodhisattvasya duṣ-kara-dānaṃ. yad bodhisattvaḥ parīttaṃ deya-vastu saṃvidyamānam ātmānaṃ bādhitvā duḥkham adhivāsya pareśām anuprayacchati. idaṃ bodhisattvasya prathamaṃ duṣ-kara-dānaṃ. yad bodhisattvaḥ iṣṭaṃ ca vastu prakṛti-snehād vā dīrgha-kāla-saṃstavād vā adhimātropakārād vā agryaṃ ca pravaraṃ deya-vastu-gardhaṃ prativinodya parebhyo 'nuprayacchati. idaṃ bodhisattvasya dvitīyaṃ duṣ-kara-dānaṃ. yad bodhisattvaḥ kṛcchrārjitāṃ deya-dharmāṃ parebhyo 'nuprayacchati. idaṃ tṛtīyaṃ bodhisattvasya duṣ-kara-dānaṃ.
【P4 一切門施】
tatra katamad bodhisattvasya sarvato-mukhaṃ dānaṃ. yad bodhisattvaḥ svakaṃ vā paraṃ vā samādāpya deya-vastu sva-bhṛtyeṣu mātā-pitṛ-putra-dāra-dāsī-dāsa-karma-kara-pauruṣeya-mitrāmātya-jñāti-sālohiteṣv anuprayacchati. pareṣu vā arthiṣu. etat (55a) sarvato-mukhaṃ dānam ity ucyate. samāsato bodhisattvasya catur-ākāraṃ.
【P5 善士施】
tatra katamad bodhisattvasya sat-puruṣasya sat-puruṣa-dānaṃ. yad bodhisattvaḥ śraddhayā dānaṃ dadāti satkṛtya sva-hastena kālena parān anupahatya. idaṃ bodhisattvasya sat-puruṣasya sat-puruṣa-dānam ity ucyate.
【P6 一切種施】
tatra [Tib. 72a] katamad bodhisattvasya sarv'ākāraṃ dānam. a-niśrita-dānatā viśada-dānatā mudita-dānatā sv-abhīkṣṇa-dānatā pātra-dānatā a-pātra-dānatā sarva-dānatā sarvatra-dānatā sarva-kāla-dānatā an-avadya-dānatā sattva-vastu-dānatā deśa-vastu-dānatā dhana-dhānya-vastu-dānatā. itīdaṃ trayo-daś'ākāraṃ dānaṃ bodhisattvasya sarv'ākāram ity ucyate.
【P7 遂求施】
tatra katamad bodhisattvasya vighātārthikaṃ dānaṃ. iha bodhisattvo bhojanena pānena vighātiṣv arthiṣu bhojana-pānaṃ dadāti. yānārthikeṣu yānaṃ vastrārthikeṣu vastram alaṃkārārthikeṣv alaṃkāraṃ. vicitra-bhāṇḍopaskarārthikeṣu vicitra-bhāṇḍopaskaraṃ dadāti. gandha-mālya-vilepanārthikeṣu gandha-mālya-vilepanaṃ pratiśrayārthikeṣu pratiśrayam. āloka-vighātārthikeṣu ālokaṃ dadāti. idam aṣṭ'ākāraṃ bodhisattvasya vighātārthika-dānaṃ veditavyaṃ.
【P8 此世他世樂施】
tatra katamad bodhisattvasyehāmutra-sukhaṃ dānaṃ. āmiṣa-dānaṃ dharma-dānam a-bhaya-dānaṃ ca samāsataḥ ihāmutra-sukhaṃ dānaṃ sattvānāṃ veditavyaṃ. tat punar āmiṣa-dānaṃ praṇītaṃ śuci-kalpikaṃ. vinīya mātsarya-malaṃ saṃnidhi-malaṃ ca dadāti. tatra mātsarya-mala-vinayaḥ citt'āgraha-parityāgāt. saṃnidhi-mala-vinayo bhog'āgraha-parityāgād veditavyaḥ. [Tib. 72b] a-bhaya-dānaṃ siṃha-vyāghra-grāha-rāja-corodak'ādi-bhaya-paritrāṇatayā veditavyaḥ. dharma-dānam a-viparīta-dharma-deśanā nyāyopadeśaḥ śikṣā-pada-samādāpanatā ca. tad etat sarvam abhisamasya nav'ākāraṃ bodhisattvasya dānaṃ sattvānām ihāmutra-sukhaṃ bhavati. tatr' āmiṣā-bhaya-dānaṃ sa-prabhedam iha-sukhaṃ. dharma-dānaṃ punaḥ sa-prabhedam amutra-sukhaṃ.
【P9 清淨施】
tatra katamad bodhisattvasya viśuddhaṃ dānaṃ. tad daś'ākāraṃ veditavyaṃ. a-saktam a-parāmṛṣṭaṃ a-saṃbhṛtam an-unnatam (55b) a-niśritam a-līnam a-dīnam a-vimukhaṃ pratīkārān-apekṣaṃ vipākān-apekṣaṃ ca.
tatrā-sakta-dānaṃ katamat. iha bodhisattvo yācanake pratyupasthite tvaritam a-vilaṃbitaṃ dadāti. na yācanakasya tathā labhamānasya tvarā bhavati. yathā bodhisattvasya dāyamānasya. a-parāmṛṣṭaṃ dānaṃ katamat. na hi bodhisattvo dṛṣṭyā evaṃ dānaṃ parāmṛśati. nāsti vā asya dānasya phalaṃ. hiṃsā-dānena vā punar dharmo bhavatīti. su-saṃpannena vā punar dāna-mātrakeṇa laukika-lokottarā viśuddhir bhavatīti. a-saṃbhṛtaṃ dānaṃ katamat. na khalu bodhisattvaḥ saṃbhṛtya saṃbhṛtya dīrghakālikaṃ deya-dharma-saṃnicayaṃ kṛtvā paścāt sakṛd dānāṃ dadāti. tat kasya hetoḥ. na hi bodhisattvaḥ saṃvidyamāneṣu deya-dharmeṣu samyak-pratyupasthitasya yācanakasya nirākaraṇaṃ samutsahate. nāpi [Tib. 73a] prati-rūpaṃ paśyati yena taṃ nirākaroti. kutaḥ punaḥ saṃnicayaṃ kariṣyati. na ca saṃbhṛta-dānena bodhisattvaḥ puṇyasy'āya-dvāram adhikaṃ paśyati. samaṃ deya-vastu tulyeṣu vyasta-samasteṣu yācanakeṣu krameṇa vā sakṛd vā dīyamānaṃ kena kāraṇena puṇya-viśeṣatāṃ parigṛhṇīyād iti saṃpaśyan. api ca bodhisattvaḥ sāvadyam eva saṃbhṛta-dānaṃ paśyati. nir-avadyaṃ paśyati yathotpanna-bhoga-dānaṃ. tat kasya hetoḥ. tathā hi saṃbhṛta-dāna-dātā arthito yācanakair yācanaka-śatāni pūrvaṃ nirākṛtya teṣām āghātam a-kṣāṃtim a-pratyayaṃ janitvā paścād an-arthito 'pi tad-ekatyānāṃ saṃbhṛta-dānaṃ dadāti. tasmād bodhisattvaḥ saṃbhṛta-dānaṃ na dadāti.
an-unnata-dānaṃ katamat. yācakāya nīca-citto bodhi sattvo dānaṃ dadāti. na ca para-spardhayā dadāti. na ca dānaṃ dattvā tena dānena manyate. aham asmi dātā dāna-patir anye ca na tatheti.
a-niśrita-dānaṃ katamat. na hi bodhisattvaḥ kīrti-śabda-ghoṣa-ślokaṃ niśritya dānaṃ dadāti. vikalpākṣara-saṃbhūtāṃ mātra-pratibaddhāṃ kṛṣi-pattropamāṃ kīrtiṃ manyamānaḥ.
a-līnaṃ dānaṃ (56a) katamat. iha bodhisattvaḥ pūrvam eva dānāt su-manā bhavati. dadac cittaṃ prasādayati. dattvā cā-vipratisārī bhavati. vipulāni ca paramodārāṇi bodhisattvānāṃ dānāni śrutvā. [Tib. 73b] n' ātmanaḥ paribhava-saṃkocaṃ āpadyate.
a-dīnaṃ dānaṃ katamat. vicintya vicintya bodhisattvo yatnena deya-dharmebhyo yāny agrāṇi pravarāṇi bhojana-pāna-yāna-vastr'ādīni. tāny anuprayacchati.
a-vimukhaṃ dānaṃ katamt. sama-citto bodhisattvaḥ a-pakṣa-patito mitrāmitrodāsīneṣu sama-kāruṇyo dānaṃ dadāti.
pratīkārān-apekṣaṃ dānaṃ katamat. kāruṇya-cittaḥ anukaṃpā-cittaḥ bodhisattvo dānaṃ dadan na parataḥ pratyupakāraṃ pratyāśaṃsate. sukha-kāmāṃ tṛṣṇā-dāhena dahyamānāṃ a-prati-balāṃ prakṛti-duḥkhitāṃ janatāṃ paśyan.
vipākān-apekṣaṃ dānaṃ katamat. na bodhisattvo dānaṃ dadad dānasy' āyatyāṃ bhoga-saṃpadaṃ ātma-bhāva-saṃpadaṃ vā phala-vipākaṃ pratyāśaṃsate. sarva-saṃskāreṣu phalgu-darśī parama-bodhāv anuśaṃsa-darśī.
ebhir daśabhir ākārair bodhisattvānāṃ viśuddhaṃ dānaṃ bhavati.
【N3 結】
evaṃ hi bodhisattvā etan nav'ākāraṃ dānaṃ niśritya dāna-pāramitāṃ paripūryān-uttarāṃ samyak-saṃbodhim abhisambudhyaṃte.
Bodhisattva-bhūmāv ādhāre yoga-sthāne navamaṃ dāna-paṭalaṃ.【M10 戒品】【N1 頌】
uddānaṃ
【N2 問】
[Tib. 74a] tatra śīlaṃ bodhisattvānāṃ katamat.
【N3 解】【O1 長行總說綱要開九章門】
tad api nava-vidhaṃ veditavyaṃ. sva-bhāva-śīlaṃ sarva-śīlaṃ (56b) duṣ-kara-śīlaṃ sarvato-mukhaṃ śīlaṃ sat-puruṣa-śīlaṃ sar-v'ākāra-śīlaṃ vighātārthika-śīlaṃ ihāmutra-sukhaṃ śīlaṃ viśuddha-śīlaṃ ca.
【O2 依章廣辨】【P1 九門淨戒】【Q1 自性戒】【R1 問】
tatra sva-bhāva-śīlaṃ katamat.
【R2 解(缺T1579 3結)】【S1 舉數列名】
caturbhir guṇair yuktaṃ samāsato bodhisattvānāṃ sva-bhāva-śīlaṃ veditavyaṃ. katamaiś caturbhiḥ. parataḥ samyak-samādānataḥ su-viśuddh'āśayatayā vyatikrāntaiḥ pratyāpattyā 'vyatikramāya c' ādara-jātasyopasthita-smṛtitayā.
【S2 次第列釋】【T1 從他正受】
tatra parataḥ śīla-samādānād bodhisattvasya param upanidhāya śikṣā-vyatikrame vyapatrāpyam utpadyate.
【T2 善淨意樂】
su-viśuddh'āśayatayā śīleṣu bodhisattvasy' ātmānam upanidhāya śikṣā-vyatikrame hrīr utpadyate.
【T3 犯已還淨】
śikṣā-padānāṃ vyatikrama-pratyāpattyā ādara-jātasy' ādita evā-vyatikramād bodhisattvo dvābhyām ābhyāṃ kāraṇābhyāṃ niṣ-kaukṛtyo bhavati. evam ayaṃ bodhisattvaḥ samādānam āśaya-viśuddhiṃ ca niśritya hrī-vyapatrāpyam utpādayati. hrī- (vyapatrāpyāc chīlaṃ) samāttaṃ rakṣati. rakṣamāṇo niṣ-kaukṛtyo bhavati.
【T4 深敬專念無有違犯】
tatra yac ca parataḥ samādānaṃ yaś ca viśuddho 'dhyāśayaḥ itīmau dvau dharmau yā ca vyatikrama-pratyāpattir [Tib. 74b] yaś c' ādaraḥ a-vyatikrame anayor dvayor dharmayor āvāhakau. tatra yac ca parataḥ samādānaṃ yaś ca su-viśuddho 'dhyāśayo yaś cā-vyatikramāy' ādara ity ebhis tribhir dharmair a-vipattir bodhisattva-śīlasya veditavyā. vyatikrama-pratyāpattyā punaś chidritasya pratyānayana-vyutthānaṃ veditavyaṃ.
【S3 結歎勝利】
tat punar etac caturbhir guṇair yuktaṃ sva-bhāva-śīlaṃ bodhisattvānāṃ kalyāṇaṃ veditavyam ātma-hitāya para-hitāya bahu-jana-hitāya bahu-jana-sukhāya lokānu-kaṃpāyai arthāya hitāya sukhāya deva-manuṣyānāṃ samādānato 'nuśikṣaṇataś ca. a-prameyaṃ veditavyam a-prameya-bodhisattva-śikṣā-parigṛhītatayā. sattvānugrāhakaṃ (57a) veditavyaṃ sarva-sattva-hita-sukha-pratyupasthitatayā. mahā-phalānuśaṃsaṃ veditavyaṃ an-uttara-samyak-saṃbodhi-phala-parigrahānupradānatayā.
【Q2 一切戒】【R1 問】
tatra katamad bodhisattvasya sarva-śīlaṃ.
【R2 釋】【S1 約在家出家略明一切戒】
samāsato bodhisattvaya gṛhi-pakṣa-gataṃ pravrajita-pakṣa-gataṃ ca śīlaṃ sarva-śīlam ity ucyate.
【S2 廣明一切戒】【T1 明三聚戒體即是所學】【U1 略明受中三聚戒體】【V1 總牒開】
tat punaḥ gṛhi-pakṣ'āśritaṃ pravrajita-pakṣ'āśritaṃ ca śīlaṃ samāsatas tri-vidhaṃ. saṃvara-śīlaṃ kuśala-dharma-saṃgrāhakaṃ śīlaṃ sattvārtha-kriyā-śīlaṃ ca.
【V2 依章別釋】【W1 律儀戒】
tatra saṃvara-śīlaṃ bodhisattvasya yat sapta-naikāyikaṃ prātimokṣa-saṃvara-samādānaṃ bhikṣu-bhikṣuṇī-śikṣamāṇā-śrāmaṇera-śrāmaṇery-upāsakopāsikā-śīlaṃ. tad etad gṛhi-pravrajita-[Tib. 75a] pakṣe yathāyogaṃ veditavyaṃ.
【W2 攝善法戒】【X1 略標】
tatra kuśala-dharma-saṃgrāhakaṃ śīlaṃ yat-kiṃcid bodhisattvaḥ śīla-saṃvara-samādānād ūrdhvaṃ mahā-bodhāya kuśalam ācinoti kāyena vācā. sarvaṃ tat samāsataḥ kuśala-dharma-saṃgrāhakaṃ śīlam ity ucyate.
【X2 廣明】【Y1 約三慧明攝善】
tat punaḥ katamat. iha bodhisattvaḥ śīlaṃ niśritya śīlaṃ pratiṣṭhāya śrute yogaṃ karoti cintāyāṃ śamatha-vipaśyanā-bhāvanāyām ek'ārāmatāyāṃ.
【Y2 約三業明】【Z1 明身業】
tathā gurūṇām abhivādanā-vandana-pratyutthānāṃjali-karmaṇaḥ kālena kālaṃ kartā bhavati. tathā kālena kālaṃ teṣām eva gurūṇāṃ gauraveṇopasthānasya kartā bhavati. glānānāṃ satkṛtya kāruṇyena glānopasthānasya kartā bhavati.
【Z2 明語業】
tathā su-bhāṣite sādhu-kārasya dātā bhavati. guṇavatāṃ pudgalānāṃ bhūtasya varṇasya hartā bhavati.
【Z3 明意業】
tathā sarva-sattvānāṃ daśasu dikṣu sarva-puṇyasy' āśayena prasannaṃ cittam utpādya vācaṃ bhāṣamāṇaḥ anumoditā bhavati. tathā sarvaṃ vyatikramaṃ pratisaṃkhyāya pareṣāṃ kṣamitā bhavati.
【Z4 總約三業明迴向發願及供養行而無放逸身業】
tathā sarvaṃ kāyena vācā manasā kṛtaṃ kuśalam an-uttarāyāṃ samyak-saṃbodhau pariṇamayitā bhavati. kālena ca kālaṃ vicitrāṇāṃ samyak-praṇidhānānāṃ tri-ratna-pūjāyāś ca sarv'ākārāyāḥ udārāyāḥ kartā bhavati. abhiyuktaś ca bhavaty ārabdhavīryaḥ satata-samitaṃ kuśala-pakṣe. a-pramāda-vihārī kā yena vācā.
【Y3 明七善】
sikṣā-padānāṃ smṛti-saṃprajanya-cārikayā ārakṣakaḥ. in driyaiś ca gupta-dvāro bhojane mātra-[Tib. 75b] jñaḥ pūrva-rātrā-para-rātraṃ jāgarikā-yuktaḥ sat-puruṣa-sevī kalyāṇa-mitra-saṃniśritaḥ ātma-skhalitānāṃ (57b) ca parijñātā bhavati. doṣa-darśī ca. jñātvā ca dṛṣṭvā pratisaṃhartā bhavati. skha litaś ca buddha-bodhisattvānāṃ sahadhārmikānāṃ cāṃtike atyaya-deśako bhavati.
【X3 結】
evaṃ-bhāgī yānāṃ kuśalānāṃ dharmāṇām arjana-rakṣana-vivardhanāya yac chīlaṃ. tad bodhisattvasya kuśala-dharma-saṃgrāhakaṃ śīlam ity ucyate.
【W3 饒益有情戒】【X1 問】
tatra katamad bodhisattvasya sattvānugrāhakaṃ śīlaṃ. tat samāsata ekādaś'ākāraṃ veditavyaṃ. ekādaś'ākārāḥ katame.
【X2 解】【Y1 同事】
sattva-kṛtyeṣv arthopasaṃhiteṣu vicitreṣu sahāyībhāvaḥ. sattvānām utpannotpanneṣu vyādhy-ādi-duḥkheṣu glānopasthān'ādikaḥ sahāyībhāvaḥ.
【Y2 愛語】
tathā laukika-lokottareṣv artheṣu dharma-deśanā-pūrvaka upāyopadeśa-pūrvakaś ca nyāyopadeśaḥ.
【Y3-7 布施】【Z1 報恩施】
upakāriṣu ca sattveṣu kṛta-jñatām anurakṣato'nurūpa-pratyupakāra-pratyupasthānaṃ.
【Z2 無畏施】【a1 故苦無畏施】
vividhebhyaś ca siṃha-vyāghra-rāja-corodakāgny-ādkebhyo vicitrebhyo bhaya-sthānebhyaḥ sattvānām ārakṣā.
【a2 除愛無畏施】
bhoga-jñāti-vyasaneṣu śoka-vinodanā.
【Z3 財施】
upakaraṇa-vighātiṣu sattveṣu sarvopakaraṇopasaṃhāraḥ.
【Z4 法施御眾】
nyāya-patitaḥ. samyaṅ-niśraya-dānato dharmeṇa gaṇa-parikarṣaṇā.
【Y8-11 利行】【Z1 於無德善人隨順心轉】
ālapana-saṃlapana-pratisaṃmodanaiḥ kālenopasaṃkramaṇatayā parato bhojana-pān'ādi-pratigrahato laukikārthānuvyavahārataḥ āhūtasy' āgamana-gamanataḥ samāsataḥ [Tib. 76a] sarvān-arthopasaṃhitā-manāpa-samudācāra-parivarjanaiḥ cittānuvartanatā.
【Z2 於有德善人讚揚實德】
bhūtaiś ca guṇaiḥ saṃpraharṣaṇatā rahaḥ prakāśaṃ vodbhāvanām upādāya.
【Z3 於有過軟性有情調伏驅擯】
snigdhena hitādhy'āśaya-gatenāntargata-mānasena nigraha-kriyā avasādanā vā daṇḍa-karmānupradānaṃ vā pravāsanā vā yāvad evā-kuśalāt sthānād vyutthāpya kuśale sthāne saṃniyojanārthaṃ.
【Z4 於有情過剛強惡人神力制伏】
ṛddhi-balena ca narak'ādi-gati-pratyakṣaṃ-darśanatayā a-kuśalād udvejanā buddha-śāsanāvatārāya c' āvarjana-toṣaṇā-vismāpanā.
【U2 廣明持中三聚戒相】【V1 三問】
kathaṃ ca bodhi (58a) sattvo saṃvara-śīle sthitaḥ kuśala-saṃgrāhake śīle sthitaḥ sattvārtha-kriyā-śīle ca sthitaḥ saṃvṛta-śīlī ca bhavati su-saṃgṛhīta-kuśala-śīlī ca sarv'ākāra-sattvārtha-kriyā-śīlī ca.
【V2 次第答】【W1 答第一問律儀戒】【X1 有十句解釋】【Y1 不顧戀過去諸欲】
iha bodhisattvaḥ prātimokṣa-saṃvara-vyavasthitaḥ sacec cakravarti-rājyam apy utsṛjya pravrajito bhavati. sa tasmiṃś cakravarti-rājye evaṃ nir-apekṣo bhavati tad-yathā tṛṇe vā a-medhye vā. nihīna-puruṣasya jīvikābhiprāyasya pravrajitasya praty-avarān kāmān apahāya na tathā teṣu praty-avareṣu kāmeṣu nirapekṣatā bhavati. yathā bodhisattvasy' āśaya-viśuddhatām upādāya pravrajitasya sarva-mānuṣyaka-kāma pravareṣu cakravarti-kāmeṣu.
【Y2 不希求未來諸欲】
an-āgateṣv api Māra-bhavana-paryāpanneṣv api kāmeṣu bodhisattvo'n-abhinandībhavati. [Tib. 76b] nāpi ca teṣām arthāya praṇidhāya brahma-caryaṃ carati mahā-vicitra-prati-bhaya-gahana-praveśam iva tān kāmān yathābhūtaṃ saṃpaśyaṃ. prāg eva tad-anyeṣu divyeṣu.
【Y3 不耽著現在諸欲】
vartamāne 'py adhvani pravrajito bodhisattvaḥ udārebhyaḥ sattvebhyaḥ udāram api lābha-satkāraṃ vāntāśanam iva samyak-prajñayā paśyan n' āsvādayati. prāg eva praty-avarebhyaḥ sattvebhyaḥ praty-avaraṃ.
【Y4 樂遠離不生喜足】
pravivekābhirataś ca bhavaty ekākī saṃgha-madhye vā sarva-kālaṃ citta-vyavakṛṣṭa-vihārī. na śīla-saṃvara-mātrakeṇa tuṣṭo bhavati. api tu śīlaṃ niśritya pratiṣṭhāya ye te a-prameyā bodhisattva-samādhayaḥ. teṣām abhinirhārāya vaśitā-prāptaye vyāyacchate.
【Y5 能掃滌不正言論諸惡尋思】
saṃsargato 'py aṇukām apy a-sat-kathām a-sad-vācaṃ nādhivāsayati praviveka-gataś cāṇukam apy a-sad-vitarkaṃ. pramuṣitayā ca smṛtyā tat-samudācāra-hetoḥ kālena kālaṃ tīvraṃ vipratisāram ādīnava-darśanam utpādayati. yam ābhīkṣṇakaṃ vipratisāram ādīnava-darśanam āgamyotpanna-mātrāyām a-sat-saṃkathāyām a-sad-vitarke ca tvarita-tvaritaṃ sā smṛtir upatiṣṭhate. a-karaṇa-cittaṃ ca pratilabhate. yena pratisaṃharati. pratisaṃharaṇābhyāsataś ca krameṇa (tad yathā) pūrvaṃ tat-samu(58b)dācāra-ratir abhūt. tathā etarhy a-samudācāra-ratiḥ saṃtiṣṭhate samudācāra-prātikūlyaṃ ca.
【Y6 能於己不自輕蔑】
sarva-bodhisattva-śikṣā-padāni cāsya mahā-bhūmi-praviṣṭānāṃ bodhisattvānāṃ śrutvā udārāṇy a-prameyāṇy a-cintyāni dīrgha-kālikāni parama-duṣ-karāṇi na bhavati cetasa uttrāso vā layas saṃkoco vā nānyatrāsyaivaṃ bhavati. te 'pi manuṣya-bhūtāḥ krameṇa ca śikṣamāṇāḥ bodhisattva-śikṣāsv a-prameyā-ciṃtya-kāya-vāk-saṃvara-[Tib. 77a]samanvāgatāḥ saṃvṛttāḥ. vayam api manuṣya-bhūtāḥ krameṇa śikṣamāṇāḥ a-saṃśayam anuprāpsyāmas tāṃ kāya-vāk-saṃvara-saṃpattim iti.
【Y7 性柔和】
ātma-doṣāṃtara-skhalita-gaveṣī ca bodhisattvo bhavati śīla-saṃvare vyavasthitaḥ. na para-doṣāṃtara-skhalita-gaveṣī. sarva-raudra-duḥ-śīlānāṃ ca sattvānām aṃtike n' āghāta-citto bhavati na pratigha-cittaḥ. dharma-mahā-karuṇatām upādāyādhimātram eṣām aṃtike bodhisa ttvasyānukaṃpā-cittaṃ kartu-kāmatā-cittaṃ ca pratyupasthitaṃ bhavati.
【Y8 能堪忍】
saṃvara-śīla-vyavasthitaś ca bodhisattvaḥ pāṇi-loṣṭa-daṇḍa-śastra-saṃsparśair api pareṣām aṃtike cittam api na pradūṣayati. kutaḥ punaḥ pāpikāṃ vācam niścārayiṣyati pratihaniṣyati vā. prāg punaḥ ākrośa-roṣeṇa paribhāṣaṇais tanuka-duḥkha-saṃsparśair apakāraiḥ.
【Y9 不放逸】
saṃvara-śīla-vyavasthitaś ca bodhisattvaḥ paṃcāṃga-parigṛhītenā-pramādena samanvāgato bhavati. pūrvāṃta-saha-gatenāparāṃta-saha-gatena madhyāṃta-saha-gatena pūrva-kāla-karaṇīyena sahānucareṇa ca. bodhisattva-sikṣāsu śikṣamāṇo bodhisattvaḥ atītam adhvānam upādāya yām āpattim āpannaḥ sā 'nena yathādharmaṃ pratikṛtā bhavati. ayam asya pūrvāṃta-saha-gato 'pramādaḥ. an-āgate 'py adhvani yām āpattim āpatsyate. tām api yathādharmaṃ pratikariṣyati. ayam asyāparāṃta-saha-gato 'pramādaḥ. pratyutpanne 'py adhvani yām āpattim āpadyate. tām api yathādharmaṃ pratikaroti. ayam asya madhyānta-saha-gato 'pramādaḥ. pūrvam eva c' āpatter bodhisattvaḥ [Tib. 77b] tīvram autsukyam āpadyate. kaccid ahaṃ tathā-tathā careyaṃ (tathā-tathā-vihareyaṃ.) yathā-yathā caran yathā-yathā viharann āpattiṃ n'āpadyeyaṃ. ayaṃ bodhisattvasya pūrva-kāla-karaṇīyo 'pramādaḥ. sa pūrva-kālakaraṇīyam (59a) evā-pramādaṃ niśritya tathā-tathā carati tathā-tathā viharati. yathā-yathā 'sya carato viharato vā āpattiṃ nottiṣṭhate. ayam asya sahānucaro 'pramādaḥ.
【Y10 能具足軌則淨命】
saṃvara-śīla-vyavasthito bodhisattvaḥ praticchanna-kalyāṇo bhavati vivṛta-pāpaḥ alpecchaḥ saṃtuṣṭaḥ duḥkha-sahiṣṇur a-paritasana-jātīyaḥ an-uddhataś cā-capalaś ca praśāṃteryā-pathaḥ kuhan'ādi-sarva-mithy'ājīva-karaka-dharma-vivarjitaḥ.
【X2 牒十句結之】
ebhir daśabhir aṃgaiḥ samanvāgato bodhisattvaḥ saṃvara-śīla-vyavasthitaḥ su-saṃvṛta-śīlī bhavati. yad utātīteṣu kāmeṣu nirapekṣatayā an-āgateṣv an-abhinandatayā praviveka-vāsābhiratyā vāg-vitarka-pariśodhanatayā ātmanaḥ a-paribhavanatayā saura tyena kṣāṃtyā a-pramādena ācāra-jīva-viśuddhyā ceti.
【W2 答第二問攝善法戒】【X1 約六度開為十相】【Y1 施漸次】
punar bodhisattvaḥ kuśala-dharma-saṃgrāhaka-śīle vyavasthitaḥ utpannāṃ kāya-bhogāpeksāṃ sv-alpām api nādhivāsayati. prāg eva prabhūtāṃ.
【Y2 戒漸次】
sarva-dauśśīlya-bhūtāṃś ca kleśopakleśāṃ krodhopanāh'ādīn utpannāṃ nākrodh yati.
【Y3 忍漸次】
utpannāṃ pareṣāṃ aṃtike āghāta-pratigha-vaira-cittatāṃ nādhivāsayati.
【Y4 精進漸次】
utpannam ālasya-kausīdyaṃ nādhivāsayati.
【Y5 靜慮漸次】
utpannaṃ samāpatty-āsvādaṃ samāpatti-[Tib. 78a] kleśaṃ nādhivāsayati.
【Y6 五種慧】【Z1 列五名】
paṃca ca sthānāni yathābhūtaṃ prajānāti. kuśala-phalānuśaṃsaṃ yathābhūtaṃ prajānāti. kuśala-hetuṃ kuśala-hetu-phale viparyāsam a-viparyāsaṃ ca kuśala-saṃgrahāya cāntarāyaṃ yathābhūtaṃ prajānāti.
【Z2 別釋】
kuśala-phale bodhisattvaḥ anuśaṃsa-dārśī kuśala-hetuṃ paryeṣate. kuśala-saṃgrahāya viparyāsaṃ cā-viparyāsaṃ ca yathābhūtaṃ prajānaṃ bodhisattvaḥ prāpya kuśala-phalaṃ nā-nitye nitya-darśī bhavati. na duḥkhe sukha-darśī. nā-śucau śuci-darśī. nān-ātmany ātma-darśī. antarāyaṃ ca prajānan kuśala-saṃgrahāya parivarjayati.
【X2 結】
tasyaibhir daśabhir ākāraiḥ kuśala-dharma-saṃgrāhaka-śīla-vyavasthitasya kṣipram eva kuśala-saṃgraho bhavati. (59b) sarv'ākāra-saṃgrahaś ca. yad uta dānopaniṣadā sīlopaniṣadā kṣāṃty-upaniṣadā vīryopaniṣadā dhyānopaniṣadā paṃc'ākārayā cā prajñayā.
【W3 答第三問饒益有情戒】【X1 舉數略標】
punar bodhisattvaḥ ekādaśabhir ākāraiḥ sarv'ākāre sattvārtha-kriyā-śīle vyavasthitaḥ ekaikena sarv' ākāreṇ'ākāreṇa samanvāgato bhavati.
【X2 廣釋】【Y1 同事一】
iha bodhisattvaḥ sattvānāṃ teṣu teṣu kṛtyeṣu sahāyībhāvaṃ gacchaṃ kṛtya-cintāyāṃ kṛtya-samarthane sahāyībhāvaṃ gacchati. adhva-gaman'āgamane samyak-karmānta-prayoge bhogānām ārakṣaṇe vibhinnānyonya-pratisaṃdhāne utsave puṇya-kriyāyāṃ ca duḥkheṣu vā. punar bodhisattvaḥ sahāyībhāvaṃ gacchan vyādhitāṃ sattvāṃ [Tib. 78b] paricarati. andhāṃ praṇayati panthānaṃ vyapadiśati. badhirāṃ hasta-saṃvācikayā 'rthaṃ grāhayati saṃjña-nimitta-vyapadeśena. vyaṃgāṃ cchirasā vā yānena vā vahati. kāma-cchanda-paryvasthāna-duḥkhitānāṃ sattvānāṃ kāma-cchanda-paryavasthāna-duḥkhaṃ prativinodayati. vyāpāda-styāna-middh'auddhatya-kaukṛtya-vicikitsā-paryavasthāna-duḥkhitānāṃ sattvānāṃ yāvat paryavasthānaṃ prativinodayali. kāma-vitarka-paryavasthānena duḥkhitānāṃ sattvānāṃ kāma-vitarkaṃ prativinodayati. yathā kāma-vitarkam. evaṃ vyāpāda-vihiṃsā-jñāti-janapadāmara-vitarkā avamanyanā-pratisaṃyuktaḥ kulodayatā-pratisaṃyuktaś ca vitarko veditavyaḥ. para-paribhava-parājaya-duḥkhena duḥkhitānāṃ sattvānāṃ para-paribhava-parājaya-duḥkhaṃ prativinodayati. adhva-pariśrāntānāṃ sthān'āsana-dānenāṃga-prapīḍanena śrama-klama-duḥkhaṃ prativinodayati.
【Y2 愛語一】
punar bodhisattvaḥ sattvānāṃ nyāyaṃ vyapadiśaṃ duś-carita-cāriṇāṃ sattvānāṃ duś-carita-prahāṇāya dharmaṃ deśavati yuktaiḥ pada-vyaṃjanaiḥ sahitair ānulomikair ānucchavikair aupayikaiḥ prati-rūpaiḥ pradakṣiṇair nipakasyāṃga-saṃbhāraiḥ. upāya-kauśalaṃ vā punar vyapadiśati. yathā duś-carita-cāriṇāṃ sattvānāṃ duś-carita-prahāṇāya. evaṃ matsarāṇāṃ sattvānāṃ mātsarya-prahāṇāya dṛṣṭe (60a) dharme samyag-alpa-kṛcchreṇa bhogānām [Tib. 79a] arjanāya rakṣaṇāya ca. śāsane 'smiṃ pratihatānāṃ śraddhā-pratilaṃbhāya darśana-pratilaṃbhāya. darśana-viśuddhyā 'pāya-samatikramāya sarva-saṃyojana-paryādānāt sarva-duḥkha-samatikramāya.
【Y3 布施五】【Z1 報恩施】
punar bodhisattva upakāriṇāṃ sattvānāṃ kṛtajñatāṃ prāviṣkurvaṃ dṛṣṭvā satkṛty' ālapati saṃlapati prati-saṃmodayaty ehi-sv-āgata-vāditayā. āsana-sthānānupradānena ca saṃpratīcchati. tulyādhikena cāsya prati-lābha-sat-kāreṇa pratyupasthito bhavati. na nyūnena. kṛtyeṣv asyā-yācito 'pi sahāyībhāvaṃ gacchati. prāg eva yācitaḥ. yathā kṛtyeṣu. evaṃ duḥkheṣu nayopadeśe bhaya-paritrāṇe vyasana-stha-śoka-prativinodane upakaraṇopasaṃhāre saṃniśraya-dāne cittānuvartane bhūtair guṇaiḥ saṃpraharṣaṇe snigdhena cāntar-bhāvena---- ṛddhyā cottrāsan 'āvarjaneneti peyālaṃ.
【Z2 故苦無畏施】
punar bodhisattvaḥ bhītānāṃ sattvānāṃ bhayeṣv ārakṣakaḥ. kṣudra-mṛga-bhayād api sattvān rakṣati. āvarta-grāha-bhayād api rāja-bhayād api cora-bhayād api praty-arthika-bhayād ap i svāmy-adhipati-bhayād apy an-ājīvika-bhayād apy a-śloka-bhayāt parṣac-chāradya-bhayād api a-manuṣya-vetāḍa-bhayād api.
【Z3 除愛無畏施】
punar bodhisattvaḥ vyasana-sthānāṃ sattvānāṃ śoka-prativinodanaṃ jñāti-vyasanam ārabhya [Tib. 79b] mātā-pitṛ-maraṇe 'pi śokaṃ prativinodayati putra-dāra-maraṇe 'pi dāsī-dāsa-karma-kara-pauruṣeya-maraṇe 'pi mitrāmātya-jñāti-sālohita-maraṇe 'py ācāryopādhyāya-guru-sthānīya-maraṇe 'pi śokaṃ prativinodayati. bhoga-vyasanaṃ vā punar ārabhya saced bhogā rājñā vā pareṣāṃ hṛtā bhavaṃti. tatra 'sokaṃ prativinodayati. corair vā apahṛtā bhavaṃti. agninā vā dagdhā udakena vā 'pahṛtāḥ. ku-nihitā vā nidhayaḥ pranaṣṭā bhavaṃti. ku-prayuktā vā karmāntā pralugnā bhavaṃti. apriyair vā dāyādair adhigatā bhavaṃti. kule vā kulāṃgāra utpanno bhavati. ye----(60b)------------- tan-nidānam api śokam utpannaṃ mṛdu-madhyādhimātraṃ sattvānāṃ bodhisattvaḥ samyak prativinodayati.
【Z4 財施】
punar upakaraṇārthikānāṃ upakaraṇopasaṃhāraṃ kurvaṃ bodhisattvaḥ bhojanaṃ bhojanārthibhyo dadāti. pānaṃ pānārthibhyaḥ. yānaṃ yānārthibhyaḥ. vastraṃ vastrārthibhyaḥ. alaṃkāram alaṃkārārthibhyaḥ. bhāṇḍopaskaraṃ bhāṇḍopaskarārthibhyaḥ. gandha-mālya-vilepanaṃ gandha-mālya-vilepanārthibhyaḥ. pratiśrayaṃ pratiśrayārthibhyaḥ. ālokam ālokārthibhyo dadāti.
【Z5 法施御眾施】
punaḥ parigraha-śīlena bodhisattvaḥ sattvānāṃ gaṇa-parikarṣaṇa-yogena parigrahaṃ kurvaṃ pūrvaṃ tāvat niśrayaṃ dadāti nir-āmiṣeṇa cittenānukaṃpā-cittam eva saṃpuraskṛtya. tato dharmeṇa cīvara-piṇḍa-pāta-śayan'āsana-glāna-pratyaya-bhaiṣajya-pariṣkārān eṣām arthe śrāddhānāṃ brāhmaṇa-gṛhapatīnām antikāt [Tib. 80a] paryeṣate. dhārmikaiś ca dharma-lābhaiḥ svaiś cīvara-piṇḍa-pāta-śayan'āsana-glāna-pratyaya-bhaiṣajya-pariṣkāraiḥ sādhāraṇa-paribhogī ca bhavaty a-pratigupta-bhojī. aṣṭ'ākāraṃ c' ānulomikam avavādaṃ kālena kālam anuprayacchati. paṃc'ākārayā cānuśāsanyā samyak samanuśāsti. tad-yathokte avavādānuśāsanyau bala-gotra-paṭale. tathehāpi veditavyau.
【Y4 利行四】【Z1 於無德善人,性好隨轉】【a1 總】
punar bodhisattvaḥ cittānuvartana-śīlena sattvānāṃ cittaṃ anuvartamānaḥ ādita eva sattvānāṃ (bhāvaṃ ca jānāti. prakṛtiṃ -------jānāti prakṛti----------prakṛtiṃ------prakṛti--) yathā yaiḥ sattvaiḥ sārdhaṃ saṃvastavyaṃ bhavati. tathā taiḥ saṃvasati. yathā yeṣu sattveṣu pratipattavyaṃ bhavati. tathā teṣu pratipadyate.
【a2 別】【b1 第一句生他苦樂有隨不隨】【c1 明菩薩所現身語生他憂苦無益即止,有益則行】
(yasya ca sattvasya bodhi-------------------------------------------------------------dācāreṇa kāyika-vācikena duḥkha-daurmanasye utpatsyete. tac ca duḥkha-daurmana---nā-kuśalāt sthānād vyutthānāya kuśale sthāne--------------------------------(61a) ----------------------------pariharati na samudācarati.) sacet punas tad duḥkha-daurmanasyaṃ a-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya paśyati na anuvartate pratisaṃkhyāya bodhisattvaḥ para-cittaṃ yad uta parānukaṃpām evopādāya.
【c2 明菩薩於他事中現行身語生餘有情憂苦無益則止,有益則行】
(yena-----------------------kāyika-vācikenānyeṣām) utpadyate duḥkha-daurmanasyaṃ. tac ca pareṣāṃ tad-anyeṣām a-kuśalāt sthānād vyutthānāya [Tib. 80b] kuśale sthāne pratiṣṭhāpanāya na saṃvartate pratisaṃkhyāya pratisaṃharati bodhisatvtas tat-kāya-vāk-karma-samudācāraṃ (tad-anye---------------------------------ḥ) paśyati pareṣāṃ tad-anyeṣāṃ vā tad-ubhayor vā kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya pratisaṃkhyāya samudācarati bodhisattvas taṃ kāya-vāk-(samudācāraṃ nānuvartate) teṣāṃ sattvānāṃ cittam anukaṃpā-cittam evopasthāpya.
【c3 明菩薩於自事中現行身語生他憂苦非學處攝不順福智則止】
(yena ca-----------------------------samudācāreṇa kāyika-vācikena) pareṣāṃ duḥkha-daurmanasyam utpadyamānaṃ samanupaśyati. sa ca kāya-vāk-samudācāro na śikṣā-pada-parigṛhīto bhavati na puṇya-jñāna-saṃbhārānugataḥ tac ca duḥkha-daurmanasyaṃ pareṣāṃ nā-kuśalāt sthānād ity-ādi (pūrvavad veditavyaṃ. pratisaṃharati) bodhisattvas taṃ kāya-vāk-samudācāraṃ para-cittānurakṣayā. tad-viparyayāt samudācāraḥ pūrvavad veditavyaḥ. yathā duḥkha-daurmanasyam. evaṃ sukha-saumanasyaṃ yathā-yogaṃ vistareṇa veditavyaṃ.
【b2 第二句知他忿纏可捨不捨有隨不隨】
na ca para-cittānuvartī bodhisattvaḥ parasya krodha- (paryavasthānena-paryavasthitasya) saṃmukham a-vigata-krodha-paryavasthāne varṇam api bhāṣate. prāg evā-varṇaṃ. nāpi saṃjñaptim anuprayacchati.
【b3 第三句明他來須共談論】
punaḥ para-cittānuvartī bodhisattvaḥ param an-ālapantam apy ālapati (pratisaṃmodayati. (61b) prāg ev' ālapaṃtaṃ pratisaṃmodayaṃtaṃ.)
【b4 第四句不故意惱觸】
na ca para-cittānuvartī bodhisattvaḥ pareṣāṃ kṣubhyati nānyatrāvasādayitu-kāmaḥ. teṣām evānukaṃpayā [Tib. 81a] praśāṃtendriyair avasādayati.
【b5 第五句不嗤誚輕弄】
na ca para-cittānuvartī bodhisattvaḥ param avahasati nāvaspaṇḍayati (na maṅku-bhā------ti) nāpy a-sparśa-vihārāya kaukṛtyam upasaṃharati. nigṛhītasyāpi parājitasya na nigraha-sthānena saṃcodayati. nīcaiḥ-prapannasya ca nocchritam ātmānaṃ vikhyāpayati.
【b6 第六句非時不非時親近】
na ca para-cittānuvartī bodhisattvaḥ pareṣām a-sevī bhavati
【b7 第七句不現前毀他所愛讚他非愛】
(nāpra ----------------------purastāt) priya-vigarhako bhavati. nāpy a-priya-praśaṃsakaḥ. nāpy a-saṃstuta-viśvāsī bhavati. nābhīkṣṇa-yācakaḥ. pratigrahe 'pi ca mātrāṃ jānāti. (pratigraheṇa ca) bhojana-pān'ādikenopanimaṃtrito: na nirākaroti. (---------------------nuprayacchati).
【Z2 明讚有德】
punar bodhisattvaḥ bhūta-guṇa-saṃharaṇa-śīlena sattvāṃ saṃpraharṣayaṃ śraddhā-guṇa-saṃpannāṃ cchraddhā-guṇa-saṃkathayā saṃpraharṣayati. śīla-guṇa-saṃpannāṃ cchīla-guṇa-saṃkathayā śruta-guṇa-saṃpannāṃ śruta-guṇa-saṃkathayā (tyāga-guṇa-saṃpannāṃ tyāga-guṇa-)saṃkathayā prajñā-guṇa-saṃpannāṃ prajñā-guṇa-saṃkathayā saṃpraharṣayati.
【Z3 明有過易調治罰驅擯】
pu nar bodhisattvo nigraha-śīlena sattvān nigṛhṇaṃ mṛdv-aparādhaṃ mṛdu-vyatikramaṃ snigdhenāṃtarbhāvenā-vipannena [Tib. 81b] mṛdhvyā avasādanikayā avasādayati. madhyāparādhaṃ (madhya-vyatikramaṃ madhyayā 'vasādanikyā 'vasādayati. adhimātrāparādham) adhimātra-vyatikramam adhimātrayā avasādanikayā avasādayati. yathā 'vasādanikayā. tathā daṇḍa-karma veditavyaṃ. mṛdu-madhyāparādhaṃ mṛdu-madhya-vyatikramaṃ bodhisattvas tā---------------(62a)--------------------yogeṇa punar-ādānāya pravāsayati teṣām eva cānyeṣāṃ ca samanuśāsanārtham anukaṃapā-cittatayā hita-cittatayā. adhimātrāparādham (adhimātra-vyatikramaṃ) punar-a-saṃvāsāyā-saṃbhogāya yāvaj-jīvenāpy a-punaḥ-pratigrahaṇāya pravāsayati teṣām eva cānukaṃpayā (mā te bahutaram) asmiṃ cchāsane a-puṇya-parigrahaṃ kariṣyaṃtīti. pareṣāṃ ca hita-kāmatayā samanuśāsanārthaṃ.
【Z4 明有過難調現通折伏或為恐怖或為引攝】
punar bodhisattvaḥ ṛddhi-balena sattvām uttrāsayitu-kāmaḥ āvarjayitu-kāmo duś-carita-cāriṇāṃ sattvānāṃ duś-carita-vipāka-phalam apāyān narakān mahā-narakāṃ cchītala-narakāṃ pratyeka-narakān upanīyopanīyopadarśayati. paśyaṃtu bhavaṃto duś-caritasya kṛtopacitasya manuṣya-bhūtair idam īdṛśaṃ raudraṃ parama-kaṭukaṃ an-iṣṭaṃ phala-vipākaṃ pratyanubhūyamānam iti. te ca taṃ dṛṣṭvā uttrasyaṃti saṃvegam āpadyaṃte duś-caritāt prativiramaṃti. tad-ekatyāṃś ca sattvāṃ bodhisattvasya mahatyāṃ parṣadi niṣaṇṇasya praśna-saṃsādanenān-ādeyaṃ vacanaṃ kartu-kāmāṃ bodhisattvo Vajrapāṇiṃ vā anyatamaṃ vā udāra-varṇaṃ mahā-kāyaṃ mahā-balaṃ yakṣam [Tib. 82a] abhinirmimīya bhīṣayaty uttrāsayati. tan-nidānaṃ saṃpratyaya-jātasya bahu-māna-jātasy' ādara-jātasya samyag eva praśna-(prativyāhāra-karaṇārthaṃ.) tasya ca mahā-jana-kāyasya tena praśna-prativyāhāreṇa vinayanārthaṃ. vicitreṇa vā punaḥ ṛddhy-abhisaṃskāreṇa tad-yathā eko bhūtvā bahudhā bhavaṃ bahudhā bhūtvā eko bhavaṃs tiraḥ kuḍyaṃ tiraḥ śailaṃ tiraḥ prākāram a-sajjamānena kāyena gacchaṃ vistareṇa yāvad Brahma-lokaṃ kāyena vaśe vartayati. ayamakāny api prātihāryāṇi vidarśayaṃs tejo-dhātum api samāpadyamānaḥ śrāvaka-sādhāraṇāṃ punaḥ ṛddhim upadarśayann āvarjayan toṣayitvā saṃpraharṣya a-śraddhaṃ śraddhā-saṃpadi niveśayati. duḥ-śīlaṃ śīla-saṃpadi. alpa-śrutaṃ śruta-saṃpadi. matsariṇaṃ tyāga-saṃpadi. duṣ-prajñaṃ prajñā-saṃpadi niveśayati.
【X3 結】
evaṃ hi bodhisattvaḥ sarv'ākāreṇa sattvārtha-kriyā-śīlena samanvāgato bhavati. (62b)
【V3 結】
ta ete bhavaṃti trayo bodhisattvasya śīla-skandhā a-prameya-puṇya-skandhāḥ saṃvara-śīla-saṃgṛhītaḥ kuśala-saṃgrāhaka-śīla-saṃgṛhītaḥ sattvārtha-kriyā-śīla-saṃgṛhītaś ca śīla-skandhaḥ.
【T2 明依戒修學即能學】【U1 明依戒修學】【V1 廣明修學】【W1 明從他正受】【X1 明從他正受】【Y1 明受戒】【Z1 正明受戒】【a1 明前方便】【b1 先發願】
tatra bodhisattvenāsmiṃs tri-vidhe 'pi śīla-skandhe bodhisattva-śikṣāyāṃ śikṣitu-kāmena gṛhiṇā vā pravrajitena vā an-uttarāyāṃ samyak-saṃbodhau kṛta-praṇidhānena saha-dhārmikasya bodhisattvasya kṛta-praṇidhānatayā vijñasya prati-balasya [Tib. 82b] vāg-vijñapty-artha-grahaṇāvabodhāya
【b2 請師求戒】
ity-evaṃ-rūpasya bodhisattvasya pūrvaṃ pādayor nipatyādhyeṣaṇāṃ kṛtvā yathā tavāhaṃ kula-putrāṃtikād bodhisattva-śīla-saṃvara-samādānam ākāṃkṣāmy ādātuṃ. tad arhasy an-uparodhena muhūrtam asmākam anukaṃpayā dātuṃ śrotuṃ ca.
【b3 念佛菩薩功德運心供養】
ity evaṃ samyag adhyeṣyaikāṃsam uttar'āsaṃgaṃ kṛtvā buddhānāṃ bhagavatām atītān-āgata-pratyutpannānāṃ daśasu dikṣu mahā-bhūmi-praviṣṭānāṃ ca mahā-jñāna-prabhāva-prāptānāṃ bodhisattvānāṃ sāmīciṃ kṛtvā guṇāṃś ca teṣām āmukhīkṛtya ghana-rasaṃ prasādaṃ cetasaḥ saṃjanayya parīttaṃ (vā yasya vāyācati śaktir) hetubalaṃ ca. sa vijño bodhisattvo nīce jānu-maṇḍala-nipatitena vā utkuṭuka-sthitena vā tathāgata-pratimāṃ purataḥ sthāpayitvā saṃmukhīkṛtyaivaṃ [Tib. 83a] syād vacanīyaḥ. anuprayaccha me kula-putr' āyuṣmaṃ bhadaṃteti vā bodhisattva-śīla-saṃvara-samādānam. ity uktvā ekāgrāṃ smṛtim upasthāpya citta-prasādam evānūpabṛṃhayatā na-cirasyedānīṃ me a-kṣayasyā-prameyasya nir-uttarasya mahā-puṇya-nidhānasya prāptir bhaviṣyatīty etam evārtham anuvicintayatā tūṣṇīṃ bhavitavyaṃ. tena punar vijñena bodhisattvena sa tathā pratipanno bodhisattvaḥ a-vikṣiptena cetasā sthitena vā niṣaṇṇena vā āsane idaṃ syād vacanīyaḥ. śṛṇu evaṃ-nāmaṃ kula-putra dharma-bhrātar iti vā bodhisattvo 'si bodhau ca kṛta-praṇidhānaḥ. (tena om iti prati(63a)vaktavyaṃ.)
【a2 明正受戒】
sa punar uttari idaṃ syād vycanīyaḥ. pratīcchasi tvam evaṃ-nāmaṃ kula-putra mamāṃtikāt sarvāṇi bodhisattva-śikṣā-padāni sarvaṃ bodhisattva śīlaṃ-saṃvara-śīlaṃ kuśala-dharma-saṃgrāhaka-śīlaṃ sattvārtha-kriyā-śīlaṃ. yāni śikṣā-padāni yac chīlam atītānāṃ sarva-bodhisattvānām abhavat. yāni śikṣā-padāni yac chīlam an-āgatānāṃ sarva-bodhisattvānāṃ bhaviṣyati. yāni śikṣā-padāni yac chīlam etarhi daśasu dikṣu pratyutpannānāṃ sarva-bodhisattvānāṃ bhavati. yeṣu śikṣā-padeṣu yasmiṃś chīle 'tītāḥ sarva-bodhisattvāḥ śikṣitavantaḥ an-āgatāḥ sarvabodhisattvāḥ śikṣiṣyaṃte. pratyutpannāḥ sarva-bodhisattvāḥ śikṣaṃte. tena pratigṛhṇāmīti [Tib. 83b] pratijñātavyaṃ. evaṃ dvir api trir api tena ca vijñena bodhisattvena vaktavyaṃ.
【a3 明受戒後方便】【b1 明戒師啟請作證十方眾前法爾相現】
tena ca samādāpakena bodhisattvena yāvat trir api pratijñātavyaṃ pṛṣṭena. evaṃ hi tena vjñena bodhisattvena tasya pratigrāhakasya bodhisattvasya yāvat trir api bodhisattva-śīla-saṃvara-samādānaṃ dattvā pratijñāṃ ca pratigṛhyā-vyutthita eva tasmiṃ pratigrāhake bodhisattve tasyā eva tathāgata-pratimāyāḥ purato daśasu dikṣu sarva-buddha-bodhisattvānāṃ tiṣṭatāṃ dhriyatāṃ yāpayatāṃ pādayor nipatya sāmīcīṃ kṛtvā evam ārocayitavyaṃ. pratigṛhītam anena evaṃ-nāmnā bodhisattvena mama evaṃ-nāmno bodhisattvasyāṃtikād yāvat trir api bodhisattva-śīla-saṃvara-samādānaṃ. so 'haṃ evaṃ-nām' ātmānaṃ sākṣi-bhūtam asyaitan-nāmno bodhisattvasya param'āryāṇāṃ viparokṣāṇām api sarvatra sarva-sattvā-viparokṣa-buddhīnāṃ daśasu dikṣv an-aṃtā-paryaṃteṣu loka-dhātuṣv ārocayāmi asmiṃ bodhisattva-śīla-saṃvara-samādānaṃ. evaṃ dvir apy evaṃ trir api vaktavyaṃ.
evaṃ ca punaḥ śīla-saṃvara-samādāna-(63b)karma-parisamāpty-an-aṃtaraṃ dharmatā khalv eṣā yad daśasu dikṣv an-aṃtā-paryaṃteṣu loka-dhātuṣu tathāgatānāṃ mahā-bhūmi-praviṣṭānāṃ ca bodhisattvānāṃ tiṣṭhatāṃ dhriyatāṃ tad-rūpaṃ nimittaṃ prādurbhavati.
yena teṣām evaṃ bhavati. bodhisattvena bodhisattva-śīla-saṃvara-samādānaṃ samāttam iti. [Tib. 84a] teṣāṃ cān-antaraṃ samanvāharas tasya bodhisattvasyāṃtike bhavati. samanvāharatāṃ ca jñāna-darśanaṃ pravartate. te tena jñāna-darśanena yathābhūtam evaṃ pratisaṃvedayanti. yathā evaṃ-nāmnā bodhisattvena amuṣmiṃ loka-dhātāv evaṃ-nāmno bodhisattvasyāntikāt bodhisattva-śīla-saṃvara-samādānaṃ gṛhītam iti. te cāsya sarve putrasyaiva bhrātur iva kalyāṇair manobhiḥ pratyanukaṃpante. evaṃ kalyāṇa-manaḥ-pratyanukaṃpitasya tasya bodhisattvasya bhūyasyā mātrayā vṛddhiḥ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ. pratigṛhītaṃ ca tac chīla-saṃvara-samādān'ārocanaṃ tair veditavyaṃ.
【b2 明受已敬禮而退】
parisamāpte ca tasmiṃ bodhisattva-sīla-saṃvara-samādāna-karmaṇy ubhābhyāṃ tābhyāṃ bodhisattvābhyāṃ daśasu dikṣu teṣām an-antā-paryaṃta-loka-dhātu-gatānāṃ bodhisattvānāṃ sāmīcī-kṛtvā pādayor nipatyotthātavyaṃ.
【Z2 歎戒利益挍量顯勝】
idaṃ tasya bodhisattvasya śīla-saṃvara-samādānaṃ sarva-śīla-saṃvara-samādāna-prativiśiṣṭaṃ bhavati nir-uttaram a-prameya-puṇya-skandhānugataṃ parama-kalyāṇa-citt'āśaya-samutthāpitaṃ sarva-sattveṣu sarv'ākāra-duś-carita-pratipakṣa-bhūtaṃ. yasya śīla-saṃvara-samādānasya sarva-prātimokṣa-saṃvara-samādānāni śatatamīm api kalāṃ nopayaṃti sahasratamīm api (kalāṃ nopayaṃti) saṃkhyām api kalām (64a) api gaṇanām apy upamām apy [Tib. 84b] upaniṣadam api nopayanti. yad uta puṇya-parigraham upādāya.
【Y2 明持戒】【Z1 數諦思】
tena punar bodhisattvenaivaṃ bodhisattva-śīla-saṃvara-samādāna-vyavasthitena svayaṃ cābhyuhyābhyuhyedaṃ bodhisattvasya prati-rūpaṃ kartum idam a-prati-rūpaṃ kartum iti tathaiva tata ūrdhvaṃ karmaṇā saṃpādayitavyaṃ śikṣā karaṇīyā.
【Z2 專心聞法】
(bodhisattva-sūtra-piṭakād yatnataḥ śrutvā 'smād bodhisattva-sūtra-piṭaka-mātṛkā nibandhā ------kṣā karaṇīyā.)
【Y3 重明受戒】【Z1 明簡擇戒師】【a1 明戒師有慧無信不應從受】
na ca punaḥ sarveṣāṃ bodhisattvānām aṃtikād vijñānām apy etat śīla-saṃvara-samādānam ādātavyam. (bodhisattvenā-śrāddhasyāṃtikāt pratigṛhītavyaṃ yas tat-prathamata etad evaṃvidhaṃ śīla-saṃva -------------n nāvakalpayet.)
【a2 明戒師有其六蔽不修六度不應從受】
na lubdhasya lobhābhibhūtasya mahecchasyā-saṃtuṣṭasya. na śīla-vipannasya śikṣāsv an-ādara-kāriṇaḥ śaithilikasya. na krodhanasyopanāhinaḥ a-kṣāṃti-bahulasya parato vyatikramā-sahiṣṇoḥ. (nā-lasasya----divaṃ nidrā-sukhaṃ) pārśva-sukhaṃ śayana-sukhaṃ ca svīkurvataḥ saṃgaṇikayā cātināmayataḥ. na vikṣipta-cittasyāṃtato go-doha-mātram api kuśala-cittaikāgra-bhāvanā'samarthasya. na mandasya na momuha-jātīyasyātyarthaṃ (saṃlīna-cittasya bodhisattva-sūtra-piṭakaṃ) bodhisattva-[Tib. 85a] piṭaka-mātṛkām apavadamānasya.
【Z2 明住戒人量機授法】
na ca punar etat saṃvara-samādāna-vidhānaṃ bodhisattvenodgṛhya paryavāpyāpi bodhisattva-piṭaka-prativahatānām a-śrāddhānāṃ sattvānāṃ sahasaiv' ārocayitavyaṃ prativedayitavyaṃ.------------ an-adhimucyamānā mahatā a-jñān'āvaraṇen' āvṛtā apavaderan. yaś cainam apavadate. sa yāvad a-pramāneṇa puṇya-skandhena samanvāgataḥ saṃvara-sthāyī bodhisattvo bhavati (tāvad a-pramāṇenaiva a-puṇya)-skandhenānu-----------------(64b)--pāpakāṃ saṃkalpāṃ sarveṇa sarvaṃ notsṛjati.
【Z3 明師簡弟子】
śīla-saṃvara-samādānaṃ ca kartu-kāmasya bodhisattvasya purato 'syāṃ bodhisattva-piṭaka-mātṛkāyāṃ yāni bodhisattvasya śikṣā-padāni āpatti-sthānāni c' ākhyātāni. tāny (anu-----------------rya) prajñayā pratisaṃkhyāyotsahate. na para-samādāpanikayā nāpi para-spardhayā dhīro bodhisattvo veditavyaḥ. tena ca pratigṛhītaṃ tasya ca dātavyam etena vidhinā etac chīla-saṃvara-samādānaṃ.
【Y4 廣辨戒相】【Z1 明四重】【a1 辨四重相】【b1 第一重戒】
(evaṃ śīla)-saṃvara-vyavasthitasya bodhisattvasya catvāraḥ pārājayika-sthānīyā dharmā bhavaṃti.) katame catvāraḥ. lābha-sat-kārādhyavasitasy' ātmotkarṣaṇā para-paṃsanā bodhisattvasya pārājayika-sthānīyo dharmaḥ.
【b2 第二重戒】
satsu saṃvidyamāneṣu bhogeṣu lobha-prakṛtitvāt duḥkhiteṣu kṛpaṇeṣv (a--------------canakeṣu) pratyupasthiteṣu nairghṛṇyād [Tib. 85b] āmiṣā-visargo dharma-mātsaryāc cārthināṃ samyak pratyupasthitānāṃ dharmāṇām a-saṃvibhāga-kriyā bodhisattvasya pārājayika-sthānīyo dharmaḥ.
【b3 第三重戒】
(yad api bodhisattvas tad-rūpaṃ krodha-paryavasthāna-----------------------------------------krodhābhibhūtaḥ pāṇinā vā loṣṭena vā daṇḍena vā sattvāṃs tāḍayati vihiṃsayati viheṭhayati krodh'āśayam eva ca tīvram antarīkṛtvā pareṣām aṃtikāt vyatikrama-saṃjñaptiṃ na pratigr--------------------------------------------------------------------dharmaḥ.)
【b4 第四重戒】
bodhisattva-piṭakāpavādaḥ sad-dharma-prati-rūpakāṇāṃ ca rocanā dīpanā vyavasthāpanā. svayaṃ vā sad-dharma-prati-rūpakādhimuktasya (pareṣāṃ ---------------------------------(65a) dharmaḥ.) itīme catvāraḥ pārājayika-sthānīyā dharmāḥ
【a2 隨義分別】【b1 明他勝所以】
yeṣāṃ bodhisattvaḥ anyatamānyatamaṃ dharmam adhyāpadya prāg eva sarvān a-bhavyo bhavati dṛṣṭe dharme vipulasya bodhi-saṃbhārasyopacayāya parigrahāya. a-bhavyo bhavati dṛṣṭa eva dharme (āśaya-viśuddhaye. sa) bodhisattvaḥ prati-rūpakaś ca bhavati. no tu bhūto bodhisattvaḥ.
【b2 明起下中纏犯戒不捨上纏即捨】
mṛdu-madhya-paryavasthānataś ca bodhisattvaḥ ebhiś caturbhiḥ pārājayika-sthānīyair dharmair na tac-chīla-saṃvara-samādānaṃ vijahāti. adhimātra-paryavasthānatas) tu vijahāti. yataś ca bodhisattvaḥ eṣāṃ caturṇāṃ pārājayika-sthānīyānāṃ dharmāṇām abhīkṣṇa-samudācārāt parīttam api hrī-vyapatrāpyaṃ notpādayati. tena ca prīyate. tena ca [Tib. 86a] ramate. tatraiva guṇa-darśī bhavati. iyam adhimātratā paryavasthānasya veditavyā. na tu bodhisattvaḥ sakṛd eva pārājayika-sthānīya-dharma-samudācārād bodhisattva-śīla-saṃvara-samādānaṃ vijahāti. tad-yathā pārājayikair dharmair bhikṣuḥ prātimokṣa-saṃvaraṃ.
【b3 明重受】
parityakta-samādāno 'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punar-ādānāya bodhisattva-śīla-saṃvara-samādānasya bhavati. nā-bhavya eva tad-yathā pārājayikādhyāpannaḥ prātimokṣa-saṃvara-stho bhikṣuḥ.
【b4 明二緣捨菩薩戒】
samāsataś ca dvābhyām eva kāraṇābhyāṃ bodhisattva-śīla-saṃvara-samādānasya tyāgo bhavati. an-uttarāyāṃ samyak-saṃbodhau praṇidhāna-parityāgataś ca pārājayika-sthānīya-dharmādhimātra-paryavasthāna-samudācārataś ca. na ca parivṛtta-janmā 'pi bodhisattvaḥ bodhisattva-śīla-saṃvara-samādānaṃ vijahāty adha ūrdhvaṃ tiryak sarvatropapadyamāno yena bodhisattvena praṇidhānaṃ na tyaktaṃ bhavati. nāpi pārājayika-sthānīyānāṃ dharmāṇām adhimātra-paryavasthānaṃ samudācaritaṃ bhavati.
【b5 明淨戒經生不失】
muṣita-smṛtis tu parivṛtta-jātyā bodhisattvaḥ kalyāṇa-mitra-saṃparkam āgamya smṛty-udbodhanārthaṃ punaḥ-punar ādānaṃ karoti. na tv abhinava-samādānaṃ.
【Z2 明四十三輕】【a1 總勸知犯非犯相】
evaṃ bodhisattva-śīla-saṃvara-vyavasthitasya bodhisattvasy' āpattir api veditavyā. an-āpattir api kliṣṭā 'py a-kliṣṭā 'pi mṛdvī madhyā adhimātrā 'pi.
【a2 別解】【b1 犯三十二輕障於六度攝善法戒】【c1 犯七輕障施】【d1 五障財施】【e1 第一、不供三寶戒】
evaṃ (bodhisattva-śī-(65b)la-saṃvara)-sthito bodhisattvaḥ prati-divasaṃ [Tib. 86b] tathāgatasya vā tathāgatam uddiśya caitye dharmasya vā dharmam uddiśya pustaka-gate bodhisattva-sūtra-piṭake bodhisattva-sūtra-piṭaka-mātṛkāyāṃ vā saṃghasya vā yo sau daśasu dikṣu mahā-bhūmi-praviṣṭānāṃ bodhisattvānāṃ saṃghaḥ kiṃcid evālpaṃ vā prabhūtaṃ vā pūjā'dhikārikam a-kṛtvā aṃtataḥ eka-praṇāmam api kāyena aṃtato guṇān ārabhya buddha-dharma-saṃghānām eka-catuṣ-padāyām api gāthāyāḥ pravyāhāraṃ vācā antataḥ eka-prasādam api buddha-dharma-saṃgha-guṇānusmaraṇa-pūrvakaṃ cetasā rātriṃ-divam atinamayati s'āpattiko bhavati sātisāraḥ. saced a-gauravād ālasya-kausīdyād āpadyate kliṣṭām āpattim āpanno bhavati. sacet smṛti-saṃpramoṣād āpadyate a-kliṣṭām āpattim āpanno bhavati. an-āpattiḥ kṣipta-cetasaḥ. an-āpattiḥ śuddh'āśaya-bhūmi-praviṣṭasya. tathā hi śuddh'āśayo bodhisattvaḥ tad-yathā avetya-prasāda-lābhī bhikṣur nitya-kālam eva dharmatayā śāstāraṃ paricarati paramayā ca pūjayā pūjayati dharmaṃ saṃghaṃ ca.
【e2 第二、貪求名利戒】
bodhisattvo mahecchatā'saṃtuṣṭiṃ lābha-sat-kāra-gardham utpannam adhivāsayati s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate. an-āpattis tat-prahāṇāya cchanda-jātasya vīryam ārabhamāṇasya tat-pratipakṣa-parigraheṇa tat-pratibandhāvasthitasya prakṛtyā tīvra-kleśatayā 'bhibhūya punaḥ-punaḥ samudācāraṇāt.
【e3 第三、不敬有德法戒】
bodhisattvo vṛddhatarakaṃ guṇavaṃtaṃ sat-kārārhaṃ [Tib. 87a] saha-dhārmikaṃ dṛṣṭvā mānābhinigṛhītaḥ āghāta-cittaḥ pratigha-citto vā utthāy' āsanaṃ nānuprayacchati. paraiś c' ālapyamānaḥ saṃlapyamānaḥ pratisaṃmodyamānaḥ paripṛṣṭaś ca na yukta-rūpeṇa vāk-pratyudāhāreṇa pratyupatiṣṭhate mānābhinigṛhīta ev' āghāta-cittaḥ pratigha-citto vā. s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate. no cen mānābhinigṛhīto n' āghāta-cittaḥ pratigha-citto vā api tv ālasya-kausīdyād a-vyākṛta-citto vā smṛti-saṃpramoṣād vā. (66a) s'āpattika eva bhavati sātisāro no tu kliṣṭām āpattim āpadyate. an-āpattir bāḍha-glānaḥ syāt kṣipta-citto vā. an-āpattiḥ suptaḥ syād ayaṃ prativibuddha-saṃjñī upaśliśyed ālapet saṃlapet pratisaṃmodayet paripṛcchet. an-āpattiḥ pareṣāṃ dharma-deśanāyāṃ prayuktasya sāṃkathya-viniścaye vā. an-āpattiś tad-anyeṣāṃ pratisaṃmodayataḥ. an-āpattiḥ pareṣāṃ dharmaṃ deśayatām avahita-śrotrasya śṛṇvatas sāṃkathya-viniścayaṃ vā. an-āpattir dharma-saṃkathā-visaratāṃ dhārmakathika-cittaṃ cānurakṣataḥ. an-āpattis tenopāyena teṣāṃ sattvānāṃ damayato vinayataḥ a-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayataḥ. an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣataḥ. an-āpattiḥ pareṣāṃ prabhūtatarāṇāṃ cittam anurakṣataḥ.
【e4 第四、不應供受襯戒】
bodhisattvaḥ parair upanimantryamāṇo gṛhe vā vihārāntare vā bhojana-pāna-[Tib. 87b] vastr'ādibhiḥ pariṣkārair mānābhinigṛhītaḥ āghāta-cittaḥ pratigha-citto vā na gacchati. na nimantraṇāṃ svīkaroti. s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate. ālasya-kausīdyān na gacchati a-kliṣṭām āpattim āpadyate. an-āpattir glānaḥ syād a-prati-balaḥ kṣipta-citto vā. an-āpattiḥ viprakṛṣṭo deśaḥ syān mārgaś ca sa-pratibhayaḥ. an-āpattis tenopāyena damayitu-kāmaḥ syād vinetu-kāmaḥ a-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitu-kāmaḥ. an-āpattir anyasya pūrvataraṃ pratijñānaṃ bhavet. an-āpattir nir-aṃtara-kuśala-pakṣa-prayuktasya kuśala-pakṣa-cchidrīkārānurakṣārtham a-gacchataḥ. an-āpattir a-pūrvasyārthopasaṃhitasya dharmārtha-śravaṇasya parihāṇi-hetoḥ. yathā dharmārtha-śravaṇasya. evaṃ sāṃkathya-viniścayasyāpi veditavyaṃ. an-āpattir viheṭhanābhiprāyeṇa nimaṃtritaḥ syāt. an-āpattiḥ pareṣāṃ prabhūtatarakāṇām āghāta-cittam anurakṣataḥ. (an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣataḥ.)
【e5 第五、不受重寶施戒】
bodhisattvaḥ pareṣām aṃtikaj jātarūpa-rajataṃ maṇi-muktā-vaiḍūry'ādikāni ca vara-jātāni vicitrāṇi prabhūtāni (66b) pravarāṇi labhamāno 'nudadhyamānaḥ āghāta-cittaḥ pratigha-citto na pratigṛhṇāti pratikṣipati s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate sattvopekṣayā. ālasya-kausīdyān na pratigṛhṇāti s'āpattiko bhavati sātisāraḥ no tu kliṣṭām āpattim āpadyate. an-āpattiḥ kṣipta-cittasya. [Tib. 88a] an-āpattis tasmiṃ pratigrahe ratiṃ cetasaḥ paśyataḥ. an-āpattir vipratisāram asya paścāt saṃbhāvayataḥ. an-āpattir dāna-vibhramasya saṃbhāvayataḥ. an-āpattir vinirmukt'āgrahasya dānapater dāridraṃ vighātaṃ tan-nidānaṃ saṃbhāvayataḥ. an-āpattiḥ sāṃghikaṃ staupikaṃ saṃbhāvayataḥ. an-āpattiḥ par'āhṛtam anena saṃbhāvayataḥ yato nidānam asyotpadyeta vadho vā bandho vā daṇḍo vā jyānir garhaṇā vā.
【d2 一障法施】【e6 第六、不施其法戒】
bodhisattvaḥ pareṣāṃ dharmārthinām āghāta-cittaḥ (pratigha-cittaḥ) īrṣyā-viprakṛto vā dharmaṃ nānuprayacchati s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate. ālasya-kausīdyān na dadāti s'āpattiko bhavati sātisāro na kliṣṭām āpattim āpadyate. an-āpattis tīrthika-randhra-prekṣī. an-āpattir bāḍha-glānaḥ syāt. kṣipta-citto vā. an-āpattis tenopāyena damayitu-kāmaḥ syād vinetu-kāmaḥ a-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitu-kāmaḥ. an-āpattir dharme na pravṛttaḥ syāt. an-āpattir yady a-gauravo 'pratīśo dur-īryā-pathaḥ pratigṛhṇīyāt an-āpattir mṛdv-indriyasyodārayā dharma-deśanayā dharma-paryāptyā uttrāsaṃ mithyā-darśanaṃ mithyā'bhiniveśaṃ kṣatiṃ copahatiṃ ca saṃbhāvayet. an-āpattiś tad-dhasta-gatasya parebhyaḥ a-bhājana-bhūtebhyo visāraṃ dharmasya saṃbhāvayet.
【d3 一障無畏施】【e7 第七、棄捨惡人戒】
bodhisattvaḥ raudreṣu duḥ-śīleṣu sattveṣv āghāta-[Tib. 88b] cittaḥ pratigha-citta upekṣate viceṣṭate vā raudratāṃ duḥ-śīlatām eva ca pratyayaṃ kṛtvā s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate. ālasya-kausīdyād upekṣate smṛti-saṃpramoṣāc ca viceṣṭate s'āpattiko bhavati sātisāraḥ. no tu kliṣṭām āpattim āpadyate. tat kasya hetoḥ. na hi bodhisattvasya(67a)----- kāya-vāṅ-manas-karma-pracāre tathā anukaṃpā-cittaṃ ca kartu-kāmatā ca pratyupasthitā bhavati. yathā raudreṣu duḥ-sīleṣu sattveṣu duḥkha-hetor vartamāneṣu. an-āpattiḥ kṣipta-cittasya. an-āpattis tenopāyenāsya damayitu-kāmaḥ syāt pūrvavat. an-āpattiḥ pareṣāṃ prabhūtānāṃ cittānurakṣiṇaḥ. an-āpattiḥ saṃgha-kriyā-kārānurakṣiṇaḥ.
【c2 犯七輕障戒】【d8 第八、遮罪共不共戒】
bodhisattvo yad Bhagavagtā prātimokṣe vinaye pratikṣepaṇa-sāvadyaṃ vyavasthitaṃ (para-cittānurakṣām upādāyā-prasannānāṃ) prasādāya prasannānāṃ ca bhūyo-bhāvāya. tatra tulyāṃ śrāvakaiḥ śikṣāṃ karoti nir-nānākaraṇāṃ. tat kasya hetoḥ. śrāvakās tāvad ātmārtha-paramāḥ. te tāvan na para-nir-anurakṣāḥ a-prasannānāṃ prasādāya prasannānāṃ ca bhūyo-bhāvāya śikṣāsu śikṣaṃte. prāg eva bodhisattvāḥ parārtha-paramāḥ.
yat punaḥ pratikṣepaṇa-sāvadyam alpārthatām alpa-kṛtyatām alpotsuka-vihāratām ārabhya śrāvakāṇāṃ Bhagavatā vyavasthāpitaṃ. tatra bodhisattvo na tulyāṃ śikṣāṃ śrāvakaiḥ karoti. tat [Tib. 89a] kasya hetoḥ. śobhate śrāvakaḥ svārtha-paramaḥ parārtha-nir-apekṣaḥ parārtham ārabhyālpārthaḥ alpa-kṛtyaś cālpotsuka-vihārī ca. na tu bodhisattvaḥ parārtha-paramaḥ śobhate parārtham ārabhyālpārtho 'lpa-kṛtyaś cālpotsuka-vihārī ca. tathā hi bodhisattvena pareṣām arthe cīvaraka-śatāni cīvaraka-sahasrāṇy a-jñātikānāṃ brāhmaṇa-gṛha-patīnām aṃtikāt paryeṣitavyāni pravāritena. teṣāṃ ca sattvānāṃ balā-balaṃ saṃlakṣya yāvad-arthaṃ pratigṛhītavyāni. yathā cīvarakāṇy. evaṃ pātrāṇi. yathā paryeṣitavyāni. evaṃ svayaṃ yācitena sūtreṇā-jñātibhis tantra-vāyair vāyayitavyāni. pareṣāṃ cārthāya kauśeya-saṃstara-śatāni upasthāpayitavyāni. jātarūpa-rajata-śata-sahasra-kotyā 'grāṇy api svīkartavyāni. evam-ādikeṣv alpārthatām alpa-kṛtyatām alpotsuka-vihāratām ārabhya śrāvakāṇāṃ pratipakṣeṇa sāvadyena samāna-śikṣo bhavati bodhisattvo bodhisattva-śīla-saṃvara-sthaḥ sattvārtham ārabhya āghāta-cittaḥ pratigha-cittaḥ alpārtho bhavaty alpa-kṛtyaḥ alpotsuka-(67b) vihārī s'āpattiko bhavati sātisāraḥ kliṣṭām āpattim āpadyate. ālasya-kausīdyād alpārtho bhavaty alpa-kṛtyaḥ alpotsuka-vihārī s'āpattiko bhavati sātisāraḥ a-kliṣṭhām āpattim āpadyate.
【d9 第九、性罪不共戒】
asti ca kiṃ-cit prakṛti-sāvadyam api yad bodhisattvas tad-rūpeṇopāya-kauśalena samudācarati yenān-āpattikaś ca [Tib. 89b] bhavati bahu ca puṇyaṃ prasūyate. yathā 'pi tad bodhisattvaḥ coraṃ taskaraṃ prabhūtānāṃ prāṇi-śatānāṃ mah'ātmanāṃ śrāvaka-pratyeka-buddhabodhisattvānāṃ vadhāyodyatam āmiṣa-kiṃcitka-hetoḥ prabhūt' ānantarya-karma-kriyā-prayuktaṃ paśyati. dṛṣṭvā ca punar evaṃ cetasā cittam abhisaṃskaroti. yady apy aham enaṃ prāṇinaṃ jīvitād vyaparopya narakeṣūpapadyeya. kāmaṃ bhavatu me narakopapattiḥ. eṣa ca sattva ānantaryaṃ karma kṛtvā mā bhūn naraka-parāyaṇa iti. evam-āśayo bodhisattvas taṃ prāṇinaṃ kuśala-(citto 'vyākṛta-citto vā) viditvā ṛtīyamānaḥ anukaṃpā-cittam ev' āyatyām upādāya jīvitād vyaparopayati. an-āpattiko bhavati bahu ca puṇyaṃ prasūyate.
yathā 'pi tad bodhisattvaḥ ye sattvā rājāno vā bhavaṃti rāja-mahā-mātrā va adhimātra-raudrāḥ sattveṣu nirdayā ekāṃta-para-pīḍā-pravṛttāḥ. tāṃ satyāṃ śaktau tasmād rājy'aiśvary' ādhipatyāc cyāvayati yatra sthitās te tan-nidānaṃ bahv-a-puṇyaṃ prasavaṃty anukaṃpā-citto hita-sukh' āśayaḥ.
ye ca para-dravyāpahāriṇaś caurās taskarāḥ sāṃghikaṃ staupikam ca prabhūtaṃ dravyaṃ hṛtvā svīkṛtyopabhoktu-kāmāḥ. teṣām aṃtikāt dravyaṃ bodhisattva ācchinati. mā haiva teṣāṃ sa dravya-paribhogo dīrgha-rātram an-arthāyā-hitāya bhaviṣyatīti. etam eva pratyayaṃ kṛtvā ācchindya sāṃghikaṃ saṃghe niryātayati staupikaṃ stūpe. ye ca vaiyāpṛtya-karā vā ārāmikā vā sāṃghikaṃ [Tib. 90a] staupikaṃ vā dravyaṃ vipramādayaṃty a-nayena. svayaṃ ca paudglikaṃ paribhuṃjate. taṃ bodhisattvaḥ pratisaṃkhyāya mā haiva tat karma. sa ca mithyā-paribhogaḥ teṣāṃ bhaviṣyati dīrgharātram an-arthāyā-hitāyeti tasmād ādhipatyāc cyāvayati. tad anena paryāyeṇa bodhisattvaḥ a-dattaṃ ādadāno 'py an-āpattiko bhavati. bahu ca puṇyaṃ prasūyate.
yathā 'pi tad gṛhī bodhisattvaḥ a-brahma-caryaiṣaṇ' ārtaṃ tat-pratibaddha-cittam a-para-parigṛhītaṃ mātṛ-grāmaṃ maithuna-dharmeṇa niṣevate. mā haiv' āghāta-cittatāṃ pratilabhya bahv a-puṇyaṃ (68a) prasoṣyati. yathepsita-kuśala-mūla-saṃniyoge ca vaśyā bhaviṣyaty a-kuśala-mūla-parityāge cety anukaṃpā-cittam evopasthāpya. a-brahma-caryaṃ maithunaṃ dharmaṃ pratiṣevamāṇo 'py an-āpattiko bhavati. bahu ca puṇyaṃ prasūyate. pravrajitasya punar bodhisattvasya śrāvaka-śāsana-bhedam anurakṣamāṇasya sarvathā na kalpate a-brahmacarya-niṣevaṇaṃ.
yathā 'pi tad bodhisattvo bahūnāṃ sattvānāṃ jīvita-vipramokṣārthaṃ bandhana-vipramokṣārthaṃ hasta-pāda-nāsā-karṇa-ccheda-vipramokṣārthaṃ cakṣur-vikalībhāva-paritrāṇārthaṃ yāṃ bodhisattvaḥ sva-jīvita-hetor api saṃprajānaṃ mṛṣā-vācaṃ na bhāṣeta. tāṃ teṣāṃ sattvānām arthāya pratisaṃkhyāya bhāṣate. iti samāsato yena yena bodhisattvaḥ sattvānām (artham eva paśyati. nān-arthaṃ paśyati. svayaṃ ca nir-āmiṣa-citto bhavati. kevala-sattva-hita-kāmatā-nidānaṃ ca [Tib. 90b] vinidhāya saṃjñāṃ saṃprajānann anyathā-vācaṃ bhāṣate. bhāṣamāṇaḥ an-āpattiko bhavati. bahu ca puṇyaṃ prasūyate.
yathā 'pi tad bodhisattvaḥ ye sattvā a-kalyāṇa-mitra-parigṛhītā bhavaṃti. teṣāṃ tebhyaḥ a-kalyāṇa-mitrebhyo yathāśakti yathābalaṃ vyagra-karaṇīṃ vācaṃ bhāṣate. vyagr'ārāmaś ca bhavati tena prīyamānaḥ. anukaṃpā-cittam evopādāya mā bhūd eṣāṃ sattvānāṃ pāpa-mitra-saṃsargo dīrgharātram an-arthāyā-hitāyeti. anena paryāyeṇa mitra-bhedam api kurvaṃ bodhisatttvaḥ an-āpattiko bhavati bahu ca puṇyaṃ prasūyate.
yathā 'pi tad bodhisattvaḥ utpatha-cāriṇo 'nyāya-cāriṇaḥ sattvāṃ paruṣayā vācā tīkṣṇayā 'vasādayati yāvad eva tenopāyenā-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham. evaṃ pāruṣiko bodhisattvaḥ an-āpattiko bhavati (68b) bahu ca puṇyaṃ prasūyate.
yathā 'pi tad bodhisattvo nṛtta-gīta-vāditādhimuktānāṃ sattvānāṃ rāja-corānna-pāna-veśyā-vīthī-kath'ādy-adhimuktānāṃ ca sattvānāṃ nṛtta-gīta-vāditena vicitrābhiś ca saṃbhinna-pralāpa-pratisaṃyuktābhiḥ saṃkathābhir anukaṃp'āśayena toṣayitv' āvarjya vaśyatāṃ vidheyatāṃ copanīyā-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayati. evaṃ saṃbhinna-pralāpī api bodhisattvaḥ an-āpattiko bhavati bahu ca puṇyaṃ prasūyate.
【d10 第十、住邪命法戒】
bodhisattvaḥ utpannāṃ (kuhanāṃ lapanāṃ naimittikatāṃ [Tib. 91a] naiṣpeṣikatāṃ lābhena lābhaṃ niścikīrṣutāṃ) mithy'ājīva-karāṃ dharmān adhivāsayati. na tai ritīyate. na vinodayati. s'āpattiko bhavati sātiśāraḥ kliṣṭām āpattim āpadyate. an-āpattis tat-prativinodanāya cchanda-jātasya yatnam ārabhamāṇasya kleśa-pracuratayā cittam abhibhūya samudācaraṇāt.
【d11 第十一、掉動嬉戲戒】
bodhisattvaḥ auddhatyābhinigṛhītena cetasā a-vyupaśāṃtaḥ a-vyupaśam'ārāmaḥ uccais saṃcagghati saṃkrīḍate saṃkilikilāyate auddhatyaṃ dravaṃ prāviṣkaroti pareṣāṃ hāsayitu-kāmo ramayitu-kāmaḥ. etam eva pratyayaṃ kṛtvā s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. smṛti-saṃpramoṣād a-kliṣṭām āpattim āpadyate. an-āpattis tad-vinodanāya cchanda-jātasya pūrvavat. an-āpattiḥ pareṣām utpannam āghātaṃ tenopāyena prativinodayitu-kāmaḥ syāt. an-āpattiḥ pareṣām utpannaṃ śokam apanetu-kāmaḥ syāt. an-āpattiḥ pareṣāṃ tat-prakṛtikānāṃ tad-ārāmāṇām saṃgrahāya vā praṇayānurakṣaṇāya vā tad-anuvartanārthaṃ. an-āpattiḥ pareṣāṃ bodhisattve manyu-saṃbhāvanā-jātānām āghāta-vaimukhya-(69a) saṃbhāvanā-jātānāṃ saumukhyāṃtarbhāva-śuddhy-upadarśanārthaṃ.
【d12 第十二、倒說菩薩法戒】
yaḥ punar bodhisattvaḥ evaṃ-dṛṣṭiḥ syād evaṃ-vādī. na bodhisattvena nirvāṇ'ārāmeṇa vihartavyaṃ. api tu nirvāṇa-vimukhena vihartavyaṃ. na ca kleśopakleśebhyo bhetavyaṃ. na caikāntena tebhyaś cittaṃ vivecayitavyaṃ. tathā hi bodhisattvena trīṇi kalpā-[Tib. 91b]saṃkhyeyāni saṃsāre saṃsaratā bodhiḥ samudānayitavyeti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. tat kasya hetoḥ. yathā khalu śrāvakeṇa nirvāṇābhiratir āsevitavyā. kleśopakleśebhyaś ca cittam udvejayitavyaṃ. tataḥ śata-sahasra-koṭī-guṇena bodhisattvena nirvāṇābhiratiḥ kleśopakleśebhyaś ca cetasa udvego bhāvayitavyaḥ. tathā hi śrāvako' sya' ātmano 'rthāya prayuktaḥ. bodhisattvas tu sarva-sattvānām arthāya prayuktaḥ. tena tathā cittā-saṃkleśābhyāsaḥ samudānayitavyo yathā 'yam an-arhann api tat-prativiśiṣṭenā-saṃkleśena samanvāgataḥ s'āsrave vastuni anuvicaret.
【d13 第十三、不護雪譏謗戒】
bodhisattvaḥ an-ādeya-vacana-karam apa-śabdam ātmanaḥ a-yaśo 'kīrtiṃ na rakṣati na pariharati bhūta-vastukāṃ. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. a-bhūta-vastukāṃ na pariharati s'āpattiko bhavati. sātisāraḥ. a-kliṣṭām āpattim āpadyate. an-āpattis tīrthikaḥ paraḥ syāt. iti yo vā punar anyo 'py abhiniviṣṭaḥ. an-āpattiḥ pravrajyā-bhikṣāka-caryā-kuśala-caryā-nidānenāpa-śabdo niścaret. an-āpattiḥ krodhābhibhūto viparyasta-citto niścārayet.
【d14 第十四、不折伏眾生戒】
bodhisattvo yena kaṭuka-prayogeṇa tīkṣṇa-prayogeṇa sattvānām arthaṃ paśyati. taṃ prayogaṃ daurmanasy' ārakṣayā [Tib. 92a] na samudācarati. s'āpattiko bhavati. sātisāraḥ. a-klistām āpattim āpadyate. an-āpattir yat parīttam arthaṃ dṛṣṭa-dhārmikaṃ paśyet prabhūtaṃ ca tan-nidānaṃ daurmanasyaṃ.
【c3 犯四輕障忍】【d15 第十五、瞋打報復戒】
bohisattvaḥ parair ākruṣṭaḥ pratyākrośati. roṣitaḥ pratiroṣayati. tāḍitaḥ pratitāḍayati. bhaṇḍitaḥ pratibhaṇḍayati. (69b)s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate.
【d16 第十六、不行悔謝戒】
bodhisattvaḥ pareṣāṃ vyatikramaṃ kṛtvā vyatikrameṇa vā saṃbhāvitaḥ āghāta-citto mānābhinigṛhītaḥ saṃjñaptim anurūpaṃ nānuprayacchaty upekṣate. s'āpattiko bhavati. sātisāraḥ. klistām āpattim āpadyate. ālasya-kausīdyāt pramādād vā na saṃjñaptim anuprayacchati. s'āpattiko bhavati. sātisāraḥ. a-kliṣṭām āpattim āpadyate. an-āpattis tenopāyena damayitu-kāmaḥ syād vinetu-kāmaḥ a-kuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitu-kāmaḥ. an-āpattis tīrthikaḥ syāt. an-āpattir a-kalpikena sāvadya-samudācāreṇa saṃjñapti-pratigrahaṇam ākāṃkṣet. an-āpattiḥ sacet prakṛtyā kalaha-kāraḥ syād ādhikaraṇikaḥ. saṃjñapyamānaś ca bhūyasyā mātrayā krudhyetādhyārohet. an-āpattiḥ paraṃ kṣamaṇam an-āghāta-śīlaṃ ca saṃbhāvayet parato vyatikramam ārabhya saṃjñapti-lābhenātyarthaṃ ritīyamānaṃ.
【d17 第十七、不受悔謝戒】
bodhisattvaḥ pareṣāṃ kasmiṃś-cid adhikaraṇe visṛtānāṃ dharmeṇa samena saṃjñaptim anuprayacchatām āghāta-cittaḥ para-viheṭhanābhiprāyaḥ [Tib. 92b] saṃjñaptiṃ na pratigṛhṇāti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. no ced āghāta-cittaḥ api tv a-kṣamaṇa-śīlatayā na pratigṛhṇāti. kliṣṭām āpattim āpadyate. an-āpattis tenopāyena paraṃ damayitu-kāmaḥ syāt pūrvavat sarvaṃ veditavyaṃ. an-āpattiḥ a-dharmeṇā-samena saṃjña ptim anuprayacchet.
【d18 第十八、懷忿不捨戒】
bodhisattvaḥ pareṣāṃ krodh'āśayaṃ vahati dhārayaty utpannam adhivāsayati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. an-āpattiḥ prahāṇāya cchanda-jātasya pūrvavat.
【c4 三障精進】【d19 第十九、染心御眾戒】
bodhisattvaḥ upasthāna-paricaryā-parigardham adhipatiṃ kṛtvā s'āmiṣeṇa cittena gaṇaṃ parikarṣati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. an-āpattir nir-āmiṣa-cittasyopasthāna-paricaryāṃ svīkurvataḥ.
【d20 第二十、耽著睡眠戒】
bodhisattvaḥ (70a) utpannam ālasyaṃ kausīdyaṃ nidrā-sukhaṃ śayana-suhhaṃ pārśva-sukhaṃ cā-kāle a-mātrayā svīkaroti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. an-āpattir bāḍha-glānaḥ syād a-prati-balaḥ. an-āpattir adhva-pariśrāṃtasya. an-āpattiḥ prahāṇāya cchanda-jātasya pūrvavad veditavyaṃ.
【d21 第二十一、虛談棄時戒】
bodhisattvaḥ saṃrakta-cittaḥ saṃgaṇikayā kālam atināmayati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. muṣitayā smṛtyā atināmayati. a-kliṣṭām āpattiṃ āpadyate. an-āpattiḥ para udāharet. sa ca parānuvṛttyā muhūrtam api sthita-smṛtiḥ śṛnuyāt. [Tib. 93a] an-āpattiḥ kautuka-jātasya paripraśna-mātre pṛṣṭasya ca pratyudāhāra-mātre.
【c5 三障定】【d22 第二十二、不求禪法戒】
bhodhisattvaś citta-sthitim ārabhya citta-samādhātu-kāma āghāta-citto mānābhinigṛhīto nopasaṃkramyāvavādaṃ yācate. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya- (kausīdyād a-kliṣṭām) āpattim āpadyate. an-āpattiḥ glānaḥ syād a-prati-balaḥ. an-āpattir viparītam avavādaṃ saṃbhāvayet. an-āpattiḥ svayaṃ bahu-śrutaḥ syāt prati-balaś cittaṃ samādhātuṃ. kṛtaṃ cānenāvavāda-karaṇīyaṃ syāt.
【d23 第二十三、不除五蓋戒】
bodhisattva utpannaṃ kāma-cchanda-nivaraṇam adhivāsayati na virodhayati. s'āpattiko bhavati. sātisāraḥ. kliṣṭāṃ āpattim āpadyate. an-āpattiḥ tat-prahāṇāya cchanda-jātasya vyāyacchamānasya tīvra-kleśatayā cittam abhibhūya smaudācaraṇāt. yathā kāma-cchandaḥ. evaṃ vyāpādaḥ styāna-middham auddhatyaṃ kaukṛtya-vicikitsā ca veditavyā.
【d24 第二十四、貪味靜慮戒】
bodhisattvo dhyānam āsvādayati. dhyān'āsvāde ca guṇa-darśī bhavati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. an-āpattiḥ prahāṇāya cchanda-jātasya pūrvavat.
【c6 八障慧】【d1 五約法】【e25 第二十五、不學小法戒】
yaḥ punar bodhisattvaḥ evaṃ-dṛṣṭiḥ syād evaṃ-vādī. na bodhisattvena śrāvaka-yāna-pratisaṃyukto dharmaḥ śrotavyo nodgrahītavyo na tatra śikṣā karaṇīyā. kiṃ bodhisattvasya śrāvaka-pratisaṃyuktena dharmeṇa śrutenodgṛhītena. kim tatra śikṣayā prayojanam iti. s'āpattiko bhavati. [Tib.93b] sātisāraḥ. kliṣṭām āpattim āpadyate. tathā hi bodhisattvena tīrthika-śāstreṣv api tāvad yogaḥ karaṇīyaḥ. prāg eva buddha-vacane. an-āpattiḥ (70b) aikāntikasya tat-parasya vicchandanārthaṃ.
【e26 第二十六、背大向小戒】
bodhisattvaḥ bodhisattva-piṭake sati (bodhisattva-piṭake) a-kṛta-yogyaḥ sarveṇa sarvaṃ bodhisattva-piṭakam adhyupekṣya śrāvaka-piṭake yogyāṃ karoti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate.
【e27 第二十七、捨內學外戒】
bodhisattvo buddha-vacane sati buddha-vacane a-kṛta-yogyas tīrthika-śāstreṣu bahiḥ-śāstreṣu yogyāṃ karoti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. an-āpattir adhimātra-medhasaḥ āśūdgrahaṇa-samarthasya cireṇāpy a-vismaraṇa-samarthasyārtha-cintanā-prativedha-samarthasya buddha-vacane yukty-upaparīkṣā-saha-gatayā a-vicalayā buddhyā samanvāgatasya tad-dvi-guṇena pratyahaṃ buddha-vacane yogyāṃ kurvataḥ.
【e28 第二十八、專習異論戒】
evam api ca bodhisattvo vidhim an-atikramya tīrthika-śāstreṣu bahiḥ-śāstreṣu kauśalaṃ kurvaṃn abhirata-rūpaḥ tatra karoti. tena ca prīyate tena ca ramate na tu kaṭu-bhaiṣajyam iva niṣevamāṇaḥ karoti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate.
【e29 第二十九、不信深法戒】
bodhisattvo bodhisattva-piṭake gaṃbhīrāṇi sthānāni śrutvā parama-gaṃbhīrāṇi tattvārthaṃ vā ārabhya buddha-bodhisattva-prabhāvaṃ vā an-adhimucyamāno 'pavadate. [Tib. 94a] naite arthopasaṃhitā na dharmopasaṃhitā na tathāgata-bhāṣitā na hita-sukhāya sattvānām iti s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. svena vā a-yoniśo-manas-kāreṇa parānuvṛttyā apavadamānaḥ.
bhavati khalu bodhisattvasya gaṃbhīrāṇi (parama-gaṃbhīrāṇi) sthānāni śrutvā cetaso 'n-adhimokṣaḥ. tatra śrāddhenā-śaṭhena bodhisattvenedaṃ prati saṃśikṣitavyaṃ. na me prati-rūpaṃ syād andhasyā-cakṣuṣmataḥ tathāgata-cakṣuṣaivānuvyavahārataḥ tathāgata-saṃdhāya-bhāṣitaṃ pratikṣeptum. iti evaṃ sa bodhisattvaḥ (ātmānaṃ cā-jñaṃ) vyavasthāpayati tathāgatam eva ca teṣu buddha-dharmeṣv a-viparokṣatāyāṃ (samanupaśya. ity) evaṃ samyak pratipanno bhavati an-āpattir an-adhimucyamānasyā-pratikṣiptaḥ.
【d2 三就人】【e30 第三十、愛恚讚毀戒】
bodhisattvaḥ s'āmiṣa-cittaḥ pratigha-cittaḥ pareṣām aṃtike ātmānam utkarṣayati parāṃ paṃsayati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. an-āpattis tīrthikān abhibhavitu-kāmasya śāsana-sthiti-kāmasya. an-āpattis tenopāyena tam eva pudgalaṃ damayitu-kāmasya vistareṇa pūrvavat. an-āpattir a-prasannānāṃ prasādāya prasannānāṃ ca (71a) bhūyo-bhāvāya.
【e31 第三十一、不聽正法戒】
bodhisattvaḥ dharma-śravaṇa-sāṃkathya-viniścayaṃ mānābhinigṛhīta āghāta-cittaḥ pratigha-citto nopasaṃkrāmati. s'āpattiko bhavati. sātisāraḥ. [Tib. 94b] kliṣṭām āpattim āpadyate. ālasya-kausīdyān nopasaṃkrāmati. a-kliṣṭām āpattim āpadyate. an-āpattir a-pratisaṃvedataḥ glānaḥ syād a-prati-balaḥ. an-āpattir viparītāṃ deśanāṃ saṃbhāvayet. an-āpattir dhārmakathika-cittānurākṣiṇaḥ. an-āpattiḥ punaḥ-punar anuśrutām avadhṛtāṃ vijñātārthāṃ kathāṃ saṃjānānasya. an-āpattir bahu-śrutaḥ syāc chrut'ādhāraḥ śruta-saṃnicayaḥ. an-āpattir nir-aṃtaram ālaṃbana-citta-sthiti-bodhisattva-samādhy-abhinirhārābhiyuktasya. an-āpattir adhimātra-dhandha-prajñasya dhandhaṃ dharmam udgṛhṇataḥ dhandhaṃ dhārayataḥ dhandham ālaṃbane cittaṃ samādadhataḥ.
【e32 第三十二、輕毀法師戒】
bodhisattvaḥ dharma-bhāṇakaṃ pudgalaṃ saṃciṃtyāvamānayati a-sat-karoti avahasati avaspaṇḍayati vyaṃjana-pratisaraṇaś ca bhavati nārtha-pratisaraṇaḥ. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate.
【b2 犯十一種輕障於四攝利眾生戒】【c1 一障同事】【d33 第三十三、不為助伴戒】
saṃvara-stho bodhisattvaḥ sattva-kṛtyeṣv āghāta-cittaḥ pratigha-citto na sahāyībhāvaṃ gacchati. yad uta kṛtya-samarthe vā adhva-gaman'āgamane vā samyag-vyavahāra-karmānta-prayoge vā bhoga-rakṣaṇe vā bhinna-pratisaṃdhāne vā utsave vā puṇya-kriyāyāṃ vā. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyān na sahāyībhāvaṃ gacchati. a-kliṣṭām āpattim āpadyate. an-āpattir glānaḥ syād a-prati-balaḥ. an-āpattiḥ svayaṃ kartuṃ samarthaḥ syāt. sa-pratisaraṇāś ca yācakaḥ. an-āpattir an-arthopasaṃhitam a-dharmopasaṃhitaṃ kṛtyaṃ syāt. an-āpattis tenopāyena damayitu-kāmaḥ syād vistareṇa pūrvavat. [Tib. 95a] an-āpattir anyasya pūrvataraṃ abhyupagataṃ syāt. an-āpattir anyam adhyeṣeta prati-balam. an-āpattiḥ (71b) kuśala-pakṣye nairantaryeṇa samyak prayuktaḥ syāt. an-āpattiḥ prakṛtyā dhandhaḥ syād dhandham uddiśet pūrvavat. an-āpattir bahutarakāṇām anyeṣāṃ cittam anurakṣitu-kāmasya. an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣitu-kāmasya.
【c2 一障愛語】【d34 第三十四、不往事病戒】
bodhisattvo glānaṃ vyādhitaṃ sattvam āsādya nopasthāna-paricaryāṃ karoti āghāta-cittaḥ pratigha-cittaḥ. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyān na karoti. a-kliṣṭām āpattim āpadyaie. an-āpattiḥ svayam eva glānaḥ syād a-prati-balaḥ. an-āpattiḥ paraṃ prati-balam adhyeṣato'nukūlaṃ. an-āpattir glānaḥ sa-nāthaḥ syāt sa-pratisaraṇaḥ. an-āpattiḥ svayaṃ prati-balaḥ syād ātmana upasthāna-paricaryāṃ kartum. an-āpattiḥ yāpyena dīrgha-rogeṇa spṛṣṭaḥ syāt. an-āpattir udāra-nir-aṃtara-kuśala-pakṣa-cchidrānurakṣaṇārtham. an-āpattiḥ adhimātra-dhandha-prajñasya dhandhaṃ dharmam uddiśato dhandhaṃ dhārayato dhandham ālaṃbane cittaṃ samādadhataḥ. an-āpattir anyasya pūrvataram abhyupagataṃ syāt. yathā glānopasthānaṃ. evaṃ duḥkhitasya duḥkhāpanayanāya sāhāyyaṃ veditavyaṃ.
【c3 四障布施】【d35 第三十五、非理不為說法戒】
bodhisattvo dṛṣṭadhārmike sāṃparāyike cārthe 'naya-prayuktāṃ sattvān drṣtvā āghāta-cittaḥ pratigha-citto nyāyaṃ nayaṃ na vyapadiśati. s'āpattiko bhavati. sātisāraḥ kliṣṭām āpattim āpadyate. ālasya-kausīdyān na vyapadiśati. [Tib. 95b] a-kliṣṭām āpattim āpadyate. an-āpattiḥ svayam a-jñaḥ syād a-prati-balaḥ.
an-āpattiḥ paraṃ prati-balam adhyeṣate. an-āpattiḥ sa eva svayaṃ prati-balaḥ syāt. an-āpattir anyena kalyāṇa-mitreṇa parigṛhītaḥ syāt. an-āpattis tenopāyena damayitu-kāmaḥ syād vistareṇa (72a) pūrvavat. an-āpattir yasya nyāyopadeśaḥ karaṇīyaḥ. sa āghāta-cittaḥ syāt dur-vaco viparīta-grāhī vigata-prema-gauravaḥ khaṭuṃka-jātīyaḥ.
【d36 第三十六、有恩不報戒】
bodhisattvaḥ upakāriṇāṃ sattvānām a-kṛta-jño bhavaty a-kṛta-vedī āghāta-cittaḥ. na pratyupakāreṇānurūpeṇa pratyupatiṣṭhate. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyān na pratyupatiṣṭhate. a-kliṣṭām āpattim āpadyate. an-āpattir yatnavataḥ a-śaktasyā-pratibalasya. an-āpattis tenopāyena damayitu-kāmaḥ syāt pūrvavat. an-āpattis sa eva na saṃpratīcchet pratyupakāraṃ.
【d37 第三十七、患難不慰戒】
bodhisattvo jñāti-bhoga-vyasana-sthānāṃ sattvānām āghāta-citta utpannaṃ śokaṃ na vinodayati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyān na prativinodayati. a-kliṣṭām āpattim āpadyate. pūrvavad an-āpattir veditavyā tad-yathā kṛtyeṣv a-sahāyībhāvam ārabhya.
【d38 第三十八、希求不給戒】
bodhisattvaḥ bhojana-pān'ādīny upakaraṇāni bhojana-pān'ādikārthibhyaḥ samyag yācito nānuprayacchaty āghāta-cittaḥ pratigha-cittaḥ. s'āpattiko bhavati. sātisāraḥ. [Tib. 96a] kliṣṭām āpattim āpadyate. ālasya-kausīdyāt pramādān nānuprayacchati. a-kliṣṭām āpattim āpadyate. an-āpattir a-satsv a-saṃvidyamāneṣu bhogeṣu. an-āpattir a-pathyam a-kalpika-vastu yācamānasya. an-āpattis tenopāyena damayitu-kāmaḥ syād vinetu-kāmāḥ pūrvavat. an-āpattī rājā-pathyam anurakṣataḥ. an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣataḥ.
【d39 第三十九、不如法攝眾戒】
bodhisattvaḥ parṣadam upasthāpya na kālena kālaṃ samyag avavadati samyak samanuśāsti. na ca teṣām artha-vighātināṃ śrāddhānāṃ brāhmaṇa-gṛha-patīnām aṃtikād dharmeṇa cīvara-piṇḍa-pāta-śayan'āsana-glāna-pratyaya-bhaiṣajya-pariṣkārān paryeṣate āghāta-cittaḥ. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyāt pramādād vā nāvavadati na samanuśāsti na paryeṣate. a-kliṣṭām āpattim āpadyate. an-āpattis tenopāyena damayitu-kāmaḥ (72b) pūrvavat. an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣataḥ. an-āpattir glānaḥ syād a-prayoga-kṣamaḥ. an-āpattir anyaṃ prati-balam adhyeṣate. an-āpattiḥ parṣaj jāta-mahā-puṇyā syāt. svayaṃ prati-balo vā cīvar'ādinā paryeṣaṇāya. kṛtaṃ caiṣāṃ syād avavādānuśāsanyāṃ avavādānuśāsanī-karaṇīyaṃ. an-āpattis tīrthika-pūrvaḥ dharma-steyena praviṣṭaḥ syāt. sa ca syād a-bhavya-rūpo vinayāya.
【c4 四障利行】【d40 第四十、不隨順眾生戒】
bodhisattvaḥ āghāta-cittaḥ pareṣāṃ cittaṃ nānuvartate. s'āpattiko bhavati. sātisāraḥ. [Tib. 96b] kliṣṭām āpattim āpadyate. ālasya-kausīdyāt pramādān nānuvartate. a-kliṣṭām āpattim āpadyate. an-āpattiḥ pareṣāṃ yad abhipretaṃ. tad a-pathyaṃ syāt. an-āpattir glānaḥ syād a-prayoga-kṣamaḥ. an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣataḥ. an-āpattis tasyābhipretaṃ pathyaṃ ca syāt pareṣāṃ prabhūtatarakāṇām an-abhipretam a-pathyaṃ ca syāt. an-āpattis tīrthiko nigrāhyaḥ syāt. an-āpattis tenopāyena damayitu-kāmaḥ syād vinetu-kāmaḥ pūrvavat.
【d41 第四十一、不隨喜讚揚戒】
bodhisattvaḥ āghāta-cittaḥ pareṣāṃ bhūtān guṇān nodbhāvayati bhūtaṃ varṇaṃ na bhāṣate su-bhāṣite sādhu-kāraṃ na dadāti. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyāt pramādād vā na bhāṣate. a-kliṣṭām āpattim āpadyate. an-āpattiḥ prakṛtyā alpeccho 'bhūt saṃbhāvayatas tad-anurakṣayaiva. an-āpattir glānaḥ syād a-prati-balaḥ. an-āpattis tenopāyena damayitu-kāmaḥ syād vinetu-kāmaḥ pūrvavat. an-āpattiḥ sāṃghikaṃ kriyā-kāram anurakṣataḥ. an-āpattis tato nidānaṃ saṃkleśaṃ madam unnatim an-arthāya saṃbhāvayataḥ tasya ca parihārārtham. an-āpattir guṇa-prati-rūpakā guṇāḥ syur na bhūtāḥ. su-bhāṣita-prati-rūpakaṃ ca su-bhāṣitam syān na bhūtaṃ. an-āpattis tīrthikaḥ syān nigrāhyaḥ. an-āpattiḥ kathā-paryavasāna-kālam āgamayataḥ.
【d42 第四十二、不行威折戒】
bodhisattvaḥ avasādanā'rhān sattvāṃ daṇḍa-karmārhān pravāsanā'rhān [Tib. 97a] kliṣṭa-citto nāvasādayati. avasādayati vā na ca daṇḍa-karmaṇā samanuśāsti. samanuśāsti (73a) vā na pravāsayati. s'āpattiko bhavati. sātisāraḥ. kliṣṭām āpattim āpadyate. ālasya-kausīdyāt pramādān nāvasādayati yāvan na pravāsayati. a-kliṣṭām āpattim āpadyate. an-āpattir a-sādhya-rūpam a-kathyāṃ dur-vacasam āghāta-bahulam adhyupekṣamāṇasya. an-āpattiḥ kālāpekṣiṇaḥ. an-āpattis tato nidānaṃ kalaha-bhaṇḍana-vigraha-vivāda-prekṣiṇaḥ. an-āpattiḥ saṃgha-raṇa-bheda-prekṣiṇaḥ. an-āpattis te sattvā a-śaṭhā bhaveyus tīvreṇa hrī-vyapatrāpyeṇa samanvāgatā laghu-laghv eva pratyāpadyeran.
【d43 第四十三、不神力折攝戒】
bodhisattvo vicitra-rddhi-vikurvita-prabhāva-samanvāgataḥ uttrāsanārhāṇāṃ sattvānām uttrāsanāy' āvarjanārhāṇāṃ sattvānām āvarjanāya śraddhā-deya-parihārāya ṛddhyā nottrāsayati n' āvarjayati. s'āpattiko bhavati. sātisāraḥ. a-kliṣṭām āpattim āpadyate. an-āpattir yatra sattvā yad-bhūyasā 'bhiniviṣṭā bhaveyus tīrthikā āryāpavādikayā mithyā-dṛṣṭyā samanvāgatāḥ.
【a3 總結無犯】
sarvatra cān-āpattir adhika-citta-kṣepato duḥkhābhivedanā'bhinunnasyāsamātta-saṃvarasya veditavyā.
【X2 明專精守護】
itīmāny utpanna-vastukāni bodhisattvānāṃ śikṣā-padāni teṣu teṣu sūtrānteṣu vyagrāṇi Bhagavatā ākhyātāni saṃvara-śilaṃ kuśala-saṃgrāhakaṃ śīlaṃ sattvārtha-kriyā-śīlaṃ c' ārabhya. [Tib. 97b] tāny asyāṃ bodhisattva-piṭaka-mātṛkāyāṃ samagrāṇy ākhyātāni yeṣu bodhisattven' ādara-jātena parama-gauravam upasthāpya śikṣā karaṇīyā. parataḥ saṃvara-samādānaṃ kṛtvā su-viśuddhena śikṣitu-kām'āśayena bodhy-āśayena sattvārth'āśayena ādita eva cā-vyatikramāy' ādara-jātena bhavitavyaṃ.
【X3 明犯已能悔】
vyatikrāṃtena ca yathā-dharma-pratikaraṇatayā pratyāpattiḥ karaṇīyā. sarvā ceyam āpattir bodhisattvasya duṣ-kṛta-saṃgṛhītā veditavyā. yasya kasya-cic chrāvaka-yānīyasya vā mahāyānikasya vā aṃtike deśayitavyā yas tāṃ vāg-vijñaptiṃ prati-balaḥ syād avaboddhuṃ pratigrahītuṃ. saced bodhisattvaḥ pārājayika-sthānīyaṃ dharmam adhyāpanno bhavaty adhimātreṇa paryavasthānena (73b) tena tyaktaḥ saṃvaraḥ. dvir api punar ādātavyaḥ. sacen madhyena paryavasthānen' āpanno bhavati tena trayāṇāṃ pudgalānām aṃtike tato vā uttari duṣ-kṛtā deśayitavyā. pūrvaṃ vastu parikīrtayitvā purato niṣadyedaṃ syād vacanīyaṃ. samanvāharatv (āyuṣmā aham evaṃ-nānā) bodhisattva-vinayātisāriṇīṃ yathā-parikīrtite vastuni duṣ-kṛtām āpattim āpannaḥ. śiṣṭaṃ yathā bhikṣor duṣ-kṛtāṃ deśayataḥ tathaiva veditavyaṃ. pārājayika-sthānīyasya ca dharmasya mṛdunā paryavasthānena tad-anyāsāṃc' āpattīnām ekasyaiva purato deśanā veditavyā. a-sati cānukūle pudgale yasya purato deśyet'āśayato bodhisattvena punar-an-adhyācārāya cittam utpādayitavyam. āyatyāṃ ca saṃvaraḥ karaṇīyaḥ. evam asau vyutthito vaktavyas tasyāḥ āpatteḥ.
【W2 明自淨心受】
etad api bodhisattva-saṃvara-samādānaṃ. [Tib. 98a] yadī tair guṇaiḥ yuktaḥ pudgalo na saṃnihitaḥ syāt. tato bodhisattvena tathāgata-pratimāyāḥ purataḥ svayam eva bodhisattva-śīla-saṃvara-samādānaṃ karaṇīyaṃ. evaṃ ca punaḥ karaṇīyam. ekāṃsam uttar'āsaṃgaṃ kṛtvā dakṣiṇaṃ jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya purataḥ utkṭuka-sthitena idaṃ syād vācanīyam. aham evaṃ-nāmā daśasu dikṣu sarvāṃs tathāgatān mahā-bhūmi-praviṣṭāṃś ca bodhisattvāṃ vijñāpayāmi. teṣāṃ ca purataḥ sarvāṇi bodhisattva-śikṣā-padāni sarvaṃ bodhisattva-śīlaṃ samādade saṃvara-śīlaṃ kuśala-dharma-saṃgrāhakaṃ sattvārtha-kriyā-sīlaṃ ca yatrātītāḥ sarva bodhisattvāḥ śīkṣitavaṃtaḥ an-āgatāḥ sarva-bodhisattvāḥ śikṣiṣyaṃte pratyutpannā daśasu dikṣu sarva-bodhisattvā etarhi śikṣaṃte. dvir api trir apy evaṃ vaktavyam. uktvā utthātavyaṃ. śiṣṭaṃ tu sarvaṃ pūrvavad veditavyaṃ.
【V2 逐難重解】
nāsti ca bodhisattvasy' āpatti-mārge nir-avaśeṣā āpattiḥ yad api coktaṃ Bhagavatā yad-bhūyasā bodhisattvasya dveṣa-samutthitā āpattir jñātavyā na rāga-samutthiteti. tatrāyam abhiprāyo draṣṭavyaḥ. bodhisattvaḥ sattvānunayaṃ sattva-premādhipatiṃ kṛtvā yatkiṃ-cic ceṣṭate. sarvaṃ tad bodhisattva-kṛtyaṃ. (74a) nā-kṛtyaṃ. na ca kṛtyaṃ kurvataḥ āpattir yujyate. sattveṣu tu dviṣṭo bodhisattvaḥ n'ātmano na pareṣāṃ hitaṃ carati. [Tib. 98b] na caitad bodhīsattvasya kṛtyam. evam a-kṛtyaṃ kurvataḥ āpattir yujyate.
mṛdu-madhyādhimātratā ca bodhisattvasy' āpattīnāṃ veditavyā tad-yathā Vastu-saṃgrahaṇyāṃ.
【U2 明學戒勝利】
evaṃ ca punaḥ sva-vinye śikṣā-prayukto bodhisattvaḥ tisṛbhiḥ saṃpattibhiḥ samanvāgataḥ sukhaṃ sparśaṃ viharati prayoga-saṃpattyā āśaya-saṃpattyā pūrva-hetu saṃpattyā ca. tatra prayoga-saṃpat katamā. yathā 'pi tad bodhisattvaḥ śileṣv a-khaṇḍa-kārī bhavati pariśuddha-kāya-vāṅ-manaḥ-samudācāro nābhīkṣṇ'āpattiko vivṛta-pāpaś ca bhavati. iyam ucyate prayoga-saṃpat.
āśaya-sampat katamā. dharmābhiprāyaḥ pravrajito bhavati na jīvikā'bhiprāyaḥ. arthī bhavati mahā-bodhyā nān-arthī. arthī śrāmaṇyena nirvāṇena nān-arthī. sa evam arthī na kusīdo viharati na hīna-vīryo nā-vīryo na vyavakīrṇaḥ pāpakair a-kuśalair dharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sa-jvarair duḥkha-vipākair āyatyāṃ jāti-jarā-maraṇīyaiḥ. itīyam ucyate āśaya-saṃpat.
pūrva-hetu-saṃpat katamā. yathā pi tad bodhisattvaḥ pūrvam anyāsu jātiṣu kṛta-puṇyo bhavati kṛta-kuśalaḥ. yenaitarhi svayaṃ ca na vihanyate cīvara-piṇḍa-pāta-śayan'āsana-glāna-pratyaya-bhaiṣajya-pariṣkāraiḥ. anyeṣām api prati-balo bhavati saṃvibhāga-kriyāyaiḥ. itīyaṃ bodhisattvasya pūrva-hetu-saṃpad veditavyā.
[Tib. 99a] ābhis tisṛbhiḥ saṃpattibhiḥ samanvāgato vinaye śikṣā-prayukto bodhisattvaḥ sukhaṃ sparśaṃ viharati. etad-viparyayāt tisṛbhir vipattibhiḥ samanvāgato duḥkhaṃ saṃsparśaṃ viharatīti vedhitvayaṃ.
【R3 結】
idaṃ tāvad bodhisattvasya samāsa-vyāsataḥ sarva-śīlam ity ucyate gṛhi-pakṣa-gataṃ pravrajita-pakṣa-gataṃ ca. asyaiva ca sarva-śīlasya pravibhāgas tad-anyāny api duṣ-kara-śīl'ādīni veditavyāni.
【Q3 難行戒】
tatra katamad bodhisattvasya duṣ-kara-śīlaṃ. tat tri-vidhaṃ draṣṭavyaṃ.
mahā-bhogasya bodhisattvasya mahaty aiśvary'ādhipatye vartamānasya prahāya bhogāṃ prahāya mahad aisvary'ādhipatyaṃ śīla-saṃvara-samādānaṃ bodhisattvasya duṣ-kara-śīlam ity ucyate.
kṛcchr'āpanno 'pi ca bodhisattvaḥ samātta-śīlaḥ (ā-prāṇair) vipadyamānaḥ tac chīla-saṃvara-samādānaṃ na cchidrīkaroti. kutaḥ punar vipādayiṣyati. idaṃ bodhisattvasya dvitīyaṃ duṣ-kara-śīlam ity ucyate.
(74b) tathā tathā bodhisattvaḥ sarv'ācāra-vihāra-manasikāreṣūpasthita-smṛtir a-pramatto bhavati yathā yāvaj-jīvenāpi pratanukām apy āpattiṃ n' āpadyate na śīle ca skhalati. kutaḥ punaḥ gurvīm. idaṃ bodhisattvasya tṛtīyaṃ duṣ-kara-śīlam ity ucyate.
【Q4 一切門戒】
tatra katamad bodhisattvasya sarvato-mukhaṃ śīlaṃ. tac catur-vidhaṃ draṣṭavyaṃ. samāttaṃ prakṛti-śīlam abhyastam upāya-yuktaṃ ca.
tatra samāttaṃ śīlaṃ yena tri-vidham api bodhisattvaḥ śīla-samādānaṃ kṛtaṃ bhavati saṃvara-śīlāsya kuśala-saṃgrāhaka-śīlasya sattvārtha-[Tib. 99b] kriyā-śīlasya ca.
tatra prakṛti-śīlaṃ yad gotra-sthasyaiva bodhisattvasya prakṛti-bhadratayaiva saṃtānasya pariśuddhaṃ kāya-vāk-karma pravartate.
tatrābhyastaṃ śīlaṃ yena bodhisattvena pūrvam anyāsu jātiṣu tri-vidham api yathānirdiṣṭaṃ śīlam abhyastaṃ bhavati. sa tena pūrva-hetu-(bal' ādhānena na) sarveṇa sarvaṃ pāpa-samācāreṇa ramate. pāpāḍ udvijate. kuśala-samācāre ramate. kuśala-samācāram evābhilaṣati.
tatredam upāya-yuktaṃ śīlaṃ yac catvāri saṃgraha-vastūni niśritya bodhisattvasya sattveṣu kuśalaṃ kāya-vāk-karma pravartate.
【Q5 善士戒】
tatra katamad bodhisattvasya sat-puruṣa-śīlaṃ. tat paṃca-vidhaṃ veditavyaṃ. iha bodhisattvaḥ svayaṃ ca śīlavān bhavati. parāṃś ca śīle samādāpayati. śīlasya ca varṇaṃ bhāṣate. saha-dhārmikaṃ ca dṛṣṭvā sumanā bhavati. āpattiṃ c' āpanno yathādharmaṃ pratikaroti.
【Q6 一切種戒】
tatra katamad bodhisattvasya sarv'ākāraṃ śīlaṃ. tad ṣaḍ-vidhaṃ sapta-vidhaṃ c' aikadhyam abhisaṃkṣipya trayodaśa-vidhaṃ veditavyaṃ. (mahā-bodhau pariṇamitaṃ. vistīrṇa-śikṣā-pada-parigṛhītatvād viśadaṃ.) kāma-sukhallik'ātma-klamathānta-dvaya-vivarjitatvāt an-avadya-moda-sthānīyaṃ. yāvaj-jīvenāpi śikṣā'pratyākhyānāt satataṃ. sarva-lābha-sat-kāra-para-pravādi-kleśopakleśair an-abhibhavanīyatvād (a-hāryatvād) [Tib. 100a] dṛḍhaṃ. śīlālaṃkāra-yuktaṃ ca. śīlālaṃkāro veditavyaḥ. tad-yathā Śrāvaka-bhūmau. prāṇātipāt'ādi-viratyā nivṛtti-śīlaṃ. kuśala-saṃgrahāt sattvārthā-karaṇāc ca pravṛtti-śīlaṃ. pravṛtti-nivṛtti-śīlānurakṣaṇād ārakṣakaṃ śilam. mahā-puruṣa-lakṣaṇa-vaipākyaṃ śīlaṃ. adhi-citta-vaipākyaṃ. iṣṭa-gati-vaipākyaṃ. sattvārtha-vaipākyaṃ ceti.
【Q7 遂求戒】
tatra katamad bodhisattvasya vighātārthika-śīlaṃ. tad aṣṭa-vidhaṃ veditavyaṃ. iha bodhisattvas svayam (75a) evaivam anuvicintayati. yathā 'ham arthī jīvitena na me kaś-cij jīvitād vyaparopayet a-dattam ādadyāt kāmeṣu mithyā caret mṛṣā-vācaṃ bhāṣeta paiśunyaṃ pāruṣyaṃ saṃbhinna-pralāpaṃ kuryāt pāṇi-loṣṭa-latā-saṃsparśaś cān-iṣṭair vihiṃsā-saṃsparśaiḥ samudācared iti. tasya me evam arthinaḥ sacet pare viparyayeṇa samudācareyuḥ. tena me syād vighātaḥ. tan me syād a-manāpaṃ. pare 'py arthino yathā 'smākaṃ pare na jīvitād vyaparopayeyuḥ vistareṇa yāvan na vihiṃsā-saṃsparśaiḥ samudācareyur iti. teṣām apy evam arthināṃ saced ahaṃ viparyayeṇa samudācareyaṃ. tena te syur vighātinaḥ. tat teṣāṃ syād a-manāpaṃ. iti yan mama pareṣāṃ cā-manāpaṃ so 'haṃ kiṃ tena parāṃ sam-udācariṣyami. iti pratisaṃkhyāya bodhisattvo jīvita-hetor api parān [Tib. 100b] aṣṭa-vidhenā-manāpena na samudācarati. idaṃ bodhisattvasyāṣṭ'ākāraṃ vighātārthika-śīlam ity ucyate.
【Q8 此世他世樂戒】
tatra katamad bodhisattvasyehāmutra-sukhaṃ śīlaṃ. tan nava-vidhaṃ draṣṭavyaṃ. iha bodhisattvaḥ sattvānāṃ pratiṣeddhavyāni sthānāni pratiṣedhayati. abhyanujñeyāni sthānāny abhyanujānāti. saṃgrahītavyān sattvān saṃgṛhṇāti. nigṛhītavyān sattvān nigṛhṇāti. tatra bodhisattvasya yat kāya-vāk-karma-pariśuddhaṃ pravartate. idaṃ tāvac catur-vidhaṃ śīlaṃ. punar anyad dāna-saha-gataṃ śīlaṃ kṣāṃti-saha-gataṃ vīrya-saha-gataṃ dhyāna-saha-gataṃ prajña-saha-gataṃ ca paṃca-vidhaṃ. tad aikadhyamabhisaṃkṣipya nav'ākāraṃ śīlaṃ bhavati. tasya ca bodhisattvasya paresāṃ ca dṛṣṭa-dharma-saṃparāya-sukhāya saṃvartate. tasmāt ihāmutra-sukham ity ucyate.
【Q9 清淨戒】
tatra viśuddhaṃ śīlaṃ bodhisattvasya katamat. tad daśa-vidhaṃ veditavyaṃ. (ādita eva) su-gṛhītaṃ (75b) bhavati śrāmaṇya-saṃbodhi-kāmatayā na jīvikā-nimittaṃ. nāti-līnaṃ bhavati vyatikrame manda-kaukṛtyāpagatatvāt. nāti-sṛtaṃ bhavaty a-sthāna-kaukṛtyāpagatatvāt. kausīdyāpagataṃ bhavati nidrā-sukha-pārśva-sukha-śayana-sukhā-svīkaraṇatayā rātriṃ-diva-kuśala-pakṣābhiyogāc ca. a-pramāda-parigṛhītaṃ bhavati pūrvavat paṃcāṃgā-pramāda-pratiniṣevaṇatayā. samyak-praṇihitaṃ bhavati lābha-sat-kāra-gardha-vigamād devatvāya praṇidhāya brahma-carya-vāsān-abhyupagamāc ca. ācāra-saṃpattyā parigṛhītam īryā-patheti-[Tib. 101a] karaṇīya-kuśala-pakṣa-prayogeṣu su-saṃpanna-pratirūpa-kāya-vāk-samudācāratayā. ājīva-saṃpattyā parigṛhītaṃ kuhan'ādi-sarva-mithy'ājīva-karaka-doṣa-vivarjitatayā. aṃta-dvaya-vivajitaṃ kāma-sukhallik'ātma-klamathānuyoga-vivarjitatvāt. nairyāṇikaṃ sarva-tīrthika-dṛṣti-vivarjitatayā. samādānā-paribhraṣṭaṃ śīlaṃ bodhisattvānām a-cchidrīkaraṇā-vipādanatayā. ity etad daś'ākāraṃ śīlaṃ bodhisattvānāṃ viśuddham ity ucyate.
【P2 明戒勝利】
ity eṣa bodhisattvasya mahāṃ cchīla-skandho mahā-bodhi-phalodayo yam ā'śritya bodhisattvaḥ śīla-pāramitāṃ paripūryān-uttarāṃ samyak-saṃbodhim abhisaṃbudhyate. yāvac ca nābhisaṃbudhyate. tāvad ayam asminn a-prameye bodhisattva-śīla-skandhe śikṣamāṇaḥ paṃcānuśaṃsāṃ pratilabhate. buddhaiḥ samanvāhriyate. mahā-prāmodya-sthitaḥ kālaṃ karoti. kāyasya bhedāt tatropapadyate yatrāsya samānādhika-śīlā bodhisattvāḥ sabhāgāḥ saha-dhārmikāḥ kalyāṇa-mitra-bhūtā bhavaṃti. a-parimāṇena ca puṇya-skandhena śīla-pāramitā-paripūrakeṇa samanvāgato bhavati. dṛṣṭe dharme saṃparāye 'pi prakṛti-śīlatāṃ śīla-tan-mayatāṃ pratilabhate.
【P3 明戒所作】【Q1 攝九為三】
sarvaṃ caitac chīlaṃ yathānirdiṣṭaṃ sva-bhāva-śīl'ādikaṃ nav'ākāraṃ [Tib. 101b] tri-vidhena śīlena saṃgṛhītam veditavyaṃ. (76a) saṃvara-śīlena kuśala-dharma-saṃgrāhakeṇa sattvārtha-kriyā-śīlena ca.
【Q2 明三聚各有所作】
tat pnunas tri-vidhaṃ śīlaṃ samāsato bodhisattvasya trīṇi kāryāṇi karoti. saṃvara-śīlaṃ citta-sthitaye saṃvartate. kuśala-saṃgrāhakam ātmano buddha-dharma-paripākāya saṃvartate. sattvārtha-kriyā-śīlaṃ sattva-paripākāya saṃvartate.
【Q3 明攝所作盡】
etāvac ca bodhisattvasya sarvaṃ karaṇīyaṃ bhavati. yad uta dṛṣṭa-dharma-sukha-vihārāya citta-sthitiḥ. a-klāṃta-kāya-cittasya ca buddha-dharma-paripākaḥ. sattva-(paripākaś ca.)
【N4 結】
etāvad bodhisattva-śīlam. etāvāṃ bodhisattva-śīlānuśaṃsaḥ. etāvad bodhisattva-śīla-kāryaṃ nāta uttari nāto bhūyaḥ.
yatrātītā bodhisattvā mahā-bodhi-kāmāḥ śikṣitavaṃtaḥ. an-āgatā api śikṣiṣyaṃte. vartamānā api daśasu dikṣv an-aṃtā-paryaṃteṣu loka-dhātuṣu śikṣaṃte.
Bodnisattva-bhūmāv ādhāre yoga-sthāne daśamaṃ śīla-paṭalaṃ.【M11 忍品】【N1 結前生後】
uddānaṃ pūrvavad veditavyaṃ tad-yathā śīla-paṭale.
【N2 解】【O1 自性忍】
tatra katamā bodhisattvasya svabhāva-kṣāṃtiḥ. yā pratisaṃkhyāna-bala-saṃniśrayeṇa vā prakṛtyā vā parāpakārasya marṣaṇā sarveṣāṃ ca marṣaṇā sarvasya ca marṣaṇā nirāmiṣeṇa cittena kevalayā karuṇayā marṣaṇā. ayaṃ samāsato bodhisattvasya kṣāṃti-svabhāvo veditavyaḥ.
【O2 一切忍】【P1 徵】
[Tib. 102a] tatra katamā bodhisattvasya sarvā kṣāṃtiḥ.
【P2 釋】【Q1 約人分二】
sā dvi-vidhā draṣṭavyā gṛhi-pakṣ' āśritā pravrajita-pakṣ'āśritā ca.
【Q2 約境開三】【R1 約二開三】
sā punar ubhaya-pakś'āśritā 'pitri-vidhā veditavyā. parāpakāra-marṣaṇā-kṣāṃtiḥ duḥkhādhivāsanā-kṣāṃtiḥ dharma-nidhyānādhimokṣa-kṣāṃtiś ca.
【R2 依章列釋】【S1 耐他怨害】【T1 問】
tatra kathaṃ bodhisattvaḥ parāpakāraṃ marṣayati kṣamate.
【T2 解】【U1 舉忍境】
iha bodhisattvas tīvre niraṃtare citre dīrghakālike 'pi parāpakāra-je duḥkhe saṃmukhībhūte idaṃ prati saṃśikṣate.
【U2 對境修忍】【V1 修三觀】【W1 自惟往業觀】
sva-karmāparādha eṣa me. yenāhaṃ svayaṃ-kṛtasyā-śubhasya karmaṇo duḥkham īdṛśaṃ phalaṃ pratyanubhavāmi. duḥkhena cāham anarthī. iyaṃ cā-kṣāṃtir āyatyāṃ punar eva duḥkha-hetu-sthānīyā. so 'ham etaṃ duḥkha-hetu-bhūtaṃ (76b) dharmaṃ samādāya varteyaṃ. addhā mamaivā-niṣṭaṃ. tenāham ātmanaiv' ātmānaṃ saṃyojayeyaṃ. ata ātmana eva me apakṛtaṃ syāt. na tathā pareṣāṃ.
【W2 諸行性苦觀】
svabhāvataś ca duḥkha-prakṛtikā eveme sarva-saṃskārāḥ sva-para-sāṃtānikāḥ. tat pare tāvad a-jña ye prakṛti-duḥkhitānāṃ bhūyo duḥkham upasaṃharaṃti. asmākaṃ tu vijñānāṃ satāṃ na pratirūpaṃ syād yad vayam api pareṣāṃ prakṛti-duḥkhitānāṃ bhūyo duḥkham upasaṃharemaḥ.
【W3 以小咒大觀】
bhūyo 'pi c' ātmārthe tāvat prayuktānāṃ śrāvakānām a-kṣāṃtir na yukta-rūpā syāt sva-pareṣāṃ duḥkha-janikā. prāg evāsmākaṃ tu parārtha-prayuktānāṃ.
【V2 修五想】【W1 結前略標】
idaṃ pratisaṃkhyāya sa bodhisattvaḥ paṃc' ākārāṃ saṃjñāṃ bhāvayaṃ mitrā-mitrodāsīnebhyaḥ [Tib. 102b] hīna-tulya-viśiṣṭebhyaḥ sukhita-duḥkhitebhyo guṇa-doṣa-yuktebhyaś ca sattvebhyaḥ sarvāpakārāṃs titikṣate.
paṃca saṃjñāḥ katamāḥ. pūrva-janma-suhṛt-saṃjñā dharma-mātrānusāriṇī saṃjñā a-nitya-saṃjñā duḥkha-saṃjñā parigraha-saṃjñā ceti.
【W2 廣釋】【X1 宿生親善想】
kathaṃ ca bodhisattvaḥ apakāriṣu sattveṣu suhṛt-saṃjñāṃ bhāvayati. iha bodhisattvaḥ idaṃ pratisaṃśikṣae. nāsau sattvaḥ su-labha-rūpo yo me dīrghasyādhvano 'tyayāt pūrvam anyāsu jātiṣu mātā 'bhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gurur vā guru-sthānīyo vā. tasyaivaṃ yoniśo-manasikurvataḥ pratyarthika-saṃjñā apakāriṣu sattveṣv antardhīyate. suhṛt-saṃjñā ca saṃtiṣthate. sa tāṃ suhṛt-saṃjñāṃ niśrityāpakārān marṣayati kṣamate.
【X2 隨順唯法想】
kathaṃ ca bodhisattvaḥ apakāriṣu sattveṣu dharma-mātrānusāriṇīṃ saṃjñāṃ bhāvayati. iha bodhisattvaḥ idaṃ pratisaṃśikṣate. pratyayādhīnam idaṃ saṃskāra-mātraṃ dharma-mātraṃ. nāsty atra kaścid ātmā vā sattvo vā jīvo vā jaṃtur vā ya ākrośed roṣayet tāḍayet bhaṇḍayet paribhāṣeta vā yo vā ākruṣyeta roṣyeta vā tāḍyeta vā bhaṇḍyeta vā paribhāṣyeta vā. tasyaivaṃ yoniśo-ṃanasikurvataḥ sattva-saṃjñā cāntardhīyate. dharma-mātra-saṃjñā ca saṃtiṣṭhate sa tāṃ dharma-mātra-saṃ jñāṃ niśritya pratiṣṭhāya parataḥ sarvāpakāraṃ (77a) [Tib. 103a] marṣayati kṣamate.
【X3 無常想】
kathaṃ bodhisattvo 'pakāriṣu sattveṣv a-nitya-saṃjñāṃ bhāvayati. iha bodhisattvaḥ idaṃ prati saṃśikṣate. ye kecit sattvā jātā bhūtāḥ sarve te a-nityā maraṇa-dharmāṇaḥ. eṣa ca paramaḥ pratyapakāro yad uta (jīvitād vyaparopa------kṛtyā) maraṇa-dharmakeṣv a-nityeṣu sattveṣu na pratirūpaṃ syād vijña-puruṣasya kaluṣam api tāvac cittam utpādayituṃ. prāg eva pāṇinā vā prahartuṃ loṣṭena vā daṇḍena vā. prāg eva sarveṇa sarvaṃ jīvitād vyaparopayituṃ. tasyaivaṃ yoniśo-manasikurvato nitya-sāra-saṃjñā ca prahīyate. a-nitya-sāra-saṃjñā ca saṃtiṣṭhate. sa tām a-nityā-sāra-saṃjñāṃ niśritya sarva-parāpakārāṃ marṣayati kṣamate.
【X4 苦想】
kathaṃ ca bodhisattvaḥ apakāriṣu sattveṣu duḥkha-saṃjñāṃ bhāvayati. iha bodhisattvo ye 'pi tāvat sattvā mahatyām api saṃpadi vartaṃte. tān api tisṛbhir duḥkhatābhir anuṣaktāṃ paśyati. saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā duḥkha-duḥkhatayā ca. prāg eva vipatti-sthitāṃ. sa evaṃ paśyann idaṃ prati saṃśikṣate. evaṃ sadā duḥkhānugatānāṃ sattvānāṃ duḥkhāpakarṣaṇāyāsmābhir vyāyantavyaṃ na duḥkhopasaṃhārāya. tasyaivaṃ yoniśo-manasikurvataḥ sukha-saṃjñā prahīyate duḥkha-saṃjñā cotpadyate. sa tāṃ duḥkha-saṃjñāṃ niśritya pareṣāṃ sarvāpakārāṃ marṣayati kṣamate.
【X5 攝受想】
kathaṃ ca bodhisattvaḥ apakāriṣu sattveṣu parigraha-saṃjñāṃ bhāvayati. iha bodhisattva idaṃ prati saṃśikṣate. [Tib. 103b] mayā khalu sarva-sattvā bodhāya cittam utpādayatā kaḍatra-bhāvena parigṛhītāḥ. sarva-sattvānāṃ mayā 'rthaḥ karaṇīya iti. tan na me pratirūpaṃ syāt. yad aham evaṃ sarva-sattvān upādāyaiṣām arthaṃ kariṣyāmīty an-artham eva kuryām apakāram amarṣayan. tasyaivaṃ yoniśo-manasikurvataḥ apakāriṣu sattveṣu para-saṃjñā prahīyate. parigraha-saṃjñā saṃtiṣṭhate. sa tāṃ parigraha-saṃjñāṃ niśritya pareṣāṃ sarvāpakārāṃ marṣayati kṣamate.
【U3 釋忍者義】
kṣāṃtiḥ katamā. yan na kupyati (77a) na pratyapakāraṃ karoti. nāpy anuśaya-vahanīyam
【T3 結】
iyam ucyate kṣāṃtiḥ.
【S2 安受眾苦忍】【T1 問】
tatra bodhisattvasya duḥkhādhivāsanā-kṣāṃtiḥ katamā.
【T2 解】【U1 舉昔況今總標能忍】
iha bodhisattvaḥ idaṃ prati saṃśikṣate. mayā khalu pūrvaṃ kāma-caryāsu vartamānena kāmāṃ paryeṣamāṇena pratisaṃkhyāya duḥkha-hetutayā duḥkh'ātmakānāṃ kāmānāṃ arthe prabhūtāni tīvrāṇi duḥkhāny abhyupagatāny adhivāsitāni anubhūtānikṛṣi-vaṇijyā-rāja-pauruṣya-prayuktena. evaṃ tad vyarthaṃ duḥkhasyaivārthe mayā mahad duḥkham abhyupagataṃ pratisaṃkhyāyā-jñāna-doṣeṇa. sāṃprataṃ tu mama sukh'āhārake kuśale prayuktasya pratisaṃkhyāya tataḥ koṭī-śata-sahasra-guṇasya duḥkhasyādhivāsanā'bhyupagamaḥ pratirūpaḥ syāt. prāg eva tato nyūnasya. evaṃ yoniśo-manasikurvaṃ bodhāya prayukto bodhisattvaḥ sarva-vastukaṃ duḥkham adhivāsayati.
【U2 廣釋一切事苦】【V1 列八苦】
sarva-vastukaṃ duḥkhaṃ katamat. tat samāsataḥ aṣṭ'ākāraṃ veditavyaṃ. saṃniśrayādhiṣṭhānaṃ [Tib. 104a] loka-dharmādhiṣṭhānaṃ īryā-pathādhiṣṭhānaṃ dharma-parigrahādhiṣṭhānaṃ bhikṣāka-vṛttādhiṣṭhānaṃ abhiyoga-klamādhiṣṭhānaṃ sattvārtha-kriyā'dhiṣṭhānaṃ iti-karaṇīyādhiṣṭhānaṃ ceti.
【V2 次第釋】【W1 依止處苦】
(catvāro niśrayāḥ. yān niśritya) sv-ākhyāte dharma-vinaye pravrajyā-upasaṃpad-bhikṣu-bhāvaḥ tad-yathā cīvara-piṇḍa-pāta-śayan'āsanaṃ glāna-pratyaya-bhaiṣajya-pariṣkārāś ca. tair bodhisattvaḥ lūhaiḥ stokair a-satkṛtya dhandhaṃ ca labdhair noṭkaṇṭhyate na paritasyati. nāpi tato nidānaṃ vīryam sraṃsayati. evaṃ saṃniśrayādhiṣṭhānaṃ duḥkham adhivāsayati.
【W2 世法處苦】
nava loka-dharmāh. a-lābhaḥ a-yaśo nindā duḥkhaṃ nāśa-dharmakasya nāśaḥ kṣaya-dharmakasya kṣayaḥ jarā-dharmakasya jarā vyādhi-dharmakasya vyādhiḥ maraṇa-dharmakasya maraṇaṃ. eṣāṃ loka-dharmāṇāṃ samasta-vyastānām āpatāṃ saṃmukhībhāvād yad duḥkham utpadyate tal loka-dharmādhiṣṭhānam ity ucyate. tenāpi spṛṣṭo bodhisattvo na tan-nidānaṃ (78a) vīryaṃ sraṃsayati. pratisaṃkhyāyodvahate adhivāsayati.
【W3 威儀處苦】
catvāra īryā-pathāḥ. caṃkrama-niṣadyābhyāṃ divā rātrau āvaraṇīyebhyo dharmebhyaś cittaṃ pariśodhayaṃs tan-nidānaṃ pariśrama-jaṃ duḥkham adhivāsayati. na tv a-kāle pārśvam anuprayacchati maṃce vā pīṭhe vā tṛṇa-saṃstare vā parṇa-saṃstare vā.
【W4 攝法處苦】
sapta-vidho dharma-parigrahaḥ. ratna-traya-pūjopasthānaṃ [Tib. 104b] guru-pūjopasthānaṃ dharmāṇām udgrahaṇam udgṛhītānāṃ pareṣāṃ vistareṇa deśanā vistareṇa svareṇa svādhyāya-kriyā ekākino raho-gatasya samyak-cintanā-tulanā-upaparīkṣaṇā yoga-manasikāra-saṃgṛhītā śamatha-vipaśyanā bhāvanā ca. asmiṃ sapt'ākāre dharma-parigrahe bodhisattvasya vyāyacchamānasya yad duḥkham utpadyate. tad apy adhivāsayati. (na ca tan-) nidānaṃ vīryaṃ sraṃsayati.
【W5 乞行處苦】
bhikṣāka-vṛttam api sapt'ākāraṃ veditavyaṃ. vairūpyābhyupagamaḥ śiras-tuṇḍa-muṇḍan 'ādibhir apahṛta-gṛhi-vyaṃjanatayā. vaivarṇyābhyupagamo vikṛta-varṇa-vastra-dhāraṇatayā. ākalpāṃtara-kriyā sarva-laukika-pracāreṣu yantrita-vihāratayā. para-pratibaddh'ājīvikā kṛṣy-ādi-karmānta-vivarjitasya para-labdhena yātrā-kalpanatayā. yāvaj-jīvaṃ parataḥ cīvar'ādi-paryeṣaṇā labdhānāṃ saṃnidhi-kārā-paribhogatayā. yāvaj-jīvaṃ mānuṣyakebhyaḥ kāmebhya āvaraṇa-kriyā a-brahma-carya-maithuna-dharma-prativiramaṇatayā. yāvaj-jīvaṃ mānuṣyakebhyo rati-krīḍābhya āvaraṇa-kriyā naṭa-nartaka-hāsaka-lāsak'ādi-saṃdarśana-prativiramaṇatayā mitra-suhṛd-vayasyaiś ca saha hasita-krīḍita-ramita-paricārita-prativiramaṇatayā. ity evaṃ-rūpaṃ kṛcchra-saṃbādhaṃ bhikṣāka-vṛttam āgamya yad duḥkham utpadyate. tad api bodhisattvo 'dhivāsayati. na ca tan-nidānaṃ vīryaṃ (78b) sraṃsayati.
【W6 勤劬勞處苦】
kuśala-pakṣābhiyuktasyāpi ca bodhisattvaya ye pariśrama-nidānā utpadyaṃte kāyikāḥ klamāḥ caitasikāḥ apy upāyāsāḥ. [Tib. 105a] na bodhisattvas tan-nidānaṃ vīryaṃ sraṃsayati.
【W7 利他處苦】
sattvārtha-karma tv ekādaśa-prakāraṃ pūrvavad veditavyaṃ tan-nidānam api bodhisattvo duḥkhaṃ samutpannam adhivāsayati. (na ca tan-)nidānaṃ vīryaṃ sraṃsayati.
【W8 所作處苦】
iti-karaṇīyaṃ pravrajitasya cīvara-pātra-karm' ādi. gṛhiṇaḥ punaḥ samyak-kṛṣi-vaṇijyā-rāja-pauruṣy'ā di. tan-nidānam api bodhisattvo duḥkham adhivāsayati. no tu tan-nidānaṃ vīryaṃ sraṃsayati.
【U3 總嘆顯勝】
yat punar bodhisattvaḥ spṛṣṭaḥ sann anyatamena duḥkhena prayujyata evān-uttarāyai samyak-saṃbodhaye. na na prayujyate. prayuktaś ca na nivartate. a-vimanaskaś cā-saṃkliṣṭa-cittaḥ prayujyate.
【T3 結】
iyam asyocyate duḥkhādhivāsanā.
【S3 法思勝解忍】【T1 明八種生勝解處】
tatra katamā bodhisattvasya dharma-nidhyānādhimukti-kṣāṃtiḥ. iha bodhisattvasya samyag-dharma-pravicaya-suvicāritayā buddhyā aṣṭa-vidhe adhimukty-adhiṣṭhāne adhimuktiḥ su-saṃniviṣṭā bhavati. ratna-guṇeṣu tattvārthe buddha-bodhisattvānāṃ mahā-prabhāve hetau phale prāptavye 'rthe ātmanas tat-prāpty-upāye jñeya-gocare ca.
【T2 明由二因緣忍得安立】
sā punar adhimuktir dvābhyāṃ kāraṇābhyāṃ su-saṃniviṣṭā bhavati. dīrgha-kālābhyāsataś ca su-viśuddha-jñāna-samudāgamataś ca.
【P3 結】
itīyaṃ bodhisattvānāṃ sarva-kṣāṃtiḥ pakṣa-dvayam āśritā. yām āśritya duṣkara-kṣānty-ādi-vistara-vibhāgo bodhisattvānāṃ veditavyaḥ.
【O3 難行忍】
tatra katamā bodhisattvasya duṣkara-kṣāṃtiḥ. [Tib. 105b] sā tri-vidhā draṣṭavyā. iha bodhisattvo dur-balānāṃ sattvānām aṃtikād apakāraṃ kṣamate. iyaṃ prathamā duṣkara-kṣāṃtiḥ. prabhur bhūtvā svayaṃ kṣamate. iyaṃ dvitīyā duṣkara-kṣāṃtiḥ. jāti-gotra-nīcatarāṇāṃ ca sattvānām aṃtikād utkṛṣṭam adhimātram apakāram kṣamate. iyaṃ tṛtīyā (79a) duṣkara-kṣāṃitḥ.
【O4 一切門忍】
tatra katamā bodhisattvasya sarvato-mukhī kṣāṃtiḥ. sā catur-vidhā draṣṭavyā. iha bodhisattvo mitrād apy apakāraṃ kṣamate a-mitrād apy udāsīnād api. tebhyaś ca tribhyo hīna-tulyādhikebhyaḥ kṣamate.
【O5 善士忍】
tatra katamā bodhisattvasya satpuruṣa-kṣāṃtiḥ. sā paṃc'ākārā draṣṭavyā. iha bodhisattvaḥ ādita eva kṣāṃtāv anuśaṃsa-darśī bhavati. kṣamaḥ pudgalaḥ āyatyām a-vaira-bahulo bhavati. a-bheda-bahulo bhavati. sukha-saumanasya-bahulo bhavati. a-vipratisārī kālaṃ karoti. kāyasya bhedāt su-gatau svarga-loke deveṣūpapadyate. iti sa evam anuśaṃsa-darśī. svayaṃ ca kṣamo bhavati. paraṃ ca kṣāṃtau samādāpayati. kṣamāyāś ca varṇaṃ bhāṣate. kṣamiṇaṃ ca pudgalaṃ dṛṣṭvā su-manasko bhavaty ānandī-jātaḥ.
【O6 一切種忍】【P1 總說】
tatra katamā bodhisattvasya sarv'ākāra-kṣāṃtiḥ. sā ṣaḍ-vidhā sapta-vidhā c'aikadhyam abhisaṃkṣipya trayodaśa-vidhā veditavyā.
【P2 別釋】【Q1 六種】
iha bodhisattvaḥ an-iṣṭa-vipākām akṣāṃtiṃ viditvā bhayād api kṣamate. sattveṣu dayā-cittaḥ kāruṇya-cittaḥ snigdha-cittaḥ snehād api kṣamate. an-uttarāyāṃ samyak-saṃbodhau tīvra-cchandaḥ [Tib. 106a] kṣāṃti-pāramitāṃ paripūrayitu-kāmaḥ kāraṇa-hetor api kṣamate. kṣāṃti-balāś ca pravrajitā uktā Bhagavatā. tad anenāpi paryāyeṇa na yukta-rūpā samātta-śīlasya pravrajitasyā-kṣāṃtir iti dharma-samādānato 'pi kṣamate. gotra-saṃpadi pūrvake ca kṣāntyā 'bhyāse vartamāno 'vasthitaḥ prakṛtyā 'pi kṣamate. niḥ-sattvāṃś ca sarva-dḥarmāṃ viditvā nir-abhilāpya-dharma-mātra-darśī dharma-nidhyānato 'pi kṣamate. sarvaṃ cāpakāraṃ kṣamate.
【Q2 七種】
sarvataś ca kṣamate. sarvatra ca deśe kṣamate. rahasi vā mahā-jana-samakṣaṃ vā. sarva-kālaṃ kṣamate. pūrvāhṇe 'pi madhyāhne 'pi sāyāhne 'pi rātrau divā vā atītam apy an-āgatam api pratyutpannam api glāno 'pi svastho 'pi patito 'py ucchrito 'pi. kāyenāpi kṣamate a-praharaṇatayā. vācā 'pi kṣamate a-manāpa-vacanā-niścāraṇatayā. manasā 'pi kṣamate a-kopyatayā kaluṣ'āśayā-dhāraṇatayā ca.
【O7 遂求忍】【P1 解八種名遂求忍】
tatra (79b) katamā bodhisattvasya vighātārthika-kṣāṃtiḥ. sā aṣṭa-vidhā draṣṭavyā. (duḥkhita-yācakānām) aṃtikād yācñoparodhana-kṣāṃtiḥ. raudreṣv adhimātra-pāpa-karmasu sattveṣu dharma-mahā-karuṇāṃ niśrity' āghātākaraṇa-kṣāṃtiḥ. duḥ-śīleṣu pravrajiteṣu dharma-mahā-karuṇāṃ niśrity' āghātā-karaṇa-kṣāṃtiḥ.
paṃc'ākārā ca vyavasāya-sahiṣṇutā-kṣāṃtiḥ. duḥkhitānāṃ sattvānāṃ duḥkhāpanayanāya vyāyacchataḥ dharmāṃ paryeṣataḥ dharmasyānudharmaṃ pratipadyamānasya [Tib. 106b] tān eva dharmān pareṣāṃ vistareṇa prakāśayataḥ sattva-kṛtyesu sattva-karaṇīyeṣu samyak-sahāyībhāvaṃ gacchataś ca vyavasāya-sahiṣṇutā. itīyam aṣṭ'ākārā vighātārthika-ksāṃtir ity ucyate. yena ca sattvā vighātinaḥ syus tasya ca kṣāntyā parivarjanāt.
【P2 釋忍名義】
yena cārthinas tasyopasaṃhārāt.
【O8 此世他世樂忍】
tatra katamā bodhisattvasyehāmutra-sukhā kṣāṃtiḥ. sā nava-vidhā draṣṭavyā. iha bodhisattvaḥ a-pramatṭo viharan kuśaleṣu dharmeṣu kṣamo bhavati. śītasyoṣṇasya jighatsā-pipāsayoḥ daṃśa-saṃsparśānāṃ maśaka-saṃsparśānāṃ vāt' ātapayoḥ sarīsṛpa-saṃsparśānāṃ kṣamo bhavati. pariśrama-jasya kāyika-citta-klamopāyāsasya kṣamo bhavati. saṃsāra-patitānāṃ jāti-jarā-vyādhi-maraṇ'ādikānāṃ duḥkhānāṃ sattvānukaṃpām eva saṃpuraskṛtya. ity evaṃ kṣamo bodhisattvaḥ ātmanā ca dṛṣṭe dharme sukhaṃ sparśaṃ viharaty a-vyavakīrṇaḥ pāpakair a-kuśalair dharmaiḥ. sāṃparāyikaṃ ca sukha-hetuṃ samādāya vartate. pareṣām api ca sukha-hetuṃ samādāya vartate. pareṣām api ca dṛṣṭa-dharma-saṃparāya-sukhāya pratipanno bhavati. tasmād iyam ihāmutra-sukhā kṣāṃtir ity ucyate.
【O9 清淨忍】
tatra katamā bodhisattvasya viśuddhā kṣāṃtiḥ. sā daśa-vidhā draṣṭavyā. iha bodhisattvaḥ pareṣām aṃtikād apakāraṃ vighātaṃ vyatikramaṃ labhamānaḥ nāpi pratyapakāraṃ karoti. nāpi manasā kupyati. nāpi pratyarthik'āśayaṃ vahati. upakārābhimukhyo bhavati yathā pūrvaṃ tathā paścān nopakāra-kriyayā 'pakartāram upekṣate. apakāriṣu ca svayam eva (80a) saṃjñaptim anuprayacchati na ca khedayitvā pareṣām aṃtikāt saṃjñaptiṃ pratigṛhṇāti khedito bhavatv iti. [Tib. 107a] etam eva pratyayaṃ kṛtvā a-kṣāṃtim ārabhya tīvreṇa hrī-vyapatrāpyeṇa samanvāgato bhavati. kṣāṃtim ārabhya tīvreṇa śāstari prema-gauraveṇa samanvāgato bhavati. sattvā-viheṭhanatām ārabhya tīvreṇa sattveṣu karuṇ'āśayena samanvāgato bhavati. sarveṇa vā sarvam a-kṣāṃti-dharma-sahāyaṃ prahāya kāma-vītarāgo bhavati. ebhir daśabhir ākārair bodhisattvasya kṣāṃtir viśuddhā veditavyā nirmalā.
【N3 結】
ity etāṃ svabhāva-kṣāṃty-ādikāṃ viśuddha-kṣāṃti-paryavasānāṃ kṣāṃtiṃ vipulām a-pramāṇāṃ mahā-bodhi-phalodayāṃ niśritya bodhisattvo 'nuttarāṃ samyak-saṃbodhim abhisaṃbudhyate.
Bodhisattva-bhūmāv ādhdāre yoga-sthāne ekādaśamaṃ kṣāṃti-paṭalaṃ.【M12 精進品】【N1 結前生後】
uddānaṃ pūrvavad veditavyaṃ.
【N2 解】【O1 自性精進】
tatra katamad bodhisattvasya svabhāva-vīryaṃ. yo bodhisattvasya cittābhyutsāho 'prameya-kuśala-dharma-saṃgrahāya sattvārtha-kriyāyai. uttaptaś ca niśchidraś cā-viparyastaś ca tat-samutthitaś ca kāya-vāṅ-manaḥ-parispandaḥ. ayaṃ bodhisattvasya virya-svabhāvo veditavyaḥ.
【O2 一切精進】【P1 標列】
tatra katamad bodhisattvasya sarva-vīryaṃ. tat samāsato dvi-vidhaṃ veditavyaṃ. gṛhi-pakṣ'āśritaṃ pravrajita-pakṣ'āśritaṃ ca. tat punar ubhaya-pakṣ' āśritam api tri-vidhaṃ veditavyaṃ. saṃnāha-vīryaṃ kuśala-dharma-saṃgrāhakaṃ sattvārtha-kriyāyai ca.
【P2 隨別釋】【Q1 擐甲精進】
tatredaṃ bodhisattvasya saṃnāha-vīryam. iha bodhisattvaḥ pūrvam eva vīry'āraṃbha-prayogād [Tib. 107b] evaṃ cetaso 'bhyutsāha-pūrvakaṃ saṃnāhaṃ saṃnahyati. saced aham eka-sattvasyāpi duḥkha-vimokṣa-hetoḥ mahā-kalpa-sahasra-tulyai rātriṃ-divasair naraka-vāsenaiva nānya-gati-vāsena yāvatā kālena bodhisattvā an-uttarāṃ samyak-saṃ(80b)bodhim abhisaṃbudhyaṃte. tenaiva koṭī-śata-sahasra-guṇitena kālenāham an-uttarāṃ samyak-saṃbodhim āsādayeyaṃ. tathā 'pi cotsaheyaṃ. na nān-uttarāyaḥ samyak-saṃbodher arthena prayujyeyaṃ. na ca prayukto viryaṃ sraṃsayeyaṃ. prāg eva nyūnatareṇa kālena tanutareṇa ca duḥkhena. idam evaṃ-rūpaṃ bodhisattvasya saṃnāha-vīryaṃ yo bodhisattvaḥ evaṃ-rūpe bodhisattvānāṃ saṃnāha-vīrye'dhimukti-mātrakaṃ prasāda-mātrakam apy utpādayet. so 'pi tāvad bodhisattvo dhīro 'pramāṇasya bodhāya vīry'āraṃbhasya dhātuṃ paripoṣayet. prāg eva bodhisattvaḥ īdṛśenaiva saṃnāha-viryeṇa samanvāgataḥ syāt. na ca punas tasya bodhisattvasya bodher arthe sattvānām arthāya kiṃcid asti duṣkaraṃ karaṇīyaṃ karma. yatrāsya bodhisattvasya saṃkoco vā syāc ceṭasaḥ duṣkaraṃ vā kartuṃ.
【Q2 攝善法精進】
tatra katamad bodhisattvānāṃ kuśala-dharma-saṃgrāhakaṃ vīryaṃ. yad vīryaṃ dāna-pāramitā-prāyogikaṃ dāna-pāramitā-samudāgamāya yad vīryaṃ śīla-kṣāṃti-vīrya-dhyāna-prajñā-pāramitā-prāyogikaṃ prajñā-pāramitā-samudāgamāya. tat punaḥ samāsataḥ sapt'ākāraṃ veditavyaṃ. a-calaṃ sarva-kalpa-vikalpa-kleśopakleśa-[Tib. 108a] para-pravādi-duḥkha-saṃsparśair a-vicālyatvāt. gāḍhaṃ sat-kṛtya-prāyogikatvād. a-prameyaṃ sarva-vidyā-sthāna-samudāgama-pratyupasthānatvāt. upāya-yuktaṃ prāptavyasyārthasyā-viparīta-mārgānugatatvāt samatā-prativedhāc ca. samyag-vīryam arthopasaṃhitasya prāptavyasyārthasya prāptaye praṇihitatvāt. pratataṃ sātatya-prayogitvāt. vigata-mānaṃ tena vīry'āraṃbheṇān-unnamanāt. ity ebhiḥ saptabhir ākāraiḥ kuśala-dharma-saṃgrahāya vīry'āraṃbha-prayogo bodhisattvānāṃ kṣipraṃ pāramitā-paripūraye 'n-uttara-samyak-saṃbodhi-gamanāya saṃvartate (81a). yataś ca sarveṣāṃ bodhi-karakāṇāṃ kuśalānāṃ dharmāṇām evaṃ samudāgamāya vīryam eva pradhānaṃ śreṣṭhaṃ kāraṇaṃ na tathā 'nyat. tasmād vīryam an-uttarāyai samyak-saṃbodhaye iti nirdiśaṃto nirdiśaṃti tathāgatāḥ.
【Q3 饒益有情精進】
sattvārtha-kriyā-vīryaṃ punar bodhisattvānāṃ veditavyam ekādaśa-prakāraṃ. tad-yathā śīla-paṭale. yat tatra śīlam uktaṃ. tad iha vīryaṃ vaktavyam. ayaṃ viśeṣaḥ.
【O3 難行精進】【P1 總說】
tatra katamad bodhisattvasya duṣkara-vīryaṃ. tat tri-vidhaṃ draṣṭavyaṃ.
【P2 別釋】【Q1 第一難行精進(無間修)】
yad bodhisattvo nairaṃtaryeṇa cīvara-saṃjñāṃ piṇḍa-pāta-saṃjñāṃ śayan'āsana-saṃjñām apy ātma-saṃjñām a-kurvan kuśaleṣu dharmeṣu bhāvanā-sātatyena prayukto bhavati. idaṃ bodhisattvasya duṣkaraṃ vīryaṃ.
【Q2 第二難行精進(長時修)】
punar bodhisattvas tena tathā-rūpeṇa vīry'āraṃbheṇa ā -nikāya-sabhāga-nikṣepāt sarva-kālaṃ [Tib. 108b] prayukto bhavati. idaṃ dvitīyaṃ bodhisattvasya duṣkara-vīryaṃ.
【Q3 第三難行精進(無餘修)】
punar bodhisattvaḥ samatā-prativedha-guṇa-yuktena nāti-līnena nāty-ārabdhenā-viparītenārthopasaṃhitena vīryeṇa samanvāgato bhavati. idaṃ bodhisattvasya tṛtīyaṃ duṣkara-vīryaṃ veditavyaṃ.
【P3 結前生後】
asya khalu bodhisattvānāṃ duṣkara-vīryasya balaṃ sattveṣu karuṇā prajñā ca saṃgraha-hetur veditavyaḥ.
【O4 一切門精進】【P1 總說】
tatra katamad bodhisattvasya sarvato-mukhaṃ vīryaṃ. tac catur-vidhaṃ draṣṭavyaṃ. kliṣṭa-dharma-vivarjakaṃ śukla-dharm'āvarjakaṃ karma-pariśodhakaṃ jñāna-vivardhakaṃ ca.
【P2 別釋】【Q1 對是四正勤】【R1 離染法精進】
tatra kliṣṭa-dharma-vivarjakaṃ bodhisattvasya vīryam an-utpannānāṃ ca saṃyojana-bandhanānuśayopakleśa-paryavasthānānām an-utpādāyotpannānāṃ ca prahāṇāya.
【R2 引白法精進(承後)】
tatra śukla-dharm'āvarjakaṃ bodhisattvasya vīryam an-utpannānāṃ ca kuśalānāṃ dharmāṇām utpattaye vīryam. utpannānāṃ ca sthitaye. a-saṃmoṣāyai vṛddhi-vipulatāyai yad vīryaṃ.
【Q2 對明修勝利】【R3 淨除業精進(承前)】
tatra karma-pariśodhakaṃ bodhisattvasya vīryaṃ yat trayāṇāṃ karmaṇāṃ viśuddhaye saṃgrahāya kuśalasya kāya-karmaṇo vāk-karmaṇo manas-karmaṇaś ca.
【R4 增長智精進】
tatra jñāna-vivardhakaṃ bodhisattvasya vīryaṃ yac chruta-cintā-bhāvanā-mayyāḥ prajñāyāḥ samudāgamāya vivṛddhaye saṃvartate.
【O5 善士精進】
tatra katamad bodhisattvasya satpuruṣa-vīryaṃ. [Tib. 109a] tat paṃca-vidhaṃ draṣṭavyam. a-nirākṛtaṃ sarveṇa sarvaṃ chanda-(81b)-prayogā-nirākaraṇatayā. anyūnaṃ yathopātta-tulyādhika-vīryānubṛṃhaṇatayā. a-līnam uttapta-dīrgha-kālika-niraṃtara-vīry'āraṃbhāyā-saṃkucitā-viṣaṇṇa-cittatayā. a-viparītam arthopasaṃhitopāya-parigṛhītatayā. uttapta-prayogaṃ ca bodhisattvānāṃ vīryam an-uttarāyāṃ samyak-saṃboddhāv abhitvaraṇatayā.
【O6 一切種精進】【P1 標列】
tatra katamad bodhisattvānāṃ sarv'ākāraṃ vīryaṃ. tat ṣaḍ-ākāraṃ ca sapt'ākāraṃ caikadhyam abhisaṃkṣipya trayodaś'ākāraṃ veditavyaṃ.
【P2 隨別釋】【Q1 六種精進】
sātatya-vīryaṃ nitya-kāla-prayogitayā. sat-kṛtya-vīryaṃ nipuṇa-prayogitayā. naiṣyaṃdikaṃ vīryaṃ pūrva-hetu-bal'ādhānatayā. prāyogikaṃ vīryaṃ pratisaṃkhyāya kuśala-pakṣa-prayogitayā. a-kopya-vīryaṃ sarva-duḥkha-saṃsparśair a-vikopyatayā an-anyathā-bhāvopagamanatayā. a-saṃtuṣṭi-vīryam alpāvara-mātra-viśeṣādhigamā-saṃtuṣṭatayā. idaṃ tāvaḍ ṣaḍ-vidhaṃ sarv'ākāraṃ vīryaṃ yena samanvāgato bodhisattvaḥ ārabdha-vīryaḥ sthāmavāṃ vīryavān utsāhī dṛḍha-parākramo 'nikṣipta-dhuraḥ kuśaleṣu dharmeṣv ity ucyate.
【Q2 七種精進】
sapta-vidhaṃ punaḥ chanda-sahagataṃ bodhisattvasya vīryaṃ (punaḥ-punar) an-uttarāyāṃ samyak-saṃbodhau tīvra-cchanda-praṇidhānānubṛṃhaṇatayā. sāmya-yuktaṃ bodhisattvasya vīryaṃ yad anyatamena kleśopakleśenā-saṃkliṣṭa-cetaso 'paryavasthitasya yena vīryeṇa bodhisattvaḥ kuśaleṣu dharmeṣu tulyocita-vihārī bhavati. [Tib. 109b] vaiśeṣikaṃ vīryaṃ bodhisattvasyānyatamenopakleśenopakliṣṭa-cetasaḥ paryavasthita-cetasaḥ tasyopakleśasya prahāṇāya yad ādīpta-śiro-nirvāṇopamaṃ vīryaṃ. eṣakaṃ vīryaṃ bodhisattvasya sarva-vidyā-sthāna-paryeṣaṇatayā. śikṣā-vīryaṃ bodhisattvasya teṣv eva paryeṣiteṣu dharmeṣu yathā-yogaṃ yathā'rhaṃ dharmānudharma-pratipatti-saṃpādanatayā. parārtha-kriyā-vīryaṃ bodhisattvasya pūrvavad ekādaśa-prakāraṃ veditavyaṃ. ātmanaḥ samyak-prayog'ārakṣāyai skhalitasya ca yathā-dharma-pratikaraṇatāyai vīryaṃ saptamaṃ bodhisattvasya(82a).
【P3 結】
itīdaṃ trayodaś'ākāraṃ bodhisattvasya vīryaṃ sarv'ākāram ity ucyate.
【O7-8 遂求精進與此世他世樂精進】
vighātārthika-vīryaṃ cehāmutra-sukhaṃ ca bodhisattvānāṃ vīryaṃ kṣāṃtivad draṣṭavyaṃ. tatrāyaṃ viśeṣaḥ. yā tatra kṣāṃtiḥ seha vīryam abhyutsāho vaktavyaḥ.
【O9 清淨精進】
tatra katamad bodhisattvasya viśuddhaṃ vīryaṃ. tat samāsato daśa-vidhaṃ veditavyaṃ. anurūpam abhyastam a-ślathaṃ su-gṛhītaṃ kālābhyāsa-prayuktaṃ nimitta-prativedha-yuktaṃ a-līnam a-vidhuraṃ samaṃ mahā-bodhi-pariṇamitaṃ ceti.
iha bodhisattvo yena yenopakleśenātyarthaṃ bādhyate. tasya-tasyopakleśasya prahāṇāyānurūpaṃ pratipakṣaṃ bhajate. [Tib. 110a] kāma-rāgasya pratipakṣeṇā-śubhāṃ bhāvayati. vyāpāda-pratipakṣeṇa maitrīṃ. moha-pratipakṣeṇedaṃpratyayatā-pratītyasamutpādaṃ bhāvayati. vitarka-pratipakṣeṇ' ānāpāna-smṛtiṃ. māna-pratipakṣeṇa dhātu-prabhedaṃ bhāvayati. idam evaṃ-bhāgīyaṃ bodhisattvasyānurūpaṃ vīryam ity ucyate.
iha bodhisattvo na ādikarmika-tat-prathama-karmika-vīryeṇa samanvāgato bhavati. yad uta citta-sthitaye 'vavādānuśāsanyā. nānyatrābhyasta-prayogo bhavati paricita-prayogaḥ. idaṃ bodhisattvasyābhyasta-vīryam ity ucyate.
na cāpi bodhisattvaḥ abhyasta-prayogo bhavaty avavādānuśāsanyāṃ citta-sthitim ārabhya. api tv ādikarmika eva sa bodhisattvaḥ tasmiṃ prayoge a-ślatha-prayogo bhavati sātatya-sat-kṛtya-prayogitayā. itīdaṃ bodhisattvasyā-ślathaṃ vīryam ity ucyate.
punar bodhisattvaḥ gurūṇām aṃtikāt svayam eva vā bāhuśrutya-bal'ādhānatayā a-viparīta-grāhitayā citta-sthitaye vīryam ārabhate. itīdaṃ bodhisattvasya su-gṛhītaṃ vīryam ity ucyate.
punar bodhisattvaḥ evam a-viparīta-grāhī śamatha-kāle śamathaṃ bhāvayati. pragraha-kāle cittam pragṛhṇāti. upekṣā-kāle upekṣāṃ bhāvayati. idam asya kāla-prayukta-vīryam ity ucyate.
punar bodhisattvaḥ śamatha-pragrahopekṣā-nimittānāṃ samādhi-sthiti(82b)-vyutthāna-nimittānāṃ copalakṣaṇā-saṃpramoṣa-prativedhāya sātatya-kārī bhavati sat-kṛtya-kārī. idaṃ [Tib. 110b] bodhisattvasya nimitta-prativedha-vīryam ity ucyate.
punar bodhisattvaḥ paramodārāṃ parama-gaṃbhīrān a-ciṃtyān a-prameyāṃ bodhisattvānāṃ vīry'āraṃbha-nirdeśāṃ cchrutvā n' ātmānaṃ paribhavati. na saṃlīna-citto bhavati. nāpi cālpa-mātrakeṇāvara-mātrakeṇa viśeṣādhigamena saṃtuṣṭo bhavati. nottari na vyāyacchate. itīdaṃ bodhisattvasyā-līna-vīryam ity ucyate.
punar bodhisattvaḥ kālena kālam indriyair gupta-dvāratāṃ bhojane mātra-jñatāṃ pūrva-rātrāpara-rātraṃ jāgarikā'nuyuktatāṃ saṃprajānaṃ-vihāritām ity evaṃ-bhāgīyāṃ samādhi-saṃbhārāṃ samādāya vartate. teṣu codyukto bhavati. a-viparītaṃ cārthopasaṃhitaṃ sarvatra-yatnam ārabhate. itīdaṃ bodhisattvasyā-vidhuraṃ vīryam ity ucyate.
punar bodhisattvaḥ nāti-līnaṃ nāty-ārabdhaṃ vīryam ārabhate. samaṃ yoga-vāhī. sarveṣu c' āraṃbha-karaṇīyeṣu samaṃ sat-kṛtya-kārī bhavati. iyaṃ bodhisattvasya sama-vīryatety ucyate.
punar bodhisattvaḥ sarva-vīry'āraṃbhān abhisaṃskṛtān an-uttarāyāṃ samyak-saṃbodhau pariṇamayati. idaṃ bodhisattvasya samyak-pariṇamitaṃ vīryam ity ucyate.
【N3 結】
ity etat svabhāva-vīry'ādikaṃ viśuddha-vīryāvasānaṃ ca bodhisattvānāṃ vīryaṃ mahā-bodhi-phalaṃ yad āśritya bodhisattvā vīrya-pāramitāṃ paripūrya an-uttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ abhisaṃbhotsyaṃte abhisaṃbudhyaṃte ca.
Bodhisattvabhūmāv [Tib. 111a] ādhāre yoga-sthāne dvādaśamaṃ vīrya-paṭalaṃ samāptaṃ.【M13 靜慮品】【N1 結前生後】
uddānaṃ pūrvavad veditavyaṃ.
【N2 解】【O1 自性靜慮】
tatra katamo bodhisattvānāṃ. dhyāna-svabhāvaḥ. bodhisattva-piṭaka-śravaṇa-cintā-pūrvakaṃ yal laukikaṃ lokottaraṃ bodhisattvānāṃ kuśalaṃ citt'aikāgryaṃ citta-sthitiḥ (83a) śamatha-pakṣyā vā vipaśyanā-pakṣyā vā yuga-naddha-vāhi-mārgaṃ tad-ubhaya-pakṣyā vā. ayaṃ bodhisattvānāṃ dhyāna-svabhāvo veditavyaḥ.
【O2 一切靜慮】【P1 標列】
tatra katamad bodhisattvānāṃ sarva-dhyānaṃ. tad dvi-vidhaṃ draṣṭavyaṃ. laukikaṃ lokottaraṃ ca. tat punar yathā-yogaṃ tri-vidhaṃ veditavyaṃ. dṛṣṭa-dharma-sukha-vihārāya dhyānaṃ bodhisattva-samādhi-guṇa-nirhārāya dhyānaṃ sattvārtha-kriyāyai dhyānaṃ.
【P2 隨別釋】【Q1 現法樂住靜慮】
tatra yad bodhisattvānāṃ sarva-vikalpāpagataṃ kāyika-caitasika-prasrabdhi-janakaṃ parama-praśāṃtaṃ manyanā'pagatam an-āsvāditaṃ sarva-nimittāpagataṃ dhyānam. idam eṣāṃ dṛṣṭa-dharma-sukha-vihārāya veditavyaṃ.
【Q2 能引菩薩等持功德靜慮】【R1 明不共德】
tatra yad bodhisattvānāṃ dhyānaṃ vicitrā-ciṃtyā-pramāṇa-daśa-bala-gotra-saṃgṛhīta-samādhi-nirhārāya saṃvartate. yeṣāṃ samādhīnāṃ sarva-śrāvaka-pratyeka-buddhā api nāmāpi na prajānaṃti kutaḥ punaḥ samāpatsyaṃte.
【R2 明共二乘德】
yac ca bodhisattva-vimokṣābhibhv-āyatana-kṛtsn'āyatanānāṃ pratisaṃvid-a-raṇā-praṇidhi-jñān'ādīnāṃ guṇānāṃ śrāvaka-[Tib. 111b] sādhāraṇānām-abhinirhārāya saṃvartate. idaṃ bodhisattvasya dhyānaṃ samādhi-guṇābhinirhārāya veditavyaṃ.
【Q3 饒益有情靜慮】
sattvārtha-karmaṇi dhyānaṃ bodhisattvasyaikādaś'ākāraṃ pūrvavad veditavyaṃ. yad dhyānaṃ niśritya bodhisattvaḥ sattvānāṃ kṛtyeṣv arthopasaṃhiteṣu sahāyībhāvaṃ gacchati. duḥkham apanayati. duḥkhitānāṃ nyāyam upadiśati. kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṃ karoti. bhayebhyo rakṣati. vyasana-sthānāṃ śokaṃ vinodayati. upakaraṇa-vikalānām upakaraṇopasaṃhāraṃ karoti. samyak pariṣadaṃ parikarṣati. cittam anuvartate. bhūtair guṇair harṣayati. samyak ca nigṛhṇāti. ṛddhyā cottrāsayaty āvarjayati. tad etat sarvam ekadhyam abhisaṃkṣipya bodhisattvānāṃ sarva-dhyānam ity ucyate. nāta uttari nāto bhūyaḥ.
【O3 難行靜慮】【P1 標列】
tatra katamad bodhisattvānāṃ duṣkaraṃ dhyānaṃ. tat tri-vidhaṃ draṣṭavyaṃ.
【P2 隨別釋】【Q1 第一難行靜慮】
yad bodhisattvāḥ udārair vicitraiḥ su-paricitaiḥ dhyāna-vihārair abhinirhṛtaiḥ vihṛtya svecchayā tat paramaṃ dhyāna-sukhaṃ vyāvartya pratisaṃkhyāya (83b) sattvānukaṃpayā prabhūtāṃ sattvārtha-kriyāṃ sattva-paripākaṃ samanupaśyaṃtaḥ kāma-dhātāv upapadyaṃte. idaṃ bodhisattvānāṃ prathamaṃ duṣkara-dhyānaṃ veditavyaṃ.
【Q2 第二難行靜慮】
punar yad bodhisattvo dhyānaṃ niśrityā-prameyā-saṃkhyeyā-cintyaṃ sarva-śrāvaka-pratyeka-buddha-viṣaya-samatikrāntān bodhisattva-samādhīn abhinirharati. idaṃ bodhisattvasya dvitīyaṃ duṣkara-[Tib. 112a] dhyānaṃ veditavyaṃ.
【Q3 第三難行靜慮】
punar bodhisattvo dhyānaṃ niśrityān-uttarāṃ samyak-saṃbodhim abhisaṃbudhyate. idaṃ bodhisattvasya tṛtīyaṃ duṣkaraṃ dhyānaṃ veditavyaṃ.
【O4 一切門靜慮】
tatra katamad bodhisattvasya sarvato-mukhaṃ dhyānaṃ. tac catur-vidhaṃ draṣṭavyaṃ. sa-vitarkaṃ sa-vicāraṃ. [viveka-jaṃ samādhi-jaṃ] prīti-sahagataṃ. sāta-sukha-sahagataṃ. upekṣā-sahagataṃ ca.
【O5 善士靜慮】
tatra katamad bodhisattvasya sat-puruṣa-dhyānaṃ. tat paṃca-vidhaṃ draṣṭavyaṃ. an-āsvāditaṃ. maitrī-sahagataṃ. karuṇā-sahagataṃ. muditā-sahagatam. upekṣā-sahagataṃ ca.
【O6 一切種靜慮】【P1 總說】
tatra katamad bodhisattvasya sarv'ākāra-dhyānaṃ. tat ṣaḍ-vidhaṃ sapta-vidhaṃ c' aikadhyam abhisaṃkṣipya trayodaśa-vidhaṃ veditavyaṃ.
【P2 別釋】【Q1 六種靜慮】
kuśalaṃ dhyānaṃ. a-vyākṛtaṃ ca nirmita-nirmāṇāya dhyānaṃ. śamatha-pakṣyaṃ. vipaśyanā-pakṣyaṃ. sva-parārtha-samyag-upanidhyānāya dhyānaṃ. abhijñā-prabhāva-guṇa-nirhārāya dhyānaṃ.
【Q2 七種靜慮】
nām'ālaṃbanam. arth'ālaṃbanaṃ. śamatha-nimitta-pragraha-nimitt'ālaṃbanaṃ. upekṣā-nimitt'ālambanaṃ. dṛṣṭa-dharma-sukha-vihārāya parārtha-kriyāyai ca dhyānam. itīdaṃ trayodaś'ākāraṃ bodhisattvānāṃ dhyānaṃ sarv'ākāram ity ucyate.
【O7 遂求靜慮】
tatra katamad bodhisattvasya vighātārthika-dhyānaṃ. tad aṣṭa-vidhaṃ draṣṭavyaṃ. viṣāśani-viṣa-jara-bhūta-grah'ādy-upadrava-saṃśamakānāṃ siddhaye mantrāṇām adhiṣṭhāyakaṃ dhyānaṃ. dhātu-vaiṣamya-jānāṃ ca [Tib. 112b] vyādhīnāṃ vyupaśamāya dhyānaṃ. dur-bhikṣeṣu mahā-rauraveṣu pratyupasthiteṣu vṛṣṭi-nirhārakaṃ dhyānaṃ. vividhebhyo bhayebhyo manuṣyā-manuṣya-kṛtebhyo jala-sthala-gatebhyaḥ samyak paritrāṇāya dhyānaṃ. tathā bhojana-pāna-hīnānām aṭavī-kāṃtāra-gatānāṃ bhojana-pānopasaṃhārāya dhyānaṃ. bhoga-vihīnānāṃ vineyānāṃ bhogopasaṃhārāya dhyānaṃ. daśasu dikṣu pramattānāṃ samyak-saṃbodhanāya dhyānaṃ. utpannotpannānāṃ ca sattva-kṛtyānāṃ samyak-kriyāyai dhyānaṃ.
【O8 此世他世樂靜慮】
tatra katamad bodhisattva(84a)syehāmutra-sukhaṃ dhyānaṃ. tan nava-vidhaṃ draṣṭavyaṃ. ṛddhi-prātihāryeṇa sattvānāṃ vinayāya dhyānam. ādeśanā-prātihāryeṇānuśāsti-prātihāryeṇa sattvānāṃ vinayāya dhyānaṃ. pāpa-kāriṇāṃ apāya-bhūmi-vidarśanaṃ dhyānaṃ. naṣṭa-pratibhānānām sattvānāṃ pratibhānopasaṃhārāya dhyānaṃ. muṣita-smṛtīnāṃ sattvānāṃ smṛty-upasaṃhārāya dhyānaṃ. a-viparīta-śāstra-kāvya-mātṛkā-nibandha-vyavasthānāya sad-dharma-cira-sthitikatāyai dhyānaṃ. laukikānāṃ śilpa-karma-sthānānām arthopasaṃhitānāṃ sattvānugrāhakāṇāṃ lipi-gaṇana-nyasana-saṃkhyā-mudr'ādīnāṃ maṃca-pīṭha-cchattropānah'ādīnāṃ ca vicitrāṇāṃ vividhānāṃ bhāṇḍopaskarāṇām anupravartakaṃ dhyānaṃ. apāya-bhūmy-upapannānāṃ ca sattvānāṃ tat-kāl'āpāyika-duḥkha-pratiprasraṃbhaṇatāyai raśmi-pramocakaṃ dhyānaṃ.
【O9 清淨靜慮】
tatra katamad bodhisattvasya viśuddhaṃ dhyānaṃ. tad daśa-vidhaṃ draṣṭavyaṃ laukikyā [Tib. 113a] śuddhyā viśuddham an-āsvāditaṃ dhyānam. a-kliṣṭaṃ lokottarayā śuddhyā viśuddhaṃ dhyānaṃ. prayoga-śuddhyā viśuddhaṃ. maula-śuddhyā viśuddhaṃ. maula-viśeṣottara-viśuddhyā viśuddhaṃ dhyānaṃ. praveśa-sthiti-vyutthāna-vaśitā-viśuddhyā viśuddhaṃ dhyānaṃ. dhyāna-vyāvartane punaḥ-samāpadana-vaśitā-viśuddhyā viśuddhaṃ dhyānaṃ. abhijñā-vikurvaṇa-vaśitā-viśuddhyā viśuddhaṃ dhyādaṃ. sarva-dṛṣṭi-gatā pagama-viśuddhyā viśuddhaṃ dhyānaṃ. kleśa-jñey'āvaraṇa-prahāṇa-viśuddhyā ca viśuddhaṃ dhyānaṃ.
【N3 結】
ity etad dhyānam a-prameyaṃ bodhisattvānāṃ mahā-bodhi-phalaṃ yad āśritya bodhisattvā dhyāna-pāramitāṃ paripūryān-uttarāṃ samyak-saṃbodhim abhisaṃbuddhavantaḥ abhisaṃbhotsyaṃte abhisaṃbudhyaṃte ca.
Bodhisattvabhūmāv ādhāre yoga-sthāne trayodaśamaṃ dhyāna-paṭalaṃ.【M14 慧品】【N1 結前生後】
uddānaṃ pūrvavad veditavyaṃ.
【N2 解】【O1 自性慧】
tatra katamo bodhisattvasya prajñā-svabhāvaḥ. sarva-jñeya-praveśāya ca sarva-jñeyānupraviṣṭaś ca yo dharmāṇāṃ pravicayaḥ paṃca-vidyā-sthānāny ālaṃbya pravartate adhyātma-vidyāṃ hetu-vidyāṃ cikitsā-vidyāṃ śabda-vidyāṃ (84b) śilpa-karma-sthāna-vidyāṃ ca. ayaṃ bodhisattvānāṃ prajñā-svabhāvo veditavyaḥ.
【O2 一切慧】【P1 標列】
tatra katamā bodhisattvānāṃ sarvā prajñā. [Tib. 113b] sā dvi-vidhā draṣṭavyā. laukikā lokottarā ca. sā punaḥ samāsatas tri-vidhā veditavyā. jñeye tattvānubodha-prativedhāya. paṃcasu ca yathā-nirdiṣṭeṣu vidyā-sthāneṣu triṣu ca rāśiṣu kauśalya-kriyāyai. sattvārtha-kriyāyai ca.
【P2 隨別釋】【Q1 能於所知真實、隨覺通達慧】
yā bodhisattvānām an-abhilāpyaṃ dharma-nairātmyam ārabhya satyāvabodhāya vā satyāvabodha-kāle vā satyābhisaṃbodhād vā ūrdhvaṃ prajñā parama-praśama-vyupasthānā nir-vikalpā sarva-prapaṃcāpagatā sarva-dharmeṣu samatā'nugatā mahā-sāmānya-lakṣaṇa-praviṣṭā jñeya-paryaṃta-gatā samāropāpavādāṃta-dvaya-vivarjitā madhyama-pratipad-anusāriṇī. iyaṃ bodhisattvānāṃ tattvānubodha-prativedhāya prajñā veditavyā.
【Q2 能於五明處及三聚中、決定善巧慧】
paṃcasu vidyā-sthāneṣu kauśalaṃ vistareṇa pūrvavad veditavyaṃ tad-yathā bala-gotra-paṭale. trayaḥ punā rāśayaḥ arthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ an-arthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ naivārthopasaṃhitānāṃ nān-arthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ. ity eteṣv aṣṭāsu sthāneṣu prajñāyāḥ kauśala-parigrahaḥ mahāntaṃ nir-uttaraṃ jñāna-saṃbhāraṃ paripūrayaty an-uttarāyai samyak-saṃbodhaye.
【Q3 能作一切有情義利慧】
sattvārtha-kriyā punaḥ pūrvavad ekādaśa-prakāraiva veditavyā. teṣv eva sthāneṣu yā prajñā sā sattvārtha-kriyāyai prajñā veditavyā.
【O3 難行慧】
tatra katamā bodhisattvasya duṣkarā prajñā. tri-vidhā draṣṭavyā. gaṃbhīrasya dharma-nairātmya-jñānāya duṣkarā sattvānāṃ vinayopāyasya jñānāya duṣkarā sarva-jñeyān-āvaraṇa-jñānāya ca duṣkarā.
【O4 一切門慧】
[Tib. 114a] tatra katamā bodhisattvasya sarvato-mukhā prajñā. sā catur-vidhā draṣṭavyā. śrāvaka-piṭakaṃ bodhisattva-piṭakaṃ c' ārabhya śrutamayī prajñā cintāmayī prajñā. pratisaṃkhyāya bodhisattva-karaṇīyānuvṛttāv a-karaṇīya-nivṛttau ca pratisaṃkhyāna-bala-saṃgṛhītā prajñā. bhāvanā-bala-saṃgṛhītā ca samāhita-bhūmikā a-pramāṇā prajñā.
【O5 善士慧】
tatra katamā bodhisattvasya sat-puruṣasya satpuruṣa-prajñā (85a). sā paṃca-vidhā draṣṭavyā. sad-dharma-śravaṇa-samudāgatā pratyātmaṃ yoniśo-manas-kāra-sahagatā sva-parārtha-pratipatty-upāya-sahagatā dharmāṇāṃ dharma-sthiti-dharma-vyavasthām aviparītām ārabhya su-viniścitā prajñā kleśa-vijahanā ca prajñā. aparaḥ paryāyaḥ sūkṣmā yathāvad-bhāvikatayā jñeya-praveśāt. nipuṇā yāvad-bhāvikatayā jñeya-praveśāt. sahajā pūrvaka-jñāna-saṃbhāra-samudāgamāt. āgamopetā buddhair mahā-bhūmi-praviṣṭaiś ca bodhisattvaiḥ saṃprakāśita-dharmārthasyodgrahaṇa-dhāraṇāt. adhigamopetā śuddh'āśaya-bhūmim upādāya yāvan niṣṭhā-gamana-bhūmi-parigrahāt.
【O6 一切種慧】【P1 標列】
tatra katamā bodhisattvasya sarv'ākārā prajñā. sā ṣaḍ-vidhā sapta-vidhā c' aikadhyam abhisaṃkṣipya trayodaśa-vidhā veditavyā.
【P2 隨別釋】【Q1 六種慧】
satyeṣu duḥkha-jñānaṃ samudaya-jñānaṃ nirodha-jñānaṃ mārga-jñānaṃ. niṣṭhāyāṃ kṣaya-jñānam an-utpāda-jñānaṃ. iyaṃ tāvaṭ ṣad-vidhā prajñā.
【Q2 七種慧】
sapta-vidhā punaḥ dharma-jñānam [Tib. 114b] anvaya-jñānaṃ saṃvṛti-jñānam abhijñā-jñānaṃ lakṣaṇa-jñānaṃ daśa-bala-pūrvaṃgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yukti-jñānaṃ.
【O7 遂求慧】
tatra katamā bodhisattvasya vighātārthika-prajñā. sā aṣṭa-vidhā draṣṭavyā. dharmāṇāṃ paryāya-jñānam ārabhya bodhisattva-dharma-pratisaṃvit. dharmāṇāṃ lakṣaṇa-jñānam ārabhyārtha-pratisaṃvit. dharmāṇāṃ nir-vacana-jñānam ārabhya nirukti-pratisaṃvit. dharmāṇāṃ prakāra-pada-prabhedam ārabhya pratibhāna-pratisaṃvit. sarva-para-pravādi-nigrahāya bodhisattvasya prajñā. sarva-sva-vāda-vyavasthāna-pratiṣṭhānāya ca prajñā. gṛha-tantra-samyak-praṇayanāya kulodayāya prajñā. rāja-nīti-laukika-vyavahāra-nītiṣu ca bodhisattvasya yā niścitā prajñā.
【O8 此世他世樂慧】
tatra katamā bodhisattvasyehāmutra-sukhā prajñā. sā nava-vidhā draṣṭavyā. adhyātma-vidyāyāṃ su-vyavadātā su-pratiṣṭhitā prajñā. cikitsā-vidyāyāṃ hetu-vidyāyāṃ śabda-vidyāyāṃ laukika-śilpa-karma-sthāna-vidyāyāṃ su-vyavadātā no tu pratiṣṭhitā prajñā. tām eva su-vyavadātāṃ paṃca-prakārāṃ vidyāṃ niśritya yā bodhisattvasya pareṣāṃ vineyānāṃ mūḍhānāṃ pramattānāṃ saṃlīnānāṃ samyak-pratipannānāṃ (85b) yathā-kramaṃ saṃdarśanī samādāpanī samuttejanī saṃpraharṣaṇī ca prajñā.
【O9 清淨慧】
tatra katamā bodhisattvasya viśuddhā prajñā. samāsato daśa-vidhā veditavyā. [Tib. 115a] tattvārthe (dvi-vidhā) yāvad-bhāvikatayā yathāvad-bhāvikatayā ca tattvārthasya grahaṇāt. pravṛtty-arthe dvi-vidhā samyag hetutaḥ phalataś ca grahaṇāt. upādānārthe dvi-vidhā (viparyāsā-viparyāsa)-yathābhūta-parijñānāt. upāyārthe dvi-vidhā sarva-karaṇīyā-karaṇīya-yathābhūta-parijñānāt. niṣṭhā'rthe dvi-vidhā saṃkleśasya ca saṃkleśato vyavadānasya ca vyavadānato yathā-bhūta-parijñānāt. itīyaṃ bodhisattvānāṃ paṃc'ākārā daśa-prabhedā prajñā viśuddhā paramayā viśuddhyā veditavyā.
itīyaṃ bodhisattvānāṃ su-viniścitā cā-prameyā ca prajñā mahā-bodhi-phalā yām āśritya bodhisattvāḥ prajñā-pāramitāṃ paripūryān-uttarāṃ samyak-saṃbodhim abhisaṃbudhyaṃte.
【L3 總結六種引證嘆勝】【M1 引經證成】【N1 明六度是佛所說,令他正生信】【O1 總引說】
sa khalv eṣa ṣaṇṇāṃ pāramitānāṃ teṣu-teṣu sūtrāntareṣu bhagavatā vyagrāṇāṃ nirdiṣṭānām ayaṃ samāsa-saṃgraha-nirdeśo veditavyaḥ.
【O2 別引六度九門】
yasmiṃs tathāgata-bhāṣite sūtre dāna-pāramitā vā yāvat prajñā-pāramitā vā uddeśam āgacchati nirdeśaṃ vā. sā svabhāva-dāne vā yāvad viśuddhe vā dāne 'vatārayitavyā. saṃgrahaś ca tasyā yathā-yogaṃ veditavyaḥ evam anyeṣāṃ śīl'ādīnāṃ prajñā'vasānānāṃ yathā-nirdiṣṭānām avatāraḥ saṃgrahaś ca yathā-yogaṃ veditavyaḥ.
【N2 明此六度是佛因中本所修習令他樂修】【O1 總明苦行依止六度】
yāni ca tathāgatānāṃ bodhi-sattva-caryā-janmā-prameyāṇi jātakāni duṣkara-caryā-pratisaṃyuktāni tani sarvāṇi dāna-pratisaṃyuktāni dānam ārabhya veditavyāni. yathā dānam evaṃ [Tib. 115a] śīlaṃ kṣāṃtiṃ vīryaṃ dhyānaṃ sarvāṇi prajñā-pratisaṃyuktāni prajñām ārabhya veditavyāni.
【O2 別明苦行依止差別】
kānicid dānam ev' ārabhya kānicid yāvat prajñām ev' ārabhya kānicid dvaya-saṃsṛṣṭāni kānicit traya-saṃsṛṣṭāni kānicic catuḥ-saṃsṛṣṭāni kānicit paṃca-saṃsṛṣṭāni kānicit sarvā eva ṣaṭ pāramitā ārabhya veditavyāni.
【M4 異名結嘆】【N1 明修所為】
ābhiḥ ṣaḍbhiḥ pāramitābhir an-uttarāyai samyak-saṃbobhaye samudāgacchaṃto bodhisattvā (86a)
【N2 顯六度異名】
mahā-śukla-dharmārṇavā mahā-śukla-dharma-samudrā ity ucyaṃte sarva-sattva-sarv'ākāra-saṃpatti-hetu-mahā-ratna-hradā (ity ucyante.)
【N3 明果稱因】
asya punar eṣām (evam a-pramāṇasya) puṇya-jñāna-saṃbhāra-samudāgamasya nānyat phalam evam anurūpaṃ yathā 'n-uttaraiva samyak-saṃbodhir iti.
(Ādhāre yoga-sthāne prajñā-paṭalaṃ caturdaśamaṃ.)【K2 明利他行】【L15 攝事品】【M1 結前生後】
uddānaṃ pūrvavad veditavyaṃ.
【M2 依章廣辨】【N1 愛語】【O1 自性愛語】
tatra katamo bodhisattvānāṃ priya-vāditā-svabhāvaḥ. iha bodhisattvo man'āpāṃ satyāṃ dhārmyāṃ cārthopasaṃhitāṃ sattveṣu vācam udāharati. ayaṃ bodhisattvānāṃ samāsataḥ priya-vāditā-svabhāvaḥ.
【O2 一切愛語】【P1 明三種】【Q1 標列】
tatra katamo bodhisattvasya sarvā priya-vāditā. sā tri-vidhā draṣṭavyā.
【Q2 隨別釋】【R1 菩薩設慰喻語】
iha bodhisattvasya yā vāk saṃmodanī yayā vācā bodhisattvo vigata-bhṛkuṭiḥ pūrvābhilāpī uttāna-mukha-varṇaḥ smita-pūrvaṃ-gamaḥ kṣema-svastyayana-paripṛcchayā vā dhātu-sāmya-paripṛcchayā vā sukha-rātriṃ-divasa-paripṛcchayā vā ehi-sv-āgata-vāditayā vā ity evam-ādibhir ākāraiḥ [Tib. 116a] sattvān pratisaṃmodayati loka-yātrāṃ nāgaraka-bhāvam anuvartamānaḥ.
【R2 菩薩設慶悅語】
yā ca vāg bodhisattvasy' ānandanī yayā vācā bodhisattvaḥ putra-vṛddhiṃ dāra-vṛddhiṃ jñāti-vṛddhiṃ dhana-vṛddhiṃ dhānya-vṛddhiṃ vā dṛṣṭvā a-pratisaṃvidit'ātma-vṛddhikānāṃ sattvānām āvedayann ānandayati śraddhā-śīla-śruta-tyāga-prajñā-vṛddhyā vā punar ānandayati.
【R3 菩薩設勝益語】
yā ca bodhisattvasya sarv'ākāra-guṇopeta-dharma-deśanā-pratisaṃyuktā vāk sattvānāṃ hita-sukhāya satata-samitaṃ pratyupasthitā parameṇopakāreṇopakārī-bhūtā. iyaṃ bodhisattvānāṃ priya-vāditā prabhedaśaḥ sarvā veditavyā.
【P2 攝三為二】
tatra katamā bodhisattvānāṃ samāsataḥ sarvā priyavāditā. sā dvi-vidhā draṣṭavyā. loka-yātrā'nugatā samyag-dharma-deśanā'nugatā ca. tatra yā ca saṃmodanī vāg yā c' ānandanī 'yaṃ loka-yātrā'nugatā veditavyā. tatra yeyaṃ vāg upakarā parameṇopakāreṇa pratyupasthitā nirdiṣṭā. iyaṃ samyag-dharma-deśanā'nugatā veditavyā.
【O3 難行愛語】
tatra katamā bodhisattvasya duṣkarā priya-vāditā. sā tri-vidhā draṣṭavyā. yad bodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkalmaṣeṇa cetasā pratisaṃkhyāya saṃmodanīṃ vā ānandanīṃ vopakarāṃ vācam udīrayati. iyaṃ bodhisattvasya prathamā duṣkarā priyavāditā (86b) veditavyā. punar yad bodhisattvaḥ adhimātraṃ saṃmūḍheṣu sattveṣu dhandhendriyeṣv [Tib.116b] aparitasyamānaḥ pratisaṃkhyāya dharmyāṃ kathāṃ kathayati. khedam abhyupagamya grāhayati nyāyyaṃ dharmaṃ kuśalam. iyaṃ dvitīyā bodhisattvasya duṣkarā priyavāditā. punar yad bodhisattvaḥ śaṭheṣu māyāviṣu sattveṣv ācāryopādhyāya-guru-dakṣiṇīya-visaṃvādakeṣu mithyā-pratipanneṣv (anāghāta-citto 'pratigha)-cittaḥ saṃmodanīm ānandanīm upakārāṃ vācam udīrayati. iyaṃ bodhisattvasya tṛtīyā duṣkarā (priyavāditā veditavyā.)
【O4 一切門愛語】
tatra katamā bodhisattvasya sarvato-mukhī priyavāditā. sā catur-vidhā draṣṭavyā. nivaraṇa-prahāṇāya sugati-gamanāya pūrva-kāla-karaṇīyā dharma-deśanā. vigata-nivaraṇasya kalya-cittasya sāmutkarṣikī catur-ārya-satya-pratisaṃyuktā dharma-deśanā. pramattānāṃ sattvānāṃ gṛhi-pravrajitānāṃ samyak-saṃcodanā pramāda-caryāyā vyutthāpyāpramāda-caryāyāṃ pratiṣṭhāpanārtham. utpannotpannānāṃ ca saṃśayānām apanayāya yā dharma-deśanā sāṃkathya-viniścaya-kriyā.
【O5 善士愛語】
tatra katamā bodhisattvānāṃ sat-puruṣāṇāṃ sat-puruṣa-priyavāditā. sā paṃca-vidhā draṣṭavyā. iha (bodhisattva-bhūtās) tathāgata-bhūtāś ca bodhisattvāḥ sanidānam eva vineyānāṃ dharmaṃ deśayaṃti saniḥsaraṇaṃ sapratisaraṇaṃ saparākramaṃ saprātihāryaṃ. sthāne sotpattikaṃ śikṣā-padaṃ prajñapayaṃti. tasmād eṣāṃ dharmaḥ sanidāno bhavati. samātta-śikṣāṇāṃ c' āpannānām āpatter vyutthānaṃ prajñapayaṃti. tasmād eṣāṃ dharmaḥ saniḥsaraṇo bhavati. [Tib. 117a] caturbhiḥ pratisaraṇaiḥ saṃgṛhītām aviparītāṃ dharma-vinaye 'smiṃ pratipattiṃ prajñapayaṃti. tasmād eṣāṃ dharmaḥ sapratisaraṇo bhavati. sarva-duḥkha-nairyāṇikīm apratyudāvartāṃ pratipadaṃ saṃprakāśayanti. tasmād eṣāṃ dharmaḥ saparākramo bhavati. tribhiś ca prātihāryaiḥ sarvāṃ deśanām avandhyāṃ kurvaṃti. tasmād eṣāṃ dharmaḥ saprātihāryo bhavati.
【O6 一切種愛語】【P1 標列】
tatra katamā bodhisattvānāṃ sarv'ākāra-priyavāditā. sā ṣaḍvidhā saptavidhā c' aikadhyam abhisaṃkṣipya trayodaśavidhā draṣṭavyā.
【P2 隨別釋】【Q1 六種愛語】
anujñeyeṣu dharmeṣv anujñāne priyavāditā. pratiṣeddhavyeṣu (87a) dharmeṣu pratiṣedhe. dharmāṇāṃ dharma-paryāyodbhāvikā priyavāditā. dharma-lakṣaṇāviparītodbhāvikā. dharma-nirvacanāviparītodbhāvikā. dharma-pada-prakāra-prabhedodbhāvikā priyavāditā.
【Q2 七種愛語】
saṃmodanī priyavāditā. ānandanī priyavāditā. pareṣāṃ sarvopakaraṇair alpotsukatāyāṃ sarva-kṛtyeṣu samyag-gateṣv alpotsukatāyāṃ viśada-pravāraṇī priyavāditā. vividheṣu ca bhayeṣu bhītānām āśvāsanī priyavāditā. nyāyopadeśa-saṃgṛhītā ca priyavāditā. akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārthaṃ samyag-dṛṣṭa-śruta-pariśaṃkita-saṃcodanā'vasādanīpriyavāditā. paraṃ pratibalam adhyeṣyopasaṃhṛtā priyavāditā. sarv'ākārā veditavyā.
【O7 遂求愛語】
tatra katamā bodhisattvānāṃ vighātārthika-priyavāditā. sā 'ṣṭavidhā draṣṭavyā. yā bodhisattvasya caturvidhāṃ vāg-viśuddhiṃ niśrityāṣṭaṣv [Tib. 117b] āryeṣu vyavahāreṣu vāk. iyaṃ vighātārthika-priyavāditā bodhisattvānām ucyate. tatreyaṃ caturvidha-vāg-viśuddhiḥ. mṛṣā-vādāt prativiratiḥ. paiśunyāt pāruṣyāt saṃbhinna-pralāpāt prativiratiḥ. tatreme aṣṭāv āryā vyavahārāḥ. dṛṣṭe dṛṣṭa-vāditā. śrute mate vijñāte vijñāta-vāditā. adṛṣṭe adṛṣṭa-vāditā. aśrute amate avijñāte avijñāta-vāditā.
【O8 此世他世樂愛語】【P1 五除難】
tatra katamā bodhisattvānām ihāmutra-sukhā priyavāditā. sā nava-vidhā draṣṭavyā. jñāti-vyasana-śoka-prahāṇāya priyavāditā. bhoga-vyasana-śoka-prahāṇāy' ārogya-vyasana-śoka-prahāṇāya priyavāditā. śīla-vyasana-prahāṇāya dṛṣṭi-vyasana-prahāṇāya priyavāditā.
【P2 四讚善】
śīla-saṃpade dṛṣṭi-saṃpade ācāra-saṃpade ājīva-saṃpade ca yā priyavāditā sad-dharma-deśanā.
【O9 清淨愛語】
tatra katamā bodhisattvasya viśuddhā priyavāditā. sā viṃśa(87b)ti-vidhā draṣṭavyā. viṃśaty-ākāraiḥ yā dharma-deśanā. sā punaḥ pūrvavad veditavyā. tad-yathā bala-gotra-paṭale.
【N2 利行】【O1 指廣說如愛語中】
tatrārthacaryā yathā ca priyavāditā tathaiva ca vistareṇa veditavyā.
【O2 辯差別】
etad-viśiṣṭāṃ cārthacaryām anyāṃ vakṣyāmi. tathā hi bodhisattvaḥ sarva-prakārayā' nayā priyavāditayā tatra-tatropagamārthaṃ sattvānām ācarati.
【O3 還依九門界以分別】【P1 自性利行】
tatra katamo bodhisattvānām artha-caryā-svabhāvaḥ. evaṃ hi priyavāditayā yukti-saṃdarśitānāṃ sattvānāṃ yathā-yogaṃ śikṣāsv artha-caryāyāṃ dharmānudharma-pratipatti-caryāyāṃ kāruṇya-cittam upasthāpya nirāmiṣeṇa cetasā[Tib. 118a] samādāpanā vinayanā niveśanā pratiṣṭhāpanā. ayam artha-caryāyāḥ samāsataḥ svabhāva-nirdeśaḥ.
【P2 一切利行】【Q1 標列】
tatra katamā bodhisattvānāṃ sarvā artha-caryā. sā 'pi dvividhā draṣṭavyā. aparipakvāṇāṃ ca sattvānāṃ paripācanā. paripakvāṇāṃ (ca sattvānāṃ) vimocanā. sā punas tribhir mukhair veditavyā. dṛṣṭadhārmike 'rthe samādāpanā. sāṃparāyike 'rthe samādāpanā. dṛṣṭa-dharma-sāṃparāyike 'rthe samādāpanā.
【Q2 隨別釋】【R1 於現法利勸導利行】
tatra dhārmikaiḥ karma-guṇaiḥ bhogānām arjana-rakṣaṇa-vardhana-samyak-samādāpanatayā dṛṣṭadhārmike 'rthe samādāpanā veditavyā. yenāyaṃ parataś ca praśaṃsāṃ labhate. dṛṣṭe ca dharme sukham. upakaraṇa-sukhenānugṛhīto viharati.
【R2 於後法利勸導利行】
tatra bhogān utsṛjya bhikṣāka-vṛtta-jīvikā-pratibaddha-pravrajyā-samādāpanā sāṃparāyike 'rthe samādāpanā veditavyā. yenāyaṃ niyataṃ saṃparāya-sukhito bhavati. na tv avaśyaṃ dṛṣṭe dharme.
【R3 於現法後法利勸導利行】
tatra yā gṛhiṇo vā pravrajitasya vā 'nupūrveṇa vairāgya-gamana-samādāpanā. iyaṃ dṛṣṭa-dharma-sāṃparāyike 'rthe samādāpanā veditavyā. yenāyaṃ dṛṣṭe ca dharme prasrabdha-kāyaḥ prasrabdha-cittaḥ sukhaṃ sparśaṃ viharati. saṃparāye ca viśuddhi-deveṣūpapadyate. nirupadhiśeṣe ni(88a) rvāṇa-dhātau parinirvāti.
【P3 難行利行】
tatra katamā bodhisattvānāṃ duṣkarā artha-caryā. sā trividhā draṣṭavyā. pūrva-kuśala-mūla-hetv-acariteṣu sattveṣv [Tib. 118b] artha-caryā bodhisattvānāṃ duṣkarā. tathā hi te duḥkha-samādāpyā bhavaṃti kuśale. mahatyāṃ bhoga-saṃpadi vartamāneṣu sattveṣu tad-adhyavasāna-gateṣv artha-caryā bodhisattvānāṃ duṣkarā. tāthā hi te mahati pramāda-pade pramāda-sthāne vartaṃte. ito bāhyakeṣu tīrthikeṣu pūrvaṃ ca tīrthika-dṛṣṭi-cariteṣu sattveṣv artha-caryā bodhisattvānāṃ duṣkarā. tathā hi te svayaṃ mūḍhāś cābhiniviṣṭāś cāsmin dharma-vinaye.
【P4 一切門利行】
tatra katamā bodhisattvānāṃ sarvato-mukhī arha-caryā. sā caturvidhā draṣṭavyā. iha bodhisattvaḥ aśrāddhaṃ śraddhā-saṃpadi samādāpayati yāvat pratiṣṭhāpayati. duḥśīlaṃ śīla-saṃpadi duṣprajñaṃ prajñā-saṃpadi matsariṇaṃ tyāga-saṃpadi samādāpayati yāvat pratiṣṭhāpayati.
【P5 善士利行】
tatra katamā bodhisattvasya sat-puruṣārtha-caryā. sā paṃcavidhā draṣṭavyā. iha bodhisattvaḥ sattvān bhūte 'rthe samādāpayati. kālena samādāpayati. arthopasaṃhite 'rthe samādāpayati. ślakṣṇena samādāpayati. maitra-cittena samādāpayati.
【P6 一切種利行】【Q1 標列】
tatra katamā bodhisattvānāṃ sarv'ākārā arha-caryā. sā ṣaḍvidhā saptavidhā c' aikadhyam abhisaṃkṣipya trayodaśavidhā draṣṭavyā.
【Q2 隨別釋】【R1 六種利行】
iha bodhisattvaḥ saṃgrahītavyāṃś ca sattvān samyak saṃgṛhṇāti. nigrahītavyāṃś ca sattvān samyaṅ nigṛhṇāti. śāsana-pratihatānāṃ ca sattvānāṃ [Tib. 119a]pratighātam apanayati. madhya-sthān sattvān asmiṃ cchāsane avatārayati. avatīrṇāṃś ca samyak triṣu yāneṣu paripācayati. paripakvāṃś ca sattvān vimocayati.
【R2 七種利行】
tad-ekatyāṃś ca saṃbhāra-rakṣopacaye saṃniyojayati. yad uta hīnayāna-niḥsṛtiṃ c' ārabhya mahāyāna-niḥsṛtiṃṃ vā. yathā saṃbhāra-rakṣopacaye evaṃ praviveke cittaikāgratāyām āvaraṇa-viśuddhau manaskāra-bhāvanāyāṃ ca saṃniyojayati. śrāvaka-pratyeka-buddha-gotrāṃ cchrāvaka-pratyeka-buddha-yāne saṃniyojayati. tathāgata-gotrān anuttare samyaksaṃbodhi-yāne niyojayati.
【P7 遂求利行】
(88b)tatra katamā bodhisattvānāṃ vighātārthikā 'rtha-caryā. sā aṣṭavidhā draṣṭavyā. hretavyeṣu sthāneṣv (āhrīkya-paryavasthāna)-paryavasthitānāṃ sattvānām āhrīkya-paryavasthānaṃ vinodayaty apanayati. yathā āhrīkya-paryavasthānam evam apatrapitavyeṣv anapatrāpya-paryavasthānaṃ middha-paryavasthānaṃ auddhatya-paryavasthānaṃ kaukṛtya-paryavasthānam īrṣyā-paryavasthānaṃ mātsarya-paryavasthānaṃ vinodayaty apanayati.
【P8 此世他世樂利行】
tatra katamā bodhisattvasyehāmutra-sukhā artha-caryā. sā navavidhā draṣṭavyā. para-sattvānāṃ kāya-karma-pariśuddhim ārabhya sarv'ākārāt prāṇātipātāt prativirati-samādāpanā sarv'ākārādatt'ādāna-prativirati-[Tib. 119b]samādāpanā sarv'ākārā kāma-mithy'ācāra-prativirati-samādāpanatā sarv'ākārā surā-maireya-madya-pramāda-sthāna-prativirati-samādāpanā. vāk-karma-pariśuddhim ārabhya sarv'ākārā mṛṣā-vāda-prativirati-samādāpanatā sarv'ākārā paiśunya-prativirati-samādāpanatā sarv'ākārā pāruṣya-prativirati-samādāpanā sarv'ākārā saṃbhinna-pralāpa-prativirati-samādāpanatā. manaskarma-pariśuddhim ārabhya sarv'ākārā 'bhidhyā-vyāpāda-mithyā-dṛṣṭi-prativirati-samādāpanatā.
【P9 清淨利行】
tatra katamā bodhisattvasya viśuddhā artha-caryā. sā daśa vidhā draṣṭavyā. bahiḥ-śuddhim upādāya paṃcavidhā. aṃtaḥ-śuddhim upādāya paṃcavidhā. bahiḥ-śuddhim upādāya bodhisattvānāṃ paṃcavidhā sattveṣv artha-caryā katamā. anavadyā aparāvṛttā anupūrvā sarvatra-gā yathā-yogaṃ ca.
iha bodhisattvaḥ sattvān na duścarita-vyāmiśre duścarita-pūrvaṃgame sāvadye saṃkliṣṭe 'kuṣale'kuśale saṃniyojayati. iyam asyānavadyā bhavaty artha-caryā. sattveṣu.
punar bodhisattvo na amokṣe cānekāṃta-viśuddhe c' āyatane mokṣa eṣa ekāṃta-viśuddha eṣa iti sattvāṃs tatraiva samādāpayati. iyam asyāparāvṛttā sattveṣv artha-caryā.
punar bodhisattvaḥ pūrvaṃ bāla-prajñānāṃ sattvānām uttānāṃ [Tib. 120a] dharma-deśanāṃ karoti. uttānām ava(89a) vādānuśāsanīm anupravartayati. madhya-prajñāṃś caināṃ viditvā madhyāṃ dharma-deśanāṃ madhyāvavādānuśāsanīṃ anupravartayati. pṛthu-prajñāṃś caināṃ viditvā gaṃbhīrāṃ dharma-deśanāṃ sūkṣmām avavādānuśāsanīm anupravartayati anupūrveṇa kuśala-pakṣa-samudāgamāya. iyam asyānupūrvaṃ sattveṣv artha-caryā.
punar bodhisattvaś caturṇāṃ varṇānām ā-deva-manuṣyānāṃ sarva-sattvānāṃ yathā-śakti-yathā-balam artham ācarati. hita-sukhaṃ paryeṣate. tatraiva samādāpayati. iyam asya sarvatra-gā sattveṣv artha-caryā.
punar bodhisattvo ye sattvā ye yasmiṃ svārthe kuśale parītte madhye 'dhimātre vā śakya-rūpā samādāpayituṃ. yena copāyena śakya-rūpā samādāpayituṃ. tān yathā-yogaṃ tatra tathā samādāpayati. iyaṃ tāvad bodhisattvānāṃ sattveṣu paṃcavidhā bahiḥ-śuddhā artha-caryā.
tatra katamā bodhisattvānāṃ paṃcavidhā antaḥ-śuddhā sattveṣv artha-caryā. iha bodhisattvo vipulena sattveṣu kāruṇy'āśayena pratyupasthitenārtham ācarati. punar bodhisattvaḥ sattvānām arthe sarva-duḥkha-pariśramair apy aparikhinna-mānasaḥ pramudita eva sattvānām arthaṃ carati. punar bodhisattvaḥ pravarāyām agryāyām api saṃpadi vartamāno dāsavat preṣyavad vaśya-putravac caṇḍāla-dārakavan nīca-citto nihita-mada-mānāhaṃkāraḥ sattvānām artham ācarati. punar bodhisattvo nirāmiṣeṇākṛtrimeṇa [Tib. 120b] ca parameṇa ca premṇā sattvānām artham ācarati. punar bodhisattvaḥ ātyaṃtikenāpunaḥ-pratyudāvartyena maitreṇa cetasā sattvānām artham ācarati. iyaṃ bodhisattvasya paṃcavidhā aṃtaḥ-śuddhā sattveṣv artha-caryā veditavyā. yā paṃcavidhā bahiḥ-śuddhā yā ca paṃcavidhā antaḥ-śuddhā. tāṃ sarvām ekadhyam abhisaṃkṣipya daśavidhā bodhisattvānāṃ viśuddhā artha-caryety ucyate.
【N3 同事】【O1 問】
tatra katamā bodhisattvasya samānārthatā.
【O2 答】【P1 約法辨】【Q1 正辯同事】
iha bodhisattvo yasminn arthe yasmiṃ kuśala-mūle parān samādāpayati. tasminn arthe tasmiṃ kuśale pūrva-(89b)samādāne tulye vā 'dhike vā svyaṃ saṃśikṣyate. iti yaivaṃ bodhisattvasya parais tulyārthatā iyam ucyate samānārthatā. tāṃ samānārthatāṃ pare vineyā bodhisattvebhyopalabhya dṛḍha-niścayā bhavaṃti apratyudāvartyās tasmiṃ kuśala-mūla-samādāne.
【Q2 重釋】
tat kasya hetoḥ. teṣām evaṃ bhavati. nūnam etad asmākaṃ hitam etat sukhaṃ yatrāyaṃ bodhisattvo 'smān samādāpitavān. yasmād ayaṃ bodhisattvo yatraivāsmān saṃniyojayati. tad ev' ātmanā samudācarati. tatrāyaṃ jānann ahitam asukhaṃ n' ātmanā samudācared iti. na cāsya samānārthasya bodhisattvasyaivaṃ bhavaṃti pare vaktāraḥ. tvaṃ tāvat svayaṃ na kuśalaṃ samādāya vartase. kasmāt tvaṃ paraṃ kuśale atyarthaṃ samādāpayitavyaṃ vaktavyam avavaditavyaṃ manayase. tvaṃ eva tāvad anyair vaktavyaḥ avavaditavyo 'nuśāsitavya iti. asti bodhisattvaḥ paraiḥ samānārtha eva saṃs tāṃ samānārthatāṃ pareṣāṃ [Tib. 121a] nopadarśayati. asti samānārtha (evā-san) samānārthatām upadarśayati. asti samānārthaḥ samānārthatām upadarśayati. asti naiva samānārtho nāpi samānārthatām upadarśayati.
【P2 約人四句分別】
tatra prathamā koṭī tulya-guṇa-prabhāvānāṃ bodhisattvānāṃ bodhisattva-mārge ācāryakatvam abhyupagatānāṃ tulya-guṇa-prabhāvo bodhisattvaḥ praticchanna-kalyāṇatayā guṇāṃ prabhāvaṃ ca nopadarśayati. dvitīyā koṭir hīnādhimuktānāṃ sattvānāṃ gaṃbhīreṣu sthāneṣūttrastānāṃ pratisaṃkhyāya bodhisattvaḥ teṣām eva sattvānāṃ tenopāyena vinayanārthaṃ sahadhārmikam ātmānam upadarśayati. saṃcintya caṇḍālāntānām ā-śunām arthaṃ kartu-kāma upadravaṃ saṃśamitu-kāmo vinayitu-kāma ā-caṇḍālānām ā-śunāṃ sabhāgatāyām upapadyate. tṛtīyā koṭī cala-kuśala-mūla-samādānānāṃ vineyānāṃ sthirīkaraṇārthaṃ bodhisattvaḥ samānārthaḥ adhikārtho vā samānārthatām upadarśayati. caturthī koṭī svayaṃ pramattaḥ parārtham abhyupekṣate.
【K3 第三雙結二利作業彰成益】【L1 明六度四攝自利利他作業差別】
(90a)(tatra yac ca dānam anekavidhaṃ nirdiṣṭaṃ) yac ca śīlaṃ vistareṇa yāvad yā ca samānārthatā. tatra pāramitābhir adhyātmaṃ buddha-dharma-paripākaḥ. saṃgrahavastubhis sarva-sattva-paripākaḥ. samāsato bodhisattvasyaitat kuśalānāṃ dharmāṇāṃ karma veditavyaṃ.
【L2 明六度四攝現行現行最勝及以清淨三種因緣】【M1 總標】
tatra yac ca dānam anekavidhaṃ pūrvavad yāvat samānārthatā ity eṣām anekavidhānām aprameyāṇāṃ kuśalānāṃ dharmāṇāṃ bodhipakṣikānāṃ tribhiḥ kāraṇaiḥ samudācāro veditavyaḥ. dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā veditavyā. tribhiḥ kāraṇair viśuddhir veditavyā.
【M2 別釋】
kāyena vācā manasā samudācāro veditavyaḥ. [Tib. 121b] udāratvād asaṃkliṣṭatvāc ca śreṣṭhatā niruttaratā asādhāraṇatā ca veditavyā. tatra sattvābhedato vastvabhedataḥ kālābhedataś codāratā veditavyā. tatra sattvābhedo yad bodhisattvaḥ sarva-sattvān adhiṣṭhāya sarva-sattvān ārabhya tāni dān' ādīni kuśala-mūlāni samudācarati na kevalasy' ātmana evārthe. tatra vastv-abhedo yad bodhisattvaḥ sarvāṇi sarv'ākārāṇi tāni kuśala-mūlāni dān'ādikāni samādāya vartate. tatra kālābhedo yad bodisattvaḥ satata-samitam anirākṛta-prayogaḥ anikṣipta-dhuraḥ rātrau divā vā dṛṣṭe vā dharme tenaiva ca hetunā abhisaṃparāye 'pi tāni dān'ādīnikuśala-mūlāni samudācarati. tatra caturbhir ākārair asaṃkliṣṭatā veditavyā. iha bodhisattvo mudita-cittaḥ tāṃ kuśalān dharmāṃ niṣevate na duḥkhī na durmanā avipratisārī bhavati tato-nidānaṃ. punar bodhisattvaḥ param anapahatya dṛṣṭi-gatāny anabhiniviśya duścaritenāvyāmiśrāṇī tāṇi kuśala-mūlāni dān'ādikāni samudācarati. punar bodhisattvaḥ satkṛtya sarv'ātmanā teṣv eva guṇa-darśī sāra-darśi śāṃta-darśī su-niścito 'para-pratyayo 'nanya-neyaḥ tāṃ kuśalān dharmāṃ dān'ādīṃ samādāya vartate punar bodhisattvaḥ (90b) na teṣāṃ dān'ādīnāṃ kuśalānāṃ dharmāṇāṃ vipākaṃ pratikāṃkṣati cakravartitvaṃ vā Śakratvaṃ vā Māratvaṃ vā Brahmatvaṃ vā. nāpi parataḥ pratīkāraṃ pratyāśaṃsate. na tatra niśrito bhavati. [Tib. 122a] na sarva-lābha-satkāra-ślokeṣu. nāpy aṃtataḥ kāya-jīvite 'pi niśrito bhavati. iti ya ebhir ākāraiḥ prasāda-prāmodya-sahagataś cāviṣamaś ca satkṛtya cāniśritaś ca dān' ādīnāṃ samānārthatā-paryavasānānāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ. sā eṣāṃ asaṃkliṣṭatety ucyate. viśuddhiḥ uttaptatā acalatā su-viśuddhatā ca veditavyā. tatrādhyāśaya-śuddhi-bhūmi-praviṣṭasya bodhisattvasya uttaptāny acalāni caitāni kuśala-mūlāni bhavaṃti. tatreyam uttaptatā yad āśaya-śuddhasya bodhisattvasya sarve te kuśalā dharmā a-pratisaṃkhyāna-karaṇīyā bhavaṃti. tatreyam acalanatā yad āśaya-śuddho bodhisattvo yathā pratilabdhebhyo yathopacitebhyaḥ kuśalebhyo dharmebhyo na parihīyate. na bhavyo bhavaty āyatyāṃ parihāṇāya. nānyatra teṣāṃ rātriṃ-divānām atyayāt teṣām ātma-bhāvānāṃ samatikramāc (candro va śukla-pakṣe pratyupasthite) vardhata eva kuśalair dharmair na parihīyate bodhisattvaḥ. niṣṭhā-gamana-bhūmi-vyavasthitasya punar bodhisattvasyaikajāti-pratibaddhasya caramabhavikasya vā ete kuśalā dharmāḥ su-viśuddhā veditavyā yeṣām uttari bodhisattva-bhūmau pariśuddhataratā nāsti.
【M3 結】
evaṃ tribhiḥ kāraṇair eṣāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ. dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā. tribhiḥ kāraṇaiḥ su-viśuddhatā veditavyā dān'ādīnāṃ samānārthatā-'vasānānāṃ.
【L3 明六度四攝,後八門中得果義別】
tatra sarva-dānasya sarva-śīlasya vistareṇa yāvat sarva-samānārthatāyā āsevitāyāḥ su-viśodhitāyāḥ sakala-saṃpūrṇāyāḥ. [Tib. 122b] (anuttara-samyaksaṃbodhir) vajra-sāra-śarīratā saddharma-cirasthitikatā ca phalam abhinirvartate. tatra duṣkara-dānena duṣkara-śīlena yāvad duṣkara-samānārthatayā āsevitayā su-viśodhitayā tathāgatasyāpratisam'āścaryādbhuta-dharma-samanvāgatatvaṃ phalam abhi(91a)nirvartate. tatra sarvato-mukhena dānena sarvato-mukhena śīlena vistareṇa yāvat sarvato-mukhayā samānārthatayā tathāgatasya sarvataḥ pradhāna-sattvair deva-manuṣyaiḥ pūjyatvaṃ phalam abhinirvartate. tatra satpuruṣa-dānasya satpuruṣa-śīlasya yāvat satpuruṣa-samānārthatāyāḥ tathāgatasya ye kecit sattvā apadā vā dvi-padā vā catuṣ-padā vā bahu-padā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñā-nāsaṃjñ'āyatanopagā vā. teṣāṃ sarveṣāṃ sattvānām agratvam phalam abhinirvartate. tatra sarv'ākārasya dānasya sarv'ākārasya śīlasya vistareṇa yāvat sarv' ākārāyāḥ samānārthatāyās tathāgatasyāprameya-vicitra-puṇya-parigṛhītaṃ dvātriṃśan-mahāpuruṣa-lakṣaṇāśīty-anuvyaṃjana-kāyatā phalam abhinirvartate. tatra vighātārthika-dānasya vighātārthika-śīlasya vistareṇa yāvad vighātārthika-samānārthatāyās tathāgatasya bodhimaṇḍa-niṣaṇṇasya sarva-Māra-pratyarthikāvighātāviheṭhāvikaṃpanāpratibalanatā phalam abhinirvartate. tatrehāmutra-sukhasya dānasyehāmutra-sukhasya śīlasya vistareṇa [Tib. 123a] yāvad ihāmutra-sukhāyāḥ samānārthatāyās tathāgatasya para-dhyāna-vimokṣa-samādhi-samāpatti-sukhaṃ phalam abhinirvartate. tatra viśuddhasya dānasya viśuddhasya śīlasya vistareṇa yāvad viśuddhāyāḥ samānārthatāyāḥ āsevitāyāḥ su-viśodhitāyāḥ (sakala-paripūrṇāyās) tathāgatasya sarv'ākārāś catasraḥ pariśuddhayaḥ āśraya-viśuddhir ālaṃbana-viśuddhiś citta-viśuddhir jñāna-viśuddhiḥ phalam abhinirvartate. tathā trīṇy ārakṣyāni daśa-bala-vaiśāradya-smṛty-upasthāna-sarv'āveṇika-buddha-dharma-viśuddhiś ca phalam abhinirvartate. idam asya bodhisattvasya dān'ādīnāṃ kuśalānāṃ dharmāṇāṃ paryaṃta-gataṃ phalaṃ niruttaraṃ. anyac cāsyāpramāṇam iṣṭam anavadyaṃ bodhisattva-caryāṣu saṃsarato veditavyaṃ.
(saṃgraha-vastu-paṭalaṃ (91b) paṃcadaśamaṃ.)【J2 明其勝進】【K1 總明自利利他隨緣造修之行】【L16 供養親近無量品】【M1 頌及長行總說綱要開三章門】
uddānaṃ.
【M2 依章廣辨】【N1 供養】【O1 十種供養】【P1 明供佛】【Q1 問】
tatra bodhisattvasya tathāgateṣu tathāgata-pūjā katamā.
【Q2 答】【R1 先列十門】
sā samāsato daśa-vidhā veditavyā. śarīra-pūjā caitya-pūjā saṃmukha-pūjā vimukha-pūjā svayaṃkṛta-pūjā para-kārita-pūjā lābha-satkāra-pūjā udāra-pūjā asaṃkliṣṭa-pūjā pratipatti-pūjā ca.
【R2 依門辨】【S1-9 明前九財供養】【T1 明有財行九供養】【U1 別明九種】【V1 佛身供養】
[Tib. 123b] tatra yad bodhisattvaḥ sākṣāt tathāgata-rūpa-kāyam eva pūjayati. iyam asyocyate śarīra-pūjā.
【V2 制多供養】
tatra yad bodhisattvaḥ tathāgatam uddiśya stūpaṃ vā gahaṃ vā kūṭaṃ vā purāṇa-caityaṃ vā abhinava-caityaṃ vā pūjayati. iyam asyocyate caitya-pūjā.
【V3-4 現前及不現前供養】【W1 明現不現供養】【X1 現對佛及現對制多供養】
yad bodhisattvaḥ tathāgata-kāyaṃ vā tathāgata-caityaṃ vā saṃmukhībhūtam adhyakṣaṃ pūjayati. iyam asya saṃmukha-pūjety ucyate.
tatra yad bodhisattvaḥ tathāgate vā tathāgata-caitye vā saṃmukha-pūjāṃ kurvann evam adhyāśaya-sahagataṃ prasāda-sahagataṃ cittam abhisaṃskaroti. yā ekasya tathāgatasya dharmatā. sā sarveṣāṃ tathāgatānām atītānāgata-pratyutpannānāṃ dharmatā. yā ekasya tathāgata-caityasya dharmatā. sā sarveṣāṃ tathāgata-caityānāṃ dharmatā.
【X2 通現不現】
ity ato 'ham etaṃ ca saṃmukhībhūtaṃ tathāgataṃ pūjayāmi sarvāṃś ca tān atītānāgata-pratyutpannāṃs tathāgataṃ pūjayāmi. etac ca saṃmukhibhūtaṃ tathāgata-caityaṃ pūjayāmi. tad-anyāni ca daśasu dikṣv anaṃtāparyaṃteṣu loka-dhātuṣu sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇa-caityāny abhinava-caityāni pūjayāmi. sattvasya sādhāraṇā saṃmukhā. vimukhā ca tathāgata-pūjā tathāgata-caitya-pūjā ca veditavyā.
【X3 不現供養】
itīyaṃ tāvad bodhiyat punar bodhisattvaḥasaṃmukhībhūte tathāgate tathāgata-caitye vā tathāgata-cittam abhisaṃskṛtya pūjāṃ prayojayati sarva-buddhān uddiśya sarva-tathāgata-caityāni coddiśya. sā 'sya kevalā vimukhaiva [Tib. 124a] pūjā veditavyā.
【W2 明供養得果差別】【X1 成因德】【Y1 攝梵福廣多功德】
yad api bodhisattvaḥ parinirvṛte tathāgate tathāgatam uddiśya tathāgatasya śarīram (92a) stūpaṃ vā kārayati gahaṃ vā kūṭaṃ vā ekaṃ vā dvau vā saṃbahulāni vā yāvat koṭī-śata-sahasrāṇi yathā-śakti-yathā-balam. iyam api bodhisattvasya tathāgateṣu vimukhā vipulā pūjā apramāṇa-puṇya-phalā 'neka-brāhma-puṇya-parigṛhītā.
【Y2 明離過不墮惡道】
yathā bodhisattvaḥ anekair eva kalpair mahā-kalpair a-vinipāta-gāmī bhavati.
【Y3 能成勝菩提資糧】
na cānuttarāyāḥ samyaksaṃbodheḥ saṃbhāraṃ na paripūrayati tan-nidānaṃ.
【X2 成果德】【Y1 明現供唯對一佛及一制多心境少狹唯得大果】
tatra yeyaṃ bodhisattvasya kevalaiva tathāgate tathāgata-caitye vā pūjā. iyam eva tāvad vipulā draṣṭavyā.
【Y2 緣不現佛及制多心境漸寬得大大果】
tato vipulatara-puṇya-phalā kevalaiva vimukhā draṣṭavyā.
【Y3 供現不現前境普心遍行得最上果】
tato vipulatama-puṇya-phalā sādhāraṇa-saṃmukha-vimukhā pūjā draṣṭavyā.
【V5-6 自作及教他供養】【W1 明三種供養】
tatra yad bodhisattvaḥ tathāgate vā tathāgata-caitye vā pūjāṃ kartu-kāmaḥ svayam eva svahastaṃ karoti. na dāsī-dāsa-karmakara-pauruṣeya-mitrāmātya-jñāti-sālohitaiḥ kārayaty ālasya-kausīdyaṃ pramāda-sthānaṃ vā niśritya. iyaṃ bodhisattvasya svayaṃkṛtā veditavyā. tatra yad bodhisattvaḥ tathāgate vā tathāgata-caitye vā pūjāṃ kartu-kāmaḥ na kevalaṃ svayam eva karoti api tu mātā-pitṛbhyāṃ kārayati putra-dāreṇa dāsī-dāsa-[Tib. 124b] karmakara-pauruṣeyaiḥ mitrāmātya-jñāti-sālohitaiḥ paraiś ca rājabhiḥ rāja-mahāmātrair brāhmaṇair gṛhapatibhir naigama-jānapadaiḥ dhanibhiḥ śreṣṭhibhiḥ sārthavāhair antataḥ strī-puruṣa-dāraka-dārikābhiḥ kṛpaṇair duḥkhitair ā-caṇḍālair api kārayati. tathā ācāryopādhyāyaiḥ sārdhaṃ-vihāry-aṃtevāsibhiḥ sa-brahmacāribhiś ca pravrajitair apy anya-tīrthyaiḥ tathāgate vā tathāgata-caitye vā pūjāṃ kārayati. iyaṃ bodhisattvasya sādhāraṇā pūjā sva-para-kṛtā veditavyā. yat punar bodhisattvaḥ parītte pūja-karaṇīye deya-vastuni saṃvidyamāne karuṇā-sahagatena cetasā saṃciṃtya pareṣām eva vastv anuprayacchaty ete duḥkhitāḥ sattvāḥ alpa-puṇyāś cāśaktāś ca tathāgate vā tathāgata-caitye vā kārāṃ kṛtvā sukhitā bhavantv iti. pare ca tena vastunā (92b) tathāgate vā tathāgata-caitye vā pūjāṃ kurvaṃti. na bodhisattvaḥ. iyaṃ bodhisattvasya kevalā para-kṛtā pūjā veditavyā.
【W2 明得果不同】
tatra yā kevalā svayaṃ-kṛtā. sā mahā-puṇya-phalā. yā kevalā para-kāritā. sā mahattara-puṇya-phalā. yā punaḥ sādhāraṇā. sā mahattama-puṇya-phalā niruttarā veditavyā.
【V7 財敬供養】
tatra yad bodhisattvaḥ tathāgate vā tathāgata-caitye vā cīvara-piṇḍapāta-śayan'āsana-[Tib. 125a] glāna-pratyaya-bhaiṣajya-pariṣkārair abhivādana-vandana-pratyutthānāṃjali-karmabhiś ca dhūpa-gandhaiś cūrṇa-gandhair anulepana-gandhair vicitraiś ca mālyair vicitrair vādyair victraiś chattrair dhvaja-patākā-pradīpa-dānair vicitraiḥ stotrābhivyāhāraiḥ paṃca-maṇḍala-praṇāmaiḥ pradakṣiṇ'āvartaiḥ pūjāṃ karoti. tathā akṣayanikā-dānair maṇi-muktā-vaiḍūrya-śaṃkha-śilā-pravāḍāśmagarbha-musāragalva-jātarūpa-rajata-lohitikā-dakṣiṇ'āvarta-prabhṛtibhiḥ ratna-pradānaiḥ maṇi-kuṇḍala-keyūr'ādy-alaṃkāra-pradānair antataś ca ghaṇṭā-pradāna-kārṣāpaṇa-kṣepa-sūtra-pariveṣṭanaiḥ pūjayati. iyaṃ bodhisattvasya tathāgate vā tathāgata-caitye vā lābha-satkāra-pūjā veditavyā.
【V8 廣大供養】
tatra yad bodhisattvaḥ dīrgha-kālikīṃ ca tathāgate vā tathāgata-caitye vā etām eva lābha-satkāra-pūjāṃ karoti. prabhūta-vastukāṃ ca praṇīta-vastukāṃ ca saṃmukha-vimukhāṃ ca svayaṃ-kṛta-para-kṛtāṃ ca ghana-rasena ca prasādena saṃmukhībhūtena tīvrayā cādhimuktyā pūjāṃ karoti. tac ca kuśala-mūlam anuttarāyāṃ samyaksaṃbodhau pariṇamayati. itīyaṃ bodhisattvasya sapt'ākārodāra-pūjety ucyate.
【V9 無染供養】
tatra yad bodhisattvaḥ svahastaṃ tathāgate vā tathāgata-caitye vā kārāṃ karoti na parair avajñayā kārayati pramāda-kausīdyād vā. satkṛtya karoti. nāpaviddham. [Tib. 125b] avikṣiptaḥ karoty asaṃkliṣṭa-cittaḥ. na buddhābhiprasannānāṃ rāj'ādīnām udāra-sattvānāṃ lābha-satkāra-hetoḥ kuhanā'rthaṃ pratirūpeṇa ca vastunā pūjayati. na haritāla-lepana-ghṛta-snātra-guggulu-dhūpārka-puṣp'ādibhir anyaiś cākalpikair upakaraṇaiḥ. iyaṃ bodhisattvasya ṣaḍ-ākārā asaṃkliṣṭā pūjā veditavyā.
【U2 總明】【V1 明以三種財為前九種供養】
punar etām udārām asaṃkliṣṭāṃ lābha-satkāra-pūjāṃ bodhisattvaḥ tathāgate vā tathāgata-caitye vā sva-bāhu-balopārjitair vā bhogaiḥ karoti. parato vā pariyeṣitaiḥ. pariṣkāra-vaśitā- (pratilabdhair vā.
【V2 明自在菩薩化事供養】【W1 明化眾多身恭敬禮拜】
tatra) pariṣkāra-vaśitā-prāpto bodhisattvaḥ (dvau vā trīn vā saṃbahulān vā samucchrayān yāvat) (93a) samucchraya-koṭi-nayuta-śata-sahasrāṇy anekāny abhinirmāya sarvais taiḥ samucchrayais tathāgateṣu praṇāmaṃ karoti.
【W2 明一一化身化出多手持華供養】
teṣāṃ samucchrayāṇām ekaikasya hasta-śataṃ hasta-sahasraṃ vā tato vā pareṇa nirmāya sarvais tair divya-samatikrāntaiḥ kusumaiḥ parama-sugandhibhiḥ parama-manoramais tāṃ tathāgatāṃ abhyavakirati.
【W3 明一切化身出妙音聲歌讚於佛】
sarve ca te samucchrayā atyudārāṇi tathāgata-bhūta-guṇopasaṃhitāni stotrāṇi bhāṣante.
【W4 明化出諸莊嚴具供養如來】
sarvair eva ca taiḥ samucchrayaiḥ vicitrāṇy amātrāṇy agrāṇi praṇītāni keyūra-maṇi-kuṇḍalāni cchattra-dhvaja-patākāś ca tathāgateṣūtsṛjaty āropayati. iyam evaṃbhāgīyā pariṣkāra-vaśitā-prāptasya bodhisattvasya sva-citta-pratibaddhā pūjā. na cāsya punar-buddhotpādaḥ [Tib. 126a] pratyāśaṃsitavyaḥ prārthayitavyo bhavati. tat kasya hetoḥ. tathā hi tasyāvaivartika-bhūmi-praviṣṭatvāt sarva-buddha-kṣetreṣv avyāhatā gatir bhavati.
【T2 明無財運心供養】
no cāpi bodhisattvasya sva-bāhu-balo-pārjitā bhogā bhavaṃti. nāpi ca parataḥ paryeṣita-labdhā vā. nāpi ca bodhisattvaḥ pariṣkāra-vaśitā-prāpto bhavati api tu yā kācit tathāgata-pūjā Jaṃbūdvīpe vā cāturdvīpe vā sāhasre vā dvi-sāhasre vā tri-sāhasra-mahāsāhasre vā yāvad daśasu dikṣv anantāparyanteṣu loka-dhātuṣu mṛdu-madhyādhimātrā pravartate. tāṃ sarvāṃ śrāddho bodhisattvaḥ prasāda-sahagatenodārādhimukti-sahagatena cetasā spharitvā 'bhyanumodate. iyam api bodhisattvasyālpa-kṛcchreṇa mahatī apramāṇā tathāgata-pūjā bodhāya mahā-saṃbhāra-parigṛhītā. yasyāṃ bodhisattvena satata-samitaṃ kalyāṇa-cittena hṛṣṭa-cittena yogaḥ karaṇīyaḥ.
【S10 明第十行供養】【T1 正明行】【U1 明四無量】
tatra yad bodhisattvaḥ stoka-stokaṃ muhūrta-muhūrtam antato go-doha-mātram api ca sarva-prāṇi-bhūteṣu maitraṃ cittaṃ bhāvayati karuṇā-sahagataṃ muditā-sahagatam upekṣā-sahagataṃ cittaṃ bhāvayati.
【U2 明四法印】
tathā sarva-saṃskāreṣv anitya-saṃjñām. anitye duḥkha-saṃjñāṃ. duḥkhe anātma-saṃjñāṃ.
【U3 明四念】
nirvāṇe cānuśaṃsa-saṃjñāṃ bhāvayati. tathā tathā(93b) gatānusmṛtiṃ dharma-(saṃgha-pāramitā' nusmṛtiṃ) bhāvayati.
tathā stoka-stokaṃ muhūrta-muhūrtaṃ sarva-dharmāṇāṃ prādeśikena mṛdu-kṣāṃtikenāpi jñānena nirabhilāpya-dharma-svabhāva-tathatā'dhimukto nirvikalpena [Tib. 126b] nirnimittena cetasā viharati. prāg eva tata uttari tato bhūyaḥ.
tathā bodhisattva-śīla- (saṃvara-paripālanā. śamatha-vipaśyanāyāṃ bodhi-pakṣyeṣu dharmeṣu yoga-kriyā.
tathā pāramitāsu saṃgraha-vastuṣu ca samyag-yoga-kriyā. itīyaṃ bodhisāttvasya pratipatti-gatā tathāgata-pūjā
【T2 挍量顯勝行】
agryā varā praṇītā niruttarā. yasyāḥ pūjāyāḥ pūrvikā lābha-satkāra-pūjā sarv'ākārā 'pi śatatamīm api kalāṃ nopaiti sahasratamīm api vistareṇa yāvad upaniṣadam api nopaiti.
【Q3 結】
itīyaṃ daśabhir ākāraiḥ sarv'ākārā tathāgata-pūjā veditavyā.
【P2 類供法僧】
yathā tathāgata-pūjā evaṃ dharma-pūjā saṃgha-pūjā yathā-yogaṃ veditavyā.
【O2 六種增上意樂】
tatra triṣu ratneṣv etāṃ daś'ākārāṃ pūjāṃ kurvan bodhisattvaḥ tathāgat'ālāṃbanaiḥ ṣaḍbhir adhyāśayaiḥ karoti. guṇa-kṣetra-niruttarādhyāśaytayā upakāri-niruttarādhyāśayatayā apada-dvipad'ādi-sarva-sattvāgryādhyāśayatayā udumbara-puṣpavat sudurlabhādhyāśayatayā ekākinas trisāhasra-mahāsāhasre loka utpādāt kevalādhyāśayatayā laukika-lokottara-saṃpat-sarvārtha-pratisaraṇādhyāśayatayā. tasyaibhiḥ ṣaḍbhir adhyāśayaiḥ tathāgate tasya vā dharme tasya vā saṃghe pūjā prakalpitā parīttā 'py aprameya-phalā bhavaṃti. prāg eva prabhūtā.
【N2 親近善友(七問)】【O1 七問】
tatra katibhir ākāraiḥ samanvāgataṃ bodhisattvasya kalyāṇa-mitraṃ [Tib. 127a] veditavyaṃ katibhiś c' ākāraiḥ kalyāṇa-mitratā avaṃdhyā bhavati. katibhir ākārais samanvāgataṃ kalyāṇa-mitraṃ prasāda-pada-sthāna-gataṃ bhavati. kati-kalyāṇa-mitra-bhūtasya bodhisattvasya vineyeṣu kalyāṇa-mitra-karaṇīyāni bhavaṃti. katividhā ca kalyāṇa-mitra-saṃsevā bodhisattvasya. katy-ākārayā ca saṃjñayā kalyāṇa-mitrasyāṃtikād bodhisattvena (dharmaḥ śrotavyaḥ. kati-sthānena ca kalyāṇa-mitrasyāṃtikād bodhisattvena) dharmaṃ śṛṇvatā tasmin dharma-bhāṇake (94a) pudgale amanasikāraḥ karaṇīyaḥ.
【O2 次第解釋】【P1 問善友體相】
【Q1 答第一問成幾功德能為善友】
tatrāṣṭabhir aṃgaiḥ samanvāgataṃ bodhisattvasya kalyāṇa-mitraṃ sarv'ākāra-paripūrṇaṃ veditavyaṃ. vṛtta-stho bhavati bodhisattva-saṃvara-śīleṣu vyavasthitaḥ a-khaṇḍa-cchidra-kārī. bahuśruto bhavati nāvyutpanna-buddhiḥ. adhigama-yuktaś ca bhavati lābhī bhāvanāmayasyānyatamānyatamasya kuśalasya lābhī śamatha-vipaśyanāyāḥ. anukaṃpakaś ca bhavati kāruṇikaḥ so 'dhyupekṣya svaṃ dṛṣṭa-dharma-sukha-vihāraṃ pareṣām arthāya prayujyate. viśārado bhavati na pareṣām asya dharmaṃ deśayataḥ smṛtiḥ pratibhānaṃ vā śāradya-bhayāt pramuṣyate. kṣamaś ca bhavati parato 'vamānānām avahasanāvaspaṇḍana-durukta-durāgat'ādīnām aniṣṭānāṃ vacana-pathānāṃ vividhānāṃ ca sattva-vipratipattīnāṃ. aparikhinna-mānasaś ca bhavati balavān pratisaṃkhyāna-bahulaḥ akilāsī catasṛṇāṃ parṣadāṃ dharma-deśanāyai. kalyāṇa-vākyaś ca bhavati vāk-karaṇenopetaḥ dharmatā-apraṇaṣṭa-spaṣṭa-vāk.
【Q2 答第二問幾德相應能為善友所化不虛】
tatra paṃcabhir ākārair eva sarv'ākāra-guṇa-yuktasya bodhisattvasya kalyāṇa-mitra-karaṇīyaṃ bhavati. sa hi pareṣām ādita eva hita-sukhaiṣī bhavati. [Tib. 127b] tac ca hita-sukham yathā-bhūtaṃ prajāṇāti. na tatra viparyasta-buddhir bhavati. yena copāyena yad-rūpayā dharma-deśanayā yaḥ sattvaḥ śakya-rūpo bhavati vinetuṃ. tatra śakto bhavati pratibalaḥ. aparikhinna-mānasaś ca bhavati. sama-kāruṇyaś ca bhavati. sarva-sattveṣu hīna-madhya-viśiṣṭeṣu na pakṣa-patitaḥ.
【Q3 答第三問成就幾相令他遠聞極生淨信】
tatra paṃcabhir ākārais tat kalyāṇa-mitraṃ prasāda-pada-sthitaṃ bhavati yenainaṃ pare atyartham abhiprasīdaṃty anuśraveṇāpi śrutvā. prāg eva saṃmukhaṃ nirīkṣya. īryāpatha-saṃpanno bhavati praśāṃteryāpathaḥ saṃpanneryāpathaḥ sarvāṃga-pratyaṃgair nirvikāraḥ. sthito bhavati anuddhatācapala-kāya-vāṅ-manaḥ-karmāṃta-pracāraḥ. niṣkuhakaś ca bhavati pareṣāṃ kuhanā'rtham iryāpathaṃ sthairyaṃ vā pratisaṃkhyāya kalpayati. anīrṣukaś ca bhavati na pareṣāṃ dharmyāṃ kathāṃ lābha-satkāraṃ v' ārabhyāmarṣam utpādayati. api tu svayam adhyeṣya(94b)māṇo dharma-kathane paraiḥ. labhamāno 'pi vipulaṃ lābha-satkāraṃ param apadiśaty aśaṭhena cetasā prasannena. pareṣāṃ tac ca dhārmakathikatvaṃ taṃ ca lābha-satkāram ārabhya (na jātu) yathā svena lābha-satkāreṇa tuṣṭo bhavati tathā bhṛśataraṃ para-lābhena para-satkāreṇa tuṣṭo bhavati sumanāḥ. saṃlikhiś ca bhavaty alpa-bhāṇḍo 'lpa-pariṣkāraḥ utpannotpanna-parityakta-sarvopakaraṇaḥ.
【Q4 答第四問由幾種相於所化生為善友事】
tatra paṃcabhir ākārair ayaṃ kalyāṇa-mitra-bhūto bodhisattvaḥ pareṣāṃ vineyānāṃ kalyāṇa-mitra-kāryaṃ karoti. codako bhavati. smārako bhavati. avavādako bhavati. anuśāsako bhavati. dharma-deśako bhavati. eṣāṃ padānāṃ vistara-vibhāgo veditavyaḥ tad-yathā śrāvaka-[Tib. 128a]bhūmāv. avavādānuśāsanaṃ ca bhūyas tata uttari veditavyaṃ tad-yathā bala-gotra-paṭale.
【P2 問求法者相】【Q5 答第五問】
tatra caturbhir ākārair bodhisattvasya kalyāṇa-mitra-sevā paripūrṇā veditavyā. kālena kālaṃ glānopasthāna-svasthopasthāna-kriyayā prema-gaurava-prasādopasaṃhṛtayā. kālena kālam abhivādana-vandana-pratyutthānāṃjali-sāmīcī-karma-pūjā-kriyayā. dharma-cīvara-piṇḍapāta-śayan'āsana-glāna-pratyaya-bhaiṣajya-pariṣkāra-dāna-pūjayā ca. niśritasya ca (dhārmikeṣv artha-saṃyoga-viyogeṣu) vaśa-vartanatayā avikaṃpanatayā yathā'bhūtatv'āviṣkaraṇatayā. kālena c' ājñā'bhiprāyasyopasaṃkramaṇa-paryupāsana-paripṛcchana-śravaṇatayā.
【Q6 答第六問】
tatra kalyāṇa-mitrasyāntikād dharmaṃ śrotu-kāmena bodhisattvena paṃc'ākārayā saṃjñayā dharmaḥ śrotavyaḥ. ratna-saṃjñayā durlabhārthena. cakṣuḥ-saṃjñayodāra-sahaja-prajñā-pratilaṃbhāya hetu-bhāvārthena. āloka-saṃjñayā pratilabdha-sahaja-jñāna-cakṣuṣā sarv'ākāra-yathābhūta-jñeya-saṃprakāśanārthena. mahā-phalānuśaṃsa-saṃjñayā nirvāṇa-saṃbodhi-niruttara-pada-prāpti-hetu-bhāvārthena. anavadya-rati-saṃjñayā dṛṣṭe dharme aprāpti-nirvāṇa-saṃbodhi-dharma-yathābhūta-pravicaya-śamatha-vipaśyanā'navadya-mahā-rati-hetu-bhāvārthena.
【Q7 答第七問】
tatra bodhisattvena kalyāṇa-mitrasyāṃtikād dharmaṃ śṛṇvatā tasmin dharma-bhāṇake pudgale paṃca-sthāneṣv amanasikāraṃ kṛtvā avahita-śrotreṇa prasanna-mānasena dharmaḥ śrotavyaḥ. śīla-bhraṃśe amanasikāraḥ karaṇīyaḥ. [Tib. 128 ] naivaṃ cittam abhisaṃskartavyaṃ. duḥśīlo 'yam-a-saṃvarasthaḥ. (95a) (nāham ataḥ 'sroṣyāmīti. kula-bhraṃśe 'py amanasikāraḥ karaṇīyaḥ.) naivaṃ cittam abhisaṃskartavyaṃ. hīna-kulīno 'yaṃ. (nāham ataḥ śroṣyāmīti.) rūpa-bhraṃśe 'py amanasikāraḥ karaṇīyaḥ. naivaṃ cittam abhisaṃskartavyaṃ. (virūpo 'yaṃ. nāham ataḥ 'sroṣyāmīti. vyañjana-bhraṃśe) 'py amanasikāraḥ karaṇīyaḥ. naivaṃ cittam abhisaṃskartavyam. anabhisaṃskṛta-vākyo 'yaṃ. (nāham ataḥ śroṣyāmīti.) nānyatrārtha-pratisaraṇena bhavitavyaṃ na vyaṃjana-pratisaraṇena. mādhurya-bhraṃśe 'py amanasikāraḥ karaṇīyaḥ. naivaṃ cittam abhisaṃskartavyaṃ. (paruṣa-vākyo 'yaṃ krodha -----ca----dharmaṃ bhāṣate) nāham ataḥ śroṣyāmīti. ity eṣu paṃcasu sthāneṣv amanasikāraṃ kṛtvā bodhisattvena s'ādareṇa saddharma-parigrahaḥ kāryaḥ na ca jātu dharmaḥ pudgala-doṣeṇa duṣṭo bhavati. tatra yo 'sau manda-prajño bodhisattvaḥ pudgala-doṣeṣūpahata-citto dharmaṃ necchati śrotuṃ. sa ātmana evāhitāya prajñā-parihāṇāya pratipanno veditavyaḥ.
【N3 修四無量】【O1 約三緣修四無量】【P1 舉數列名】
kathaṃ ca bodhisattvaḥ catvāry apramāṇāni bhāvayati. maitrīṃ karuṇāṃ muditām upekṣāṃ. iha bodhisattvaḥ samāsatas trividhāni catvāry apramāṇāni bhāvayati. sattv'ālaṃbanāni dharm'ālaṃbanāny anālaṃbanāni ca.
【P2 解釋】【Q1 舉四無量境】
yad bodhisattvas triṣu rāśiṣu sarva-sattvān avasthāpya sukhitāṃ duḥkhitān aduḥkhitāsukhitān
【Q2 對境辨修】【R1 對初境修三種慈】【S1 有情緣慈】
sattvān sukha-kāmān adhikṛtya sukhopasaṃhārādhyāśaya-gatena [Tib. 129a] maitreṇa cetasā daśa-diśaḥ spharitvā sattvādhimokṣeṇa viharati. iyam asya sattv'ālaṃbanā maitrī veditavyā.
【S2 法緣慈】
yat punar dharma-mātra-saṃjñī (dharma-mātre) sattvopacāram āśayataḥ saṃpaśyaṃs (tām eva maitrīṃ bhāvayati.) iyam asya dharm'ālaṃbaka-maitrī veditāvyā.
【S3 無緣慈】
yat punar dharmān apy avikalpayaṃs tām eva maitrīṃ bhāvayati. iyam asyānālaṃbanā maitrī veditavyā.
【R2 類明對三境修三無量】
yathā sattv'ālaṃbanā dharm'ālaṃbanā 'nālaṃbanā maitrī evaṃ karuṇā muditopekṣā 'pi veditavyā. tatra bodhisattvo duḥkhitāṃ sattvān ārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇā-sahagataṃ cittaṃ bhāvayati. sā 'sya karuṇā. sukhitāṃ vā punaḥ sattvān ārabhya sukhānumodanādhyāśayo daśasu dikṣu muditā-sahagataṃ cittaṃ bhāvayati. sā 'sya muditā. sa teṣām eva trividhānāṃ sattvānām aduḥkhitānām asukhitānāṃ duḥkhitānāṃ sukhitānāṃ ca yathā-kramaṃ moha-dveṣa-rāga-kleśa-vivekādhyāśayo daśasu dikṣūpekṣā-sahagataṃ cittaṃ bhāvayati. iyam asyopekṣā.
【P3 義門分別】【Q1 辯三緣有共不共】
tatra yāni bodhisattvasya maitry-ādīny apramāṇāni (95b) sattv'ālaṃbanāni. tāny anya-tīrthika-sādhāraṇāni. yāni punar dharm'ālaṃbanāni. tāni śrāvaka-pratyekabuddha-sādhāraṇāni. na tv anya-tīrthya-sādhāraṇāni veditavyāni. yāni tu bodhisattvasyānālaṃbanāny apramāṇāni. tāni sarva-tīrthya-śrāvaka-pratyekabuddhāsādhāraṇāni [Tib. 129b] veditavyāni.
【Q2 就利樂分別】
tatra bodhisattvasya trīṇy apramāṇāni sukhādbyāśaya-saṃgṛhītāni veditavyāni. maitrī-karuṇā-muditā. ekatamad apramāṇaṃ hitādhyāśaya-saṃgṛhītaṃ veditavyaṃ yad uta upekṣā.
【Q3 辨異名】
sarvāṇi caitāny apramāṇāni bodhisattvasyānukaṃpety ucyate. tasmāt tais samanvāgatā bodhisattvā anukaṃpakā ity ucyaṃte.
【O2 對百一十苦偏明修悲】【P1 明對苦修悲】【Q1 總明對苦修悲】
tatra daśottaraśat'ākāraṃ duḥkhaṃ sattva-dhātau saṃpaśyaṃto bodhisattvāḥ sattveṣu karuṇāṃ bhāvayaṃti.
【Q2 問答廣辯一百十苦】【R1 問】
daśottaraśatat'ākāraṃ duḥkhaṃ katamat.
【R2 答】【S1 就增一門中明五十五苦】【T1 一苦】
ekavidhaṃ duḥkham aviśeṣeṇa pravṛtti-duḥkham ārabhya. sarva-sattvāḥ pravṛtti-patitā duḥkhitāḥ.
【T2 二苦】
dvividhaṃ duḥkhaṃ. chanda-mūlakaṃ yeṣāṃ priyāṇāṃ vastūnāṃ ca pariṇāmād anyathībhāvād duḥkham utpadyate. saṃmoha-vipākaṃ ca duḥkhaṃ. yais tīvraiḥ śārīrair veditaiḥ spṛṣṭaḥ. tasmin ātmabhāve aham iti vā mameti vā saṃmūḍho 'tyarthaṃ śocati. yena dvi-śalyāṃ vedanāṃ vedayate kāyikīṃ caitasikīṃ ca.
【T3 三苦】
trividhaṃ duḥkhaṃ. duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāṃa-duḥkhatayā ca.
【T4 四苦】
caturvidhaṃ duḥkhaṃ. (viraha-duḥkhaṃ) priyāṇāṃ visaṃyogād yad utpadyate. samuccheda-duḥkhaṃ nikāya-sabhāga-nikṣepān maraṇād yad utpadyate. saṃtati-duḥkhaṃ uttaratra-mṛtasya janma-pāraṃparyeṇa yad utpadyate. atyaṃta-duḥkham a-parinirvāṇa-dharmakāṇāṃ sattvānāṃ ye paṃcopādāna-skandhāḥ.
【T5 五苦】
paṃcavidhaṃ duḥkhaṃ. kāma-cchanda-paryavasthāna-pratyayaṃ. vyāpāda-styāna-[Tib. 130a] middh'auddhatya-kaukṛtya-vicikitsā-paryavasthāna-pratyayaṃ ca yad duḥkhaṃ.
【T6 六苦】
ṣaḍvidhaṃ duḥkhaṃ. hetu-duḥkham apāya-hetu-niṣevaṇāt. phala-duḥkham apāyopapattitaḥ. bhogāṃ vā punar ārabhya paryeṣṭi-duḥkham ārakṣā-duḥkham atṛpti-duḥkhaṃ vipraṇāśa-duḥkhaṃ ca. tad etad abhisamasya saḍvidhaṃ duḥkhaṃ bhavati.
【T7 七苦】
ṣaptavidhaṃ duḥkhaṃ. jātir duḥkhaṃ jarā vyādhir maraṇam apriya-saṃyogaḥ priya-vinābhāvaḥ yad apīcchaṃ paryeṣamāṇo na labhate tad api duḥkhaṃ.
【T8 八苦】
aṣṭavidhaṃ duḥkhaṃ. śīta-duḥkham uṣṇa-duḥkhaṃ jighatsā-duḥkhaṃ pipāsā-duḥkham asvātantrya-duḥkham ātmopakrama-duḥkhaṃ tad-yathā Nirgrantha-prabhṛtīnāṃ. paropakrama-(96a)duḥkhaṃ tad-yathā pāṇi-loṣṭa-saṃsparś'ādibhiḥ parato daṃśa-maśak'ādi-saṃsparśaiś ca. īryāpathaika-jātīya-vihāra-duḥkhaṃ ca.
【T9 九苦】
navavidhaṃ duḥkhaṃ. ātma-vipatti-duḥkhaṃ para-vipatti-duḥkhaṃ jñāti-vipatti-duḥkhaṃ bhoga-vipatti-duḥkham ārogya-vipatti-duḥkhaṃ śīla-vipatti-duḥkhaṃ dṛṣṭi-vipatti-duḥkhaṃ dṛṣṭadhārmikaṃ duḥkhaṃ sāṃparāyikaṃ ca duḥkhaṃ.
【T10 十苦】
daśavidhaṃ duḥkhaṃ. bhojana-kāya-pariṣkāra-vaikalya-duḥkhaṃ pāna-yāna-vastrālaṃkāra-bhāṇḍopaskara-pariṣkāra-vaikalya-duḥkhaṃ gandha-mālya-vilepana-pariṣkāra-vaikalya-duḥkhaṃ nṛtya-gīta-vādita-pariṣkāra-vaikalya-duḥkhaṃ āloka-pariṣkāra-vaikalya-duḥkhaṃ strī-puruṣā-[Tib. 130b]paricaryā-kāya-pariṣkāra-vaikalya-duḥkhaṃ (ca daśamaṃ.
【S2 別就九苦門中辯五十五苦】【T1 標列】
punar) anyaṃ navavidhaṃ duḥkhaṃ veditavyaṃ. sarva-duḥkhaṃ mahā-duḥkaṃ sarvato-mukhaṃ duḥkhaṃ vipratipatti-duḥkhaṃ pravṛtti-duḥkhaṃ akāma-kāra-duḥkhaṃ vighāta-duḥkhaṃ ānuṣaṃgikaṃ duḥkhaṃ sarv'ākāraṃ ca duḥkhaṃ.
【T2 隨別釋】【U1 一切苦】
tatra sarva-duḥkhaṃ yat pūrva-hetu-samutpannaṃ vartamāna-pratyaya-samutpannaṃ ca.
【U2 廣大苦】
tatra mahā-duḥkhaṃ yad dīrghakālikaṃ pragāḍhaṃ citraṃ niraṃtaraṃ ca.
【U3 一切門苦】
tatra sarvato-mukhaṃ duḥkhaṃ yan nārakaṃ tairyagyonikaṃ pretalaukikaṃ sugati-paryāpannaṃ ca.
【U4 邪行苦】
tatra vipratipatti-duḥkhaṃ yad dṛṣṭe vā dharme para-vyatikramāt parāpakāra-karaṇāl(ṁ) labhate samutthāpayati. viṣama-bhojana-paribhogād dhātu-vaiṣamya-jaṃ duḥkhaṃ samutthāpayati. anayena v' ātma-dṛṣṭa-dharma-duḥkhopakramāt svayaṃ-kṛtaṃ duḥkhaṃ samutthāpayati. ayoniśo-manaskāra-tad-bahula-vihāritayā vā kleśopakleśa-paryavasthāna-duḥkhaṃ pratyanubhavati. kāya-vāṅ-mano-duścarita-bāhulyād v' āyatyām āpāyikaṃ duḥkhaṃ pratyanubhavati.
【U5 流轉苦】
tatra pravṛtti-duḥkhaṃ yat ṣaḍ-ākārād aniyamād utpadyate saṃsāre saṃsarataḥ. ātma-bhāvāniyamād rājā bhūtvā' mātyaḥ kṛpaṇo bhavati. mātā-pitr-aniyamāt putra-dārāniyamād dāsī-dāsa-karmakara-pauruṣeyāniyamān mitrāmātya-jñāti-sālohitāniyamāt. mātā-pitarau bhūtvā [Tib. 131a] yāvad vistareṇa mitrāmātya-jñāti-sālohito bhūtvā 'pareṇa samayena saṃsarato vadhako bhavati pratyarthikaḥ pratyamitraḥ. bhogāniyamāc ca saṃsāre saṃsaraṃ mahā-bhogo bhūtvā punar apareṇa samayena parama-daridro bhavati.
【U6 不隨欲苦】
tatrākāma-kāra-duḥkhaṃ yad dīrgh'āyuṣ-kāmasya akāmam alp'āyuṣkatayotpadyate. ābhirūpya-kāmasya cākāmaṃ vairūpyataḥ. ucca-kulopapatti-kāmasya cākāmaṃ nīca-kulopapattitaḥ. aiśvarya-kāmsayākāmaṃ dāridryopanipātataḥ. mahā-bala-kāmasya cākāmaṃ daurbalyopanipātataḥ utpadyate. jñeyaṃ jñātu-kāmasya cākāmaṃ saṃmohā-(96b)jñāna-samudācārata utpadyate. para-parājaya-kāmasya cākāmaṃ (para-parājayād ātma-parājayād yad) duḥkham utpadyate.
【U7 違害苦】
tatra vighāta-duḥkhaṃ yad gṛhiṇāṃ ca putra-dār'ādy-apacayād yad utpadyate pravrajitānāṃ ca rāg'ādi-kleśopacayād yad duḥkham utpadyate. yac ca duḥkhaṃ durbhikṣopaghātād vā para-cakropaghātād vā 'ṭavī-durga-praveśa-saṃbādha-saṃkaṭopaghātād vā utpadyate. yac ca duḥkhaṃ par'āyatta-vṛttitayā utpadyate. yac cāṃga-pratyaṃga-vaikalyopaghātād votpadyate. yac ca duḥkhaṃ vadha-bandhana-cchedana-tāḍana-pravāsan'ādy-upaghātad utpadyate.
【U8 隨逐苦】
tatr' ānuṣaṃgikaṃ duḥkhaṃ yad aṣṭāsu loka-dharmeṣu duḥkhaṃ nāśa-dharmake naṣṭe. kṣaya-dharmake kṣīṇe. jarā-dharmake jīrṇe. [Tib. 131b] vyādhi-dharmake vyādhite. maraṇa-dharmake mṛte. alābhato vā punaḥ. ayaśasto vā. niṃdāto vā yad duḥkhaṃ. ity etad aṣṭavidhaṃ duḥkhaṃ. prārthanā-duḥkhaṃ ca. idam ucyate ānuṣaṃgikaṃ duḥkhaṃ.
【U9 一切種苦】
tatra sarv'ākāraṃ duḥkhaṃ yat paṃc'ākāraṃ yathoddiṣṭa-sukha-vipakṣeṇa duḥkhaṃ hetu-duḥkhaṃ vedayita-duḥkhaṃ sukhābhāva-mātraṃ duḥkhaṃ vedayitānupaccheda-duḥkhaṃ naiṣkramya-pravivekopaśama-saṃbodhi-sukha-vipakṣeṇa v' āgārika-kāma-dhātu-saṃyoga-ja-vitarka-pṛthagjana-duḥkhaṃ paṃcamaṃ veditavyaṃ. ity etac ca paṃcavidhaṃ duḥkhaṃ. aupakramikam upakaraṇa-vaikalya-jaṃ dhātu-vaiṣamya-jaṃ priya-vipariṇāma-jaṃ traidhātukāvacara-kleśa-pakṣya-dauṣṭhulya-duḥkhaṃ ca paṃcamam. ity etat paṃcavidhaṃ pūrvakaṃ c' aikadhyam abhisaṃkṣipya daśavidhaṃ duḥkhaṃ sarv'ākāram ity ucyate.
【Q3 釋已總結】
iti pūrvakaṃ ca paṃcapaṃcāśad-ākāram idaṃ ca paṃcapaṃcāśad-ākāram aikadhyam abhisaṃkṣipya daśottaraśat'ākāraṃ duḥkhaṃ bhavati. bodhisattva-karuṇāyā ālaṃbanaṃ yen' ālaṃbanena bodhisattvānāṃ karuṇā utpadyate vivardhate bhāvanā-paripūriṃ gacchati.
【P2 因解大悲之義】【Q1 明大悲所緣】
ataś ca mahato duḥkha-skandhād ekāṃnaviṃśati-prakāra-duḥkh'ālaṃbanā mahā-karuṇā pravartate. ekānnaviṃśati-prakāraṃ duḥkhaṃ katamat. saṃmoha-vipākaṃ duḥkhaṃ saṃskāra-duḥkhatā-saṃgṛhītaṃ duḥkhaṃ ātyaṃtikaṃ duḥkhaṃ hetu-duḥkhaṃ jāti-duḥkhaṃ svayaṃkṛt'aupakramikaṃ duḥkhaṃ śīla-vipatti-duḥkhaṃ [Tib. 132a] dṛṣṭi-vipatti-duḥkhaṃ pūrva-hetukaṃ duḥkhaṃ mahad duḥkhaṃ nārakaṃ duḥkhaṃ sugati-saṃgṛhītaṃ duḥkhaṃ sarvaṃ vipratipatti-jaṃ duḥkhaṃ sarvaṃ pravṛtti-duḥkhaṃ ajñāna-duḥkhaṃ aupacayikaṃ duḥkhaṃ ānuṣaṃgikaṃ duḥkhaṃ vedayita-duḥkhaṃ dauṣṭhulya-duḥkhaṃ ceti.
【Q2 解大義】
tatra caturbhiḥ kāraṇaiḥ karuṇā mahā-karuṇe(97a)ty ucyate. gaṃbhīraṃ sūkṣmaṃ durvijñeyaṃ sattvānāṃ duḥkham ālaṃbyotpannā bhavati. dīrgha-kāla-paricitā ca bhavati aneka-kalpa-śatasahasrābhyastā. tīvreṇa c' ābhogen' ālaṃbane pravṛttā bhavati yad-rūpeṇ' ābhogenāyaṃ karuṇ'āviṣṭo bodhisattvaḥ sattvānām duḥkhāpanayana-hetoḥ sva-jīvita-śatāny api parityajet. prāg evaikaṃ jīvitaṃ. prāg eva ca kāya-pariṣkāraṃ. sarva-duḥkha-yātanā-prakārāṃś codvahet. su-viśuddhā ca bhavati tad-yathā niṣṭhā-gatānāṃ ca bodhisattvānāṃ bodhisattva-bhūmi-viśuddhyā tathāgatānāṃ ca tathāgata-bhūmi-viśuddhyā.
【P3 結嘆修悲勝利】【Q1 結嘆】
anena khalu daśottareṇ' ākāra-śatena ye bodhisattvāḥ karuṇāṃ bhāvayaṃti sattveṣu te sarvāṃ bodhisattva-karuṇāṃ bhāvayaṃti.
【Q2 明勝利】【R1 明地前修悲勝利】【S1 明地前由修悲故速入初地得六種心】
te punaḥ kṣipram eva karuṇ'āśaya-śuddhim adhigacchaṃti śuddh'āśaya-bhūmi-praviṣṭāṃ. sattveṣu cātyarthaṃ snigdha-cittāś ca bhavaṃti prema-cittāś ca kartu-kāma-cittāś cākhinna-cittaś ca duḥkhodvahana-cittāś ca karmaṇya-vaśya-[Tib. 132b]cittāś ca.
【S2 過小乘見道無學厭離之心】
na ca tathā duḥkha-satyam abhisamitavata. ārya-śrāvakasya niṣṭhā-gatasya dūrībhūtā nirvit-sahagatā citta-saṃtatiḥ pravartate yathā bodhisattvasya sattveṣu karuṇā-pūrvaṃgamena cittena daśottar'ākāra-śata-patitam etaṃ mahāṃtaṃ duḥkha-skandhaṃ saṃpaśyataḥ.
【R2 明地上修悲勝利】
na ca bodhisattva evaṃ karuṇā-paribhāvita-mānasaḥ kiṃcid ādhyātmika-bāhyaṃ vastu yan na parityajet. nāsti tac chīla-saṃvara-samādānaṃ yan na kuryāt. nāsti sa parāpakāraḥ kaścid yaṃ na kṣameta. nāsti sa vīry'āraṃbho yan n' ārabheta. nāsti tad dhyānaṃ yan na samāpadyeta. nāsti sā prajñā yāṃ nānupraviśet.
【Q3 引說證成】
tasmāt tathāgatāḥ pṛṣṭāḥ saṃtaḥ kutra pratiṣṭhitā bodhisattvasya bodhir iti samyag vyākurvāṇā vyākurvaṃti karuṇā-pratiṣṭhitā bodhisattvasya bodhir iti.
【O3 結嘆勝利之相】【P1 總結嘆】
tatraikaikam atra yathā-nirdiṣṭam apramāṇam apramāṇayā samṛddhyā samṛddhiṃ bodhisattvasya pravartate. apramāṇeṣṭa-phala-parigrāhakam. apramāṇaiś c' ākāraiḥ ekāṃta-kuśalair anavadyaiḥ pravartate.
【P2 明得四勝利】
evam apramāṇa-bhāvanā'bhiyuktasya bodhisattvasya catvāraḥ anuśaṃsā veditavyāḥ. sā 'syāpramāṇa-bhāvanā ādita eva parama-(97b)dṛṣṭa-dharma-sukha-vihārāya bhavati. apramāṇa-puṇya-saṃbhāra-parigrahopacayāya ca bhavati. anuttarāyāṃ ca samyaksaṃbodhāv āśaya-dṛḍhatvāya bhavati. sattvānāṃ cārthe saṃsāre sarva-duḥkhodvahanāya bhavati.
Bodhisattvabhūmāv ādhāre yoga-sthāne ṣoḍaśamaṃ pūjā-sevā'pramāṇa-paṭalaṃ.【K2 明其內證之行】【L17 菩提分品】【M1 頌及長行總說綱要開十五章門】
[Tib. 133a] uddānaṃ.
【M2 依章廣辨】【N1 慚愧】
tatra katamad bodhisattvānāṃ hrī-vyapatrāpyaṃ. tat samāsato dvividhaṃ veditavyaṃ. svabhāvataś cādhiṣṭhānataś ca. avadya-samudācāre ātmana evāpratirūpatāṃ viditvā bodhisattvasya lajjā hrīḥ tatraiva pareṣāṃ bhaya-gauravāl lajjā vyapatrāpyaṃ. sā punar lajjā bodhisattvasya prakṛtyaiva tīvrā bhavati. prāg evābhyastā. evaṃ svabhāvato bodhisattvasya hrī-vyapatrāpyaṃ veditavyaṃ.
adhiṣṭhānaṃ punaḥ samāsataḥ caturvidhaṃ. bodhisattva-karaṇīyasyānanuṣṭhāne yā lajjā. idaṃ prathamam adhiṣṭhānaṃ. tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā. idaṃ dvitīyam adhiṣṭhānaṃ. tathā bodhisattvasy' ātmanaḥ praticchanna-pāpatāyāṃ yā lajjā. idaṃ tṛtīyam adhiṣṭhānaṃ. tathā bodhisattvasya sva-kaukṛtye samutpanne sa-pratisaraṇe ānuṣaṃgike yā lajjā. idaṃ caturtham adhiṣṭhānaṃ. evam adhiṣṭhānato veditavyaṃ.
【N2 堅力持性】
tatra katamā bodhisattvasya dhṛti-bal'ādhānatā. sā 'pi dvividhā draṣṭavyā. svabhāvataś cādhiṣṭhānataś ca. kliṣṭa-citta-saṃniyacchanatā kleśa-vaśānanuyāyitā duḥkhādhivāsana-śīlatā vicitra-prabhūtodriktair api bhaya-bhairavair āmukhaiḥ samyak-prayogāvikaṃpanatā prakṛti-sattva-yogāt [Tib. 133b] pratisaṃkhyānād vā dhīratā. itīyaṃ dhṛti-bal'ādhānatā svabhāvato veditavyā.
asyāḥ khalu bodhisattvānāṃ dhṛti-bal'ādhānatāyāḥ samāsataḥ paṃcavidham adhiṣṭhānaṃ veditavyaṃ. vicitraḥ saṃsāra-duḥkhopanipāto vicitrā vineya-kṛtā vipratipattiḥ. dīrghakālikaḥ (98a) sattvānām arthe saṃsārābhyupagamaḥ. paravādibhir ākalanānuyogo mahatyāṃ ca parṣadi dharma-deśanā. sarva-bodhisattva-śikṣāpadābhyupagamaḥ. udāra-gaṃbhīra-dharma-śravaṇaṃ ca paṃcamam adhiṣṭhānaṃ veditavyaṃ.
【N3 心無厭倦】
tatra paṃcabhiḥ kāraṇair aparikhinna-mānasatā bodhisattvānāṃ sarva-samyak-prayogeṣu veditavyā. iha bodhisattvaḥ prakṛtyā balavāṃ bhavati yena na parikhidyate. punaḥ saivākhinna-mānasatā anena punaḥ-punar-abhyastā bhavati yena na parikhidyate. punar upāya-parigṛhītena vīry' āraṃbhena prayukto bhavati yena paurvāparyeṇa viśeṣaṃ samanupaśyan na parikhidyate. tīvreṇa ca prajñā-pratisaṃkhyāna-balena samanvāgato bhavati yena na parikhidyate. tīvraṃ cāsya bodhisattvasya sattveṣu kāruṇya-cittam anukaṃpā-cittaṃ satata-samitaṃ pratyupasthitaṃ bhavati yena na parikhidyate.
【N4 善知諸論】
tatra katamā bodhisattvasya śāstra-jñatā. iha bodhisattvena paṃca-vidyā-sthānāny ārabhya nāma-kāya-pada-kāya-vyaṃjana-kāya-pratisaṃyukto dharmaḥ parataḥ sūdgṛhīto bhavati. vacasā ca su-paricitaḥ. tasyaiva ca dharmasyārthaḥ parato vā su-śruto bhavati. svayaṃ vā su-vicintito bhavati sv-abhyūhitaḥ. evam api ca dharma-jñenārtha-jñena bodhisattvena [Tib. 134a] tasyaiva ca dharmasyārthasyāvismaraṇāya prayogo na nirākṛto bhavaty anyasya cābhinavābhinavasyottarottarasya dharmārtha-viśeṣasya jñānāya. śruta-cintā-niṣṭhā-gatenāpi cānena kālāṃtara-kṛtaḥ paripākaḥ prasādaḥ tasmin dharme cārthe ca pratilabdho bhavati. ebhir ākārair bodhisattvasyāpramāṇā paripūrṇā aviparītā ca śāstrajñatā veditavyā.
【N5 善知世間】【O1 問】
tatra katamā bodhisattvasya loka-jñatā.
【O2 釋】【P1 知世間】【Q1 知眾生世間】【R1 知世間於厭生死上昇出離不如實知】
iha bodhisattvaḥ sattva-lokam ārabhyaivaṃ yathābhūtaṃ prajānāti. kṛcchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'py atha ca punar amī sattvāḥ jarā-maraṇasyottari niḥsaraṇaṃ yathābhūtaṃ nā prajanaṃtīti.
【R2 知世間穢濁增減】【S1 總說】
punaḥ sattva-lokasyaiva kaṣāyotsada-kālatāṃ ca yathābhūtaṃ prajānāti. niṣkaṣāyānutsada-kaṣāya-kālatāṃ ca yad uta paṃca kaṣāyān ārabhya āyuṣ-kaṣāyaṃ sattva-kaṣāyaṃ kleśa-kaṣāyaṃ dṛṣṭi-kaṣāyaṃ kalpa-kaṣāyaṃ.
【S2 別釋】【T1 壽濁】
tad-yathā etarhy alpaṃ jīvitaṃ manuṣyā(98b)ṇāṃ. yaś ciraṃ jīvati. sa varṣa-śataṃ.
【T2 有情濁】
tad-yathaitarhi sattvā yadbhūyasā a-mātṛjñā a-pitṛjñā aśrāmaṇyā abrāhmaṇyā na kula-jyeṣṭhāpacāyakā na artha- karā na kṛtya-karāḥ na iha-loke na para-loke avadye bhaya-darśinaḥ na dānāni dadati na puṇyāni kurvaṃti na upavāsam upavasaṃti na śīlaṃ samādāya vartaṃte.
【T3 煩惱濁】
tad-yathaitarhi yadbhūyasā adharma-rāgāś ca viṣama-[Tib. 134b]lobhāś ca śastr'ādāna-daṇḍādāna-kalaha-bhaṇḍana-vigraha-vivāda-śāṭhya-vaṃcana-nikṛti-mṛṣā-vāda-mithyā-dharma-saṃgṛhītāḥ anekavidhāḥ pāpakā akuśalā dharmāḥ prajñāyaṃte.
【T4 見濁】
tad-yathaitarhi sad-dharma-pralopāya sad-dharmāntardhānāya sad-dharma-pratirūpakāṇi prabhūtāni prādurbhūtāni mithyā-dharmārtha-saṃtīraṇā-pūrvikāṇi.
【T5 劫濁】
tad-yathaitarhi durbhikṣāṃtara-kalpa-samāsannāni. pracurāṇi durbhikṣāṇy upalabhyaṃte. rogāṃtara-kalpa-samāsannāś ca. rogāḥ pracurā upalabhyaṃte. śastrāṃtara-kalpa-samāsannāś ca. pracurāḥ śastrakāḥ prāṇātipātā upalabhyaṃte. na tu tathā pūrvam āsīt.
【S3 結】
evaṃ hi bodhisattvaḥ sattva-lokam ārabhya lokajño bhavati.
【Q2 知器世間】
punar bodhisattvo bhājana-lokasya saṃvarta-vivartaṃ yathā-bhūtaṃ prajānāti yathā bhājana-lokaḥ saṃvartate vivartate ca.
【Q3 作八觀】
punar bodhisattvaḥ lokaṃ ca loka-samudayaṃ ca loka-nirodhaṃ ca loka-samudaya-gāminīṃ ca pratipadaṃ loka-nirodha-gāminīṃ ca pratipadaṃ lokasy' āsvādam ādīnavaṃ ca niḥsaraṇaṃ ca yathā-bhūtaṃ prajānāti.
【Q4 作勝義人無我觀】
punar bodhisattvaḥ cakṣur yāvan mano 'rūpiṇaś ca skandhāṃś cāturmahābhautikaṃ ca puruṣasya samucchrayam etāvan manuṣyatvam ity ucyate. tatra yā saṃjñā ātmā vā sattvo veti saṃjñā-mātram evaitat. tatra yā pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmi yāvan manasā dharmān vijānāmīti pratijñā-mātram etat. tatra yo vyavahāra ity api sa āyuṣmān evaṃ-nāmā evaṃ-jātīya evaṃ-gotra [Tib. 135a] evam-āhāraḥ evaṃ-sukha-duḥkha-pratisaṃvedī evaṃ-dīrgh'āyur evaṃ-cirasthitikaḥ evam-āyuḥparyaṃta iti vyavahāra-mātram evaitad iti yathābhūtaṃ prajānāti.
【Q5 牒結】
iti hi bodhisattvaḥ sattva-loka-pravṛttiṃ ca bhājana-loka-pravṛttiṃ ca aṣṭ'ākāra-lokopaparīkṣā'rthaṃ (loka-paramārthaṃ) ca yathā-bhūtaṃ prajānāti. tasmāl lokajña ity ucyate.
【P2 隨順世間】【Q1 明化順物情愛語行轉】
(99a) punar bodhisattvaḥ vṛddhatarakaṃ guṇa-prativiśiṣṭatarakaṃ dṛṣṭvā samyak saṃbhāṣayaty utthāy' āsanenopanimantrayaty abhivādana-vandana-pratyutthānāṃjali-sāmīcī-karma pravartayati. tulyaṃ vā punar vayasā guṇaiś ca dṛṣṭvā samyag ālapati saṃlapati pratisaṃmodati ślakṣṇair madhurair vacana-pathaiḥ. na cānena saha-mānam āśrity' ātmānaṃ paritulayati. hīnaṃ vā punar vayasā guṇaiś ca dṛṣṭvā śaktyā guṇ'ādhānam ārabhya protsāhayati. bhūtaṃ cāsya guṇaṃ sv-alpam apy udbhāvayati. bhūtaṃ ca doṣaṃ praticchādayati. na vivṛṇoti yenāsya syān maṅku-bhāvaḥ. na cainam avamanyate. nāpy arthikaṃ kenacid dharm'āmiṣeṇa taṃ jñātvā vimukho bhavati bhṛkuṭīkṛtaḥ. nāpi cainaṃ skhalite 'vahasati. nāpi vinipatitaṃ paribhavati. tathā sarveṣām eva hīna-tulya-viśiṣṭānāṃ sattvānāṃ pūrvābhilāpī ca bhavati ehi-svāgata-vādī samyak-pratiśāmakaś ca samyag-dharm'āmiṣābhyāṃ yathāśaktyā saṃgrāhakaś ca. nāpi sattveṣu (kuṭila-gāṃbhīryo) bhavati [Tib. 135b] na garvitaḥ kenacid evocchraya-viśeṣeṇa. yathopāttaṃ sattvaṃ sarvopakaraṇair api nādhyupekṣate glānaṃ vā svasthaṃ vā ānulomikena ca kāya-vāk-karmaṇā.
【Q2 明化稱物機利行轉】
(yathā saṃstutaṃ tathaivāsaṃstutaṃ. sarvaṃ mitraṃ sakhaś ca bhavati) vigata-pratyarthikaḥ. sarveṣāṃ cānāthānām apratisaraṇānāṃ sattvānāṃ yathāśaktyā yathābalaṃ cārthakriyāṃ karoti. na ca kenacit paryāyeṇa pareṣāṃ duḥkha-daurmanasyam upasaṃharati kaccid eṣāṃ muhūrtam apy asparśa-vihāro bhavatv iti. etam eva pratyayaṃ kṛtvā parihasann api paraiḥ saha yukta-parihāso bhavati nāyukta-parihāsaḥ. a-satya-vacanāni ca na kathayaty api niratyayaiḥ parama-visraṃbhopagatair vayasyakaiḥ. na ca ciraṃ pareṣāṃ krudhyati. kruddho 'pi ca pareṣāṃ na marmāṇi kīrtayati. paraiś ca kāyena vācā v' āhataḥ san pratisaṃkhyāya dharmatāṃ vā pratisaraty ātmānam eva vā aparādhikaṃ paśyati. (citta-sthiraś ca bhavaty a-capalaḥ. sthiraḥ kāya-vāṅ-manaḥ-pracāraḥ. caturdaśa-mala-karmāṃtāpagataś ca bhavati. ṣaḍ-dig-bhāga-praticchannaḥ. catuḥ-pāpamitra-vivarjitaḥ. catuḥ-kalyāṇa-mitra-parigṛhītaḥ. etac ca yatha-sūtra(99b)m eva sarvaṃ veditavyaṃ.
【Q3 明化遂物心施行轉】
dṛṣṭa-dharma-hitārthaṃ vā bhoga-pratisaṃyuktam ārabhya utthāna-saṃpanno bhavati ārakṣā-saṃpannaḥ sama-jīvī ca. laukikeṣu ca śilpa-karma-sthāneṣu kauśala-prāptaḥ. aśaṭhaś ca bhavaty amāyī vā na para-vaṃcana-śīlaḥ. hrīmāṃś ca bhavaty avadya-samudācāreṣu. cāritra-saṃpannaś ca bhavati tad-gurukaś cāritra-rakṣakaḥ. [Tib. 136a] nikṣiptasya viśvāsena para-draviṇasya na drogdhā bhavati. upāttasya parata ṛṇasya na visaṃvādayitā bhavati. dāyādasya ca na parivaṃcayitā bhavati. ratnaṃ vā ratna-saṃmatam upādāya yāvat (kārṣāpaṇe 'pi saṃmūḍhānāṃ) na vipralaṃbhayitā bhavati vipralobhyaināṃ. tathā laukikīṣu vyavahāra-nītiṣu lokānugraha-kāriṣu paṭur bhavati.
【Q4 明化合時宜同事行轉】
teṣu ca teṣv artha-karaṇīyeṣu parair āyācitaḥ san sahāyībhāvaṃ gacchati na vikaṃpate nānyenānyaṃ pratisarati. su-saṃprayukta-karmāṃtaś ca bhavati na ku-prayukta-karmāṃtaḥ. rājyaṃ vā punaḥ kārayaṃ dharmeṇa kārayati nādharmeṇa. na ca daṇḍa-rucir bhavati. dauḥśīlyāc ca mahā-jana-kāyaṃ vyāvartayitvā śīleṣu samādāpayati. tathā āryair aṣṭābhir vyavahāraiḥ samanvāgato bhavati. dṛṣṭe dṛṣṭa-vāditayā. śrute mate vijñāte vijñāta-vāditayā. adṛṣṭe 'dṛṣṭa-vāditayā. 'śrute 'mate 'vijñāte avijñāta-vāditayā.
【O3 結】
ity ebhir evaṃbhāgīyair dharmaiḥ samanvāgato bodhisattvaḥ yathā loke vijñātavyo yathā loke vartitavyaṃ tat sarvaṃ yathā-bhūtaṃ prajānāti. tasmāl lokajña ity ucyate.
【N6 修四依】【O1 明修正四依】
tatra kathaṃ bodhisattvaḥ caturṣu pratisaraṇeṣu prayujyate. iha bodhisattvaḥ arthārthī parato dharmaṃ śṛṇoti na vyaṃjanābhisaṃskārārthī. saḥ arthārthī dharmaṃ śṛṇvaṃ na vyaṃjanārthī prākṛtayā 'pi vācā dharmaṃ deśyamānam artha-pratisaraṇo bodhisattvaḥ satkṛtya śṛṇoti. punar bodhisattvaḥ kālāpadeśaṃ ca mahāpadeśaṃ ca yathā-bhūtaṃ prajānāti. prajānan yukti-pratisaraṇo bhavati. [Tib. 136b] na sthavireṇābhijñātena vā pudgalena tathāgatena vā saṃghena vā (100a) ime dharmā bhāṣitā iti pudgala-pratisaraṇo bhavati. sa evaṃ yukti-pratisaraṇo na pudgala-pratisaraṇaḥ tattvārthān na vicalati. a-para-pratyayaś ca bhavati dharmeṣu. punar bodhisattvaḥ tathāgate niviṣṭa-śraddho niviṣṭa-prasāda ekāmtiko vacasy abhiprasannaḥ tathāgata-nītārthaṃ sūtraṃ pratisarati na neyārthaṃ. nītārthaṃ sūtraṃ (pratisarann asaṃhāryo) bhavaty asmād dharma-vinayāt. tathā hi neyārthasya sūtrasya nānā-mukha-prakṛtārtha-vibhāgo 'niścitaḥ saṃdeha-karo bhavati. sacet punar bodhisattvaḥ nītārthe 'pi sūtre 'naikāṃtikaḥ syād evam asau saṃhāryaḥ syād asmād dharma-vinayāt. punar bodhisattvaḥ adhigama-jñāne sāra-darśī bhavati na śruta-cintā-dharmārtha-vijñāna-mātrake. sa yad bhāvanāmayena jñānena jñātavyaṃ na tac chakyaṃ śruta-cintā-vijñāna-mātrakeṇa vijñātum iti viditvā parama-gaṃbhīrān api tathāgata-bhāṣitāṃ dharmān śrutvā na pratikṣipati nāpavadati. evaṃ hi bodhisattvaḥ caturṣu pratisaraṇeṣu prayujyate. evaṃ ca punaḥ su-prayukto bhavati.
【O2 明略現四量】
tatraiṣu caturṣu pratisaraṇeṣu samāsataḥ caturṇāṃ prāmāṇyaṃ saṃprakāśitaṃ. bhāṣitasyārthasya yukteḥ śāstur bhāvanāmayasya cādhigama-jñānasya.
【O3 明修功能】
sarvaiś ca punaś caturbhiḥ pratisaraṇaiḥ samyak-prayoga-samāraṃbha-gatasya bodhisattvasyāvibhrāṃta-niryāṇam abhidyotitaṃ bhavati.
【N7 四無礙解】【O1 問】
tatra katamā bodhisattvasya catasro bodhisattva-pratisaṃvidaḥ.
【O2 解】【P1 法無礙解】
yat sarva-dharmāṇāṃ sarva-paryāyeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayam [Tib. 137a] asaktam avivartyaṃ jñānam. iyam eṣāṃ dharma-pratisaṃvit.
【P2 義無礙解】
yat punaḥ sarva-dharmāṇām eva sarva-lakṣaṇeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayam asaktam avivartyaṃ jñānam. iyam eṣām artha-pratisaṃvit.
【P3 詞無礙解】
yat punaḥ sarva-dharmāṇām eva sarva-nirvacaneṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayam asaktam avivartyaṃ jñānam. iyam eṣāṃ nirukti-pratisaṃvit.
【P4 辯無礙解】
yat punaḥ sarva-dharmāṇām eva sarva-prakāra-pada-prabhedeṣu yāvadbhāvikatayā yathāvadbhāvikatyā ca bhāvanāmayam asaktam avivartyaṃ jñānam. iyam eṣāṃ pratibhāna-(100b)pratisaṃvit.
【O3 依四無礙解獲五處善巧】
etāś catasro bodhisattva-pratisaṃvido niśrityāprameyaṃ bodhisattvānāṃ paṃca-sthāna-kauśalaṃ veditavyaṃ. skandha-kauśalaṃ dhātv-āyatana- pratītyasamutpāda-sthānāsthāna-kauśalaṃ ca ebhiś caturbhir ākāraiḥ sarva-dharmā bodhisattvena svayaṃ ca sv-abhisaṃbuddhā bhavaṃti. pareṣāṃ ca su-prakāśitāḥ. ata uttari svayam abhisaṃbodho nāsti. kutaḥ punaḥ pareṣāṃ prakāśanā.
【N8 菩提資糧】
tatra katamo bodhisattvasya bodhi-saṃbhāraḥ. sa dvidhā draṣṭavyaḥ. puṇya-saṃbhāro jñāna-saṃbhāraś ca. tasya punar dvividhasyāpi saṃbhārasya vistara-vibhāgo veditavyaḥ. tad-yathā sva-parārtha-paṭale. sa punaḥ puṇya-jñāna-saṃbhāro bodhisattvasya prathame kalpāsaṃkhyeye mṛdur veditavyaḥ dvitīye madhyaḥ ṭrtīye adhimātro veditavyaḥ.
【N9 菩提分法】【O1 牒前生後開列兩章】
kathaṃ ca bodhisattvaḥ saptatriṃśatsu bodhipakṣyeṣu dharmeṣu yogaṃ karoti. iha [Tib. 137b] bodhisattvaḥ catasro bodhisattva-pratisaṃvido niśrityopāya-parigṛhītena jñānena saptatriṃśad bodhipakṣyāṃ dharmān yathā-bhūtaṃ prajānāti. na caināṃ sākṣātkaroti. sa dvividhenāpi yāna-nayena tān yathā-bhūtaṃ prajānāti. śrāvaka-(yāna-nayena) ca mahāyāna-nayena ca. tatra śrāvaka-yāna-nayena yathā-bhūtaṃ prajānāti tad-yathā śrāvaka-bhūmau sarvaṃ yathā nirdiṣṭaṃ veditavyaṃ.
【O2 次第解】【P1 就三性真俗二觀以明道品】
kathaṃ ca bodhisattvo mahāyāna-nayena saptatriṃśad bodhipakṣyāṃ dharmān yathā-bhūtaṃ prajānāti. iha bodhisattvaḥ kāye kāyānudarśī viharaṃ naiva kāyaṃ kāya-bhāvato vikalpayati. nāpi sarveṇa sarvam abhāvataḥ. taṃ ca kāya-nirabhilāpya-svabhāva-dharmatāṃ yathā-bhūtaṃ prajānāti. iyam asya pāramārthikī kāye kāyānupaśyanā smṛty-upasthānaṃ. saṃvṛti-nayena punar bodhisattvasyāpramāṇa-vyavasthāna-naya-jñānānugataṃ kāye kāyānupaśyanā smṛty-upasthānaṃ veditavyaṃ yathā kāye kāyānupaśyanā smṛty-upasthānam evam avaśiṣṭāni smṛty-upasthānāny avaśiṣṭāś ca bodhipakṣyā dharmā veditavyāḥ.
【P2 約四諦安立非安立觀以辨道品】
sa naiva kāy'ādīn dharmāṃ duḥkhato vā vikalpayati samudayato vā. nāpi tat-kṛtaṃ (101a) prahāṇaṃ nirodhataḥ kalpayati. nāpi tat-prāpti-hetuṃ margataḥ kalpayati. nirabhilāpya-svabhāva-dharmatayā ca duḥkha-dharmatāṃ samudaya-dharmatāṃ nirodha-dharmatāṃ mārga-dharmatāṃ yathā-bhūtaṃ prajānāti. iyam asya pāramārthikī bodhipakṣya-bhāvanā-saṃniśrayeṇa satya-bhāvanā bhavati. saṃvṛtyā punaḥ [Tib. 138a] apramāṇa-vyavasthāna-naya-jñānānugatā bodhisattvasya saty'ālaṃbana-bhāvanā draṣṭavyā.
【N10 止觀】【O1 總標兩門】
tatra yā bodhisattvasyaiṣā dharmāṇām evam avikalpanā. so'sya śamatho draṣṭavyaḥ. yac ca tad-yathābhūta-jñānaṃ pāramārthikaṃ yac ca tad-apramāṇa-vyavasthāna-naya-jñānaṃ dharmeṣu. iyam asya vipaśyanā draṣṭavyā.
【O2 解】【P1 止】
tatra bodhisattvasya samāsataḥ catur-ākāraḥ śamatho veditavyaḥ. pāramārthika-sāṃketika-jñāna-pūrvaṃgamaḥ pāramārthika-sāṃketika-jñāna-phalaṃ sarva-prapaṃca-saṃjñāsv anābhoga-vāhanaḥ tasmiṃś ca nirabhilāpye vastu-mātre nirnimittayā ca nirvikalpa-citta-śaṃtyā sarva-dharma-samataikarasa-gāmī. ebhiś caturbhir ākārair bodhisattvānāṃ śamatha-mārgaḥ pravartate yāvad anuttara-samyaksaṃbodhi-jñāna-darśana-pariniṣpattaye samudāgamāya.
【P2 觀】
tatra bodhisattvānāṃ samāsataś catur-ākāraiva vipaśyanā veditavyā. etac-catur-ākāra-śamatha-pūrvaṃgamā sarva-dharmeṣu samāropāsadgrāhāṃta-vivarjitā apavādāsadgrāhāṃta-vivarjitā apramāṇa-dharma-prabheda-vyavasthāna-nayānugatā ca vipaśyanā. ebhiś caturbhir ākārair bodhisattvānāṃ vipaśyanā-mārgaḥ pravarṭate yāvad anuttara-samyaksāṃbodhi-jñāna-darśana-pariniṣpattaye samudāgamāya.
【O3 結】
itīyaṃ bodhisattvānāṃ śamatha-vipaśyanā samāsa-nirdeśataḥ.
【N11 方便善巧】【O1 總標舉】
tatra katamad bodhisattvānām upāya-kauśalaṃ. tat samāsato dvādaś'ākāraṃ. adhyātmaṃ buddha-dharma-samudāgamam ārabhya ṣaḍvidhaṃ. [Tib. 138b] bahirdhā sattva-paripākam ārabhya ṣaḍvidham eva.
【O2 別徵解】【P1 內六善巧】
adhyātmaṃ buddha-dharma-samudāgamam ārabhya ṣaḍvidham upāya-kauśalaṃ katamat. yā bodhisattvasya sarva-sattveṣu karuṇā-sahagatā apekṣā yac ca sarva-saṃskārṣeu yathābhūta-parijñānaṃ yā cānuttara-samyaksaṃbodhi-jñāne spṛhā (101b) yaś ca sattvāpekṣāṃ niśritya saṃsārāparityāgaḥ yā ca saṃskāreṣu yathābhūta-parijñānaṃ niśrityāsaṃkliṣṭā 'sya saṃsāra-saṃsṛtiḥ yā ca buddha-jñāne spṛhāṃ niśrityottapta-vīryatā. idam adhyātmaṃ buddha-dharma-samudāgamam ārabhya ṣaḍvidham upāya-kauśalaṃ veditavyaṃ.
【P2 外六善巧】【Q1 徵開六】
tatra katamad bahirdhā sattva-paripākam ārabhya ṣaḍvidham upāya-kauśalaṃ. yenopāya-kauśalena bodhisattvaḥ parīttāni kuśala-mūlāni apramāṇa-phalatāyām upanayati. tathā alpa-kṛcchreṇa vipulāny apramāṇāni kuśala-mūlāni samāvartayaty upasaṃharati. tathā buddha-śāsana-pratihatānāṃ sattvānāṃ pratighātam apanayati. madhya-sthān avatārayati. avatīrṇāṃ paripācayati. paripakvāṃ vimocayati.
【Q2 次第解】【R1 別解前二二善巧】【S1 明第一善巧】
kathaṃ ca bodhisattvaḥ sattvānāṃ parīttāni kuśala-mūlāny apramāṇa-phalatāyām upanayati. iha bodhisattvaḥ yatkiṃcit sattvaṃ pratyavaram api vastv aṃtaṭaḥ saktu-prasṛtam pratyavara eva kṣetre (pradāpayaty aṃtataḥ) tiryagyoni-gate 'pi prāṇi-bhūte. dāpayitvā cānuttarāyāṃ samyaksaṃbodhau [Tib. 139a] pariṇamayati. evaṃ tat kuśala-mūlaṃ vastuto 'pi kṣetrato 'pi parīttaṃ tac ca pariṇāmanā-vaśenāpramāṇa-phalatāyām upanītaṃ bhavati.
【S2 明第二善巧】
kathaṃ ca bodhisattvaḥ sattvānām alpa-kṛcchreṇa vipulāny apramāṇāni kuśala-mūlāni saṃjanayati. iha bodhisattvo mithyā-māsopavāsānaśan'ādy-adhimuktānāṃ sattvānām āryāṣṭāṃgam upavāsaṃ vyapadiśati. tasmād vicchandayati kṛcchrād aniṣṭa-phalād upavāsāt. tasminn akṛcchra-samādāne mahā-phale copavāse samādāpayati. tathā ātma-klamatha-yogam anuyuktānāṃ mokṣa-kāmānāṃ mithyā-prayuktānāṃ sattvānām madhyamāṃ pratipadam aṃta-dvaya-vigatāṃ vyapadiśati tasyāṃ cāvatārayati. tathā svarga-kāmānāṃ sattvānāṃ mithyā-prayuktānām agni-praveśātaṭa-prapātānaśana-sthān'ādibhiḥ samyag-dhyānaṃ dṛṣṭa-dharma-sukha-vihārāya c' āyatyām akṛcchreṇa sahaiva sukhena saha saumanasyena svargopapattaye vyapadiśati. punar Vaidika-mantroddeśa-svādhyāya-śuddhi-niṣṭhā-gamanādhimuktān buddha-vacanoddeśa-svādhyāya- (102a) kriyāyām artha-cintāyāṃ ca samādāpayati. punar gabhīrāṃs tathāgata-bhāṣitāṃ cchūnyatā-pratisaṃyuktāṃ dharmāṃs tathā-tathā uttānīkaroti saṃprakāśayati yathā pare śrutvā tīvraṃ ca saṃvegam utpādayaṃti tīvraṃ ca prasādaṃ. tad eka-kṣaṇikam api saṃvega-prasāda-saha-gataṃ cittaṃ vipula-kuśala-mūla-saṃgrahe saṃkhyāṃ gacchati. prāg eva prābandhikaṃ. punar bodhisattvo yāni kānicin [Tib. 139b] mālyāni gandha-jātāni loke vividhāni pravarāṇi praṇītāni. taiḥ prasāda-sahagatenādhyāśayena buddha-dharma-saṃgha-triratna-pūjām adhimucyate parāṃś cādhimocayati daśasu dikṣu. punaḥ sarvā diśas tenaiva prasāda-sahagatenādhyāśayena spharitvā sarvāṃ triratna-pūjām abhyanumodate parāṃś cānumodayati. punar buddhānusmṛtiṃ satata-samitaṃ bhāvayati pareṣāṃ ca samādāpayati. dharmānusmṛtiṃ yāvad devatā'nusmṛtiṃ. punar mano-jalpais triratna-namaskriyayā avandhyaṃ kālaṃ karoti kārayati ca. punaḥ sarva-sattvānāṃ sarva-puṇyam anumodate anumodayati ca. punaḥ sarva-sattvānāṃ vipula-karuṇā'nupraviṣṭenādhyāśayena sarvaṃ duḥkham ātmani saṃpratīcchati. tatraiva ca paraṃ samādāpayati. punar atīta-pratyutpannāni sarva-skhalitāni sarva-vyatikramāṃś ca kalyāṇena śikṣā-kāmānugatena cetasā sarva-dikṣu buddhānāṃ bhagavatām aṃtike pratideśayati. tatraiva ca parāṃ samādāpayati. tasyaivam abhīkṣṇaṃ skhalitaṃ pratideśayataḥ sarva-karm'āvaraṇebhyo vimokṣo bhavaty alpa-kṛcchreṇa. punaḥ prabhūtair vicitraiś ca nirmāṇaiḥ sarva-dikṣu buddha-dharma-saṃghādhiṣṭhānaṃ sattvādhiṣṭhānaṃ cāprameyaṃ bodhisattva ṛddhimāṃś ceto-vaśi-prāptaḥ puṇya-parigrahaṃ karoti. punar bodhisattvaḥ maitrīṃ karuṇāṃ muditām upekṣāṃ bhāvayati. tatraiva paraṃ samādāpayati. evaṃ hi bodhisattvaḥ alpa-kṛcchreṇa vipulāny aprameya-phalāni kuśala-mūlāny [Tib. 140a] abhinirharati samudānayati.
【R2 解後四善巧】【S1 併作四問】
kathaṃ ca bodhisattvaḥ pratihatā (102b) nāṃ ca sattvānāṃ pratighātam apanayati. madhya-sthāṃś cāvatārayati. avatīrṇāṃś ca paripācayati. paripakvāṃś ca vimocayati.
【S2 解釋】【T1 開六章門】
atrāpi bodhisattvasya caturvidhasyāpy asya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ. ānulomiko vibandha-sthāyī visabhāg'āśayaḥ avaṣṭaṃbha-jaḥ kṛta-pratikṛtikaḥ viśuddhaś ca ṣaṣṭha upāyaḥ.
【T2 次第解】【U1 明隨順會通方便善巧】【V1 問】
tatrāyaṃ bodhisattvasy' ānulomika upāyaḥ.
【V2 解】【W1 明隨順】
iha bodhisattvaḥ pūrvam eva tāvad yeṣāṃ sattvānāṃ dharmaṃ deśayitu-kāmo bhavati. teṣāṃ ślakṣṇair madhuraiḥ kāya-vāk-samudācārair upapradānānuvṛtti-samudācāraiś c' ātma-gataṃ teṣāṃ pratighātam apanayati. pratighātam apanīya prema-gauravaṃ janayati. prema-gauravaṃ janayitvā dharme arthitvaṃ janayati. tata eṣāṃ paścād dharmaṃ deśayati. taṃ ca punar dharmaṃ yathā'rhaṃ su-praveśaṃ gamakaṃ kālenānupūrvam aviparītam arthopasaṃhitaṃ ca deśayati. vimarda-sahiṣṇuś ca bhavati. sattva-vinaye paramayā ca kartu-kāmatayā anukaṃpā-cittena samanvāgato bhavati. sa ṛddhyā citt'ādeśanayā yukta-rūpayā dharma-deśanayā paraṃ vā adhyeṣya vicitrair vā prabhūtaiś ca nirmitaiḥ sattvān vinayati. saṃkṣiptānāṃ cārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā ativistṛtānāṃ cābhisaṃkṣepaṇatayā. tathā uddeśa-dānena anusmaraṇa-paripṛcchā-dānena dhṛtānāṃ codgṛhītānāṃ ca dharmāṇāṃ[Tib.140b] samyag artha-vivaraṇatayā. sarv'ālaṃbana-samādhy-avatāra-mukheṣu c' ānulomikyā avavādānuśāsanyā sattvān anugṛhṇāti. sattvānām artham ācarati.
【W2 明會通】
ye ca sattvā gaṃbhīrāṇāṃ tathāgata-bhāṣitānāṃ śūnyatā-pratisaṃyuktānāṃ sūtrāntānām ābhiprāyikaṃ tathāgatānām artham avijñāya ye te sūtrāṃtāḥ niḥsvabhāvatāṃ dharmāṇām abhivadaṃti nirvastukatām anutpannāniruddhatāṃ ākāśa-samatāṃ māyā-svapnopamatāṃ dharmāṇām abhivadaṃti. teṣāṃ yathāvad artham avijñāyottrasta-mānasāḥ tāṃ ṣūtrāṃtāṃ sarveṇa sarvaṃ pratikṣipaṃti naite tathāgata-bhāṣitā iti. teṣām api sattvanāṃ sa bodhisattvaḥ (103a) ānulomikenopāya-kauśalena teṣāṃ sūtrāntānāṃ tathāgat'ābhiprāyikam arthaṃ yathāvad anulomayati. tāṃś ca sattvāṃ grāhayati. evaṃ ca punar anulomayati yathā neme dharmāḥ sarveṇa sarvaṃ na saṃvidyaṃte. api tv abhilāp'ātmakaḥ svabhāva eṣāṃ nāsti. teneme niḥsvabhāvā ity ucyaṃte. yady apy etad abhilāpya-vastu vidyate yad āśrityābhilāpāḥ pravartaṃte. tad api yair abhilāpair yat svabhāvam abhilapyate. tad api na tat-svabhāvaṃ paramārthataḥ. tasmān nirvastukā ity ucyaṃte. evaṃ ca sati te 'bhilāpyāḥ svabhāvā dharmāṇām ādita eva sarveṇa sarvaṃ na saṃvidyaṃte. te kim utpatsyaṃte vā nirotsyaṃte vā tasmād anutpannā aniruddhā ity ucyaṃte. tad-yathā e' ākāśe vicitrāṇi prabhūtāṇi ṛūpāṇi rūpa-karmāṇi copalabhyaṃte. sarveṣāṃ ca teṣāṃ rūpāṇāṃ rūpa-karmaṇāṃ cāvakāśaṃ (datāti tad ākāśaṃ) gaman'āgamana-sthānotpatana-nipatan'ākuṃcana-prasāraṇ'ādīnāṃ. yadā [Tib. 141a] ca punas tad rūpaṃ tāni ca rūpa-karmāṇy apanītāni bhavaṃti. tadā rūpābhāva-mātr'ātmakam eva pariśuddham ākāśaṃ khyāti. evaṃ tasmiṃn ākāśa-sthānīye nirabhilāpye vastuni vividhābhilāpa-kṛtāḥ saṃjñā-vikalpāḥ prapaṃca-saṃgānugatā rūpa-karma-sthānīyāḥ pravartaṃte. sarveṣāṃ ca teṣām abhilāpa-kṛtānāṃ saṃjñā-vikalpānāṃ prapaṃca-saṃgānugatānāṃ vicitra-rūpa-karma-sthānīyānāṃ tan nirabhilāpyaṃ vastv-ākāśa-sthānīyam avakāśaṃ dadāti. yadā ca punar bodhisattvair jñānen' āryeṇa te 'bhilāpa-samutthitā mithyā-saṃjñā-vikalpāḥ prapaṃca-saṃgānugatāḥ sarveṇa sarvam apanītā bhavaṃti. tadā teṣāṃ bodhisattvānāṃ param'āryāṇāṃ ten' ārya-jñānena taṃ nirabhilāpyaṃ vastu sarvābhilāpya-svabhāvābhāva-mātram ākāśopamaṃ pariśuddhaṃ khyāti. na ca tasmāt param anyaṃ svabhāvam asya mṛgayaṃte. tasmād dharmā ākāśa-samā ity ucyaṃte. tad-yathā māyā na ca yathā khyāti tathā 'sti. na ca punaḥ sarveṇaiva sarvaṃ nāsti tan māyā-kṛtaṃ. evaṃ na caite dharmā yathaivābhilāpa-saṃstava-vaśena khyāṃti bālānāṃ tathaiva saṃvidyaṃte. na ca punaḥ sarveṇa sarvaṃ na saṃvidyaṃte pāramārthika-nirabhilāpy'ātmanā. te cānena naya-praveśena na saṃto nāsaṃta ity advayā māyāvat. tasmān māyopamā ity ucyante. evaṃ hi bodhisattvaḥ sarvasmāt dharma-dhātor na kiṃcid utkṣipati na ca kiṃcit pratikṣipati (103b) nonī-karoti nādhikaṃ karoti na vināśayati. bhūtaṃ ca bhūtataḥ prajānāti. tathaiva ca saṃprakāśayati.
【V3 結】
ayaṃ bodhisattvasy' [Tib. 141b] ānulomika upāyo veditavyaḥ.
【U2 明共立要契方便善巧】【V1 問】
tatra katamo bodhisattvasya vibandha-sthāyī upāyaḥ.
【V2 解】
iha bodhisattvaḥ bhojana-pān'ādi-daśa-kāya-pariṣkārārthikānāṃ sattvānāṃ vipratibandhenāvatiṣṭhate. sacen mātṛjñā bhavatha pitṛjñāḥ śrāmaṇyā brāhmaṇyā vistareṇa pūrvavad yāvat sacec chīlaṃ samādāya vartadhve evam ahaṃ yuṣmākaṃ bhojana-pān'ādīn kāya-pariṣkārān yāvad-artham anupradāsyāmi. anyathā na dāsyāmīti. tathā kṣetra-vastu-gṛha-vastv-āpaṇa-vastu-rājya-vastu-deśa-vastu-dhana-vastu-dhānya-vastv-arthikānāṃ tathā śilpa-karma-sthāna-vidyā'rthikānāṃ tathā tena saha sakhyārthikānām āvāha-vivāhārthikānāṃ ābhakṣaṇa-saṃbhakṣaṇārthikānāṃ kṛtya-sahāyārthikānāṃ ca sattvānāṃ kārya-vipratibandhenāvatiṣṭhate. evam ahaṃ yuṣmākaṃ vistareṇa yāvat kṛtyeṣu sahāyībhāvaṃ gamiṣyāmi sacen mātṛjñā bhavatheti pūrvavat. punar bodhisattvaḥ aparādhiṣu sattveṣu parair vadha-baṃdhana-cchedana-tāḍana-kutsana-tarjana-pravāsanāyopātteṣv (ādhamana-bandhaka)-vikrayāya copātteṣu vipratibandhenāvatiṣṭhate śaktaḥ pratibalaḥ. sacen mātṛjñāḥ pitṛjñā bhavatha vistareṇa pūrvavad evam ahaṃ bhavato 'smād vyasanād vimocayiṣyāmīti. punar bodhisattvo rāja-corodakāgni-manuṣyāmanuṣyājīvikāślok'ādi-[Tib. 142a]bhaya-bhītānāṃ sāttvānāṃ vipratibandhenāvatiṣṭhate. sacen mātṛjñā bhavatha pūrvavad vistareṇaivam ahaṃ bhavato 'smād bhayāt paritrāsyāmīti. punar bodhisattvaḥ priya-samāgama-kāmānāṃ cāpriya-viyoga-kāmānāṃ ca sattvānāṃ vipratibandenāvatiṣṭhate. sacen mātṛjñā bhavatha vistareṇa pūrvavad evam ahaṃ bhavatāṃ priya-samāgamam apriya-vinābhāvaṃ copasaṃhariṣyāmīti. punar bodhisattvaḥ ābādhikānāṃ sattvānāṃ vyādhitānāṃ vipratibandhenāvatiṣṭhate. sacen mātṛjñā bhavatha vistareṇa pūrvavad evam aham bhavato 'smāt vyādhi-duḥkhāt parimocayiṣyāmīti.
【V3 結】
te ca sattvā evaṃ vibandha-sthitasya bodhisattvasya laghu-laghv etasmiṃ kuśala-samādāpane pāpa-prahāṇe ca yathākāmaṃ karaṇīyā bhavanti. ayaṃ bodhisattvasya vibandha-sthāyī upāya ity ucyate.
【U3 明異分意樂方便善巧】【V2 解(缺問1)】
ye punaḥ sattvā (104a) evaṃ vibaṃdha-sthāyino bodhisattvasya yathā-(parikīrtiteṣu vastuṣu) na laghu-laghv eva yathākāmaṃ pratipadyaṃte. teṣāṃ bodhisattvaḥ yathā-parikīrtitair (vastubhir arthikānāṃ) tāni vastūni nānuprayacchati hita-kāmatayā. na cādātu-kām'āśayo bhavati. (vyasana-sthān bhitān priyāpriya-saṃyoga-visaṃyoga-kāmān vyādhi-duḥkh'ārtān sattvān yāvat-kālam) adhyupekṣate hita-kāmatayā. nopekṣaṇ'āśayo bhavati nāparitrāṇ'āśayaḥ. te ca sattvā evaṃ niṣṭhura-karmaṇā pratipadyamānasya bodhisattvasya na tv āśayataḥ (apareṇa ---------karaṇīyā bhavaṃti) pāpa-prahāṇāya kuśala-mūla-samādāpanāya ca. ye ca sattvā [Tib. 142b] nāpy arthino bodhisattvasya nāpi ca vyasana-sthā nāpi vistareṇa yāvad vyādhitāḥ. te cāsya saṃstutāḥ sa-praṇayāḥ. tān api bodhisattvaḥ tasmiṃn eva kuśala-mūle samādāpayati yad uta mātṛjñatāyāṃ vistareṇa yāvac chīlaṃ samādāyānuvartanāyāṃ. ta evaṃ bodhisattvena samādāpyamānāḥ saced vikaṃpanena na pratipadyaṃte teṣāṃ bodhisattvaḥ kupitam adhyātmakam upadarśayati hita-kāmatayā. na c' āśayataḥ kupito bhavati. kṛtyeṣu (vaimukhyam upadarśayati) hita-kāmatayā. na c' āśayato vimukho bhavati. tad-ekatyam apy asyānarthaṃ laukikam upasaṃharati hita-kāmatayā. na c' āśayataḥ anartha-kāmo bhavati.
【V3 結】
visabhāgo 'sya bodhisattvasya teṣu sattveṣu tasyāś ceṣṭāyāḥ sa āśayo bhavati. tena ca tāṃ sattvāṃs tasmiṃ pāpa-prahāṇe kuśala-samādāne ca saṃniṣṭhāpayati. tasmād iyaṃ sattva-vinayopāyo bodhisattvasya visabhāg'āśaya ity ucyate.
【U4 明逼迫所生方便善巧】【V1 問】
tatra katamo bodhisattvasyāvaṣṭaṃbha-ja upāyaḥ.
【V2 解】
iha bodhisattvaḥ svāmibhūto vā rāja-bhūto vā ādhipatya-prāptaḥ svaṃ vā parijanaṃ svaṃ vā vijitam evaṃ samyaganuśāsti.(yo 'pi mama parijano) vā vijito vā amātṛjño bhaviṣyati vistareṇa yāvad dauḥśīlyaṃ samādāya vartsyati. tasyāham ucitaṃ vā bhakt'ācchādanaṃ samucchetsyāmi vārayiṣyāmi vā tāḍayiṣyāmīti vā (sarvasvād vā viyojayiśyāmi sarveṇa vā sarvaṃ pravāsatāṃ prāpayiṣyāmīti. tatra ca karmaṇi---- pauruṣeyāṃ viniyojayati.)
【V3 結】
te ca sattvās tasmāṃ mahato daṇḍa-karmaṇo bhītāḥ pāpaṃ ca prajahati [Tib. 143a] kuśalaṃ samādāya vartante. akāmakā api tena balāvaṣṭaṃbhena saṃniyojyaṃte (kuśale te sattvā) anenopāyena. (104b) tasmād ayam avaṣṭaṃbha-ja upāya ity ucyate.
【U5 明施恩報恩方便善巧】【V1 問】
tatra katamo bodhisattvasya kṛta-pratikṛtika upāyaḥ.
【V2 解】
iha bodhisattvena yeṣāṃ sattvānāṃ pūrvam evopakāraḥ parīttaḥ prabhūto vā kṛto bhavati dānena vā vyasana-paritrāṇatayā vā bhaya-paritrāṇatayā vā priyāpriya-saṃ-yoga-viyogopasaṃhāraṇatayā vā vyādhi-saṃśamanatayā vā. teṣāṃ kṛtajñānāṃ kṛtavedināṃ pratyupakāra-kāmānām aṃtikād bodhisattvaḥ kuśala-samādānam eva pratikārato yācate saṃpratīcchati. na kīṃcid anyal lok'āmiṣam. evaṃ c' āha. ayam eva me bhavatām aṃtikān mahā-pratyupakāro bhaviṣyati saced yūyam eva mātṛjñā bhavatha pitṛjñā vistareṇa yāvac chīlaṃ samādāya vartadhve kṛtasya pratikṛtaṃ kuśala-samādānaṃ parataḥ pratyāśaṃsati.
【V3 結】
tena copāyena parāṃs tatra kuśale samādāpayati. tasmād ayam upāyaḥ kṛta-pratikṛtika ity ucyate.
【U6 明究竟清淨方便善巧】【V1 問】
tatra katamo bodhisattvasya viśuddha upāyaḥ.
【V2 解】
iha niṣṭhā-gamana-bodhisattva-bhūmi-sthito bodhisattvaḥ su-viśodhita-bodhisattva-mārgaḥ Tuṣite deva-nikāye upapadyate. amuko bodhisattvaḥ Tuṣite deva-nikāye upapannaḥ sa nacirasyedānīṃ Jaṃbūdvīpe 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. taṃ vayam ārāgayema na virāgayema. tasya ca bodhisattvasyāṃtike asmākaṃ janma bhaved ity aparimita-sattva-samyak-chanda-jananārthaṃ chanda-bahulīkaraṇārthaṃ. [Tib. 143b] punar bodhisattvaḥ Tuṣitād deva-nikāyāc cyutvā ucce vā mate vā kule upapadyate yad uta rāja-kule vā purohita-kule vā. tathodārāṃ kāmān utsṛjya niṣkrāmati sattvānāṃ bahu-mānotpādanārthaṃ. punar duṣkara- (caryām abhyupagacchati) duṣkara-caryā'dhimuktānāṃ sattvānāṃ vicchandana'rthaṃ. punar anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate tad-anyeṣāṃ sattvānāṃ bodhi-vimukti-sāmānyopagamana-paritarṣaṇārthaṃ. punar anuttarāṃ samyaksaṃbodhim abhisaṃbudhya Brahmādhyeṣaṇāṃ pratīkṣyate. na tāvat sattvānāṃ dharmaṃ deśayati. teṣāṃ sattvānāṃ dharma-gauravotpādanārthaṃ. nāvara-mātrakam etad dharm'ākhyānaṃ bhaviṣyati yatredānīṃ Brahmā dharma-deśanāyai svayaṃ bhagavaṃtam adhyeṣata iti. punar buddha-cakṣuṣā lokaṃ vyavalokayati. Brahmādhyeṣite 'nena dharmo deśito Brahma-gauravāt. para-vyāpāritena (na svena) sattveṣu kāruṇya-cittena n' ātmana eva pratirūpatāṃ viditveti. (105a) tad-ekatyānāṃ sattvānām evaṃrūpasya mithyā-grāhasya prahāṇārthaṃ. punar (dharma-cakram apravartita)-pūrvaṃ loke pravartayati. tathā dharmaṃ deśayati śikṣāpadāni ca prajñapayati.
【V3 結】
ayam ucyate bodhisattvasya viśuddha upāyaḥ yasmād upāyād anya upāya uttari atikrāntataraś ca praṇītataraś ca nāsti.
【S3 總結】
itīdaṃ ṣaḍvidham upāya-kauśalaṃ bodhisattvānāṃ samāsa-vyāsa-nirdeśataḥ pratihatānāṃ sattvānāṃ pratighātāpanayanāya madhya-sthānām avatārāya [Tib. 144a] avatīrṇānāṃ paripākāya paripakvānāṃ vimocanāya. iti nāsty ata uttari nāsty ato bhūyaḥ.
【P3 總結】
idaṃ bodhisattvānām upāya-kauśalaṃ.
【N12 四陀羅尼】【O1 問】
tatra katamā bodhisattvānāṃ dhāraṇī.
【O2 答】【P1 舉數列名】
samāsataś caturvidhā draṣṭavyā. dharma-dhāraṇī artha-dhāraṇī mantra-dhāraṇī bodhisattva-kṣāṃti-lābhāya ca dhāraṇī.
【P2 徵問別解】【Q1 法陀羅尼】
tatra dharma-dhāraṇī katamā. iha bodhisattvaḥ tad-rūpāṃ smṛti-prajñā-bal'ādhānatāṃ pratilabhate yayā śruta-mātreṇaivān-āmnātān vacasā aparicitān nāma-pada-vyaṃjana-kāya-saṃgṛhītān anupūrva-racitān anupūrva-samāyuktān apramāṇān granthān apramāṇaṃ kālaṃ dhārayati.
【Q2 義陀羅尼】
tatrārtha-dhāraṇī katamā. pūrvavat. tatrāyaṃ viśeṣaḥ. teṣām eva dharmāṇām apramāṇam (artham anāmnātam) aparicitaṃ manasā apramāṇaṃ kālaṃ dhārayati.
【Q3 [口*兄]陀羅尼】
tatra mantra-dhāraṇī katamā. iha bodhisattvaḥ tad-rūpāṃ samādhi-vaśitāṃ pratilabhate yayā yāni mantra-padān' īti-saṃśamanāya sattvānām adhitiṣṭhaṃti. tāni siddhāni bhavaṃti parama-siddhāny amoghāny anekavidhānām ītīnāṃ saṃśamanāya. iyam ucyate bodhisattvasya mantra-dhāraṇī.
【Q4 忍陀羅尼】【R1 問】
tatra katamā bodhisattvasya bodhisattva-kṣāṃti-lābhāya dhāraṇī.
【R2 解】【S1 明出體】
iha bodhisattvaḥ svayaṃ pragāḍha-hetu-caritaḥ prajñāvāṃ
【S2 明方便】
pravivikta-vihārī vācam apy anudīrayan darśana-patham apy anāgacchan kenacit saha tathā mātrā-bhojī asaṃkīrṇa-bhojī eka-prakārāśana-bhojī pradhyāna-parataḥ alpaṃ rātrau svapan [Tib. 144b] bahu jāgran yānīmāni tathāgata-bhāṣitāni bodhisattva-kṣāṃti-lābhāya mantra-padāni
【S3 廣明修相】【T1 舉無義[口*兄]詞為思惟境】
tad-yathā iṭi miṭi (105b) kiṭi bhikṣāṃti padāni svāhā
【T2 於[口*兄]句正起思惟】
ity eteṣāṃ mantra-padānām arthaṃ cintayati tulayaty upaparīkṣate. sa eṣāṃ mantra-padānām evaṃ samyak pratipanna evam-arthaṃ svayam evāśrutvā kutaścit pratipadyati. tad-yathā nāsty eṣāṃ mantra-padānāṃ kācid artha-pariniṣpattiḥ. nirartha evaite. ayam eva caiṣām artho yad uta nirarthatā. tasmāc ca paraṃ punar anyam arthaṃ na samanveṣate. iyatā tena teṣāṃ mantra-padānām arthaḥ su-pratividdho bhavati. sa teṣāṃ mantra-padānām arthaṃ samyak pratividhya tenaivārthānusāreṇa sarva-dharmāṇām apy arthaṃ samyak pratividhyati svayam evāśrutvā parataḥ. evaṃ ca punar arthaṃ pratividhyate. sarvābhilāpaiḥ sarva-dharmāṇāṃ svabhāvārthāpariniṣpattiḥ. yā punar eṣāṃ nirabhilāpya-svabhāvatā. ayam eṣāṃ svabhāvārthaḥ. sa evaṃ sarva-dharmāṇāṃ svabhāvārthaṃ samyak pratividhya tasmāt (param arthaṃ) na samanveṣate udāraṃ ca tasyārthasya prativedhāt prīti-prāmodyaṃ pratilabhate.
【T3 由思惟成忍勝義利】
tena bodhisattvena pratilabdhā tāni dhāraṇī-padāny adhiṣṭhāya bodhisattva-kṣāṃtir vaktavyā. tasyāś ca lābhāt sa bodhisattvo nacirasyedānīm adhyāśaya-śuddhiṃ pratilabhae. adhimātrāyām adhimukti-caryā-bhūmi-kṣāṃtau vartate.
【R3 結】
iyaṃ bodhisattvasya bodhisattva-kṣāṃti-lābhāya dhāraṇī veditavyā.
【P3 約位分別】
tatra dharma-dhāraṇīm artha-dhāraṇīṃ ca bodhisattvaḥ prathamasya kalpāsaṃkhyeyasyātyayāc chuddhādhyāśaya-[Tib. 145a] bhūmi-praviṣṭo labḥate niyatāṃ sthirāṃ udārāṃ ca. tataḥ punar arvāg labhate praṇidhāna-vaśena vā (dhyāna-saṃniśrayeṇa) vā. na tu niyatāṃ na sthirāṃ nodārāṃ. yathā dharmārtha-dhāraṇī evaṃ mantra-dhāraṇī veditavyā. bodhisattva-kṣāṃti-lābhāya tu dhāraṇī yathaiva vyākhyātā. tathaiva labhyate.
【P4 明得因差別】
etā punaḥ sarvā dhāraṇī bodhisattvaḥ caturbhir guṇair yukto labhate nānyatama-vikalaḥ. katamaiś caturbhiḥ. kāmeṣv anadhyavasito bhavati. para-samucchrāayeṣv īrṣyāṃ notpādayati. anīrṣyur bhavati. sarva-yācita-pradaś ca bhavaty ananutāpya-dāyī. dharm'ārāmaś ca bhavati. dharma-rato bodhisattva-piṭakam ārabhya piṭaka- (mātṛ(106a)kāyām āramate.)
【N13 所修正願】【O1 問】
katamad bodhisattvasya bodhisattva-praṇidhānaṃ.
【O2 答】【P1 總說】
tat samāsataḥ paṃcavidhaṃ draṣṭavyaṃ. cittotpāda-praṇidhānam upapatti-praṇidhānaṃ gocara-praṇidhānaṃ samyak-praṇidhānaṃ mahā-praṇidhānaṃ ca.
【P2 別釋】【Q1 發心願】
tatra prathama-cittotpādo (1bodhisattvasyānuttarāyāṃ samyaksaṃbodhau cittotpāda-praṇidhānam) ity ucyate.
【Q2 受生願】
āyatyāṃ sattvārthānukūlāsu sugaty-upapattiṣu praṇidhānaṃ bodhisattvasyopapatti-praṇidhānam ity ucyate.
【Q3 所行願】
samyag-dharma-pravicaya-praṇidhānam apramāṇ'ādi-kuśala-dharma-bhāvanā-viṣaya-praṇidhānaṃ bodhisattvasya gocara-praṇidhānam ity ucyate.
【Q4 正願】
āyatyāṃ sarva-bodhisattva-kuśala-saṃgrahāya sarva-guṇa-saṃgrahāya ca samāsato vyāsato vā praṇidhānaṃ bodhisattvasya samyak-praṇidhānam ity ucyate.
【Q5 大願】
mahā-praṇidhānaṃ punar bodhisattvasyāsmād eva samyak-praṇidhānād veditavyaṃ.
[Tib. 145b] tat punar daśavidhaṃ. ayatyāṃ sarv'ākārāprameya-tathāgata-pūjopasthānatāyai prathamaṃ praṇidhānaṃ bodhisattvasya mahā-praṇidhānam ity ucyate. buddhānāṃ ca bhagavatāṃ sad-dharma-parigrah'ārakṣaṇatāyai dharma-netrī-saṃdhāraṇāya mahā-praṇidhānaṃ. Tuṣita-bhavana-vāsam upādāya pūrvavad yāvat parinirvāṇāya mahā-praṇidhānaṃ. bodhisattva-sarv'ākāra-samyak-caryā-caraṇatāyai mahā-praṇidhānaṃ. sarva-sattva-paripākāya mahā-praṇidhānaṃ. sarva-loka-dhātu-saṃdarśanāya mahā-praṇidhānaṃ. buddha-kṣetra-pariśodhanāya mahā-praṇidhānaṃ. sarva-bodhisattvaik'āśaya-prayogatāyai mahā-praṇidhānaṃ. avaṃdhya-samyak-prayogatāyai mahā-praṇidhānaṃ. anuttara-samyaksaṃbodhy-abhisaṃbodhāya mahā-praṇidhānaṃ.
【N14 三三摩地】【O1 辨三相】
tatra katamo bodhisattvasya śūnyatā-samādhiḥ. iha bodhisattvasya sarvābhilāp'ātmakena svabhāvena virahitaṃ nirabhilāpya-svabhāvaṃ vastu paśyataḥ yā cittasya sthitiḥ. ayam asyocyate śūnyatā-samādhiḥ. apraṇihitaḥ samādhiḥ katamaḥ. (106b) iha bodhisattvasya tad eva nirabhilāpya-svabhāvaṃ vastu mithyā-vikalpa-samutthāpitena kleśena duḥkhena ca parigṛhītatvād aneka-doṣa-duṣṭaṃ samanupaśyato y' āyatyāṃ tatrāpraṇidhāna-pūrvakā citta-sthitiḥ. ayam asyāpraṇihitaḥ samādhir ity ucyate. ānimittaḥ samādhiḥ katamaḥ. iha bodhisattvasya tad eva nirabhilāpya-svabhāvaṃ vastu sarva-vikalpa-[Tib. 146a]prapaṃca-nimittāny apanīya yathābhūtaṃ śāṃtato manasikurvato yā citta-sthitiḥ. ayam asyocyate ānimittaḥ samādhiḥ.
【O2 明建立】
kasmāt punar eṣām eva trayāṇāṃ samādhīnāṃ prajñaptir bhavati. nāta uttari nāto bhūyaḥ. dvayam idaṃ sac cāsac ca. tatra saṃskṛtam asaṃskṛtaṃ ca sat. asad ātmā vā ātmīyaṃ vā. tatra saṃskṛte saty apraṇidhānataḥ prātikūlyato 'praṇihita-samādhi-vyavasthānaṃ. asaṃskṛte punar nirvāṇe praṇidhānataḥ samyag-abhirati-grahaṇato 'nimitta-samādhi-vyavasthānaṃ. yat punar etad asad eva vastu. tatra bodhisattvena na praṇidhānaṃ nāpraṇidhānaṃ karaṇīyam. api tu tad asad ity eva yathābhūtaṃ draṣṭavyaṃ. tac ca darśanam adhikṛtya śūnyatā-samādhi-vyavasthānaṃ veditavyaṃ.
【O3 結勸修學】
evaṃ hi bodhisattva eṣu triṣu samādhiṣu yogaṃ karoti. evaṃ ca vyavasthānaṃ yathābhūtaṃ prajānāti. tad-any'ākārān api trīn samādhīn yathābhūta-vyavasthāna-naya-praveśena bhāvanā-naya-praveśena ca yathābhūtaṃ prajānāti yeṣu śrāvakāḥ śikṣaṃte samudāgacchaṃti ca.
【N15 四法嗢[打-丁+它]南】【O1 舉數列名】
catvārīmāni dharmoddānāni yāni buddhāś ca bodhisattvāś ca sattvānāṃ viśuddhaye deśayati. katamāni catvāri. anityāḥ sarva-saṃskārāḥ iti dharmoddānaṃ. duḥkhāḥ sarva-saṃskārā iti dharmoddānaṃ. anātmānaḥ sarva-dharmā iti dharmoddānaṃ. śāṃtaṃ nirvāṇam iti dharmoddānaṃ.
【O2 解嗢[打-丁+它]南義】
(etat-pratisaṃyu--------- [Tib. 146b] dharmam udīrayaṃti) buddha- (bodhisattvāḥ sattvānāṃ.) tasmād etāni dharmoddānānīty ucyaṃte. purāṇaiś ca śānta-mānasair munibhir uditoditatvān nityakālam uddānānīty ucyaṃte. mahodaya-gāminī bhavāgrāc ca gāminī pratipat tasmād uddānānī(107a)ty ucyaṃte.
【O3 依四義次第解釋】【P1 就遍計所執以解無常】【Q1 問】
kathaṃ ca bodhisattvaḥ sarva-saṃskārāṃ anityataḥ samanupaśyati.
【Q2 解】【R1 就遍計執解無常】
iha bodhisattvaḥ sarva-samṣkārāṇām abhilāpya-svabhāvaṃ nityakālam eva nāstīty upalabhyānityataḥ sarva-saṃskārāṃ paśyati.
【R2 就依他因緣之法以解無常】【S1 觀依他自性無常】
punar aparijñātasya bhūtataḥ tasyaiva nirabhilāpyasya vastunaḥ aparijñāta-hetukaṃ udaya-vyayam upalabhyate. nirabhilāpya-svabhāvāṃ sarva-saṃskārān anityataḥ samanupaśyati.
【S2 約三世以辯無常】
so 'tītāṃ saṃskārān utpanna-niruddhāṃ samanupaśyati. teṣāṃ naiva hetum upalabhate nāpi svabhāvam. tasmāt teṣāṃ naiva hetuto nāpi svabhāvato vidyamānatāṃ samanupaśyati. pratyutpannān utpannāniruddhāṃ samanupaśyati. teṣāṃ hetuṃ nopalabhate datta-phalatvāt. svabhāvaṃ punar upalabhate aniruddhatvāt. tasmāt teṣāṃ svabhāvato vidyamānatāṃ samanupaśyati no tu hetutaḥ. anāgatān saṃskārān anutpannāniruddhān paśyati. teṣāṃ hetum upalabhate adatta-phalatvāt. no tu svabhāvam anutpannatvāt. tasmāt teṣāṃ bodhisattvo hetuto vidyamānatāṃ paśyati. no tu svabhāvataḥ.
【S3 就四相以辨無常】【T1 辨四相】
sa evaṃ triṣv adhvasv avyavacchinnāṃ saṃskāra-saṃtatiṃ pravartamānāṃ dṛṣṭvā ekaikasmiṃ saṃskāra-kṣaṇe trīṇi saṃskṛtasya saṃskṛta-lakṣaṇāni paśyati. kṣaṇād ūrdhvaṃ caturthaṃ saṃskṛta-lakṣaṇaṃ samanupaśyati.
【T2 破廣外執】【U1 約大小二相以破實有】【V1 略破法外四相】
tatra pūrva-saṃskāra-kṣaṇe svabhāva-vināśānantaraṃ yaḥ apūrva-saṃskāra-kṣaṇa-svabhāva-prādurbhāvaḥ. [Tib. 147a] sā jātir iti paśyati. utpannasya yas tat-kālāvipraṇāśaḥ. sā sthitir iti paśyati. taṃ pūrva-niruddhaṃ saṃskāra-kṣaṇa-svabhāvam apekṣya tasyotpannasya yad anyatvam anyathātvaṃ vā. sā jareti paśyati. tasmāj jāti-kṣaṇād ūrdhvaṃ tasyaivotpannasya saṃskāra-kṣaṇasya yaḥ svabhāva-vināśaḥ. sa vyaya iti paśyati. sa yat-svabhāvam eva tam-utpannaṃ saṃskāra-kṣaṇaṃ samanupaśyati. tat-svabhāvām eva tasya jātiṃ sthitiṃ jarāṃ ca. na paśyati tad-anya-svabhāvāṃ. tasmāc ca kṣaṇād ūrdhvaṃ ya eva tasya saṃskāra-kṣaṇa-svabhāvasyāpagamaḥ. sa eva teṣāṃ jāty-ādīnām iti yathābhūtaṃ paśyati.
【V2 廣破法外四相】【W1 將欲破先申正義】
tāny etāni catvāry api saṃskṛta-lakṣaṇāny abhisamasya saṃskārāṇāṃ samāsato dvayāvasthā-prabhāvitāni. bhāva-prabhāvitāny abhāva-prabhavitāni ca. tatra bhagavatā yo bhāvaḥ. tad ekaṃ saṃskṛta-lakṣaṇaṃ vyavasthāpitaṃ. yas tv abhāvaḥ. tad dvitīyaṃ saṃskṛta-lakṣaṇaṃ vyavasthāpitaṃ. sa ca bhāvas teṣāṃ saṃskārāṇāṃ sthity-anyathātva-prabhāvita iti kṛtvā (107b) tṛtīyaṃ saṃskṛta-lakṣaṇaṃ vyavasthāpitaṃ.
【W2 破邪執】【X1 明總觀非實】
tatra bodhisattvaḥ saṃskāra-mātraṃ sthāpayitvā na tasya jātiṃ na sthitiṃ na jarāṃ nānityatāṃ sarva-kālaṃ dravya-svabhāva-pariniṣpattitaḥ paśyati. tat kasya hetoḥ. saṃskāra-mātram utpadyamānam upalabhate nāsyānyāṃ jātiṃ na sthitiṃ na jarāṃ nānityatāṃ. saṃskāra-mātram eva ca tiṣṭhaj jīryad vinaśyad upalabhate na tasya jātiṃ sthitiṃ jarām anityatāṃ ca.
【X2 以理別徵以破實有】【Y1 約四相以破實有】
yuktyā 'pi ca bodhisattvo vimṛśann etaṃ jāty-ādīṃ dravyato nopalabhate. evaṃ ca punar vimṛśaṃ [Tib. 147b] nopalabhate. saced rūp'ādi-saṃskāra-vinirmuktaḥ anyo jāti-dharmaḥ syāt sa yathaiva rūp'ādika-saṃskāraḥ sv'ātmanā utpadyate. tathaiva so 'py utpadyeta. evaṃ sati dve janmanī syātāṃ. yac ca saṃskāra-janma yac ca jāti-janma. tatra saṃskāra-janma tasmāj jāti-janmanaḥ ananyad eva vā syāt. anyad eva vā. yadi tāvad ananyad evaṃ saty apārthikā jāti-dravya-kalpanā. anyā jātir dravyato 'stiti na yujyate. atha ca punar anyad evaṃ sati saṃskāra-janma-jātir na bhavati. saṃskāra-janma-jātir iti na yujyate. yathā jātir evaṃ sthitir jarā vināśaś ca vistareṇa veditavyaḥ.
【Y2 別約滅相以破實有】
saced vināśo nāma svabhāvato dharmaḥ (pariniṣpanno 'sy') ātmotpadyeta nirudyeta vā. yadā ca vināśa utpannaḥ syāt. tadā sarva-saṃskārair niruddhair bhavitavyaṃ syāt. evaṃ sati alpa-kṛcchreṇa nirodha-samāpannasyeva citta-caitasikānāṃ dharmāṇām apravṛttiḥ syāt. tasya ca punar vināśasya nirodhān niruddhair api taiḥ saṃskāraiḥ punar eva bhavitavyaṃ syād vināśa eṣāṃ nāstīti kṛtvā. ato vināśa utpadyate nirudhyate ceti na yujyate.
【U2 約假有觀成破其實有】
na ca punaḥ k ulaputrasya vā kuladuhitur vā sarva-kālāstitāṃ ca dravya-satāṃ svabhāva-pariniṣpattiṃ ca prajñapti-satāṃ paśyato nirvid virāgo vimuktiś ca yujyate. ato viparyayeṇa tu yujyate.
【Q3 結】
ity ebhir ākārair bodhisattvaḥ sarva-saṃkārā anityā iti yathābhūtaṃ prajānāti.
【P2 釋有漏皆苦義】
tāṃ punar evam anityāṃ saṃskārāṃ prabandhena vartamānād bodhisattvaḥ tri-prakārāyā duḥkhatāyāḥ. [Tib. 148a] (san (108a)-----paśyati) saṃskāra-duḥkhatāyā vipariṇāma-duḥkhatāyā duḥkha-duhkhatāyāś ca. evaṃ hi bodhisattvaḥ sarva-saṃskārā duḥkhā iti yathābhūtaṃ prajānāti.
【P3 釋諸法無我義】
punaḥ sarva-dharmāṇāṃ bodhisattvaḥ saṃskṛtāsaṃskṛtānāṃ dvividhaṃ nairātmyaṃ (yathābhūtaṃ prajānāti.) pudgala-nairātmyaṃ dharma-nairātmyaṃ ca. tatredaṃ pudgala-nairātmyaṃ. yan naiva te vidyamānā dharmāḥ pudgalāḥ. nāpi vidyamāna-dharma-vinirmukto 'nyaḥ pudgalo vidyate. tatredaṃ dharma-nairātmyaṃ. yat sarveṣv abhilāpyeṣu vastuṣu sarvābhilāpa-svabhāvo dharmo na saṃvidyate. evaṃ hi bodhisattvaḥ sarva-dharmā anātmāna iti yathābhūtaṃ prajānāti.
【P4 釋涅槃義】【Q1 法】【R1 釋涅槃名】
yaḥ punar eṣām eva saṃskārāṇāṃ pūrvaṃ hetu-samucchinnānāṃ paścād aśeṣoparamas tad-anyeṣāṃ cātyaṃtam anabhinirvṛttir aprādurbhāvaḥ. idam ucyate nirvāṇaṃ.
【R2 出涅槃體】
tac ca śāntaṃ kleśopaśamād duḥkhopaśamāc ca veditavyaṃ.
【R3 約人辨】
evaṃ ca tāvad an-adhyāśya-śuddho bodhisattvaḥ a-dṛṣṭasatyo vā śrāvakayānīyo nirvāṇam adhimukto bhavati. evaṃ cābhidadhāati. śāntaṃ nirvāṇam iti. na cāsya tasmiṃ nirvāṇe yathābhūtāvagamo yathāvaj-jñāna-darśanaṃ pravartate. asti tv eṣa yoniśo-manaskāraḥ.
【Q2 喻】【R1 王子喻】【S1 喻】
tad-yathā rāja-putro vā gṛhapati-putro vā rājñā gṛhapatinā vā 'ntargṛhe saṃvardhitaḥ syāt. tasya ca dahrasyaiva kumāra-bhūtasya tena rājñā gṛhapatinā vā kṛtrimakā mṛga-rathakā vā (go-'śva)-rathakā vā hasti-rathakā vā upasaṃhṛtā bhaveyuḥ. sa ca rāja-putro vā gṛhapati-putro vā taiḥ krīḍan ramamāṇaḥ paricārayans teṣv eva kṛtrimeṣu [Tib. 148b] mṛgeṣu mṛga-saṃjñā syāt kṛtrimeṣu go-'śveṣu hastiṣu hasti-samjñā syāt. athaikadā sa rājā vā gṛhapatir vā svasya putrasya vṛddher anvayād indriyāṇāṃ paripākād bhūtānāṃ mṛgāṇāṃ varṇaṃ bhāṣeta. bhūtānāṃ yāvad dhastināṃ varṇaṃ bhāṣeta. tasya punaḥ rāja-putrasya vā gṛhapati-putrasya vā taṃ varṇa-vādaṃ śrutvā evaṃ syāt. eṣām ayaṃ rājā gṛhapatir vā asmākaṃ mṛga-rathakānāṃ yāvad dhasti-rathakānāṃ varṇaṃ bhāṣata-iti. athāpareṇa samayena sa rājā gṛhapatir vā svaṃ putraṃ bahir āgārān nirvāsya bhūtān mṛgān tasmai upadarśayet (108b) (yāvad bhūtān hastina upadarśayet.) tasya tāṃ dṛṣṭvā tasmiṃ samaye pratyātmaṃ pratyavagamo yathābhūta utpadyeta. ime te bhūtārthikā mṛga-rathakā vistareṇa yāvad dhasti-rathakā yeṣām asmākaṃ pitā dīrgha-rātraṃ varṇaṃ bhāṣitavān. asmākam eva tv a-yathābhūte 'rthe tat-pratirūpa-mātrake tat-pratibiṃba-pratibhāsa-mātrake adhimokṣaḥ pravṛtta iti.
【S2 合】
tena pūrvakeṇādhimokṣeṇ' āritīyeran. evam eva saṃsārāntargṛha-saṃvṛddhānām a-śuddh'āśayānāṃ bodhisattvānāṃ adṛṣṭa-satyānāṃ ca śrāvakāṇāṃ putra-sthānīyānāṃ pitṛ-kalpair buddhair bodhisattvaiś ca mahā-bhūmi-praviṣṭair nirvāṇa-pratyakṣa-darśibhis teṣāṃ bodhisattvānāṃ srāvakāṇāṃ ca purato nirvāṇasya yathā-dṛṣṭasya varṇo bhāṣitaḥ. taiś ca tan nirvāṇaṃ guṇato ghoṣa-mātrānusāriṇyā buddhyā dīrgha-rātram adhimuktaṃ. yadā punas teṣāṃ saṃbhāra-paripāka-vṛddher anvayāc chraddh'āśayānāṃ ca bodhisattvānāṃ dṛṣṭa-satyānāṃ ca śrāvakāṇāṃ nirvāṇe pratyakṣa-[Tib. 149a]jñānam utpadyate. tadā teṣām api yathābhūtaḥ pratyavagama utpadyate. idaṃ tan nirvāṇaṃ sarva-śrāvaka-pratyekabuddhānāṃ yasya buddha-bodhisattvair varṇo bhāṣitaḥ. asmābhis tu pūrvaṃ bāla-prajñatayā na yathābhūtam adhimuktam. asti tu tad asya prat rūpakam. asti pratibhāsa-mātrakaṃ te tena pūrvakenādhimokṣeṇa ritīyaṃte paścimaṃ yathābhūtādhimokṣaṃ niśritya.
【R2 病人喻】【S1 喻】【T1 應機感聖喻】
tad-yathā kiṃcid vyādhitaṃ puruṣaṃ kaścin mahā-vaidyaḥ tasya pratyupasthitasya vyādheḥ praśamāy' ānulomikair bhaiṣajyair upatiṣṭhet sa ca vyādhita-puruṣo dīrgha-kāla-pratiniṣevaṇāt teṣāṃ bhaiṣajyānāṃ tad-adhimukta eva bhavet. tad-ārāmaḥ. teṣv eva sāra-darśī bhavet.
【T2 聞教轉執喻】
atha tasya vyādhita-puruṣasya sa ca pūrvako vyādhiḥ tayā bhaiṣajy'āsevayā (vyupaśāmye-------pūrvo vyādhir) anya-bhaiṣajya-sādhyaḥ prādurbhavet.
【T3 勸聞勝法喻】
atha sa mahā-vaidyaḥ pūrvakasya ca vyādheḥ praśamaṃ paścimakasya cotpādam anya-bhaiṣajya-sādhyaṃ viditvā taṃ ca pūrvakaṃ bhaiṣajya-prayogaṃ pratikṣiped anyaṃ c' ānulomikaṃ (vyapadiśed bhai(109a)ṣajyaṃ)
【T4 前執不捨喻】
bālo vyādhita-puruṣaḥ pūrva-bhaiṣajyādhimuktaḥ teṣv eva pathya-saṃjñī.
【T5 說教淺深喻】
yenaiva mahā-vaidyena tāni pūrva-paścimāni bhaiṣajyāni vyapadiṣṭāni. evam apy ucyamānas tena saṃmukham. apathyāny etāni pūrvakāṇi bhaiṣajyāni paścime vyādhāv iti na pratyayeta (tasmin. na tasya) vacanam abhiśraddadhyāt.
【T6 愚人未解喻】
evam eva tad-upamās te bālā bodhisattvāḥ śrāvakāś ca veditavyāḥ. ye vyādhita-puruṣa iva kleśa-grastā mahā-vaidyasya tathāgatasyottarād uttaratarām uttaratamām uttānād uttānatarāṃ gaṃbhīrād gaṃbhīratarāṃ gambhīratamāṃ hīnād udārām udāratarām udāratamāṃ dharma-deśanāṃ [Tib. 149b] samyag-vyapadeśam avavādānuśāsanīṃ nāvataraṃti nādhimuc yaṃte na pratipadyante dharmasyānudharmaṃ.
【S2 合】
tatra śrāddho bodhisattvaḥ śrāvako vā na tasmin tathāgata-bhāṣite vimati-saṃdeham utpādayati. sa punaḥ sarvāṃga-pariṣkāra-su-samāyuktam iv' ājanya-rathaṃ taṃ tathāgata-bhāṣitaṃ dharma-ratham abhiruhya kuśala iva sārathir yāvati tena bhūmir gantavyā bhavaty anuprāptavyā. tāṃ laghu-laghv eva gantā bhavaty adhandhāyamānaḥ.
Bodhisattvabhūmāv ādhāre yoga-sthāne saptadaśamaṃ bodhipakṣya-paṭalaṃ.【J3 明其因成果滿】【K18 菩薩功德品】【L1 第一頌】【M1 頌列七名】
uddānaṃ.
【M2 長行次第解釋】【N1 希求法】
paṃceme bodhisattvasy' āścaryādbhutā dharmāḥ anuttare samyaksaṃbodhi-yāne śikṣamāṇasya veditavyā. katame paṃca. niṣkāraṇa-vatsalatā sarva-sattveṣu. sattvānām evārthāya saṃsāre 'prameya-duḥkha-sahiṣṇutā. bahu-kleśānāṃ dur-vineyānāṃ ca sattvānāṃ vinayopāya-jñatā. parama-dur-vijñāna- tattvārthānupraveśaḥ. aciṃtya-prabhāvatā ca. ime paṃca bodhisattvānām āścaryādbhutā dharmāḥ asādhāraṇās tad-anyaiḥ sarva-sattvaiḥ.
【N2 不希奇法】
paṃcemāni bodhisattvasyānāścaryāṇi. yaiḥ samanvāgato bodhisattvaḥ āścaryādbhuta-dharma-samanvāgata ity ucyate. katamāni paṃca. yad bodhisattvaḥ para-hita-hetukena duḥkhena sukh'ātmaka eva san kṛtsnaṃ para-hita-hetukaṃ duḥkham abhyupagacchati. idaṃ bodhisattvasya [Tib. 150a] prathamam anāścaryaṃ. yena samanvāgato bodhisattvaḥ āścaryādbhuta-dharma-samanvāgata ity ucyate. punar aparaṃ yad bodhisattvaḥ saṃsāra-doṣa-jño (109b) nirvāṇa-guṇa-jña eva ca san sattva-pariśuddhi-priyas tenaiva ca sukh'ātmakaḥ sattva-pariśuddhim evādhipatiṃ kṛtvā saṃsāram abhyupagacchati. idaṃ bodhisattvasya dvitīyam anāścaryaṃ pūrvavat. punar aparaṃ yad bodhisattvaḥ tūṣṇīṃbhāva-sukha-rasa-jña eva san sattva-pariśuddhi-priyas tenaiva ca sukh'ātmakaḥ sattva-pariśuddhim evādhipatiṃ kṛtvā sattvānāṃ dharma-deśanāyai prayujyate. idaṃ bodhisattvasya tṛtīyam anāśaryaṃ pūrvavat. punar aparaṃ yad bodhisattvaḥ ṣat-pāramitopacitaṃ kuśala-mūlaṃ sattva-pariśuddhi-priyas tenaiva ca sukh'ātmakaḥ sattva-pariśuddhim evādhipatiṃ kṛtvā sarva-sattvānām āśayataḥ samutsṛjati. na ca punas tasya samutsargasya vipākenārthī bhavati. idaṃ bodhisattvasya caturtham anāścaryaṃ pūrvavat. punar aparaṃ yad bodhisattvaḥ para-kārya-sva-kārya eva (sarva-para-kāryārtha)-kriyāsu saṃdṛśyate. idaṃ bodhisattvasya paṃcamam anāścaryaṃ. yena samanvāgato bodhisattvaḥ āścaryādbhuta-dharma-samanvāgata ity ucyate.
【N3 平等心】
paṃcabhir ākārair bodhisattvaḥ sarva-sattveṣu sama-citto veditavyaḥ. katamaiḥ paṃcabhiḥ. prathamena bodhāya cittotpāda-praṇidhānena. tathā hi bodhisattvaḥ sarva-sattvānām arthe samaṃ tac-cittam utpādayati. anukaṃpā-[Tib. 150b]sahagatena cittena sama-citto bhavati. bodhisattvaḥ (sarva-sattveṣv) eka-putraka iva prema-sahagatena cittena sama-citto bhavati. bodhisattvaḥ sarva-sattveṣu pratītyasamutpanneṣu ca sarva-saṃskāreṣu sattva-saṃjñeti viditvā bodhisattvo yā ekasya sattvasya dharmatā. sā sarveṣām iti dharma-samatā'nugatena cetasā sarva-sattveṣu sama-citto viharati. yathā caikasya sattvasyārtham ācarati tathā sarveṣām. evaṃ hi bodhisattvo 'rtha-kriyā-sahagatena cetasā sarva-sattveṣu sama-citto viharati. ebhiḥ paṃcabhir ākārair bodhisattvaḥ sattveṣu sama-citto bhavati.
【N4 饒益】
paṃcabhir ākārair bodhisattvānāṃ sattveṣu sarvopakāra-kriyā veditavyā. katamaiḥ paṃcabhiḥ. samyag-ājīva-vyapadeśopasaṃhāreṇa. vilomeṣu ca kṛtyeṣv arthopasaṃhiteṣv anulomopadeśopasaṃhāreṇa. anāthānāṃ ca duḥkhi(110a)tānāṃ kṛpaṇānām apratisaraṇānāṃ sanātha-kriyayā. sugati-gamana-mārgasya vyapadeśopasaṃhāreṇa. yāna-traya-vyapadeśopasaṃhāreṇa ca.
【N5 報恩】
paṃcabhir ākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyutthitā bhavaṃti. katamaiḥ paṃcabhiḥ. ātmānaṃ guṇaiḥ saṃyojayaṃti. para-guṇ'ādhānāya prayouktāro bhavaṃti. anātheṣu duḥkhiteṣu kṛpaṇeṣv apratisaraṇeṣu sattveṣu sānāthyaṃ kurvaṃti. tathāgatān pūjayaṃti. tathāgata-bhāṣitaṃ ca dharmaṃ mukhena vā lekhayitvā vā dhārayaṃti taṃ ca pūjayaṃti.
【N6 欣讚】
paṃcemāni sthānāni bodhisattvena nitya-kālam āśāsitavyāni bhavaṃti. [Tib. 151a] katamāni paṃca. buddhotpād'ārāgaṇatā. teṣām eva ca buddhānām aṃtikāt ṣaṭ-pāramitā-bodhisattva-piṭaka-śravaṇaṃ. sarv'ākāra-sattva-paripācana-pratibalatā. anuttarasamyaksaṃbodhi-prāptiḥ. abhisaṃbodheś ca śrāvaka-sāmagrī.
【N7 不虛饒益加行】
paṃcabhiḥ kāraṇair bodhisattvasya sattveṣv avaṃdhyo 'rtha-kriyā-prayogo bhavati. katamaiḥ paṃcabhiḥ. iha bodhisattvaḥ ādita eva sattveṣu hita-sukhaiṣī bhavati. tac ca hita-sukhaṃ yathābhūtaṃ prajānāti. aviparyasta-buddhir bhavati. iti sarvaṃ pūrvavat veditavyaṃ tad-yathā pūjā-sevā'pramāṇa-paṭale.
【L2 第二頌】【M1 頌列六名】
uddānaṃ.
【M2 長行次第解釋】【N1 無顛倒加行】
paṃcabhiḥ prayogair bodhisattvasya sarva-samyak-prayoga-saṃgraho veditavyaḥ. katamaiḥ paṃcabhiḥ. anurakṣaṇā-prayogena. anavadya-prayogena. pratisaṃkhyāna-bala-prayogena. adhyāśaya-śuddhi-prayogena. niyata-patita-prayogena ca.
tatra bodhisattvaḥ anurakṣaṇā-prayogena medhāṃ rakṣati yena sahajena jñānena dharmāṃ laghu-laghv evodgṛhṇāti. smṛtiṃ rakṣati yayā smṛtyā udgṛhītāṃ dharmāṃ dhārayati. (jñānaṃ (110b) rakṣati) yena jñānena dhṛtānāṃ dharmāṇām artham upaparīkṣate. samyak ca prajñayā pratividhyati. medhā-smṛti-buddhi-hānabhāgīya-nidāna-parivarjanatayā. sthiti-vṛddhi-bhāgīya-nidāna-pratiniṣevaṇatayā ca. sva-cittam ārakṣati indriyāṇāṃ gupta-dvāratayā. [Tib. 151b] para- (cittam ārakṣati) samyak para-cittānuvartanatayā. tatra bodhisattvasyānavadyaḥ prayogaḥ kuśaleṣu dharmeṣv aviparītaś cottaptaś cāpramāṇas ca satataś ca bodhi-pariṇamitaś ca. pratisaṃkhyāna-bala-prayogaḥ punar asya sarvasyām adhimukti-caryā-bhūmau draṣṭavyaḥ. śuddhādhyāśaya-prayogaḥ śuddhādhyāśaya-bhūmau draṣṭavyaḥ. niyati-patita-prayogo niyatāyāṃ bhūmau niyata-caryā-bhūmau niṣṭhā-gamana-bhūmau ca draṣṭavyaḥ. evam ebhiḥ paṃcabhiḥ prayogair bodhisattvasya sarva-samyak-prayoga-saṃgraho bhavati.
【N2 退墮】
paṃca ime bodhisattvasya hānabhāgīyā dharmā veditavyāḥ. katame paṃca. agauravatā dharme dharma-bhāṇake ca. pramāda-kausīdyaṃ. kleś'āsevā'dhivāsanatā. duścarit'āsevā'dhivāsanatā. tad-anyaiś ca bodhisattvaiḥ saha paritulanābhimānatā dharma-viparyāsābhimānatā ca.
【N3 勝進】
paṃceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ. te punar eṣām eva paṃcānāṃ kṛṣṇa-pakṣyāṇāṃ dharmāṇāṃ yathākramaṃ viparyayeṇa veditavyāḥ.
【N4 相似功德】
paṃceme bodhisattvānāṃ guṇa-pratirūpakā bodhisattva-doṣā veditavyāḥ. katame paṃca. raudra-duḥśīleṣu sattveṣu tato nidānam apakāra-kriyā. kuhakasyeryāpatha-saṃpatti-kalpanā. lok'āyatair mantrais tīrthika-śāstra-pratisaṃyuktair jñātra-pratilaṃbhaḥ paṇḍita-saṃkhyā-gamanatā ca. sāvadyasya ca dān'ādikasya kuśalasyādhyācāraḥ. sad-dharma-pratirūpakāṇāṃ ca rocanā-deśanā-vyavasthāpanā.
【N5 真實功德】
paṃceme bodhisattvasya [Tib. 152a] bhūtā bodhisattva-guṇā veditavyāḥ. katame paṃca. raudra-duḥśīleṣu sattveśu viśeṣeṇa kāruṇya-cittatā. prakṛtyā (111a) īryāpatha-saṃpannatā. tathāgata-praṇīten' āgamādhigamena jñātra-pratilaṃbhaḥ paṇḍita-saṃkhyā-gamanatā ca. anavadyasya dān' ādikasya kuśala-gatasya kriyā. sad-dharmasya ca prakāśanā sad-dharma-pratirūpakāṇāṃ ca pratikṣepaṇatā.
【N6 調伏有情】
daśasu sthāneṣu samāsato bodhisattvā vineyāṃ sattvān samyag eva vinayaṃti. katameṣu daśasu. duścarita-viveke. (kāma-viveke). āpatty-anadhyācāra-vyutthāne. indriyair gupta-dvāratāyāṃ. saṃprajānan vihāritāyāṃ. saṃsarga-viveke. praviviktasyāsad-vitarka-viveke. āvaraṇa-viveke. kleśa-paryavasthāna-viveke. kleśa-pakṣa-dauṣṭhulya-viveke ca.
【L3 第三頌】【M1 頌列五名】
uddānaṃ.
【M2 長行次第解釋】【N1 授記】
ṣaḍbhir ākāraiḥ samāsataḥ tathāgatā bodhisattvam anuttarāyāṃ samyaksaṃbodhau vyākurvaṃti. katamaiḥ ṣaḍbhih. gotra-stham anutpādita-cittaṃ. tathotpāditaṃ cittaṃ. saṃmukhāvasthitaṃ. viparokṣāvasthitaṃ. parimitaṃ kālam iyatā kālenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti. aparimita-kālaṃ vyākaroti na tu kāla-niyamaṃ karoti.
【N2 墮決定】
traya ime bodhisattvasya niyati-pātāḥ. katame trayaḥ. gotra-stha eva bodhisattvo niyati-patita ity ucyate. tat kasya hetoḥ. bhavyo 'sau pratyayān āsādya niyatam anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ. [Tib. 152b] punar ekatyo bodhisattvo niyataṃ cittam utpādayati anuttarāyāṃ samyaksaṃbodhau na punas tasmāt pratyudāvartayati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. punar bodhisattvo vaśitā-prāptaḥ sarvāṃ sattvārtha-caryāṃ yathecchati (yath' ārabhate) tathaivāvaṃdhyāṃ karoti. ta ete trayo niyati-patitā bhavaṃti. gotra-stha-niyati-pātaḥ cittotpāda-niyati-pātaḥ avaṃdhya-caryā-niyati-pātaś ca. tatra paścimaṃ niyati-pātam ārabhya tathāgatāḥ niyati-patitaṃ bodhisattvaṃ vyākurvāṇā vyākurvaṃti.
【N3 定作】
paṃcemāni sthānāni bodhisattvasyāvaśya-karaṇīyāni bhavaṃti yāny akṛtvā bodhisattvo 'bhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ. katamāni paṃca. prathamaś cittotpādaḥ (sattveṣv anukaṃ(111b)panottapta-viryaḥ) sarva-vidyā-sthāneṣu yogyatā akhedataś ca.
【N4 常所應作】
paṃcemāni bodhisattvasya sthānāni sātatya-karaṇīyāni. katamāni paṃca. apramādo bodhisattvasya sātatya-karaṇīyaṃ. anātheṣu sattveṣu duḥkhiteṣv apratisaraṇeṣu sānāthya-kriyā. tathāgata-pūjā. (skhalita-parijñā). sarva-kriyā-cāra-vihāra-manasikāreṣu bodhi-citta-pūrvaṃgamatā bodhisattvasya paṃcamaṃ sātatya-karaṇīyaṃ.
【N5 最勝】
daśeme dharmā bodhisattvānāṃ pradhāna-saṃmatā yān bodhisattvā agrato dhārayaṃty agra-prajñaptiṣu ca prajñapayaṃti. katame daśa. bodhisattva-(gotraṃ sarva-gotrāṇāṃ) pradhānaṃ. prathamaś cittotpādaḥ sarva-samyak-praṇidhānānāṃ pradhānaṃ. [Tib. 153a] vīryaṃ ca prajñā ca sarva-pāramitānāṃ pradhānaṃ. priyavāditā sarva-saṃgraha-vastūnāṃ pradhānaṃ. tathāgataḥ sarva-sattvānāṃ pradhānaṃ. karuṇā apramāṇānāṃ pradhānaṃ. caturthaṃ dhyānaṃ sarva-dhyānānāṃ pradhānaṃ. trayāṇaṃ samādhīnāṃ śūnyatā-samādhiḥ pradhānaṃ sarva-samāpattīnāṃ nirodha-samāpattiḥ pradhānaṃ. sarvopāya-kauśalānāṃ viśuddham upāya-kauśalaṃ yathānirdiṣṭaṃ pradhānaṃ.
【L4-5 第四至五頌】【M1 頌列六名】
uddānaṃ.
【M2 長行次第解釋】【N1 第四頌有四門】【O1 四種施設建立】【P1 總釋】
catvārīmāni bodhisattvānāṃ prajñapti-vyavasthānāni yāni bodhisattvā eva samyak prajñapayaṃti tathāgatā vā. na tv anyaḥ kaścid deva-bhūto vā (manuṣya-bhūto vā) śramaṇa-brāhmaṇa-bhūto vā anyatraitebhya eva śrutvā. katamāni catvāri. dharma-prajñapti-vyavasthānaṃ satya- (prajñapti-vyavasthānaṃ yukti)-prajñapti-vyavasthānaṃ yāna-prajñapti-vyavasthānaṃ ca.
【P2 隨別釋】【Q1 法施設建立】
tatra yā dvādaśāṃgasya sūtr'ādikasya vaco-gatasyā-nupūrva-racanā anupūrva-vyavasthāna-samāyogaḥ. idam ucyate dharma-prajñapti-vyavasthānaṃ.
【Q2 諦施設建立】
punar anekavidham avitathārthena tāvad ekam eva satyaṃ. na dvitīyam asti. dvividhaṃ satyam. saṃvṛti-satyaṃ paramārtha-satyaṃ ca. trividhaṃ satyaṃ. [Tib. 153b] lakṣaṇa-satyaṃ vāk-satyaṃ kriyā-satyaṃ ca. caturvidhaṃ duḥkha-satyaṃ yāvan mārga-satyaṃ. paṃcavidhaṃ satyaṃ. hetu-satyaṃ phala-satyaṃ jñāna-satyaṃ jñeya-satyam agrya-satyaṃ ca. ṣaḍvidhaṃ satyaṃ. satya-satyaṃ (112a) mṛṣā-satyaṃ parijñeyaṃ satyaṃ prahātavyaṃ satyaṃ sākṣātkartavyaṃ satyaṃ bhāvayitavyaṃ satyaṃ ca. saptavidham. āsvāda-satyam ādīnava-satyaṃ niḥsaraṇa-satyaṃ dharmatā-satyam adhimukti-satyam āryāṇāṃ satyam anāryāṇāṃ ca satyaṃ. aṣṭavidhaṃ. saṃskāra-duḥkhatā-satyaṃ vipariṇāma-duḥkhatā-satyaṃ duḥkha-duḥkhatā-satyaṃ pravṛtti-satyaṃ nivṛtti-satyaṃ saṃkleśa-satyaṃ vyavadāna-satyaṃ samyak-prayoga-satyaṃ ca. navavidhaṃ. anitya-satyaṃ duḥkha-satyaṃ śūnyatā-satyaṃ nairātmya-satyaṃ bhava-tṛṣṇā-satyaṃ vibhava-tṛṣṇā-satyaṃ tat-prahāṇopāya-satyaṃ sopadhiśeṣa-nirvāṇa-satyaṃ nirupadhiśeṣa-nirvāṇa-satyaṃ ca. daśavidhaṃ satyaṃ. aupakramika-duḥkha-satyaṃ bhoga-vaikalya-duḥkha-satyaṃ dhātu-vaiṣamya-duḥkha-satyaṃ priya-vipariṇāma-duḥkha-satyaṃ dauṣṭhulya-duḥkha-satyaṃ karma-satyaṃ kleśa-satyaṃ tathā-śravaṇa-yoniśo-manaskāra-satyaṃ samyag-dṛṣṭi-satyaṃ samyag-dṛṣṭi-phala-satyaṃ ceti. [Tib. 154a] idam ucyate bodhisattvānāṃ satya-prajñapti-vyavasthānaṃ. prabhedaśaḥ punar etad apramāṇaṃ veditavyaṃ.
【Q3 理施設建立】
catasro yuktayo yukti-prajñapti-vyavasthānam ity ucyate. tāsāṃ punaḥ pravibhāgaḥ pūrvavad veditavyaḥ.
【Q4 乘施設建立】
trayāṇāṃ yānānām ekaikasya saptabhir ākāraiḥ prajñapti-vyavasthānaṃ śrāvaka-yānasya pratyekabuddha-yānasya mahāyānasya yāna-prajñapti-vyavasthānam ity ucyate. caturṣv ārya-satyeṣu yā prajñā. tasyā eva ca prajñāyā ya āśrayaḥ ālaṃbanaṃ sahāyaḥ karma saṃbhāraḥ tasyā eva ca prajñāyāḥ yat phalam. ebhiḥ saptabhir ākāraiḥ śrāvaka-yāna-prajñapti-vyavasthānaṃ sākalyena veditavyaṃ. yathā śrāvaka-yāna-prajñapti-vyavasthānam evaṃ pratyekabuddha-yāna-prajñapti-vyavasthānaṃ. nirabhilāpyaṃ vastv ālaṃbanīkṛtya sarveṣu dharmeṣu yā tathatā nirvikalpa-samatā niryātā prajñā. tasyā eva ca prajñāyā ya āśraya ālaṃbanaṃ sahāyaḥ karma saṃbhāraḥ tasyā eva ca prajñāyā yat phalaṃ. ity ebhiḥ saptabhir ākārair mahāyāna-prajñapti-vyavasthānaṃ veditavyaṃ. atītānāgata- (pratyutpanneṣv adhvasu ye kecid bodhisattvāḥ) samyak-prajñapti-vyavasthānaṃ kṛtavantaḥ kariṣyaṃti kurvaṃti vā punaḥ sarve te ebhiś caturbhir vastubhiḥ. nāta uttari nāto bhūyaḥ.
【O2 四尋思】
catvārīmāni bodhisattvānāṃ sarva-dharmāṇāṃ yathā-bhūta-parijñāyai paryeṣaṇā-vastūni. nāma-paryeṣaṇā vastu-paryeṣaṇā svabhāva-prajñapti-(paryeṣaṇā viśeṣa)-[Tib. 154b] prajñapti-paryeṣaṇā ca. eṣāṃ ca vibhāgo veditavyaḥ tad-yathā tattvārtha-paṭale.
【O3 四如實遍知】
catvārīmāni bodhisattvānāṃ sarva-dharmāṇāṃ yathābhūta-parijñānāni. nāma-paryeṣaṇā-gataṃ yathābhūta-parijñānaṃ vastu-paryeṣaṇā-gataṃ (yathābhūta-parijñānaṃ svabhāva-prajñapti-paryeṣaṇā-gataṃ yathābhūta-parijñānaṃ) viśeṣa-prajñapti-paryeṣaṇā-gataṃ yathābhūta-parijñānam. eṣām api vibhāgaḥ pūrvavad veditavyas tad-yathā tattvārtha-paṭale.
【O4 五種無量】【P1 辨相】
paṃceme aprameyā bodhisattvānāṃ sarva-kauśala-kriyāyai saṃvartaṃte. katame paṃca. sattva-dhātur aprameyaḥ. loka-dhātur aprameyaḥ. dharma-dhātur aprameyaḥ. vineya-dhātur aprameyaḥ. vinayopāya-dhātuś cāprameyaḥ.
【P2 次第建立】【Q1 有情界無量】
catuḥṣaṣṭiḥ sattva-nikāyāḥ sattva-dhātus tad-yathā manomayyāṃ bhūmau. saṃtāna-bhedena punar aprameyaḥ.
【Q2 世界無量】
daśasu dikṣv aprameyā aprameya-nāma-loka-dhātavaḥ tad-yathā Sahā nāmnā loka-dhātuḥ yasya nāmnā Brahmā Sahāpatir ity ucyate.
【Q3 法界無量】
kuśalākuśalāvyākṛtā dharmāḥ prabheda-nayenāprameyā veditavyāḥ.
【Q4 所調伏界無量】
syād ekavidho vineyas sarva-stattvā vineyā iti kṛtvā. syād dvividhaḥ. sakala-bandhano vikala-bandhanaś ca. syāt trividhaḥ. mṛdv-indriyo madhyendriyas tīkṣṇendriyaḥ caturvidhaḥ. kṣatriyo brāhmaṇo vaiṣyaḥ śūdraś ca. paṃcavidhaḥ. rāga-carito [Tib. 155a] dveṣa-caritaḥ moha-carito māna-carito vitarka-caritaś ca. ṣaḍvidḥaḥ. gṛhī pravrajitaḥ aparipakvaḥ paripakvo 'vimuktaś ca vimuktaś ca. saptavidhaḥ. pratihato madhya-sthaḥ vyaṃjita-jñaḥ udghaṭita-jñaḥ tadātva-vineyaḥ āyati-vineyaḥ pratyaya-hāryaś ca vineyo yādṛśān pratyayān labhate tathā-tathā pariṇamati. aṣṭavidhaḥ. aṣṭau parṣadaḥ kṣatriya-parṣadam ādiṃ kṛtvā yāvad brahma-parṣat. navavidhaḥ. tathāgata-vineyaḥ śrāvaka-pratyekabuddha-(113a)vineyaḥ bodhisattva-vineyaḥ kṛcchra-sādhyaḥ akṛcchra-sādhyaḥ ślakṣṇa-sādhyaḥ avasādanā-sādhyaḥ dūre vineyaḥ aṃtike vineyaḥ. daśavidhaḥ. nārakaḥ tairyagyonikaḥ yāmalaukikaḥ kāmāvacaro divya-mānuṣyakaḥ āntarābhavikaḥ rūpī arūpaḥ saṃjñī asaṃjño (naivasaṃjñīnāsaṃjñī ca.) ayaṃ tāvat prakāra-bhedena paṃcapaṃcāśad ākāraḥ. apramāṇas tu saṃtāna-prabhedena veditavyaḥ. tatra sattva-dhātu-vineya-dhātvoḥ kiṃ nānākaraṇaṃ. sattva-dhātur aviśeṣeṇa sarva-sattvā gotra-sthā a-gotra-sthāś ca. ye punar gotra-sthā eva tāsu-tāsv avasthāsu vartaṃte. sa vineya-dhātur ity ucyate.
【Q5 調伏方便界無量】
vineyopāyaḥ punaḥ pūrvavad yathā-nirdiṣṭo veditavyaḥ. so 'pi cāprameyaḥ prakāra-bhedataḥ.
ta ete abhisamasya paṃcāprameyā bhavaṃti. tat kasya hetoḥ. iha bodhisattvo yeṣāṃ sattvānām arthe prayujyate. sa [Tib. 155b] prathamo 'prameyaḥ. taṃ punaḥ sattvān yatra-sthān upalabhate. ayaṃ dvitīyo 'prameyaḥ. tān punaḥ sattvāṃ teṣu-teṣu loka-dhātuṣu yair dharmaiḥ saṃkliśyamānāṃś ca viśudhyamānāṃś copalabhate. sa tṛtīyo 'prameyaḥ. tebhyaś ca sattvebhyaḥ yāṃ sattvān bhavyāṃ śakya-rūpān atyaṃta-duḥkha-vimokṣāya paśyati. sa caturtho 'prameyaḥ. yaś copāyas teṣām eva sattvānāṃ vimokṣāya. sa paṃcamo 'prameyaḥ. tasmād ete paṃcāprameyā bodhisattvānāṃ sarva-kauśala-kriyāyai saṃvartaṃte.
【N2 第五頌有五門】【O5 說法大果勝利】
paṃceme buddha-bodhisattvānāṃ sattveṣu dharma-deśanāyāḥ vipulāḥ phalānuśaṃsāḥ veditavyāḥ. katame paṃca. tad-ekatyāḥ sattvā tasmiṃn eva sad-dharme deśyamāne virajo vigata-malaṃ dharmeṣu dharma-cakṣur utpādayaṃti tad-ekatyāḥ sattvāḥ deśyamāna eva sad-dharma āsrava-kṣayam anuprāpnuvaṃti. tad-ekatyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau cittam utpādayaṃti. tad-ekatyāḥ sattvāḥ paramāṃ bodhisattva-kṣāṃtiṃ pratilabḥaṃte śruta-mātra eva tasmiṃ sad-dharme. deśitaś ca sad-dharmo buddhair bodhisattvaiś ca uddeśa-svādhyāya-saṃpratipatti-pāraṃparya-yogena dharma-netryāḥ cira-sthitikatāyai saṃvartate. itīme paṃca deśanā(113b)yāḥ vipulāḥ phalānuśaṃsā veditavyāḥ.
【O6 大乘性】
saptemāni mahattvāni yair yuktaṃ bodhisattvānāṃ yānaṃ mahāyānam ity ucyate. katamāni sapta. dharma-mahattvaṃ tad-yathā dvādaśāṃgād vaco-gatād [Tib. 156a] bodhisattva-piṭaka-vaipulyaṃ. cittotpāda-mahattvaṃ tad-yathā ekatyaḥ anuttarāyāṃ samyaksaṃbodhau cittam utpādayati. adhimukti-mahattvaṃ tad-yathaikatyaḥ tasmiṃn eva dharma-mahattve adhimukto bhavati. adhyāśaya-mahattvaṃ tad-yathaikatyaḥ adhimukti-caryā-bhūmiṃ samatikramyādhyāśaya-śuddhi-bhūmim anupraviśati. saṃbhāra-mahattvaṃ yasya puṇya-saṃbhārasya (jñāna-saṃbhārasya) samudāgamād anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. kāla-mahattvaṃ yena kālena yais tribhiṣ kalpāsaṃkhyeyair anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. samudāgama-mahattvaṃ saivānuttarā samyaksaṃbodhiḥ. yasy' ātmabhāva-samudāgamasyānyaḥ ātmabhāva-samudāgamaḥ samo nāsti. kutaḥ punar uttari kuto bhūyaḥ. tatra yac ca dharṃa-mahattvaṃ yac ca cittotpāda-mahattvaṃ yac cādhimukti-mahattvaṃ yac cādhyāśaya-mahattvaṃ (yac ca saṃbhāra-mahattvaṃ) yac ca kāla-mahattvaṃ. itīmāni ṣaṇ mahattvāni hetu-bhūtāni samudāgama-mahattvasya. tat punar ekaṃ samudāgama-mahattvaṃ phala-sthānīyam eṣāṃ ṣaṇṇāṃ veditavyaṃ.
【O7 攝一切大乘】
aṣṭāv ime dharmāḥ sarvasya mahāyānasya saṃgrahāya saṃvartaṃte. bodhisattva-piṭaka-deśanā. tasmiṃn eva ca bodhisattva-piṭake yā sarva- (dharma-tattvārtha-saṃprakāśanā. tasmiṃn eva ca bodhisattva-piṭake yā) buddha-bodhisattvānām aciṃtya-paramodārā prabhāva-saṃprakāśanā. tasya ca yad yoniśaḥ-śravaṇaṃ. yoniśaś-cintā-pūrvakam adhyāśayopagamanaṃ. [Tib. 156b] adhyāśayāpagamana-pūrvakaś ca bhāvan'ākāra- (praveśaḥ bhāvan'ākāra)-praveśa-pūrvikā ca bhāvanā-phala-pariniṣpattiḥ. tasyā eva bhāvanā-phala-pariniṣpatter atyaṃta-nairyāṇikatā.
evaṃ hi bodhisattvāḥ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyaṃte.
【O8 菩薩十種】
ke punas te bodhisattvāḥ. ya evaṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyaṃte. te samāsato daśavidhā veditavyāḥ. gotra-sthaḥ avatīrṇaḥ aśuddh'āśayaḥ śuddh'āśayaḥ aparipakvaḥ paripakvaḥ (114a) a-niyati-patitaḥ niyati-patitaḥ eka-jāti-pratibaddhaḥ caramabhavikaś ceti. tatra gotra-stho bodhisattvaḥ śikṣamāṇaś cittam utpādayati. so 'vatīrṇa ity ucyate. sa eva punar avatīrṇo yāvac chuddh'āśāya-bhūmiṃ nānupraviṣṭo bhavati tāvad aśuddh'āśaya ity ucyate. praviṣṭas tu śuddh'āśayo bhavati. sa eva punaḥ śuddh'āśayo yāvan niṣṭha-gamana-bhūmiṃ nānupraviṣto bhavati tāvad aparipakva ity ucyate. praviṣṭas tu paripakvo bhavati. sa punar aparipakvo yāvan niyata-niyata-caryā-bhūmiṃ nānupraviṣṭo bhavati tāvad aniyata ity ucyate. praviṣṭas tu niyato bhavati. sa punaḥ paripakvo dvividhaḥ. eka-jāti-pratibaddho yasya janmano 'nantaram anuttaraṃ samyaksaṃbodhim abhisaṃbhotsyate. caramabhavikaś ca yas tasmiṃn eva janmani sthito 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.
ta ete gotram upādāya yāvad anuttarāyāḥ samyaksaṃbodher daśa bodhisattvā nirdiṣṭāḥ. ye bodhisattva-śikṣāsu [Tib. 157a] śikṣaṃte. teṣāṃ nāta uttari śikṣā vidyate. yatra śikṣeran yathā ca śikṣeran. na ca ebhyo yathā-nirdiṣṭebhyo bodhisattvebhya uttari bodhisattvo vidyate. yo bodhisattva-śikṣāsu śikṣeta.
【O9 諸名號建立】
teṣāṃ punaḥ sarveṣām eva bodhisattvānām abhedenemāny evaṃbhāgīyāni gauṇāni nāmāni veditavyāni. tad-yathā. bodhisattvo mahāsattvaḥ dhīmān uttamadyutiḥ jinaputraḥ jin'ādhāraḥ vijetā jināṃkuraḥ vikrāṃtaḥ param'āryaḥ sārthavāho mahāyaśāḥ kṛpālur mahāpuṇyaḥ īśvaro dhārmikaś ceti. teṣāṃ punar daśasu dikṣv anaṃtāparyaṃtesu loka-dhātuṣv aparyantānāṃ bodhisattvānām aprameyāḥ pratyātma-gatāḥ saṃjñā-prāptayo veditavyāḥ. tatra ye bodhisattvā bodhisattvā sma iti pratijñāyāṃ vartaṃte. na ca bodhisattva-śikṣāsu samyak pratipadyaṃte. te bodhisattva-pratirūpakā veditavyāḥ. no tu bhūtāḥ. bodhisattvā sma iti pratijñāyāṃ vartaṃte samyak ca ye bodhisattva-śikṣāsu śikṣaṃte. te bhūtā bodhisattvā veditavyāḥ.
Bodhisattvabhūmāv ādhāra-yoga-sthāne bodhisattva-guṇa-paṭalam aṣṭādaśamaṃ samāptaṃ. samāptam ādhāra-yoga-sthānaṃ.【D2 第二隨法瑜伽處(四品)】【E1 菩薩相品】【F1 問】
uddānaṃ.
【F2 答】【G1 頌及長行開列章門】
【H1 舉頌】
【H2 長行屬當】
paṃcemāni bhūtasya bodhisattvasya bodhisattva-liṅgāni. yaiḥ samanvāgato bodhisattvo bodhisattva iti (114b) saṃkhyāṃ gacchati. kata māni paṃca. anukaṃpā priyavāditā vairyaṃ mukta-hastatā [Tib. 157b] gaṃbhīrārtha-saṃdhi-nirmocanatā ca. ime punaḥ paṃca dharmāḥ paṃca-parivartena veditavyāḥ. svabhāvato 'dhiṣṭhānataḥ phalānuśaṃsataḥ anukramataḥ saṃgrahataś ca.
【G2 依章廣辨】【H1 五相五轉】【I1 自性】【J1 哀愍自性】
tatrānukaṃpāyāḥ svabhāvato dvividhaḥ. āśaya-gataḥ pratipatti-gataś ca. tatr' āśaya-gataḥ hit'āśayaḥ sukh'āśayaś ca bodhisattvasya sattveṣv anukaṃpety ucyate. pratipatti-gataś ca svabhāvato 'nukaṃpayā yad āśayo bhavati bodhisattvaḥ sattveṣu. tad eva yathā-śakti-yathā-balaṃ kāyena vācā upasaṃharati.
【J2 愛語自性】
tatra priyavāditāyāḥ svabhāvaḥ pūrvavad āmodanī saṃmodanī upakarā ca vāg
【J3 勇猛自性】
veditavyā. tad-yathā saṃgraha-vastu-paṭale. tatra sattvaṃ dhṛtir alīnatvaṃ ca yad balaṃ bodhisattvasya. ayaṃ vairya-svabhāva ity ucyate.
【J4 舒手惠施自性】
tatra yā bodhisattvasyodāra-dānatā asaṃkliṣṭa-dānatā ca. ayaṃ mukta-hastatāyāḥ svabhāvo veditavyaḥ.
【J5 甚深義理密意自性】
catasraḥ pratisaṃvidaḥ tāsām eva cābhinirhārāya samyak-prāyogikaṃ jñānam ayaṃ bodhisattvānāṃ gaṃbhīrārtha-saṃdhi-nirmocanatāyāḥ svabhāvo veditavyaḥ.
【I2 依處】【J1 哀愍依處】【K1 總說】
tatrānukaṃpāyāḥ paṃcādhiṣṭhānāni katamāni paṃca. duḥkhitāḥ sattvā duścarita-cāriṇaḥ pramattāḥ mithyā-pratipannāḥ kleśānuśayitāś ca.
【K2 別釋】【L1 有苦有情】
nārakān sattvān upādāya yeṣāṃ keṣāṃcit sattvānāṃ duḥkhā vedanā prābandhikī saṃtati-samārūḍhā vartate. ime te sattvā duḥkhitā ity ucyaṃte.
【L2 惡行有情】
ye punar nāvaśyaṃ duḥkhitāḥ. api tu bahulaṃ kāya-duścaritam adhyācaraṃti vāṅ-mano-duścaritam [Tib. 158a] adhyācaraṃti. tatra cābhirata-rūpā viharaṃti. ime sattvā duścarita-cāriṇa ity ucyaṃte. tad-yathā aurabhrika-saukarika-kaukkuṭika-prabhṛtayaḥ.
【L3 放逸有情】
ye punar nāvaśyaṃ duḥkhitāḥ na duścarita-cāriṇaḥ. api tv adhyavasitāḥ kāmān upabhuṃjate naṭa-nartaka-hāsaka-lāsaka-prekṣaṇika-parā viharaṃti ātmopalāḍana-parāḥ. ime sattvāḥpramattā ity ucyaṃte. tad-yathā tad-ekatyāḥ kāmopabhoginaḥ.
【L4 邪行有情】
ye punar nāvaśyaṃ duḥkhitāḥ na duścarita-cāriṇā nāpi pramattāḥ. api tu dṛṣṭi-vipattim āśritya duḥkha-vimo(115a)kṣāya patipannāḥ. ime sattvā mithyā-pratipannā ity ucyaṃte. tad-yathā kāmān utsṛjya durākhyāte dharma-vinaye pravrajitāḥ
【L5 煩惱隨眠有情】
ye punaḥ sattvā nāvaśyaṃ duḥkhitā vistareṇa yāvan na mithyā-pratipannāḥ. api tu sakala-bandhanāś ca vikala-bandhanāś ca kleśaiḥ. ime sattvāḥ kleśānuśayitā (ity ucyaṃte). tad-yathā ye ca samyak-prayuktāḥ pṛthagjana-kalyāṇakāḥ. ye ca śaikṣāḥ.
【K3 結】
etāvad anukaṃpā'dhiṣṭhānaṃ bodhisattvānāṃ yenādhiṣṭhānena yen' ālaṃbanenānukaṃpā pravartate. nāta uttari nāto bhūyaḥ.
【J2 愛語依處】
paṃcemāni bodhisattvānāṃ priya-vāditāyā adhiṣṭhānāni. katamāni paṃca. samyag-ālapanā samyag-ānandanā samyag-āśvāsanā samyak-pravāraṇā nyāyopadeśaś ca. teṣāṃ punaḥ pravibhāgo veditavyaḥ. tad-yathā saṃgraha-vastu-paṭale. [Tib. 158b] ebhiḥ paṃcabhir adhiṣṭhānair ebhir ālaṃbanair bodhisattvānāṃ priyavāditā pravartate. nāta uttari nāto bhūyaḥ.
【J3 勇猛依處】
paṃcemāni bodhisattvasya vairyādhiṣṭhānāni veditavyāni. katamāni paṃca. yair eva paṃcabhir ākārair bodhi-pakṣya-paṭale dhṛti-bal'ādhānatā bodhisattvānām uktā. tāny eva bodhisattvasya vairyādhiṣṭhānāni veditavyāni. yair adhiṣthānair ālaṃbanair bodhisattvasya vairyaṃ pravartate. nāta uttari nāto bhūyaḥ.
【J4 舒手惠施依處】
paṃcemāni bodhisattvasya mukta-hastāyāḥ adhiṣṭhānāni. katamāni paṃca.abhīkṣna-dānatā mudita-dānatā satkṛtya-dānatā asaṃkliṣṭa-dānatā aniśrita-dānatā ca. eṣāṃ punar vistareṇa vibhāgo veditavyaḥ. tad-yathā dāna-paṭale. ebhir adhiṣṭhānair ebhir ālaṃbanair bodhisattvānaṃ mukta-hastatā pravartate. nāta uttari nāto bhūyaḥ.
【J5 甚深義理密意依處】【K1 總釋】
paṃcemāni bodhisattvasya gaṃbhīrārtha-saṃdhi-nirmocanatāyā adhiṣṭhānāni. katamāni paṃca.
【K2 隨別釋】【L1 第一依處】
ye te tathāgata-bhāṣitāḥ sūtrāntā gaṃbhīrāḥ gaṃbhīrāvabhāsāḥ śūnyatā-pratisaṃyuktāḥ idaṃpratyayatā-pratītyasamutpādānulomāḥ. idaṃ prathamam adhiṣṭhānaṃ.
【L2 第二依處】
vinaye vā punar āpatti-kauśalam āpatti-vyutthāna-kauśalaṃ ca. idaṃ dvitīyam adhiṣṭhānaṃ.
【L3 第三依處】
mātṛkāyāṃ punar aviparītaṃ dharma-lakṣaṇa(115b)-vyavasthānam. idaṃ tṛtīyam adhiṣṭhānaṃ.
【L4 第四依處】
ābhiprāyika-nigūḍha-dharma-saṃjñā'rtha-vibhāvanatā. idaṃ caturtham adhiṣṭhānaṃ.
【L5 第五依處】
sarva-dharmāṇāṃ ca dharmārtha-nirvacana-prakāra-prabhedaḥ. idaṃ paṃcamam adhiṣṭhānaṃ.
【K3 結】
yenādhiṣṭhānen' ālaṃbanena bodhisattvānāṃ gaṃbhīrārtha-saṃdhi[Tib. 159a]-nirmocanatā pravartate. nāta uttari nāto bhūyaḥ.
【I3 果利】【J1 明果利】
anukaṃpā bodhisattvasya sattveṣv ādita eva tāvad vaira-prahāṇāya saṃvartate. tathā 'nukaṃpako bodhisattvaḥ sarva-sattvārtha-kriyāsu adīna-manāḥ prayujyate. tasmiṃś ca prayoge na parikhidyate. anukaṃpā-tad-bahula-vihāritā cāsyānavadya-dṛṣṭa-dharma-sukha-vihārāya parānugrahāya ca saṃvartate.
【J2 引說證成】【K1 哀愍果利】
ye ca Bhagavatā maitryā anuśaṃsā uktā nāsya kāye viṣaṃ krāmati na śastram ity evam-ādayaḥ. te 'py anukaṃpakasya bodhisattvasya sarve veditavyāḥ. ity ayam anukaṃpāyā bodhisattvānāṃ phalānuśaṃso draṣṭavyaḥ.
【K2 愛語果利】
priya-vādi bodhisattvo dṛṣṭe dharme caturvidhaṃ vāg-doṣaṃ vijahāti mṛṣā-vādaṃ paiśunyaṃ pāruṣyaṃ saṃbhinna-pralāpaṃ ca. sā cāsya vāg ātmānugrahāya parānugrahāya pravṛttā bhavati. dṛṣṭa eva dharme āyatyāṃ ca priyavādī bodhisattvaḥ ādeya-vacano bhavati grāhya-vacanaḥ. ity ayam bodhisattvasya priyavāditāyā phalānuśaṃso veditavyaḥ.
【K3 勇猛果利】
dhīro bodhisattvaḥ dṛṣṭe tāvad dharme sarveṇa sarvam ālasya-kausīdyāpagato bhavati pramudita-cittaś ca. bodhisattva-śīla-saṃvara-samādānaṃ karoti. kṛtvā ca na viṣīdati. ātmānaṃ ca paraṃ ca kṣāntyā anugṛhṇāti. āyatyāṃ ca sarva-bodhisattva-kṛtya- samāraṃbheṣu prakṛtyā dṛḍha-samāraṃbho bhavati. nākṛtvā vinivartate. itīme bodhisttvānāṃ vairya-phalānuśaṃsā veditavyā.
【K4-5 舒手惠施與能解甚深義理密意果利】
mukta-hastatayā [Tib. 159b] gaṃbhīrārtha-saṃdhi-nirmocanatāyāś ca phalānuśaṃsā veditavyā. tad-yathā prabhāva-paṭale dāna(116a)-prabhāve prajñā-prabhāve ca.
【J3 結】
ayam eṣāṃ bodhisattva-liṃgānāṃ phalānuśaṃsaḥ.
【I4 次第】
kaś caiṣām anukramaḥ. pūrvaṃ tāvad bodhisattvo 'nukaṃpayā sattvān anugṛhṇāti. teṣu ca sāpekṣo bhavaty artha-kāmaḥ. tataś cākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya yuktiṃ bhāṣate grāhayati vyapadiśati. avatīrṇeṣu ca sattveṣu sattva-vipratipattiṣu ca kleśa-viprakṛtāsu vividhāsu vimarda-saho bhavati pratipatti-vipratipatti-sthitānāṃ sattvānām anutsargatayā. sa evaṃ dhīraḥ ekatyān sattvān āmiṣa-saṃgraheṇa paripācayati. ekatyān dharma-saṃgraheṇa. tad-ekatyāṃs tad-ubhābhyāṃ dharm'āmiṣa-saṃgrahābhyāṃ. ayam eṣāṃ paṃcānāṃ bodhisattva-liṃgānām anukramo veditavyaḥ.
【I5 相攝】
paṃcemāni bodhisattva-liṃgāni ṣaṭ paramitāḥ. āsāṃ ṣaṇṇāṃ pāramitānāṃ katamayā pāramitaya katamad bodhisattva-liṃgaṃ saṃgṛhītaṃ. anukaṃpā dhyāna-pāramitayā saṃgṛhītā. priya-vāditā śīla-pāramitayā prajñā-pāramitayā ca saṃgṛhītā. vairyaṃ vīrya-pāramitayā (kṣāṃti-pāramitayā) prajñā-pāramitayā ca saṃgṛhītaṃ. mukta-hastatā dāna-pāramitayaiva saṃgṛhītā. gaṃbhīrārtha-saṃdhi-nirmocanatā dhyāna-pāramitayā prajñā-pāramitayā ca saṃgrhītā.
【H2 結勸應知】
evam imāni paṃca bodhisattva-liṃgāni paṃca-parivartena veditavyāni. svabhāvato 'dhiṣthānataḥ [Tib. 160a] phalānuśaṃsato 'nukramataḥ saṃgrahataś ceti.
Bodhisattvabhūmāv ādhāre 'nudharme yoga-sthāne prathamaṃ bodhisattva-liṃga-paṭalaṃ.【E2 分品】【F1 頌及長行開列章門】【G1 舉頌】
uddānaṃ.
【G2 長行屬當】
gṛhi-pakṣo vā pravrajita-pakṣe vā vartamānasya bodhisattvasya samāsataś catvāro dharmā veditavyāḥ. yeṣu gṛhī pravrajito vā bodhisattvaḥ śikṣamāṇaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. katame catvāraḥ. sukṛta-karmāntatā kauśalaṃ parānugrahaḥ pariṇamanā ca.
【F2 依四章次第解釋】【G1 善修事業】【H1 總說】
tatra katamā bodhisattvasya sukṛta-karmāṃtatā. yā pāramitāsu niyata-kāritā nipuṇa-kāritā nitya-kāritā anavadya-kāritā ca.
【H2 別釋】【I1 決定修作】
kathaṃ bodhisattvo niyata-kārī bhavati yad uta dāne. (116b) iha bodhisattvaḥ saṃvidyamāne deya-dharme yācanake samyak pratyupasthite apakāriṇy upakāriṇi vā guṇavati doṣavati vā avaśyaṃ dadāti. nāsya dāna-cittaṃ kasyacid vikaṃpayituṃ samartho bhavati manuṣyo 'manuṣyo vā śramaṇo vā brāhmaṇo vā kaścid vā loke saha dharmeṇa.
【I2 委悉修作】
kathaṃ bodhisattvo nipuṇa-kārī bhavati yad uta dāne. iha bodhisattvaḥ saṃvidyamāne deya-dharme samyak pratyupasthite yācanake sarvaṃ dadāti. nāpy asya kiṃcid yad aparityājyaṃ bhavati sattvebhyaḥ ādhyātmikam api vastu. prāg eva bāhyaṃ.
【I3 恆常修作】
kathaṃ ca bodhisattvaḥ nitya-kārī bhavati yad uta dāne. iha bodhisattvaḥ [Tib. 160c] aparikhidyamāno dānena satata-samitam eva sarva-kālaṃ yathotpannaṃ dānaṃ dadāti.
【I4 無罪修作】
kathaṃ ca bodhisattvaḥ anavadya-kārī bhavati yad uta dāne. iha bodhisattvaḥ yat tat saṃkiṣṭaṃ dānaṃ varṇitaṃ dāna-paṭale. tat saṃkliṣṭaṃ varjayitvā asaṃkliṣṭaṃ dānaṃ dadāti. evaṃ hi bodhisattvaḥ su-kṛta-kārī bhavati yad uta dāne. yathā dāne evaṃ śīla-kṣāṃti-vīrya-dhyāna-prajñā-pāramitāsu yathā-yogaṃ veditavyā eta eva catvāro ākārāḥ niyata-kāritā nipuṇa-kāritā nitya-kāritā anavadya-kāritā ca.
【G2 方便善巧】
tatra kataṃad bodhisattvasya kauśalaṃ. tat samāsato daśavidhaṃ veditavyaṃ. pratihatānāṃ sattvānāṃ pratighātāpanayāyopāya-kauśalaṃ. madhya-sthānām avatāraṇāya. avatīrṇānāṃ paripācanāya. paripakvānāṃ vimocanāyopāya-kauśalaṃ. laukikeṣu sarva-śāstreṣu kauśalaṃ. bodhisattva-śīla-saṃvara-samādāne skhalitskhalita-pratyavekṣaṇā-kauśalaṃ. samyak-praṇidhāna-kauśalaṃ. śrāvaka-yāna-kauśalaṃ. pratyekabuddha-yāna-kauśalaṃ. mahāyāna-kauśalaṃ. eṣāṃ sarveṣām eva kauśalānāṃ pūrvavad yathāyogaṃ tatra-tatrāsyām eva bodhisattva-bhūmau pravibhāgo veditavyaḥ. etāni punar bodhisattvasya daśa kauśalāni paṃca-kṛtyāni kurvaṃti. pūrvakaiś caturbhiḥ kauśalair bodhisattvaḥ sattvān svārthe saṃniyojayati. laukikeṣu sarva-śāstreṣu kauśalena bodhisattvaḥ sarva-para-pravādān abhibhavati. [Tib. 161a] bodhisattva-śīla-saṃvara-samādāne skhalita-pratyavekṣaṇā-kauśalena bodhisattvaḥ āpattiṃ na v' āpadyate. āpanno vā yathādharmaṃ pratikaroti. supariśuddhaṃ śīla-saṃvara-samādānaṃ parikarṣati. samyak-praṇidhāna-kauśalena bodhisattvaḥ āyatyāṃ (sarvābhiprītārtha(117a)-paripūrim adhigacchati. yāna-traya)-kauśalena bodhisattvaḥ yathā-gotrendriyādhimuktīnāṃ tad-upamā-gamaṃ dharmaṃ deśayati. anukūlāṃ yuktiṃ vyapadiśati. evam ev' ābhir daśabhiḥ kauśalair bodhisattvaḥ paṃca kṛtyāni karoti. yair asya paṃcabhiḥ kṛtyaiḥ (sarvaṃ kṛtyaṃ paripūrṇaṃ bhavati dṛṣṭadharma āyatyāṃ cārtham ārabhya).
【G3 饒益於他】
tatra katamo bodhisattvasya parānugrahaḥ. iha bodhisattvaḥ catvāri saṃgraha-vastūni niśritya dānaṃ priya-vāditāṃ artha-caryāṃ samānārthatāṃ ca tad-ekatyānāṃ sattvānāṃ hitam apy upasaṃharati. (sukham apy upasaṃharati.) hita-sukham apy upasaṃharati. ayaṃ bodhisattvānāṃ parānugrahasya samāsa-nirdeśaḥ. vistara-nirdeśaḥ punaḥ. pūrvavad veditavyaḥ. tad-yathā sva-parātha-paṭale.
【G4 無倒迴向】
tatra katamā bodhisattvasya pariṇamanā. iha bodhisattvo yatkiṃcid ebhis tribhir mukhair upacitopacitaṃ kuśala-mūlaṃ sukṛta-karmāṃtatayā kauśalena parānugraheṇa ca tat sarvam atītānāgata-pratyutpannam anuttarāyāṃ samyaksaṃbodhau ghana-rasena prasādena pariṇāmayati. na tasya kuśala-mūlasyānyaṃ phala-vipākaṃ pratikāṃkṣati nānyatrānuttarām eva samyaksaṃbodhiṃ.
【F3 總分別】【G1 明此四普攝在家出家所學法盡】
[Tib. 161b] ye ca kecid Bhagavatā gṛhiṇāṃ vā pravrajitānāṃ vā bodhisattvānāṃ śikṣā-dharmā vyapadiṣṭāḥ. sarveṣām eṣv eva caturṣu saṃgraho veditavyaḥ. su-kṛta-karmāntatāyāṃ kauśale parānugrahe pariṇamanāyāṃ ca. tasmād evaṃ su-kṛta-karmāṃtasya bodhisattvasya kuśalasya parānugraha-pravṛttasya pariṇāmakasya evaṃ duś-prāpā. dur-adhigamā ca bodhir āsanna-samāsannā veditavyā. atītānāgata-pratyutpanneṣv adhvasu ye kecid bodhisattvā gṛhi-pravrajita-pakṣeṣu śikṣamāṇāḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhavanto 'bhisaṃbhotsyaṃte 'bhisaṃbudhyaṃte ca. sarve ta ebhir eva caturbhir dharmaiḥ. nāta uttari nāto bhūyaḥ.
【G2 明在家出家雖復同修四事而優劣大異】
evam api ca caturṣu dharmeṣu samyak prayukto gṛhī pravrajito vā bodhisattvo bhavati. api tu gṛhiṇo bodhisattvasyāṃtikāt pravrajitasya bodhisattvasya su-mahāṃ viśeṣaḥ su-mahan nānā-karaṇaṃ veditavyaṃ. tathā hi pravrajito bodhisattvaḥ parimukto bhavaty ādita eva tāvan mātā-pitṛ-(putra-dār'ādi-kaḍatra--parigraha)-doṣāt. aparimuktas tu gṛhī veditavyaḥ. punaḥ pravrajito bodhisattvaḥ parimukto bhavati tasyaiva parigrahasyārthe kṛṣi-vāṇijya-rāja-pauruṣy'ādi-parikleśe vyāsaṃga-duḥkhebhyaḥ. a-parimuktas tu gṛhī veditavyaḥ. punaḥ pravrajito bodhisattvah (ekāṃta ------brahma-caryaṃ śaknoti carituṃ) na tu gṛhī bodhisattvaḥ. punaḥ pravrajito bodhisattvaḥ sarveṣu bodhi-pakṣyeṣu dharmeṣu kṣiprābhijño bhavati. yad-yad eva kuśalam ārabhate. tatra-tatraiva laghu-laghv eva niṣṭhāṃ gacchati. na tu tathā gṛhī bodhisattvaḥ. punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrata-niyame sthitatvād ādeya-vacano bhavati. na tu tathā gṛhī bodhisattvaḥ. ity evaṃbhāgīyair dharmaiḥ su-mahad-antaraṃ gṛhi-pravrajitayor bodhisattvayor veditavyaṃ.
Bodhisattvabhūmāv (ādhāre 'nudharme) yoga-sthāne dvitīyaṃ pakṣa-paṭalaṃ.【E3 增上意樂品】【F1 有一頌開列章門】
uddānaṃ.
【F2 依章解釋】【G1 七相憐愍】
sapt'ākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate. yena vātsalyenopetā bodhisattvāḥ kalyāṇ'āśayāḥ parama-kalyāṇ'āśayā ity ucyaṃte. sapt'ākāraṃ vātsalyaṃ katamat. abhayaṃ yuktaṃ akhedaṃ ayācitaṃ anāmiṣaṃ vistīrṇaṃ samaṃ ceti. na hi bodhisattvaḥ kasyacid bhayād vatsalo bhavati. ānulomikena kāya-vāṅ-manas-karmaṇā samudācarati manāpena hita-sukhena ca. punar bodhisattvasya sattveṣv a-yoga-vihitaṃ vātsalyaṃ (na pravartate). tad-yathā a-dharme a-vinaye a-satya-samudācāre a-sthāne samādāpanatāyai. tathā ca bodhisattvo vatsalo bhavati sattveṣu. yathā teṣām arthe sarv'āraṃbhair na parikhidyate. [Tib. 162b] a-yācita eva ca bodhisattvaḥ sattveṣu vatsalo bhavati (na kenacid yācitaḥ. anāmiṣa-cittena vatsalo bhavati. na) parataḥ pratyupakāraṃ prati paratra (vā ripākam) iṣṭaṃ pratyāśaṃsatā iti niṣkāraṇa-vatsalo bhavati sattveṣu bodhisattvaḥ. vipulaṃ ca tad bodhisattvasya vātsalyaṃ bhavati sattveṣu na parīttaṃ. tathā ca vipulaṃ bhavati. yathaiṣāṃ sattvānām antikād bodhisattvaḥ (sarv'ākā--(118a)-----raṃ labhamāno notṣrsṛjati ātmānaṃ kāya-priya-ka---- sapt'ākāreṇa vātsalyena yuktā) bodhisttvāḥ kalyāṇ'āśayāḥ parama-kalyāṇ'āśayā ity ucyaṃte.
【G2 十五意樂】【H1 辯體列名】
tatra śraddhā-pūrvo dharma-vicaya-pūrvakaś ca buddha-dharmeṣu yo 'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya. so 'dhyāśaya ity ucyate. te punar adhyāśayā bodhisattvasya samāstaḥ paṃcadaśa veditavyāḥ.katame paṃcadaśa. agry'āśayaḥ vrat'āśayaḥ pāramit'āśayaḥ tattvārth'āśayaḥ prabhāv'āśayaḥ hit'āśayaḥ sukh'āśayaḥ vinirmukt'āśayaḥ dṛḍh'āśayaḥ a-visaṃvādan'āśayaḥ a-śuddh'āśayaḥ śuddh'āśayaḥ (su-śuddh'āśayaḥ) nigṛhīt'āśayaḥ sahaj'āśayaḥ.
【H2 解釋】
tatra yo buddha-dharma-[Tib. 163a]saṃgha-ratneṣu bodhisattvasyādhyāśayaḥ so 'gry' āśaya ity ucyate. bodhisattva-śīla-saṃvara-samādāne yaḥ adhyāśayaḥ. ayaṃ vrat'āśaya ity ucyate. dāna-śīla-kṣānti-vīrya-dhyāna-prajñā-samudāgamāya yaḥ adyāśayaḥ. ayaṃ pāramit'āśaya ity ucyate. dharma-pudgala-nairātmye paramārthe dharma-tathatāyāṃ gaṃbhīrāyāṃ yaḥ adhyāśayaḥ. ayaṃ tattvārth'āśaya ity ucyate. buddha-bodhisattvānām aciṃtye 'bhijñā-prabhāve saha-je vā prabhāve yaḥ adhyāśayaḥ. ayaṃ prabhāv'āśaya ity ucyate. sattveṣu kuśalopasaṃhartu-kāmatā hit'āśaya ity ucyate. sattveṣv anugrahopasaṃhartu-kāmatā sukh'āśaya ity ucyate. sattveṣv eva nirāmiṣa-cittatā iṣṭe ca vipāke niṣpratibaddha-cittatā vinirmukt'āśaya ity ucyate. anuttarāyāṃ samyaksaṃbodhau yā cittaikāntikatā dṛḍh'āśaya ity ucyate. sattvārthopāye bodhy-upāye aviparīta-(jñāna-sahagatādhimuktir avisaṃvādan'āśaya ity ucyate. adhimukti)-caryā-bhūmau yo 'dhyāśayo bodhisattvānāṃ. so 'śuddh'āśaya ity ucyate. śuddh'āśaya-bhūmim upādāya yāvan niyata-caryā-bhūmer adhyāśayo bodhisattvānāṃ śuddh'āśaya ity ucyate. (niṣṭhā-gamana-bhūmāv a(118b)dhyāśayo bodhisattvānāṃ su-śuddh'āśaya ity ucyate. tatra yaḥ) aśuddhādhyāśayaḥ. sa eva nigṛhīta ity ucyate pratisaṃkhyāna-karanīyatayā. yaḥ punaḥ śuddha-[Tib. 163b] su-śuddh'āśayaḥ. sa sahajāśaya ity ucyate prakṛty-ātmatayā āśraya-su-saṃniviṣṭatayā ca.
【H3 十五意樂能作十事】
ity ebhir bdhisattvāḥ (paṃcadaśabhiḥ kalyāṇair) adhyāśayaiḥ sarva-bhūmi-gataiḥ samāsato daśa kṛtyāni kurvaṃti. katamāni daśa. agry'āśayena ratna-pūjāṃ sarv'ākārāṃ prayojayaṃti sarva-bodhi-saṃbhārāṇām agrya-bhūtāṃ. vrat'āśayena bodhisattva-śīla-saṃvara-samādāne jīvita-hetor api na saṃciṃty' āpattiṃ āpadyaṃte.āpannāś ca tvarita-tvaritaṃ pratideṣśayaṃti. pāramit'āśayena kuśalānāṃ dharmāṇāṃ bhāvanā-sātatya-kriyayā apramāda-vihāriṇo bhavaṃti paramāpramāda-vihāriṇaḥ. tattvārthādhyāśayenāsaṃkliṣṭāś ca saṃsāre sattva-hetoḥ saṃsaraṃti. avinirmukta-nirvāṇādhyāśayāś ca bhavanti. prabhāvādhyāśayena ghana-rasaṃ ca śāsana-prasādaṃ pravedayaṃti. bhāvanāyāṃ ca sāra-saṃjñinaḥ spṛhā-jātā bahulaṃ viharaṃti. na śruta-mātra-cintā-mātra-saṃtuṣṭāḥ. hit'āśayena sukh'āśayena vinirmuktāśayena ca sarv'ākārāsu sattvārtha-kriyāsu prayujyaṃte. prayuktāś ca na parikhidyaṃte. dṛḍhādhyāśayena uttapta-vīryā vipula-vīryāḥ samāraṃbhā viharaṃti. na ślatha-prayogāḥ. na cchidra-prayogāḥ. a-visaṃvādanādhyāśayena kṣiprābhijñā bhavaṃti teṣu-teṣu kuśala-dharmābhinirhāreṣu. na cālpa-mātrakeṇāvara-mātrakeṇa hīnena viśeṣādhigamena tuṣṭim āpadyaṃte. nigṛhītenādhyāśayena sahajādhyāśayam ākarṣaṃti. sahajena [Tib. 164a] punar adhyāśayena kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate arthāya hitāya sukhāya deva-manuṣyāṇāṃ.
【H4 結攝明利】
tatra ye kecid Bhagavatā bodhisattvānām adhyāśayā ākhyātāḥ prajñaptāḥ prakāśitāḥ teṣu-teṣv adhikaraṇeṣu. teṣāṃ sarveṣām ebhir eva paṃcadaśabhir adhyāśayaiḥ saṃgraho veditavyaḥ. tasmād atitānāgata-pratyutpanneṣv adhvasu ye bodhisattvāḥ kalyāṇair adhyāśayair (anuttarāṃ samyaksaṃbodhim abhisaṃbuddhavanto 'bhisaṃbho(119a)tsyaṃte) abhisaṃbudhyaṃte. sarve ta ebhir eva paṃcadaśabhir adhyāśayaiḥ. nāta uttari nāto bhūyaḥ. evam ete paṃcadaśa bodhisattvādhyāṣayāḥ mahā-phalānuśaṃsāḥ. tasmāt tān niśritya bodhisattvo 'nuttarāṃ samyaksaṃbodhim adhigacchet.
iti Bodhisattvabhūmāv (ādhāre 'nudharme) yoga-sthāne tṛtīyam adhyāśaya-paṭalaṃ.【E4 住品】【F1 牒前問】【G0 有一頌開列章門(T1579缺)】
uddānaṃ.
【G1 牒前】
evaṃ gotra-saṃpadam upādāya yathoktāyāṃ bodhisattva-śikṣāyāṃ śikṣamāṇānāṃ
yathokteṣu ca bodhisattva-liṃgeṣu saṃdṛśyamānānāṃ
bodhisattva-pakṣya-prayogeṣu ca samyak-prayuktānāṃ
bodhisattvādhyāśayāṃś ca yathoktāṃ viśodhayatāṃ
【G2 生後舉數】【H1 舉菩薩住】
bodhisattvānāṃ samāsato dvādaśa bodhisattva-vihārā [Tib.164b] bhavaṃti. yair bodhisattva-vihāraiḥ sarvā bodhisattva-caryā saṃgṛhītā veditavyā.
【H2 舉如來住】
trayodaśaś ca tāthāgato vihāro yo 'sya bhavati abhisaṃbodher niruttaro vihāraḥ.
【G3 列名】【H1 舉二頌】
tatra dvādaśa bodhisattva-vihārāḥ katame.
【H2 長行屬當】
gotra-vihāraḥ adhimukti-caryā-vihāraḥ pramudita-vihāraḥ adhiśīla-vihāraḥ adhicitta-vihāraḥ adhiprajña-vihārās trayaḥ. bodhi-pakṣya-pratisaṃyuktaḥ satya-pratisaṃyuktaḥ pratītyasamutpāda-pravṛtti-nivṛtti-pratisaṃyuktaś ca. iti yena ca bodhisattvaḥ tattvaṃ paśyati. yac ca tattvaṃ paśyati. tasya ca tattvasyājñānād yathā pravṛttir duḥkhasya jñānāc ca punar a-pravṛttir duḥkhasya bhavati sattvānāṃ. tad etad bodhisattvasya tribhir mukhaiḥ prajñayā vyavacārayataḥ trayo 'dhiprajña-vihārā bhavaṃti-sābhisaṃskāraḥ s'ābhogo niśchidra-mārga-vāhano niṛnimitto vihāraḥ anabhisaṃskāro 'nābhoga-mārga-vāhano nirnimitta eva vihāraḥ pratisaṃvid-vihāraḥ paramaś ca pariniṣpanno bodhisattva-vihāraḥ. ime te dvādaśavidhā bodhisattvānāṃ bodhisattva-vihārāḥ. yair eṣāṃ sarva-vihāra-saṃgrahaḥ sarva-bodhisattva-caryā-saṃgraho bhavati. tāthāgataḥ punar vihāro yaḥ sarva-bodhisattva-vihāra-samatikrāṃtasyābhisaṃbuddha-bodher vihāraḥ(119b). tara tāthāgatasya paścimasya vihārasya pratiṣṭhā-yoga-sthāne paścime sākalyena nirdeśo bhaviṣyati.
dvādaśānāṃ punar bodhisattva-vihārānāṃ yathā vyavasthānaṃ bhaviṣyati. tathā nirdekṣyāmi.
【F2 問答解釋】【G1 略釋十二住】【H1 別解釋】【I1 種性住】【J1 問】
katamaś ca bodhisattvasya [Tib. 165a] gotra-vihāraḥ. kathaṃ ca bodhisattvo gotra-stho viharati.
【J2 答】【K1 修性福善】
iha bodhisattvo gotra-vihārī prakṛti-bhadra-saṃtānatayā prakṛtyā bodhisattva-guṇair bodhisattvārhaiḥ kuśalair dharmaiḥ samanvāgato bhavati. tat-samudācāre ca saṃdṛśyate. prakṛti-bhadratayaiva (na haṭha-yogena tasmiṃ kuśale pravartate. api tu pratisaṃkhyānataḥ sāvagrahaḥ saṃbhṛto bhavati.)
【K2 明已具佛法種子】
sarveṣāṃ ca buddha-dharmāṇāṃ gotra-vihārī bodhisattvaḥ bīja-dharo bhavati. sarva-buddha-dharmāṇām asya sarva-bījāny ātma-bhāva-gatāny āśraya-gatāni vidyaṃte.
【K3 明性離麤垢無間業等】
audārika-mala-vigataś ca bodhisattvo gotra-vihārī bhavati. abhavyaḥ sa tad-rūpaṃ saṃkleśa-paryavasthānaṃ saṃmukhīkartuṃ. yena paryavasthānena paryavasthitaḥ anyatamad ānaṃtarya-karma samudācare kuśala-mūlāṇi vā samucchindyāt. yaś ca vidhir gotra-sthasya gotra-paṭale nirdiṣṭaḥ. sa gotra-vihāriṇo bodhisattvsya vistareṇa veditavyaḥ. ity ayam ucyate bodhisattvasya gotra-vihāraḥ.
【I2 勝解行住】
tatra katamo bodhisattvasyādhimukti-caryā-vihāraḥ. iha bodhisattvasya prathamaṃ cittotpādam upādāyāśuddhādhyāśayasya yā kācit bodhisattva-caryā. ayam asyādhimukti-caryā-vihāra ity ucyate. tatra gotra-vihārī bodhisattvaḥ tad-anyeṣāṃ sarveṣāṃ bodhisattva-vihārāṇām ekādaśānāṃ tāthāgatasya ca vihārasya hetu-mātre vartate hetu-parigraheṇa. no tu tena kaścit tad-anyo bodhisattva-vihāraḥ ārabdho bhavati na pratilabdho na viśodhitaḥ. kutaḥ punas tathāgata-vihāraḥ. adhimukti-caryā-vihāriṇā punar bodhisattvena sarve bodhisattva-vihārās [Tib. 165b] tāthāgataś ca vihāraḥ ārabdhā bhavaṃti. no tu pratilabdhā na viśodhitāḥ. sa eva tu adhimukti-caryā-vihāraḥ pratilabdho bhavati. tasyaiva cāyaṃ viśuddhaye pratipannaḥ(120a) adhimukti-caryā-vihāre pariśuddhe pramudite-viharaṃ pūrv'ārabdham eva pratilabhate. tasyaiva ca viśuddhaye (pratipanno bhavati. )pramudita-vihāre pariśuddhe adhiśīla-vihāraṃ pūrv'ārabdham eva pratilabhate. tasyaiva ca viśuddhaye pratipanno bhavati. evaṃ vistareṇa yāvat paramaḥ pariniṣpanno bodhisattva-vihāro veditavyaḥ. parame pariniṣpanne bodhisattva-vihāre pariśuddhe anantaraṃ pūrv'ārabdhasya tāthāgatasya vihārasya sakṛt pratilaṃbho viśuddhiś ca veditavyā. idaṃ tāthāgata-vihāre bodhisattva-vihārebhyo viśeṣaṇaṃ veditavyaṃ.
【I3 極歡喜住】
tatra katamo bodhisattvasya pramudita-vihāraḥ. yaḥ śuddhādhyāśayasya bodhisattvasya vihāraḥ.
【I4 增上戒住】
tatra katamo bodhisattvasyādhiśīla-vihāraḥ. yo 'dhyāśaya-śuddhi-nidānena prakṛti-śīlena saṃyuktasya vihāraḥ.
【I5 增上心住】
tatra katamo bodhisattvasya adhicitta-vihāraḥ. yo 'dhiśīla-vihāra-viśuddhi-nidānato laukika-dhyāna-samādhi-samāpattibhir vihāraḥ.
【I6 覺分相應增上慧住】
tatra katamo bodhisattvasya bodhi-pakṣa-pratisaṃyukto 'dhiprajña-vihāraḥ. yo laukikaṃ jñāna-viśuddhi-saṃniśraya-bhūtaṃ samādhiṃ niśritya satyāvabodhāya samyak-smṛtyupasthān'ādīnāṃ saptatriṃśad bodhi-pakṣyāṇāṃ dharmāṇāṃ pravicaya-vihāraḥ.
【I7 諸諦相應增上慧住】
tatra katamo bodhisattvasya satya-pratisaṃyukto 'dhiprajña-vihāraḥ. [Tib. 166a] yo bodhi-pakṣya-pravicayaṃ niśritya yathāvat-satyāvabodha-vihāraḥ.
【I8 緣起流轉止息相應增上慧住】
tatra katamo bodhisattvasya pratītyasamutpāda-pravṛtti-nivṛtti-pratisaṃyukto 'dhiprajña-vihāraḥ. yas tam eva satyāvabodham adhipatiṃ kṛtvā tad-ajñānāt sa-hetuka-duḥkha-pravicaya-prabhāvitas taj-jñānāc ca sa-hetuka-duḥkha-nirodha-pravicaya-prabhāvito vihāraḥ.
【I9 有加行有功用無相住】
tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ s'ābhogo nirnimitto vihāraḥ. yas tam eva trividham apy adhiprajña-vihāram adhipatiṃ kṛtvā 'bhisaṃskāreṇ' ābhogena niśchidra-niraṃtaraḥ sarva-dharmeṣu tathatā-nirvikalpa-prajñā-bhāvanā-sahagato vihāraḥ.
【I10 無加行有功用無相住】
tatra katamo bodhisattvānāṃ(120b) anabhisaṃskāro 'nābhogo nirnimitto vihāraḥ. yas tasyaiva pūrvakasya nirnimittasya vihārasya bhāvanā-bāhulyāt sva-rasenaiva niśchidra-nirantara-vāhi-mārgānugato vihāraḥ.
【I11 無礙解住】
tatra katamo bodhisattvānāṃ pratisaṃvid-vihāraḥ. yas tam eva su-pariśuddhaṃ niścalaṃ prajñā-samādhiṃ niśritya mahā-mati-vaipulyam anuprāptasya pareṣāṃ dharma-s amākhyān'ānuttaryam ārabhya dharmāṇāṃ paryāyārtha-nirvacana-prabheda-pravicaya-vihāraḥ.
【I12 最上成滿菩薩住】
tatra katamo bodhisattvasya paramo vihāraḥ. yatra sthito bodhisattvaḥ bodhisattva-mārga-niṣṭhā-gato 'nuttarāyāṃ samyaksaṃbodhau mahā-dharmābhiṣeka-prāpta eka-jāti-pratibaddho vā bhavati caramabhaviko vā. yasya vihārasyānaṃtaraṃ sahitam evānuttarāṃ [Tib. 166b] samyaksaṃbodhim abhisaṃbudhya sarva-buddha-kāryaṃ karoti.
【H2 總分別】【I1 明所作不同】
tatrādhimukti-caryā-vihāre bodhisattvo bodhisattva-bhāvanāyāṃ parītta-kārī bhavati cchidra-kārī aniyata-kārī punar-lābha-parihāṇitaḥ. pramudita-vihāre bodhisattvaḥ tasyāṃ eva bodhisattva-bhāvanāyāṃ vipula-kārī bhavaty acchidra-kārī niyata-kārī yathā-pratilabdhāparihāṇitaḥ. yathā pramudita-vihāre evaṃ yāvat triṣv adhiprajña-vihāreṣu. prathamaṃ nirnimittaṃ vihāram upādāya yāvat paramāt bodhisattva-vihārād bodhisattvo bodhisattva-bhāvanāyām apramāṇa-kārī bhavaty acchidra-kārī niyata-kārī ca.
【I2 明勝解行等於證無相有其差別】
tatrādhimukti-caryā-vihāre bodhisattva-nirnimitta-bhāvanāyāḥ samāraṃbho veditavyaḥ. pramudita-vihāre adhiśīlādhicittādhiprajña-vihāreṣu ca tasyā bodhisattva-nirnimitta-bhāvanāyāḥ pratilaṃbho veditavyaḥ. prathame animitta-vihāre samudāgamo dvitīye animitta-vihāre bodhisattvasya nirnimitta-bhāvanāyāḥ pariśuddhir veditavyā. pratisaṃvid-vihāre parame ca vihāre tasyā eva bodhisattva-nirnimitta-bhāvanāyāḥ phala-pratyanubhaāvanatā veditavyā.
【G2 廣明十二住】【H1 別解釋】【I1 勝解行住】【J1 行狀相】【K1 問】
adhimukti-caryā-vihāre vartamānasya bodhisattvasya ke ākārāḥ. (121a) kāni liṃgāni. kāni nimittāni bhavaṃti.
【K2 解】【L1 別明勝修未成】
adhimukti-caryā-vihāre vartamāno bodhisattvaḥ pratisaṃkhyāna-baliko bhavati. bodhisattva-kṛtya-prayogeṣu pratisaṃkhyāya prajñayā prayujyate. no tu prakṛtyā tan-mayatayā. [Tib. 167a]dṛḍhāyāḥ avivartyāyāḥ bodhisattva-bhāvanāyāḥ alābhī bhavati. yathā bhāvanāyā evaṃ bhāvanā-phalasya vividhānāṃ pratisaṃvid-abhijñā-vimokṣa-samādhi-samāpattīnāṃ. paṃca ca bhayāny asamatikrāṃto bhavati. ajīvikā-bhayam aśloka-bhayaṃ maraṇa-bhayaṃ durgati-bhayaṃ parṣac-chāradya-bhayaṃ ca. pratisaṃkhyāya ca sattvārtheṣu prayujyate. na prakṛty-anukaṃpā-prematayā. ekadā ca sattveṣu mithyā 'pi pratipadyate kāyena vācā manasā. ekadā viṣaye 'dhyavasito bhavati. ekadā āgṛhīta-pariṣkāratāyām api saṃdṛśyate. śraddhā-gāmī ca bhavati pareṣāṃ buddha-bodhisattvānāṃ. no tu pratyātmaṃ tattva-jño bhavati yad uta tathāgataṃ vā ārabhya dharmaṃ vā saṃgheṃ vā tattvārthaṃ vā buddha-bodhisattva-prabhāvaṃ vā hetuṃ vā phalaṃ vā prāptavyaṃ vā arthaṃ prāpyopāyaṃ vā gocaraṃ vā. parīttena ca śrutamaya-cintāmayena jñānena samanvāgato bhavati nāpramā ṇena. tad api cāsyaikadā saṃpramuṣyate. saṃpramoṣa-dharmo ca bhavati. duḥkhayā ca dhandhābhijñayā bodhisa'tva-pratipadā samanvāgato bhavati. na ca tīvra-cchando bhavati mahā-bodhau. nottapta-vīryaḥ. na gaṃbhīra-su-saṃniviṣṭa-prasādaḥ. triṣu ca sthāneṣu muṣi ta-smṛtir bhavati. viṣayeṣu manāpāmanāpeṣu rūpa-śabda-gandha-rasa-spraṣṭavya-dharmeṣv ekadā viparyasta-cittatāyāḥ. upapattau tatra-tatr' ātmabhāvāntare pratyājātasya pūrvak'ātma-bhāva-vismaraṇāt. uddiṣṭānām udgṛhītāṇāṃ dharmāṇāṃ [Tib. 167a]cira-kṛta-cira-bhāṣitasya caikadā vismaraṇāt. evam eṣu triṣu sthāneṣu muṣita-smṛtir bhavati. ekadā ca medhāvī bhavati dharmāṇām udgrahaṇ'ādhāraṇārtha-praveśa-samarthaḥ. ekadā na tathā. ekadā smṛtimāṃ bhavati. ekadā muṣita-smṛti-jātīyaḥ. na ca sattvānāṃ yathāvad vinayopāyābhijño bhavati. nāpy ātmano buddha-dharmābhinirhāropāyābhijñaḥ. haṭhena ca pareṣāṃ dharmaṃ (121b) deśayati. avavādānuśāsanīṃ vā pravartayati. sā cāsya haṭhena pravartitā na yathābhūtam ājñāya. ekadā vandhyā bhavati. ekadā cāvandhyā. rātri-kṣiptānām iva śarāṇāṃ yadṛcchā-siddhitām upādāya. ekadā ca cittam apy utpāditaṃ mahā-bodhād utsṛjati. ekadā bodhisattva-śīla-saṃvara-samādānān nivartate notsahate vā. ekadā sattvārtha-kriyā-prayukto 'pi khedam aṃtarā kṛtvā tasmāt sattvārtha-kriyā-prayogāt pratinivartate. āśayataś c' ātmanaḥ sukha-kāmo bhavati. pratisaṃkhyāya ca para-sukha-kāmaḥ. bodhisattva-skhaliteṣu ca parijña-bahulo bhavati no tu parijñāya-parijñāyāśeṣa-prahāṇavān punaḥ-punaḥ skhalitādhyācāratayā. ekadā neyaś ca bhavati asmāt bodhisattva-piṭaka-dharma-vinayāt. ekadā gaṃbhīrām udārāṃ dharma-deśanāṃ śrutvā uttrasyati. bhavati cāsya cetaso vikaṃpitatvaṃ vimatiḥ saṃdehaś ca. sarveṇa ca sarvaṃ mahā-karuṇā-samudācāra-vivarjito bhavati sattveṣu. alpena ca hita-sukhopasaṃhāreṇa sattveṣu pratyupasthito bhavati. na vipulenāprameyeṇa ca.
【L2 別明勝德未具】
[Tib. 168a] na sarvāsu paripūrṇāsu yathā-nirdiṣṭāsu bodhisattva-śikṣāsu śikṣate. na ca sarvaiḥ paripūrṇair yathā-nirdiṣṭair bodhisattva-liṃgaiḥ samanvāgato bhavati. na ca sarveṣu yathā-nirdiṣṭeṣu bodhisattva-pakṣa-prayogeṣu paripūrṇeṣu saṃdṛśyate. dūre cānuttarāyāḥ samyaksambodher ātmānaṃ pratyeti. na ca tathā nirvāṇe 'syādhyāśayaḥ saṃniviṣṭo bhavati. yathā saṃsāra-saṃsṛtau. uttaptair acalaiś ca kuśalair bodhi-pakṣyair dharmair asamanvāgato bhavati.
【K3 結】
itīmāny evaṃbhāgīyāni liṃgāni nimittānīme ākārā adhimukti-caryā-vihāre vartamānasya bodhisattvasya veditavyāḥ.
【J2 判三品忍】【K1 解行住為三品】
adhimukti-caryā-vihāre mṛdvyāṃ kṣāṃtyāṃ vartamānasya bodhisattvasyaiṣāṃ yathā-nirdiṣṭānām ākāra-liṃga-nimittānām adhimātratā veditavyā. madhyāyāṃ kṣāntau (vartamānasya madhyatā veditavyā. adhimātrāyāṃ kṣāntau) vartamānasya bodhisattvasyaiṣām ākāra-liṃga-nimittānāṃ mṛdutā tanutvaṃ veditavyaṃ. adhimātrāyām eva kṣāntau vartamānasyaiṣāṃ c' ākāra-liṃga-nimittānām aśeṣa-prahāṇam anantaraṃ ca pramudita-vihāra-praveśo bodhisattvasya veditavyaḥ
【K2 對此辨八後住】
pratilaṃbha-yogena. tasyā(122a)sya(pramudita-vihāra-vihāriṇa) ete sarva-dharmāḥ sarveṇa sarvaṃ na bhavaṃti. ye adhimukti-caryā-vihāra-vihāriṇa ākhyātāḥ. etad-viparyayeṇa ca sarve śukla-pakṣyā dharmḥ saṃvidyaṃte. yair ayaṃ samanvāgato bodhisattvaḥ śuddhādhyāśaya ity ucyate. kiṃ cāpy adhimukti-caryā-vihāre 'pi vartamānasya bodhisattvasya mṛdu-madhyādhimātra-yogenottarottarā śuddhir adhimokṣasyasti. na tv asāv adhyāśaya-śuddhir ity ucyate.
【K3 釋通外難】
tat kasya hetoḥ. tathā [Tib. 168b] so 'dhimokṣa ebhir anekavidhair upakleśair upakliṣṭaḥ pravartate. pramudita-vihāra-sthitasya tu bodhisattvasya sarveṣām eṣām adhimokṣopakleśānāṃ prahāṇān nirupakleśaḥ śuddho 'dhimokṣaḥ pravartate.
【I2 極歡喜住】【J1 問】
tatra pramudita-vihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṃgāni kāni nimittāni veditavyāni.
【J2 解】【K1 前一 明諸地體】【L1 明六決定為諸地體(承後)】
iha bodhisattvaḥ adhimukti-caryā-vihārāt pramudita-vihāram anupraviśaṃ pūrvakaṃ ca bodhisattva-praṇidhānam anuttarāyāṃ samyaksaṃbodhāv a-supratividdha-bodhy a-su-pratividdha-bodhy-upāyaṃ yadbhūyasā para-pratyaya-gāmy a-su-niścitaṃ prahāyānyad abhinavaṃ ṣaḍbhir ākāraiḥ su-viniścitaṃ pratyātmaṃ bhāvanāmayaṃ bodhisattva-praṇidhānam utpādayati sarva-tad-anya-śukla-praṇidhāna-samatikrāntam atulyam asādhāraṇa-phalam. laukikaṃ ca tat sarva-loka-viṣaya-samatikrāntaṃ ca. sarva-sattva-duḥkha-paritrāṇānugatatvāt sarva-śrāvaka-pretyekabudhāsādhāraṇam. eka-kṣaṇa-mātram utpanne 'pi tasmin praṇidhāne dharma-prakṛtiḥ sā tādṛśī. yā aprameya-śukla-dharmeṣṭa-phalā bhavati bodhisattvānāṃ. nirvikāraṃ ca tat praṇidhānam akṣayaṃ. nāsya pratilabdhasya kathaṃcit-paryāyeṇa parihāṇir anyathā-bhāvo vā upalabhyate. viśeṣa-bhāgīyaṃ tad aparāṃtakoṭī-patitaṃ. mahābodhi-niṣṭhaṃ tat. punar etat su-viniścitaṃ bodhisattva-praṇidhānaṃ cittotpāda ity ucyate.
【K2 後七 明相】【L2 明四相發心(承前)】【M1 明四相發心】【N1 標問勸知】
sa punar eṣa cittotpādo bodhisattvasya samāsataś caturbhir ākārair (veditavyaḥ. katamaiḥ caturbhiḥ) [Tib. 169a] ādita eva tāvat kīdṛśanāṃ bodhisattvānāṃ tac cittam utpadyate. kiṃ c' ālaṃbyotpadyate. kīdṛśaṃ ca kiṃ lakṣaṇaṃ ken' ātmanā utpadyate. utpanne ca tasmiṃścitte ko 'nuśaṃso bhavati. ity ebhiś caturbhir ākaraiḥ sacittotpādo (veditavyaḥ.
【N2 次第解】【O1 明何相發心】
tatrādhimukti-caryā-vihāriṇāṃ) (122b) sarv'ākāra-sūpacita-kuśala-mūlānāṃ samāsataḥ samyag bodhisattva-caryā-niryātānāṃ bodhisattvānāṃ tac cittaṃ utpadyate.
【O2 明何所緣慮】
āyatyāṃ samyag āśu sarva-bodhi-saṃbhāra-paripūriṃ sarva-bodhisattva-sattvārtha-kriyā-paripūrim anuttara-samyaksaṃbodhiṃ sarv'ākāra-buddha-dharma-paripūriṃ buddha-kārya-kriyā-paripūriṃ ca samāsataḥ ālaṃbanīkṛtya bodhisattvānāṃ cittam utpadyate.
【O3 明發心相狀】
samyag āśu ca sarv'ākāra-sarva-bodhi-saṃbhārānukūlaṃ sattveṣu sarv'ākāra-bodhisattva-kṛtyānukūlam anuttara-samyaksaṃbodhi-svayaṃbhū-jñāna-pratilaṃbhānukūlaṃ sarv'ākāra-buddha-kṛtya-karaṇānukūlaṃ tac cittam utpadyate.
【O4 發心勝利】
tasya cittasyotpādād bodhisattvo 'tikrānto bhavati bāla-bodhisattva-pṛthagjana-bhūmim. avakrānto bhavati bodhisattva-niyāmaṃ. jāto bhavati tathāgata-kule. tathāgatasyorasaḥ putro bhavati. niyataṃ saṃbodhi-parāyaṇaḥ tathāgata-vaṃśa-niyato bhavati.
【M2 明歡喜義】
sa ca tathā-bhūto 'vetyaprasāda-prāptaḥ prāmodya-bahulo bhavati. asaṃraṃbhāvihiṃsā'krodha-bahulaḥ pareṣāṃ sarv'ākārāṃ bodhisattva-[Tib. 169b]sattvārtha-kriyāṃ sarv'ākārāṃ bodhi-saṃbhāra-paripūriṃ sarv'ākārāṃ bodhiṃ buddha-dharmāṃś ca buddha-kṛtyādhiṣṭhānaṃ ca śuddhenādhyāśayen' ālaṃbanīkurvaṃn adhimucyamāno 'vatarann etad-dharm'āśu-samudāgamānukūlatāṃ c' ātmanaḥ saṃpaśyan pratyavagacchan prāmodya-bahulaś ca bhavati. kuśalenodāreṇa naiṣkramyopasaṃhitena nirāmiṣeṇāpratisamena kāya-cittānugrāhakeṇa prāmodyena uttaptair asmi kuśalair dharmaiḥ samanvāgataḥ. āsannībhūtaś cāsmy anuttarāyāḥ samyaksaṃbodheḥ. viśuddhaś ca me adhyāśayo mahā-bodhau. sarvāṇi ca me bhayāny apagatāniti. ato 'pi prāmodya-bahulo bhavati.
【M3 明除斷五怖因】
tathā hy asya su-viniścitotpādita-cittasya bodhisattvasya paṃca bhayāni prahīṇāni bhavaṃti. su-paribhāvita-nairātmya-jñānasy' ātma-saṃjñā tāvan na pravartate. kutaḥ punar asy' ātma-sneho vā upakaraṇa-sneho vā bhaviṣyati. ato 'syājīvikā-bhayaṃ na bhavati. na ca pareṣām aṃtikāt kiṃcit pratikāṃkṣati. evaṃ-kāmaś ca bhavati. mayaivaiṣāṃ sattvānāṃ sarvārthā upasaṃhartavyā iti. ato 'syāśloka-bhayaṃ (123a) na bhavati. ātma-dṛṣṭi-vigamāc cāsy' ātma-vigama-saṃjñā na pravartate. ato 'sya maraṇa-bhayaṃ na bhavati. maraṇāt me (ū----) buddha-bodhisattvaiḥ samavadhānaṃ bhaviṣyatīti. evaṃ niścito bhavati. ato 'sya durgati-bhayaṃ na bhavati. ātmanaś ca sarva-loke na paśyaty āśayena kaṃcit samasamaṃ. kutaḥ punar uttarataram iti. ato 'sya parṣac-chāradya-bhayaṃ na bhavati. sa evaṃ sarva-bhayāpagataḥ sarva-gaṃbhīra-nirdeśa-[Tib. 170a]trāsāpagataḥ sarvocchraya-māna-staṃbhāpagataḥ sarva-parāpakāra-vipratipattiṣu dveṣāpagataḥ sarva-lok'āmiṣa-harṣāpagataḥ akliṣṭatvād an-upahatenottaptatvād a-prākṛten' āśayena sarva-kuśala-dharma-samudāgamāya
【L3 明發起精進引發正願】【M1 初總標引發正願】
dṛṣte ca dharme sarv'ākāraṃ bodhisattva-vīryam ārabhate śraddhā'dhipatitāṃ pūrvaṃ-gamāṃ kṛtvā.
【M2 釋】【N1 明起願】【O1 明十願】
āyatyāṃ ca yāni tāni pūrva-nirdiṣṭāni bodhipakṣya-paṭale daśa mahā-praṇidhānāni. tāny asmiṃ pramudita-vihāre 'bhinirhṛty' āśaya-śuddhitām upādāya agrya-sattva-dakṣiṇīya-śāstṛ-dharma-svāmi-pūjāyai mahā-praṇidhānaṃ tat-praṇīta-sad-dharma-saṃdhāraṇāya dvitīyam anupūrva-sad-dharma-pravartanāya tṛtīyaṃ tadanukūlaṃ bodhisattva-caryā-caraṇatāyai caturthaṃ tad-bhājana-sattva-paripācanatāyai paṃcamaṃ buddha-kṣetreṣūpagama-tathāgata-darśana-paryupāsana-sad -dharma-śravaṇatāyai ṣaṣṭhaṃ sva-buddha-kṣetra-pariśodhanatāyai bodhisattvaiś ca sahaik'āśaya-prayogatāyai aṣṭamaṃ sarva-sattvārtha-kriyā'moghatāyai navamaṃ anuttara-samyaksaṃbodhy-abhisaṃbuddhanatāyai buddha-kṛtya-karaṇatāyai daśamaṃ mahā-praṇidhānam abhinirharati.
【O2 舉無盡句以成十願】
pāraṃparyeṇa ca sattva-dhātv-an-upacchedaval loka-dharmānupacchedavad eṣāṃ me mahā-praṇidhānānāṃ janmani-janmani yāvad bodhi-paryanta-gamanād [Tib. 170b] avigamaś cāsaṃpramoṣaś cāvisaṃyogaś ca syād
【O3 判二種起願所依】
iti samyak cittaṃ praṇidadhāti. pūrvakaṃ praṇidhātavye 'rthe praṇidhānaṃ (--makaṃ) praṇidhānam veditavyaṃ.
【N2 明十願能生無數】
etāny eva mahā praṇidhānāni pramukhāni kṛtvā tasya bodhisattvasya daśa-praṇidhānāsaṃkhyeya-śatasahasrāṇy utpadyante samyak-praṇidhānānāṃ.
tasyaivam āyatyāṃ ca praṇīdhānavataḥ dṛṣṭe ca dharme ārabdha-vīryasya
【L4 明十種淨修住法】
daśa vihāra-pariśodhanā dharmāḥ pramudita-vihāra-pariśuddhaye saṃvartante. sarva-buddha-dharmān abhiśraddadhāti. pratītyasamutpāda-yogena kevalaṃ sattvānāṃ duḥkha-skandha-samudāgamaṃ paśyataḥ karuṇā. mayaite sattvā asmāt kevalād duḥkha-skandhād vimocayi(123b)tavyā iti saṃpaśyato maitrī. sarva-duḥkha-paritrāṇābhiprāyasy' ātma-nirapekṣatā. taṃ-nirapekṣasya sattveṣv ādhyatmika-bāhya-vastu-parityāgaḥ. parataś ca teṣām eva sattvānām arthe laukika-lokottara-dharma-parigaveṣaṇo 'khedaḥ. a-khinnasya ca sarva-śāstra-jñāna-samudāgama-visuddhibhiḥ (śāstra-jñatā.) śatstra-jñasya hīna-madhya-viśiṣṭeṣu sattveṣu yathā-yogānurūpa-pratipatti-loka-jñatā. teṣv eva ca prayogeṣu (kāla-velā)-mātr'ādi-caryām ārabhya hrī-vyapatrāpyatā. teṣv eva prayogeṣv a-pratyudāvartanatayā dhṛti-bal'ādhānatā. lābha-satkāra-pratipattibhyāṃ ca tathāgata-pūjopasthānatā. (ime daśa dharmā) vihāra-pariśuddhaye saṃvartaṃte. yad uta. śraddhā karuṇā maitrī tyāgaḥ a-khedaḥ śāstra-jñatā loka-jñatā hrī-vyapatrāpyatā dhṛti-bal'ādhānatā tathāgata-pūjopasthānatā ca.
【L5 明開曉餘住】【M1 法】
[Tib. 171a]sa ca bodhisattva etāṃś ca dharmāṃ samādāya vartate bahulīkaroti. tad-anyeṣāṃ ca navānām adhiśīl'ādi-bodhisattva-vihārāṇāṃ sarv'ākāra-mārga-guṇa-doṣān paryeṣate buddha-bodhisattvānām antikāt. tad-abhijñaś ca sukhāvipranaṣṭa-mārgaḥ. sūdgṛhīt'ākāra-pratilaṃbha-niṣyanda-nimittaḥ. svayaṃ ca sarva-vihārān ākramya mahābodhim adhigacchati.
【M2 喻】
mahā-sattva-sārthaṃ ca saṃsārā-kāntāra-mārgād uttārayati. yair ākāraiḥ praveśati. (ta ākārāḥ). yaḥ praveśaḥ sa pratilaṃbhaḥ. praviṣṭasya yā mahā-phalānuśaṃsa-niṣpattiḥ samudāgamaś ca. sa niṣyando veditavyaḥ.
【L6 明修治善根】【M1 法】【N1 多見諸佛起行之勝利】
tasyāsmin vihāre vyavasthitasya dvābhyāṃ kāraṇābhyāṃ bahavo buddhā ābhāsam gacchaṃti darśanasya. ye ca tena śrutā bhavaṃti bodhisattva-piṭake. ye ca cetasā 'dhimuktā bhavaṃti. daśasu dikṣu nānā-nāmasu loka-dhātuṣu (nānā-nāmās tathāgatā) iti. tān audārika-prasāda-sahagatena cetasā darśanāy' āyācate. tasya tathābhūtasya ṛdhyaty eva sā āyācanā. idam ekaṃ kāraṇaṃ. evaṃ ca cittaṃ praṇidadhāti. yatra buddhotpādaḥ. tatra me janma bhaved iti. tasya tathābhūtasya ṛdhyaty eva tat praṇidhānaṃ.
【N2 明能練三緣】
sa evam audārika-prasāda-darśanatayā praṇidhāna-balatayā ca tāṃs tathāgatāṃ dṛṣṭvā sarv'ākārāṃ pūjāṃ sukhopadhānatām upasaṃharati yathā-śakti-yathā-balaṃ saṃgha-saṃmānanāṃ (ca karoti). (124a) teṣāṃ ca tathāgatānām [Tib. 171b] aṃtikād dharmaṃ śṛṇoti udgṛhṇāti dhārayati. dharmānudharma-pratipattyā ca saṃpādayati. tāni ca kuśala-mūlāni mahābodhau pariṇamayati. caturbhiś ca saṃgraha-vastubhiḥ sattvān paripācayati.
【N3 明所練信等】
tasyaibhis tribhir viśuddhi-kāraṇaiḥ tāni kuśala-mūlāni yadbhūyasyā mātrayā viśudhyaṃti tathāgata-saṃgha-dharma-pūjā-parigrahaṇatayā saṃgraha-vastubhiḥ sattva-paripācanatayā kuśala-mūlānāṃ bodhi-pariṇamanatayā ca yāvad anekāni kalpa-koṭī-niyuta-śata-sahasrāṇi.
【M2 喻】
tad-yathā suvarṇaṃ prakṛti-sthaṃ yathā-yathā agnau prakṣipyate dakṣeṇa karmāreṇa tathā-tathā viśuddhataratāṃ gacchati.
【M3 合】
evaṃ asy' āśaya-śuddhasya bodhisattvasya tāni kuśala-mūlāni tair viśuddhi-kāranair viśuddhitaratāṃ gacchaṃti.
【L7 明受生】【M1 攝在家果】
tatra-sthaś cāsāv upapattito yadbhūyasā cakravartī bhavati janmani janmani Jaṃbūdvīpeśvaraḥ. sarva-mātsarya-malāpagataḥ ā sattvānāṃ mātsarya-vinayanatāyai. yac ca kiṃcic caturbhiḥ saṃgraha-vastubhiḥ karm' ārabhyte. tat sarvam avirahitaṃ ratna-sarv'ākāra-bodhi-samudāgama-manaskāraiḥ. kaccid ahaṃ sarva-sattvānām agryaḥ sarvārtha-pratisaraṇo bhaveyam iti.
【M2 攝出家果】
ākāṃkṣaṃś ca tad-rūpaṃ vīryam ārabhate. yat sarva-gṛha-kaḍatra-bhogān utsṛjya tathāgata-śāsane pravrajya eka-kṣaṇa-lava-muhūrtena śataṃ bodhisattva-samādhīnāṃ samāpadyate. tathāgata-śataṃ nāna-buddha-kṣetreṣu divyena cakṣuṣā paśyati. teṣāṃ ca nirmitādhiṣṭhānaṃ bodhisattvādhiṣṭhānaṃ ca jānāti. loka-dhātu-śataṃ ca kaṃpayati. [Tib. 172a] tathā kāyen' ākramate. ābhayā spharitvā pareṣām upadarśayati. vineya-sattva-śataṃ nirmita-śatena paripācayati. kalpa-śatam apy ākāṃkṣamāṇaḥ sthānam adhitiṣṭhati. kalpa-śataṃ ca pūrvāṃtāparāntato jñāna-darśanena praviśati. dharma-mukha-śataṃ ca pravicinoti skandha-dhātv-āyatan'ādikānāṃ dharma-mukhānāṃ. kāya-śataṃ ca nirmimīte. kāyaṃ-kāyaṃ ca bodhisattva-śata-parivāram ādarśayati.
【L8 明威力】
ataḥ paraṃ praṇidhāna-balenāpramāṇā prabhāva-vikurvaṇā bodhisattvānāṃ veditavyā asmiṃ pramudita-vihāre sthitānāṃ. praṇidhāna-balikā hi te praṇidhāna-viśeṣair vikurvaṃti. teṣāṃ (124b) samyak-praṇidhānānāṃ na sukaraṃ saṃkhyā kartuṃ (yāvat kalpa)-koṭī-nayuta śata-sahasraiḥ.
【J3 結】【K1 結略說】
evam ayaṃ bodhisattvānāṃ pramudita-vihāraḥ su-viniścitataḥ catur-ākāra-cittotpādataḥ samyak-praṇidhāna-vīry'āraṃbhābhinirhārataḥ vihāra-pariśodhanataḥ tad-anya-vihāra-vyutpattitaḥ kuśala-mūla-pariśodhanataḥ utpattiaḥ prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśataḥ punar yathāsūtram eva Daśabhūmike pramudita-bhūmi-nirdeśam ārabhya.
【K3 釋會異名】
yāś ca Daśabhūmike sūtre daśa bodhisattva-bhūmayaḥ. ta iha bodhisattva-piṭaka-mātṛkā-nirdeśa-daśa-bodhisattva-vihārā yathākramaṃ pramudita-vihāram upādāya yāvat parama-vihārād veditavyāḥ. tatra bodhisattvānāṃ parigrahārthena bhūmir ity ucyate. upabhoga-vāsārthena punar vihāra [Tib. 172b] ity ucyate.
【I3 增上戒住】【J1 問】
tatra katame bodhisattvānām adhiśīla-vihārasya ākārāḥ. kāni liṃgāni. kāni nimittāni veditavyāni.
【J2 解】【K1 解十意樂】
iha bodhisattvena pūrvam eva pramudita-vihāre daś'ākāreṇa citt'āśayen' āśaya-śuddhiḥ pratilabdhā bhavati. sarv'ācārya-guru-dakṣiṇīyāvisaṃvādanādhyāśayaḥ sahadhārmika-bodhisattva-sauratya-sukha-saṃvās'āśayaḥ sarva-kleśopakleśa-Māra-karmābhibhava-sva-citta-vaśa-vartan'āśayaḥ sarva-saṃskāreṣu doṣ'āśayaḥ nirvāṇe anuśaṃs'āśayaḥ kuśalānāṃ bodhi-pakṣyāṇāṃ dharmāṇāṃ bhāvanā-sātaty'āśayaḥ teṣām eva bhāvanā'nukūlatayā prāviveky'āśayaḥ sarva-lok'āmiṣa-samucchraya-lābha-satkāra-nirapekṣ'āśayaḥ hīnayānam apahāya mahāyānādhigam'āśayaḥ sarva-sattva-sarvārtha-karaṇ'āśayaś ca itīme daśa samyag-āśayāḥ tasmiṃś citte pravṛttā bhavaṃti. yair asy' āśayaḥ śuddha ity ucyate.
【K2 辨住相】
eṣām eva c' āśayānām adhimātratvāt paripūrṇatvād dvitīyam adhiśīla-vihāraṃ bodhisattvaḥ praviśaty ākramate. so 'dhiśīla-vihāre prakṛti-śīlī bhavati. sv-alpam api mithyā-karma-patha-saṃgṛhīta-dauḥśīlyaṃ na samudācarati. prāg eva madhyam adhimātraṃ vā. daśasu ca paripūrṇeṣu kuśaleṣu prakṛtyā saṃdṛśyate. sa evaṃ prakṛti-śīlī prajñayā kliṣṭākliṣṭānāṃ karma-pathānāṃ(125a) durgatiṣu sugatiṣu triṣu yāneṣu karma-[Tib. 173a]samudācāra-hetu-phala-samudāgama-vyavasthānaṃ yathābhūtaṃ prajānāti. (vipāka-niṣyanda-phalataś) ca tāni karmāṇi yathābhūtaṃ prajānāti. sa svayaṃ cākuśala-karma-prahāṇe kuśala-karma-samādāne saṃdṛśyate. parāṃś ca tatraiva samādāpayitu-kāmo bhavati samādāpayati. viṣama-karma-samācāra-doṣa-duṣṭaṃ ca sattva-dhātuṃ sarvam aviśeṣeṇa saṃpatti-vipatti-gataṃ paramārthato duḥkhitaṃ vyasana-sthaṃ vicitrair vyasan'ākārair anukaṃpamāno 'nukaṃpā-vaipulyam anuprāptaḥ pratyavekṣate.
【K3 校量】【L1 辨調柔果】
tasyāsminn adhiśīla-vihāre vyavasthitasya buddha-darśanaṃ kuśala-mūla-viśuddhiḥ pūrvavad veditavyā. tatrāyaṃ viśeṣaḥ. tad-yathā tad eva suvarṇaṃ kuśalena karṃāreṇa kāsīsa-prakṣiptaṃ bhūyasā mātrayā viśuddhataraṃ bhavati agnau prakṣipyamāṇam. evam asya bodhisattvasya sā kuśala-mūla-viśuddhir veditavyā.
【L2 辨攝報果】
asmiṃś ca vihāre śuddha-citt'āśaya-niṣpatti-praveśata upapattitaś cāturdvīpakaś cakravartī bhavati yadbhūyasā. bāhulyena ca dauśśīlyād akuśalebhyaḥ karmapathebhyaḥ sattvān vyāvartayati. kuśaleṣu ca karma-patheṣu samādāpayati. prabhāvo 'sya pūrvakād daśa-guṇo veditavyaḥ.
【J3 結釋會名】【K1 結略說】
ity ayaṃ bodhisattvānām adhiśīla-vihāraḥ. prakṛti-śīlataś ca sarv'ākāra-dauḥśīlya-malāpakarṣataś ca sarva-karma-patha-sarv'ākāra-hetu-phala-jñāna prativedhataś ca śubhe karmaṇi para-samādāpana-kāmataś cānukaṃpā-vaipulya-pratilaṃbhataś ca sattva-dhātu-karma-ja-duḥkha-vyasan'ālocanataś ca kuśala-mūla-viśuddhitaś [Tib. 173b] copapattitaś ca prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśataḥ punar yathāsūtram eva. yathā Daśabhūmike vimalāyāṃ bhūmau.
【K3 釋會異名】
dauḥśīlya-malāpagatatvād vimalā bhūmir ity ucyate. dauḥśīlya-malāpagatatvād evādhiśīla-vihāra iti. yā tatra vimalā bhūmiḥ. sehādhiśīlo vihāro veditavyaḥ.
【I4 增上心住】【J1 問】
tatra katame bodhisattvānāṃ ākārāḥ kāni liṃgāni kāni nimittāny adhicitta-vihārasya.
【J2 解】【K1 由二地趣入三地的方便】
iha bodhisattvena pūrvam evādhiśīla-vihāre te daśa śuddh'āśayā manasikṛtā bhavaṃti juṣṭāḥ pratividdhāḥ. daśabhir aparair ākāraiḥ teṣāṃ citt'āśaya-manasikārāṇām adhimātratvāt paripūrṇatvād adhiśīla-vihāraṃ samatikramyādhicitta-vihāram anupraviśati. śuddho me daśabhir ākāraiś citt'āśaya iti manasikāreṇa. abhavyaś cāhaṃ tasmād daś'ā(125b)kārāc chubhād āśayāt parihāṇāyeti manasikāreṇa. sarv'āsrava-s'āsraveṣu me dhameṣu cittaṃ na praskandati pratikūlatāṃ saṃtiṣṭhate iti manasikāreṇa. tat-pratipakṣa-bhāvanāyāṃ ca me vijñānaṃ saṃsthitam iti manasikāreṇa. abhavyaś cāham asmāt pratipakṣāt punaḥ parihāṇāyeti manasikāreṇa. abhavyaś cāham evaṃ dṛḍha-pratipakṣaḥ taiḥ sarv'āsrava-s'āsravair dharmaiḥ sarva-Māraiś cābhibhavitum iti manasikāreṇa.asaṃlīnaṃ ca me mānasaṃ pravartate sarva-buddha-dharmeṣu iti manasikāreṇa. sarva-duṣkara-caryāsu ca me nāsti vyatheti manasikāreṇa. adhimuktaṃ ca me mahāyāne cittam ekāṃtena na tad-anya-[Tib. 174a] hīnayāneṣv iti manasikāreṇa. sarva-sattvārtha-krīyā'bhirataṃ ca me cittam iti manasikāreṇa. ebhir daśabhiś citt'āśaya-manasikāraiḥ praviśati.
【K2 初住地心】
adhicitta-vihāra-sthito bodhisattvaḥ sarva-saṃskārān ādīnav'ākārair vicitrair vidūṣayati. tebhyaś ca mānasam udvejayati. buddha-jñāne cānuśaṃsa-darśī bhavati vicitrair anuśaṃs'ākāraiḥ. tatra ca spṛhā-jāto bhavati ghana-rasena cchandena. sattva-dhātuṃ duḥkhitaṃ vyavalokayati citrair duḥkh'ākāraiḥ. teṣu ca sattveṣv apekṣā-citto bhavaty arthapratisaraṇa-cittaḥ. sarva-saṃskāreṣv apramattaḥ. bodhāyottapta-vīryaḥ. sattveṣu vipula-karuṇ'āśayaḥ.
【K3 正住地心】
teṣāṃ sattvānām atyaṃta-duḥkha-vimokṣopāyaṃ sarva-kleśānāvaraṇa-jñānam eva paśyati. tasya ca vimokṣasya samudāgamāya dharma-dhātau sarva-vikalpa-prapaṃcāra-saṃkleśotpatti-pratipakṣaṃ prajñāṃ paśyati. tasya ca jñān'ālokasya niṣpattaye samyak-samādhiṃ paśyati. taṃ ca dhyāna-samādhi-samāpatti-nirhāraṃ bodhisattva-piṭaka-śravaṇa-pūrvakaṃ śravaṇa-nidānaṃ paśyati.
【K4 地的滿心】【L1 於正法訪求倦怠】
dṛṣṭvā ca mahatā vīry'āraṃbheṇa śruta-paryeṣtim āpadyate. sad-dharma-śravaṇa-hetoḥ nāsti tad draviṇaṃ pariṣkāram ādhyātmika-bāhyaṃ vastu. yan na parityajati. nāsti sā guru-paricaryā. yāṃ nābhyupagacchati. nāsti sā kāyotpīḍā. yāṃ nābhyupagacchati sa prītataro bhavaty eka-catuṣpada-gāthā-[Tib. 174b]śravaṇena. na tv evaṃ trisāhasra-pūrṇa-pratimena mahā-ratna-rāśinā. prītataro bhavaty eka-dharma-pada-śravaṇena samyak-saṃbuddhopanītena bodhisattva-caryā-pariśodhakena. na sarva-Śakratva-Māratva-Brahmatva-lokapālatva-cakravartitva-samucchraya-pratilaṃbhaiḥ. saced enaṃ kaścid evaṃ vadet. evam aham idaṃ dharma-padaṃ samyaksaṃbuddhopanītaṃ bodhisattva-caryā-(126a)pariśodhakaṃ te śrāvayiṣyāmi sacen mahatyām agni-khadāyām ātmānaṃ prakṣipasi (mahāntaṃ vā duḥkhopakramam abhypagacchasīti). śrutvā 'syaivaṃ bhavet. utsahāmy aham asya dharma-padasyārthe pūrvavat trisāhasra-mahāsāhasra-pratimāyām apy agni-khadāyāṃ Brahma-lokād ātmānam utsraṣṭuṃ. prāg eva pratyavarāyāṃ. nāraka-duḥkha-saṃvāsair apy asmābhir buddha-dharmāḥ. paryeṣitavyāḥ. prāg eva prākṛtair duḥkhopakramaiḥ. iti .
【L2 修行能正法隨法行】
evaṃrūpeṇa vīry'āraṃbheṇa dharmān paryeṣyaivaṃ yoniśo manasikaroti. yathā dharmānudharma-pratipattiṃ buddha-dharmā anugatāḥ. na vyaṃjana-svara-mātra-viśuddhiḥ. iti viditvā tad eva śrutaṃ niśritya dharma-nimittāni samyag ālaṃbanīkurvan viviktaṃ kāmair vistareṇa prathamaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānaṃ laukikaṃ catasra ārūpya-samāpattīr laukikīḥ catvāry apramāṇāni paṃca cābhijñā upasaṃpadya viharati.
【L3 棄捨諸靜慮隨樂在欲界受生】
sa tair bahulaṃ vihṛtya tāni dhyānāni samādhīṃ samāpattīḥ vyāvartya praṇidhāna-[Tib. 175a]vaśena. kāma-dhātau yatra sattvārthaṃ bodhi-pakṣya-dharma-paripūriṃ ca paśyati. tatropapadyate. na tv evāsya tad-vaśenopapattir bhavati. tasya kāma-vītarāgatvāt kāma-bandhanāni prahīṇāni bhavaṃti dhyāna-samādhi-samāpatti-vyāvartanatvāt bhava-bandhanāni. adhimukti-caryā-bhūmāv evāsya pūrvam eva dharma-tathatā'dhimokṣād dṛṣṭi-kṛta-bandhanāni prahīnāni bhavaṃti. mithyā-rāga-dveṣa-mohā asyātyaṃtaṃ na pravartaṃte.
【L4 調柔果】【M1 總指同前】
tasya buddha-darśanaṃ vistareṇa kuśala-mūla-viśuddhiḥ pūrvavad veditavyā.
【M2 舉喻以顯】【N1 喻】
tatrāyaṃ viśeṣaḥ tad-yathā. tad eva suvarṇaṃ kuśalasya karmārasya hasta-gataṃ prakṣīṇa-mala-kaṣāyam api sama-dharaṇam avatiṣthate tulyamānam.
【N2 合】
evam asya sā kuśala-mūla-viśuddhir veditavyā.
【L5 受生】
upapattitaś ca Ṣakro bhavati devendro yadbhūyasā. kuśalaḥ sattvānāṃ kāma-rāga-vinivartanatāyai.
【L6 威力】
prabhāve 'pi yatra pūrvake vihāre sahasram ākhyātaṃ. tatreha śata-sahasraṃ veditavyaṃ
【J3 結】【K1 結略說】
ayaṃ bodhisattvānām adhicit ta-vihāraḥ citta-manaskāra-niṣpatti-praveśataś ca saṃskāra-sattva-dhātu-mahābodhi-samyak-prativedhataś ca sattva-duḥkha-vimokṣopāya-samyak-paryeṣaṇataś ca (126b) mahā-gaurava-dharma-paryeṣaṇataś ca dharmānudharma-pratipatti-laukika-dhyāna-samādhi-samāpatty-abhijñā'bhinirhāra-vihārataś ca tad-vyāvartanaṃ praṇidhāya yatra-kāmopapattitaś ca kuśala-mūla-viśuddhitaś copapattitaś ca prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśaḥ punar yathāsūtraṃ. tad-yathā Daśabhūmake prabhākaryāṃ bhūmau. [Tib. 175b] śrut'ākāra-dharm'ālokāvabhāsa-samādhy-ālokāvabhāsa-prabhāvitatvād asyā bhūmeḥ prabhākarī 'ty ucyate.
【K3 釋會異名】
adhyātmaṃ citta-viśuddhim upādāya sā prabhā bhavati. tasmāt sa vihāraḥ adhicitta ity ūcyate. yenaivārthena prabhākarī bhūmiḥ. tenaivārthenādhicitta-vihāro veditavyaḥ.
【I5 覺分相應增上慧住】【J1 問】
tatra katamo bodhisattvānāṃ bodhi-pakṣya-pratisaṃyukto 'dhiprajña-vihāraḥ.
【J2 解】【K1 得十法明】
iha bodhisattvena pūrvam evādhicitta-vihāre daśa dharm'āloka-praveśāḥ śruta-paryeṣṭim adhipatiṃ kṛtvā pratilabdhā bhavaṃti. yeṣām adhimātratvāt paripūrṇatvād adhicitta-vihāram atikramya prathamam adhiprajña-vihāraṃ praviśati. te punar daśa dharm āloka-praveśā granthato yathā-sūtram eva veditavyāḥ. ye ca prajñapyaṃte yatra ca prajñapaṃte yena ca prajñapyaṃte (te ca) yat-samāḥ paramārthaḥ yasya ca saṃkleśād vyavadānāc ca saṃkliśyaṇte viśudhyaṃte ca yat-pratisaṃyuktena ca saṃkleśena saṃkliśyaṃte yayā cānuttarayā viśuddhyā viśudhyaṃte. ity ayaṃ samāsārthas teṣāṃ dharm'āloka-nirdeśānāṃ veditavyaḥ.
【K2 明成就智】
sa tasmiṃ vihāre vyavasthitaḥ abhedy'āśayatā-pūrvaṃgamair yathā-sūtram eva daśākāreṇa jñāna-paripākena jñāna-paripācakair dharmaiḥ samanvāgataḥ saṃvṛtto bhavati tathāgata-kule tad-ātmaka-dharma-pratilaṃbhāt.
【K3 修習菩提分法】
sarv'ākārāṃ bodhisattvāpekṣām adhipatiṃ kṛtvā smṛty-upasthāna-pramukhān saptatriṃśad-bodhipakṣyāṃ dharmāṃ bhāvayeṃti
【K4 斷身見等】
yathā-sūtram eva. tasya tāṃ dharmān upāya-parigraheṇa bhāvayataḥ satkāya-dṛṣṭiḥ su-sūkṣmā 'pi [Tib. 176a] skandha-dhātv-āyatan'ādy-abhiniveśa-sarveñjitāni cātyantāsamudācārataḥ prahīyaṃte.
【K5 明制業開業】
teṣāṃ prahāṇād yāni tathāgata-vivarṇitāni karmāṇi. tāni sarveṇa sarvaṃ nādhyācarati. yāni punas tathāgata-varṇitāni. tāni sarvāṇy anuvartaṃte yathāvat.
【K6 明心調柔】
tathā-bhūtaś ca bhūyasyā mātrayā snigdha-mṛdu-karmaṇya-cittaś ca bhavati tathā citr'ākāra-su-viśuddha-cittaś ca.
【K7 明隨順功德皆隆盛】
kṛtajña-kṛtavedit'ādibhiḥ tad-āśayānuguṇair vicitraiḥ śukla-dharmaiḥ samanvāgato bhavati.
【K8 修治地業支大精進】
uttari ca bhūmi-pariśodhakāni karmāṇi samanveṣamāṇo (127a) mahā-vīry'āraṃbha-prāpto viharati.
【K9 明意樂勝解淨修治】
tasya tan-nidānam āśayādhyāśayādhimukti-dhātuḥ paripūryate.
【K10 明聖教怨敵不能映動】
tan-nidānaṃ cā-saṃhāryo bhavaty a-vikaṃpyaḥ sarva-tīrthya-Māra-śāsana-pratyarthika-bhūtaiḥ.
【K11 明善根清淨】
pūrvavac ca buddha-darśnaṃ vistareṇa kuśala-mūla-viśuddhir veditavyā tatrāyaṃ viśeṣaḥ. tad-yathā tad eva suvarṇaṃ kuśalena k armakāreṇālaṃkāra-vidhi-kṛtam a-saṃhāryaṃ bhavaty a-kṛt'ābharaṇair jātarūpaiḥ evam asya bodhisattvasya tāni kuśala-mūlāni a-saṃhāryāṇi bhavaṃti tad-anya-bāla-vihāra-sthitair bodhisattva-kuśala-mūlaiḥ. tad-yathā maṇi-ratna-mukt'ālokam a-saṃhāryaṃ bhavati tad-anyair maṇibhiḥ. sarva-vātodaka-vṛṣṭibhiś cānācchedya-prabhaṃ bhavati. evam ayaṃ bodhisattvaḥ a-saṃhāryo bhavati sarva-śrāvaka-pratyekabuddhaiḥ. anācchedya-prajñālokaś ca bhavati sarva-Māra-pratyarthikaiḥ.
【K12 明攝法果】
upapattitaś ca Suyāmo bhavati deva-rājaḥ. kuśalaḥ sattvānāṃ satkāya-dṛṣṭi-vinivartanatāyai. prabhāve ca yatra pūrva-vihāre [Tib. 176b] śatasahasra-guṇam ākhyātaṃ. tatrāsmiṃ koṭī-samākhyātaṃ veditavyam.
【J3 結】【K1 結略說】
ayaṃ bodhisattvānāṃ bodhi-pakṣyādhiprajña-vihāraḥ dharm'āloka-praveśa-niṣpatti-pratilaṃbhataś ca jñāna-paripācanataś ca bodhi-pakṣya-dharma-niṣevaṇataś ca satkaya-dṛṣty-ādi-sarvābhiniveśeṃjita-prahāṇataś ca pratiṣiddhānujñāta-karma-vivarjana-niṣevaṇataś ca tan-nidānaṃ citta-mārdavataś ca tad-anukūla-guṇa-samṛddhitaś ca bhūmi-pariśodhaka-karma-paryeṣṭim ārabhya mahā-vīry'āraṃbhataś ca tan-nidānam āśayādhyāśayādhimukti-viśoddhitaś ca tan-nidānaṃ sarva-śāsana-pratyarthikāsaṃhāryataś ca kuśala-mūla-viśuddhitaś copapattitaś ca prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśataḥ punas tad-yathā Daśabhūmake arciṣmatī-bhūmi-nirdeśaḥ.
【K3 釋會異名】
bodhi-pakṣyā dharmāḥ tasyāṃ bhūmau jñānārcir-bhūtāḥ (samyag-dharma-deśanā prajñā'vabhāsakarakā lokānāṃ). tasmāt sā bhūmir arciṣmatī 'ty ucyate. saiva caiha bodhi-pakṣyādhiprajña-vihāra ity ucyate.
【I6 諸諦相應增上慧住】【J1 問】
tatra katamo bodhisattvānāṃ satya-pratisaṃyukto dvitīyo 'dhiprajña-vihāraḥ.
【J2 解】【K1 初句】
iha bodhisattvaḥ pūrvake 'dhiprajña-vihāre yā daśa viśuddh'āśaya-samatāḥ pratilabdhāḥ. tāsām adhimātratvāt paripūrṇatvād dvitīyam adhiprajña-vihāraṃ praviśati. daśa viśuddh'āśaya-samatāḥ yatha-sūtraṃ granthato veditavyāḥ. asamaiś ca buddhair buddhās samāḥ. tad-anya-sattva-dhātu-samatikrāntāḥ. yaiś ca dharmair yathā samāḥ. ity ayaṃ samāsārtho viśuddh'āśaya-[Tib. 177a] samatānāṃ veditavyaḥ.
【K2 第二句】
so 'smiṃ vyavasthitaḥ bhūyo-jñāna-vaiśeṣikatāṃ prārthayamānaś catvāry ārya-satyāni daśabhir ākārair yathā-bhūtaṃ prajānāti. granthato yathā-sūtram eva sarvaṃ veditavyaṃ. para-saṃjñāpanatāṃ pratyātma-jñānatām tad-ubhayādhiṣṭhānatāṃ c' ārabhya yac ca deśyate. sūtra-vinaya-mātṛkām ārabhya yena ca deśyate. pratyutpanna-duḥkh'ātmakatāṃ hetutaś cānāgata-duḥkha-prabhavatāṃ hetu-kṣayāt tat-kṣayānutpādanatāṃ tat-prahāṇopāya-niṣevaṇatāṃ c' ārbhya yathā deśyate. ity ayaṃ samāsārthaḥ tasya daś'ākārasya catur-āryasatya-jñānasya veditavyaḥ.
【K3 第三句】
evaṃ satya-kuśalaḥ sarvaṃ ca saṃskāra-gataṃ prajñayā samyag vidūṣayati. sattva-dhātau ca karuṇ'āśayaṃ vivardhayati. pūrvāṃtāparāntataś ca bāla-sattva-mithyā-pratipattiṃ samyak pratividhyati.
【K4 第四句】
teṣāṃ ca vimokṣāya mahā-puṇya-jñāna-saṃbhāra-parigrahe cittaṃ praṇidhatte.
【K5 第五句】
tad-gat'āśayaṃ ca samudānayati. smṛti- mati-gati-pramukhaiś ca prabhūtair vicitrair guṇaiḥ (samṛddhaḥ.
【K6 第六句】
anya)-manasikārāpagataḥ. citraiḥ paripācanopāyaiḥ sattvāṃ paripācayati.
【K7 第七句】
yāni ca sattvānugrāhakāṇi laukikāni lipi-śāstra-mudrā-gaṇan'ādīni yathā-sūtram eva śilpa-karma-sthānāni. tāni sarvāṇy abhinirharati sattva-karuṇatayā. anupūrveṇa yāvad bodhi-pratiṣṭhāpanārthaṃ laukika-vyavahārānukūlatayā dāridra-nāśopāyatayā dhātu-vaiṣamya-manuṣyāmanuṣyopasaṃhṛtopadrava-praśamanatayā anava-dya-krīḍā-rati-vastūpasaṃhārato [Tib.177b] 'dharma-rati=-vyāvartanatayā saṃnivāsopakaraṇārthinām alpakṛcchreṇa saṃnivāsopakaraṇopasaṃharaṇatayā rāja-caur'ādy-upadrava-paritrāṇatayā sthānāsthāna-prayogānujñā-pratiṣedhanatayā maṃgalyāmaṃgalya-vastv-ādāna-tyāga-saṃniyojanatayā dṛṣṭadharma-parasparānabhidroha-saṃparāyāviparītābhyudaya-mārgopadeśanatayā. ity ayaṃ teṣāṃ sattvānugrāhakāṇāṃ śilpa-karma-sthānāṇāṃ samāsā(128a)rtho veditavyaḥ.
【K8 第八句】
sarvam anyat pūrvavat. tatrāyaṃ viśeṣaḥ. tad-yathā tad eva suvarṇaṃ kuśalena karmakāreṇa musāragalva-mṛṣṭaṃ pratyarpitaṃ atulyatayā 'saṃhāryaṃ bhavati tad-anyaiḥ suvarṇaiḥ. evam ayaṃ bodhisattvaḥ a-saṃhāryo bhavati sarva-śrāvaka-pratyekabuddhaiḥ tad-anya-bhūmi-sthaiś ca bodhisattvaiḥ. tad-yathā candra-sūrya-nakṣatrāṇām ābhā a-saṃhāryā ca bhavati sarva-vāta-maṇḍalaiḥ. sarva-vāta-vāha-sādhāraṇāc ca bhavati. evam evāsya bodhisattvasya sā prajñā a-saṃhāryā bhavati sarva-śrāvaka pratyekabaddhaiḥ. laukika-kriyā-sādhāraṇā ca bhavati.
【K9 第九句】
upapattitaḥ Saṃtuṣito bhavati deva-rājaḥ kuśalaḥ sarva-tīrthya-vinivartanatāyai.
【K10 第十句】
prabhāvaś ca koṭī-śata-saṃkhyā-nirdeṣato veditavyaḥ.
【J3 結】【K1 結略說】
ayaṃ bodhisattvānāṃ satya-pratisaṃyukto 'dhiprajña-vihāraḥ. śuddh'āśaya-samatā-niṣpatti-praveśataś ca upāya-satya-vyavacāraṇā-prativivardhanataś ca sarva-saṃskāra-vidūṣaṇa-sattva-kāruṇya- (vivardhanataś ca tad-artha-puṇya)-jñāna-saṃbhāropacaya-praṇidhāna-prayogataś ca [Tib. 178a] smṛti-mati-gaty-ādi-guṇa-vṛddhitaś ca an-anya-manasikāra-sarv'ākāra-sattva-paripācanābhiyogataś ca laukika-śilpābhinirhārataś ca kuśala-mūla-viśuddhita upapattiaḥ prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśataḥ punas tad-yathā Daśabhūmike sudurjayāyāṃ bhūmau.
【K3 釋會異名】
satyeṣu niścaya-jñānaṃ su-durjayaṃ. tac ceha paridīpitaṃ. tasmāt sā bhūmiḥ sudurjayety ucyate. tenaiva cārthena satya-pratisaṃyukto 'dhiprajña-vihāro draṣṭavyaḥ.
【I7 緣起相應增上慧住】【J1 問】
tatra katamo bodhisattvānāṃ pratītyasamutpāda-pratisaṃyukto 'dhiprajña-vihāraḥ.
【J2 解】【K1 初句】
iha bodhisattvena pūrvam eva satya-pratisaṃyukte 'dhiprajña-vihāre daśa dharma-samatāḥ pratilabdhā bhavaṃti. yathāsūtraṃ granthatas tā veditavyāḥ. tāsām adhimātratvāt paripūrṇatvād idaṃ vihāram anupraviśati. sarva-dharmeṣu pāramārthikasya sataḥ svabhāvasya nirnimitta-samatayā abhilāpābhisaṃskāra-pratibhāsasyālakṣaṇa-samatayā tasyaivālakṣaṇatvāt svayam ajāta-samatayā. hetuto'nutpanna-samatayā svayaṃ hetutaś cānutpannatvād atyaṃtam ādi-śāṃta-samatayā vidyamānasya vastu-grāhakasya jñānasya niṣprapaṃca-samatayā (128b) ādāna-tyāgābhisaṃskāra-vigama-samatayā ca tasyaiva kleśa-duḥkha-saṃkleśa-viyogād vivikta-samatayā vikalpitasya jñeya-svabhāvasya māyā-nirmitopama-samatayā nirvikalpa-jñana-gocarasya svabhāvasya bhāvābhāvādvaya-samatayā. ity ayaṃ tāsāṃ daśānāṃ dharma-samatānām artha-vibhāgo veditavyaḥ.
【K2 第二句】
so 'smiṃ vihāre [Tib. 178b] sthitaḥ sattveṣu saṃvṛddha-karuṇo bodhau tīvra-cchandābhilāṣa-jātaḥ lokānāṃ saṃbhavaṃ ca vibhavaṃ ca sarv'ākārayā pratītyasamutpāda-samyag-vyavacāraṇatayā vyavacārayati prajānāti. pratītyasamutpāda-jñāna-saṃniśritaṃ cāsya vimokṣa-mukha-trayaṃ ājātaṃ bhavati śūnyat'ānimittāpraṇihitaṃ.
【K3 第三句】
tato-nidānaṃ cāsy' ātma-para-kāraka-vedaka-bhāvābhāva-saṃjñāḥ na pravartante.
【K4 第四句】
sa evaṃ paramārtha-kuśalaḥ sattva-sāpekṣaḥ yoniśaḥ pratividhyati kleśa-saṃprayogāt. pratyaya-sāmagryāc ca saṃskṛtaṃ prakṛti-dur-balam ātm'ātmīya-virahitam aneka-doṣa-duṣṭaṃ pravartate. na vinā kleśa-saṃyoga-pratyaya-sāmagrīṃ. tena mayā kleśa-saṃyoga-pratyaya-sāmagrī ca vikalīkartavyā ātma-rakṣā'rthaṃ. na ca sarveṇa sarvaṃ saṃskṛtaṃ vyupaśamayitavyaṃ sattvānugrahārthaṃ.
【K5 第五句】
tasyaivaṃ jñāna-karuṇyānugatasyāsmiṃ vihāre asaṃga-jñānābhimukho nāma prajña-pāramitā-vihāraḥ abhimukhī bhavati. yenāyaṃ sarva-laukika-caryāsv asaktaḥ carati. sa ca vihāro yā tīkṣṇā saptamyāṃ bhūmau prāyogika-caryā-paryaṃta-gatā bodhisatva-kṣāṃtiḥ. tay' ānulomikyā kṣāṃtyā saṃgṛhīto veditavyaḥ. so 'saṃga-jñānābhimukha-prajña-pāramitā-vihār'ābhimukhyād (bodhy-āhārakāṃś) ca pratyayān āharati. laukikānāṃ ca saṃskṛta-saṃvāse na saṃvasati. praśame ca śānta-darśī bhavati. na ca tatrāvatiṣṭhate.
【K6 第六句】
tasyaivam upāya-prajñā-jñānānugatasyāvatāra-śūnyatā-samādhi-pramukhāni daśa samādhi-mukha-śatasahasrāṇy ā[Tib. 179a]mukhībhavaṃti. yathā śūnyatā-samādhiḥ. evam apraṇihit'ānimitta-samādhayo veditavyāḥ.
【K7 第七句】
teṣām āmukhībhāvād abhedy'āśayaś ca bhavati.
【K8 第八句】
sarv'ākārāc chāsanād a-saṃhāryaś ca bhavati sarva-tīrthya-Māra-śāsana-pratyarthikaiḥ.
【K9 第九句】
śeṣaṃ pūrvavat. tatrāyaṃ viśeṣaḥ. tad-yathā tad eva suvarṇaṃ kuśalena karmakā(129a)reṇa vaiḍūrya-maṇi-ratna-mṛṣṭaṃ pratyarpitam a-saṃhāryaṃ bhavati tad-anyaiḥ sarva-jātarūpaiḥ. evam asya bodhisattvasya tāni kuśala-mūlāni viśuddhatarāṇi bhavaṃty a-saṃhāryāṇi. pūrvavat. tad-yathā candra-prabhā sattv'āśrayāṃś ca hlādayaty an-ācchedya-prabhā ca bhavati catasṛbhiḥ (vāta-maṇdalībhiḥ. evam asya) bodhisattvasya sā prajñ'ābhā sarva-sattva-kleśa paridāhaṃ ca praśamayati. an-ācchedyā ca bhavati sarva-Māra-pratyarthikaiḥ.
【K10-11 第十、第十一句】
Sunirmitaś ca bhavati deva-rājaḥ. kuśalaḥ sattvānāṃ sarvābhimāna-vinivartanatāyai. prabhāvo 'pi koṭī-sahasraṃ saṃkhyā-nirdeśato draṣṭavyaḥ.
【J3 結】【K1 結略說】
ayaṃ pratītyasamutpāda-pratisaṃyukto 'dhiprajña-vihāraḥ. dharma-samatā-pariniṣpatti-praveśataś ca pratītyasamutpādāvabodha-vimokṣa-mukha-saṃbhavataś ca sarva-mithyā-saṃjñā 'samudācārataś ca upāya-saṃsāra-parigrahataś ca asaṃga-jñānābhimukha-prajñā-pāramitā-vihārābhimukhataś ca apramāṇa-samādhi-pratilaṃbhataś ca abhedy'āśaya-pratilaṃbhataś ca śāsanād a-saṃhāryataś ca kuśala-mūla-viśuddhita upapattitaḥ prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
(vistara-nirdeśatas) tad-yathā abhimukhyaṃ. bhūmau.
【K3 釋會異名】
asaṃga-jñānābhimukhasya prajñā-pāramitā-[Tib. 179b]vihār'ābhimukhyād abhimukhī 'ty ucyate. tenaivārthenāyaṃ vihāro veditavyaḥ.
【I8 有加行有功用無相住】【J1 問】
tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ s'ābhogo nirnimitto vihāraḥ.
【J2 解】【K1 初句】
iha bodhisattvenānaṃtare 'dhiprajña-vihāre daśopāya-prajñā'bhinirhṛtāḥ sarva-sattvāsādhāraṇā laukikāḥ sarva-lokāsādhāraṇāś ca mārgāntar'āraṃbha-viśeṣāḥ pratilabdhā bhavaṃti. yeṣām adhimātratvāt paripūrṇatvāt saptamaṃ vihāram anupraviśati. teṣāṃ yathā-sūtram eva grantha-vistaro veditavyaḥ. laukika-saṃpatti-saṃvartakaṃ puṇya-parigraham ārabhya sattveṣu hita-sukh'āśayam ārabhya bodhāya puṇya-saṃbhāra-bodhipakṣya-dharmottarotkarṣam ārabhya śrāvakāsādhāraṇatā-pratyekabuddhāsādhāraṇatām ārabhya sattva-dharma-dhātum ārabhya loka-dhātum ārabhya tathāgata-kāya-vāk-citta-jñānam ārabhya. ity ayaṃ teṣām upāya-prajñā-nirhṛtānāṃ mārgāṃtarāṇām āraṃbha-viśeṣāṇām adhikārārthaḥ samāsato veditavyaḥ.
【K2 第二句】
sa ebhir yuktaḥ apramāṇam asaṃkhyeyaṃ (129b)tathāgata-viṣayaṃ pratividhyati. tat-samutthānāya cānābhoga-nirnimittākalpāvikalpanatayā apramāṇa-buddha-viṣaya-samutthānaṃ paśyan niraṃtaraṃ niśchidraṃ prayujyate sarveryāpatha-cāra-vihāra-manasikāreṣu. nāsya sarvāvasthā-gatasya mārga-viprayukto bhavati. [Tib. 180a]
【K3 第三句】
tasya citta-kṣaṇe daśa-pāramitā-pramukhāḥ sarve bodhi-pakṣyā dharmāḥ paripūryaṃte viśeṣeṇa. anyeṣu tu vihāreṣu na tathā. prathame pramudita-vihāre praṇidhānādhyālaṃbanatayā dvitīye citta-dauśśīlya-malāpakarṣaṇatayā tṛtīye praṇidhāna-vivardhana-dharm'āloka-pratilaṃbhanatayā caturthe mārgāvatāraṇatayā paṃcame laukika-kriyā'vatāraṇatayā ṣaṣṭhe gaṃbhīra-praveśatayā. asmiṃ punaḥ saptame vihāre sarva-buddha-dharma-samutthāpanatayā bodhy-aṃgāni paripūryaṃte bodhisattva-prāyogika-caryā-paripūri-saṃgrahād asya vihārasya. jñānābhijñā-caryā-viśuddhāṣṭama-vihār'ākramaṇāc ca.
【K4 第四句】
tathā hi bodhisattvaḥ asya vihārasyānantaram aṣṭamaṃ viśuddhaṃ vihāraṃ praviśati. sa ca vihāra ekāṃta-viśuddhaḥ. ime tu sapta vihārā vyāmiśrāḥ. viśuddha-vihāra-pūrvāṃgamatvād asaṃkliṣṭaḥ. tad-asaṃprāptatvāt saṃkliṣṭa-caryā-patitā vaktavyāḥ.
【K5 第五句】
tasyāsmiṃ vihāre sarve rāg'ādi-pramukhāḥ kleśāḥ prahīyaṃte. sa ca na sa-kleśo na niśkleśo veditavyaḥ a-samudācārād buddha-jñānābhilāṣāc ca.
【K6 第六句】
tathābhūtasyāsyādhyāśaya-pariśuddham apramāṇaṃ kāya-vāṅ-manas-karma pravartate. sa yāni tathāgata-varṇitāni karmāṇi pūrvavat. tasya paṃcama-vihārābhinirhṛtāni laukikāni śilpa-jñānānīha paripūryaṃte. ācārya-saṃmataś ca bhavati tri-sāhasra-mahā-sāhasre sthāpayitvā ūrdhva-vihāra-[Tib. 180b]sthān bodhisattvāṃs tathāgatāṃś ca. na kaścid asy' āśaya-prayogābhyāṃ samo bhavati. sarve ca dhyān'ādayo bodhi-pakṣyā dharmāḥ āmukhībhavaṃti bhāvan'ākārābhimukhatayā. no tu vipākāvasthānataḥ tad-yathā 'ṣṭame vihāre.
【K7 第七句】
sa tathā prayuktaḥ su-niścita-viṣaya-samādhi-pramukhāni daśa samādhi-śata-sahasrāṇy abhinirharati bodhisattva-samādhīnāṃ. teṣāṃ ca lābhāt samatikrānto bhavati śrāvaka-pratyekabuddha-samādhi-(130a)viṣayam. sa evaṃ sarva-kleśa-viviktena (dur-vijñeyena) sarva-vikalpa-pracārāpagatena kāya-vāṅ-manaḥ-karmaṇā viharati. na cottari-viśeṣa-parimārgaṇābhiyogam utsṛjati sattvāvekṣayā. bodhi-paripūraṇārthaṃ tasyāpramāṇaṃ sarva-nimittāpagataṃ kāya-vāṅ-manas-karma pravartate su-pariśodhitam anutpattika-dharma-kṣāṃty-avabhāsitam. asmiṃ vihāre sva-buddhi-viṣayatayā sarva-śrāvaka-pratyekabuddha-viṣaya-samatikrāntāḥ tad-anyeṣu tu ṣaṭsu buddha-dharmādhyālaṃbanatayā.
【K8 第八句】
ṣaṣṭhe ca vihāre bodhisattvo nirodhaṃ samāpadyate. asmiṃs tu prati-kṣaṇaṃ samāpadyate. idaṃ cāsyātyadbhutaṃ karmācintyaṃ. yad bhūta-koṭī-vihāreṇa ca viharati na ca nirodhaṃ sākṣātkaroti.
【K9 第九句】
sa tam evopāya-jñānābhinirhāram adhipatiṃ kṛtvā sarva-sattvāsādhāraṇāṃ bodhisattva-caryāṃ carati laukika-pratibhāsāṃ cā-tan-mayīṃ ca yathāsūtram eva. tasya tu piṇḍārthaḥ. puṇya-kriyām ārabhya kaḍatra-parṣat-parigrahaṃ abhinirvṛtti-viśeṣa-prārthanā-[Tib. 181a]samāraṃbhaṃ vimokṣa-traya-vihāraṇatāṃ hīnayānādhimuktopāya-vinayanatāṃ kāma-paribhogaṃ kāma-viśeṣa-prārthanāṃ tīrthika-vyāvartanatāṃ para-cittānuvartanatāṃ mahā-jana-kāyānuvartanatāṃ c' ārabhya.
【K10 第十句】
śeṣaṃ pūrvavat. tatrāyaṃ viśeṣaḥ. tad-yathā tad eva suvarṇaṃ kuśalena karmāreṇa sarva-maṇi-ratna-mṛṣṭaṃ pratyarpitam atyarthaṃ bhrājate. a-saṃhāryaṃ ca bhavati tad-anyair Jāṃbūdvīpakaiḥ sarv'ābharaṇaiḥ. evam asya tāni kuśala-mūlāni viśuddhatarāṇi a-saṃhāryāṇi bhavaṃti sarva-śrāvaka-pratyekabuddha-kuśala-mūlaiḥ tad-anyaiś ca nikṛṣṭatara-vihāra-stha-bodhisattva-kuśala-mūlaiḥ. tad-yathā sūry'ābhā Jaṃbūdvīpe yad-bhūyasā snehaṃ ca pariśoṣayati. a-saṃhāryā ca bhavati sarva-tad-anya-prabhābhiḥ. evam asya bodhisattvasya prajñ'ābhā sattvānāṃ sarva-kleśa-viṣāṇi śoṣayati. a-saṃhāryā ca bhavati pūrvavac chrāvak'ādi-jñāna-prabhābhiḥ.
【K11-12 第十一、十二句】
Vaśavartī ca bhavati deva-rājaḥ. kuśalaḥ śrāvaka-pratyekabuddhābhisamayopasaṃhāreṣu. prabhāvaḥ koṭī-śata-sahasra-saṃkhyā-nirdeśato veditavyaḥ.
【J3 結】【K1 結略說】
(ayaṃ s'ābhogo) nirnimitto vihāraḥ upāya-prajñā'bhinirhṛta-mārgāntar'āraṃbha-viśeṣa-niṣpatti-(130b)praveśataś ca tathāgata-viṣaya-samutthāna-prativedha-nirantara-prayogataś ca prati-kṣaṇaṃ sarva-bodhi-pakṣya-dharma-samudāgamataś ca kliṣṭākliṣṭa-vyavasthānataś ca prāyogika-caryā-paripūri-saṃgrahataś ca āśaya-śuddhi-karma-pravṛttim adhikṛtya sarva-laukika-śilpa-[Tib. 181b]karm'ādi-paripūraṇataś ca a-prameya-śrāvaka-pratyekabuddhāsādhāraṇa-samādhi-pratilaṃbhataś ca prati-kṣaṇa-nirodha-samāpattitaś ca sarva-sattvāsādhāraṇa-loka-caryā-caraṇataś ca kuśala-mūla-viśuddhitaś ca upapattitaḥ prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistarataḥ pūrvavat. tad-yathā dūraṃgamāyāṃ bhūmau.
【K3 釋會異名】
bodhisattva-prāyogika-caryā-paripūri-saṃgṛhītatvād dūraṃgamety ucyate. tenaiva cārthena vihāro veditavyaḥ.
【I9 無加行無功用無相住】【J1 問】
tatra katamo bodhisattvānām an-ābhogo nir-nimitto vihāraḥ.
【J2 解】【K1 初句】
iha bodhisattvena prathame 'nantare vihāre daś'ākāraṃ sarva-dharma-paramārthāvatāra-jñānaṃ pratilabdhaṃ bhavati. triṣv adhvasu yathā-yogaṃ ādy-an-utpannatām a-janmatām a-lakṣaṇatām ārabhya tad-anya-hetu-bhāvāsaṃbhavāvināśatāṃ c' ārabhya paramārthato nirabhilāpya-svabhāve vastuni abhilapāhisaṃskāra-pratibhāsasya svabhāvasya lakṣaṇena hetu-bhāvena cāvidyamānasya tasyaiva saṃkleś'ātmanā apravṛttitāṃ cānivṛttitāṃ c' ārabhya tad-ajñāna-mithyā'bhiniveśa-hetukāṃ ca tasmiṃ vidyamāne vastuni nirabhilāpye ādi-madhya-paryavasāna-sarva-kāla-saṃkleśa-samatām ārabhya tathatā-samyak-praveśa-nirvikalpa-samatayā ca tat-saṃkleśāpanayanam ārabhya. ity asya jñānasya daś'ākārasyādhimātratvat paripūrṇatvād imam aṣṭamaṃ pariśuddhaṃ vihāram avatarati.
【K2 第二句】
iha-sthaś cānutpattikeṣu dharmeṣu paramāṃ bodhisattva-kṣāṃtiṃ su-viśuddhāṃ labhate. sā punaḥ katamā. catasṛbhiḥ paryeṣaṇābhir ayaṃ bodhisattvaḥ sarva-dharmāṃ paryeṣya yadā caturbhir eva yathā-bhūta-[Tib. 182a]parijñānaiḥ parijānāti. tadā sarva-mithyā-vikalpābhiniveśeṣv apanīteṣu sarva-dharmāṇāṃ dṛṣṭe ca dharme sarva-saṃkleśān-utpatty-anukūlatāṃ paśyati. saṃparāye ca sarveṇa sarvaṃ niravaśeṣato 'n-utpattiṃ paśyati teṣām eva pūrva-mithyā-vikalpābhiniveśa-hetu-samutpannānāṃ dharmāṇāṃ. tāḥ punaś catasraḥ paryeṣaṇāḥ yathā pūrvaṃ nirdiṣṭās tattvārtha-paṭale. catvāri ca yathā-bhūta-parijñānāni tāny adhimukti-caryā-vihāram upādāya yāvat s'ābhoga-nirnimittā(131a)d vihārān na su-viśuddhāni bhavaṃti. asmiṃs tu vihāre pariśuddhāni bhavaṃti. tasmāt sa bodhisattva anutpattikeṣu dharmeṣu kṣāṃti-pratilabdha ity ucyate.
【K3 第三句】
sa tasyāḥ kṣāṃter lābhāt gaṃbhīraṃ bodhisattva-vihāram anuprāpnoti. tasya ye pūrvake nirnimitte vihāre catvāraḥ apakṣālāḥ. te prahīṇā bhavanti. yaḥ s'ābhogābhisaṃskāraḥ. sa prahīṇo bhavati. uttari ca viśuddha-vihāre autsukyaṃ prahīṇaṃ bhavati. sarv'ākāra-sattvārtha-kriyā-śaktāv autsukyaṃ prahīṇaṃ bhavati. sūkṣma-saṃjñā-samudācāraś ca prahīṇo bhavati. tasmāt sa vihāraḥ su-pariśuddha ity ucyate.
【K4 第四句】
tasya ca tasmiṃ gaṃbhīre vihāre 'bhiratasya
【K5 第五句】
tasmiṃ dharma-mukha-srotasi tathāgata-saṃcodanā-samādāpanā-abhinirhāra-mukha- jñānābhijñā-karmopasaṃhāro 'prameyaḥ.
【K6 第六句】
tathā saṃcoditasya cāpramāṇa-kāya-vibhakti-jñānābhinirhāro daśa-vaśitā-prāptiś ca yathā-sūtram eva vistareṇa veditavyāḥ.
【K7 第七句】
vaśitā-prāptaḥ sa yāvad ākāṃkṣati. tāvat tiṣṭhati. yena vā dhyāna-vimokṣ'ādi-citta-vihāreṇ' ākāṃkṣati. tena viharati. saṃkalpa-mātreṇaivāsya sarva-bhojan'ādi-pariṣkāra-[Tib. 182b]saṃpad bhavati. sarva-śilpa-karma-sthāneṣu cāsya yathā-kāma-pracāratā bhavati. sarvopapatti-saṃvartanīyeṣu ca karmasu sarvopapatty-āyataneṣu cāsya (kāma-kāmopapattitā) bhavati. yathepsitaṃ ca sarva-rddhi-kāryaṃ karoti. sarva-praṇidhānāni cāsya yathā-kāmaṃ samṛdhyaṃti. yad-yad eva vastu yathā 'dhimucyate. tat tathaiva bhavati. nānyathā. yac ca jñeyaṃ jñātu-kāmo bhavati. tad api jānīte yathāvat. nāma-kāya-pada-kāya-vyaṃjana-kāyānāṃ ca nikāma-lābhī bhavati. sarva-dharma-samyag-vyavasthāna-kuśalaḥ.
【K8 第八句】
evaṃ vaśitā-prāptasyāsya bodhisattvasyātaḥ pareṇa vaśitā-prāpati-kṛtānuśaṃso vistareṇa yathā-sūtram eva veditavyaḥ.
【K9 第九句】
audārikaṃ ca buddha-darśanaṃ vihāya satata-samitam avirahito bhavati buddha-darśanena.
【K10 第十句】
śeṣa-kuśala-mūla-viśuddhir yathā-sūtraṃ veditavyā saha (suvarṇa-dṛṣṭānten' ābhā-dṛṣṭāntena) ca.
【K11 第十一句】
upapattiḥ prabhāva-viśeṣaś cāpy asya bodhisattvasyāsmiṃ vihāre yathā-sūtram eva veditavyaḥ.
【J3 結】【K1 結略說】
ayam anābhogo nir-nimitto vihāraḥ paramārthāvatāra-jñāna-niṣpatti-praveśataś cānutpattika-dharma-kṣāṃti-(131b)lābhataś ca sarvāpakṣālāpagata-gaṃbhīra-bodhisattva-vihāra-prāptitaś ca dharma-mukha-srotasi buddhair aprameyābhinirhāra-mukha-jñānābhijñā-karmopasaṃhārataś ca apramāṇa-kāya-vibhakti-jñāna-praveśataś ca vaśitā-prāptitaś ca vaśitā'nuśaṃsa-pratyanubhavanataś ca kuśala-mūla- upapattitaḥ prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśato yathā-sūtraṃ tad-yathā acalāyāṃ bhūmau.
【K3 釋會異名】
pūrvakābhisaṃskārāpagamād anābhoga-niścala-vāhi-mārga-samārūḍhaṃ tac cittaṃ tasyāṃ bhūmau [Tib. 183a] pravartate. tasmāt sā bhūmir acalety ucyate. tenaiva cārthenāyam vihāro draṣṭavyaḥ.
【I10 無礙解住】【J1 問】
tatra katamo bodhisattvānām pratisaṃvid-vihāraḥ.
【J2 解】【K1 初句】
iha bodhisattvas tenāpi vihāreṇa gaṃbhīreṇāsaṃtuṣṭa uttari-jñāna-viśeṣatām anugacchan
【K2 第二句】
yaiś ca dharma-jñānābhisaṃskāraiḥ pareṣāṃ dharmaḥ sarv'ākāro bodhisattvena deśayitavyo
【K3 第三句】
yac ca dharm'ākhyāna-kṛtyaṃ. tat sarvam yathā-bhūtaṃ prajānāti. tatredaṃ dharma-samākhyāna-kṛtyaṃ. gahanopavicāreṣu ye ca saṃkliśyaṃte viśudhyaṃte ca. yena ca saṃkliśyaṃte yena ca viśudhyante. yac ca saṃkleśa-vyavadānaṃ. yā ca tasyānaikāṃtikatā. yā ca tasyaikāmtikatā. yā ca tasyaikāṃtānaikāṃtikatā. tasya yathā-bhūtaṃ jñānaṃ.
【K4 第四句】
evaṃ ca dharma-deśanā-kuśalasya deśanā-kṛtya-kuśalasya ca yat sarv'ākāra-mahā-dharmabhāṇakatvam aprameya-dhāraṇī-prāptasya sarva-svarāṃga-vibhakti-kuśalasyākṣaya-pratibhānasya. yādṛśyā dharma-dhāraṇodgrahaṇa-śaktyā samanvāgatasya. yayā bodhisattva-pratisaṃvid-abhinirhṛtayā vācā. yādṛśe dharm'āsane niṣaṇṇasya. yatra yeṣu ca dharmaṃ deśayataḥ yāvadbhir mukhaiḥ. yayā sattva-vijñāpana-saṃtoṣaṇa-kṛtya-saṃniyojana-śaktyā samanvāgatasya. tat sarvaṃ yathā-sūtram eva vistara-nirdeśato veditavyaṃ.
【K5-7 第五、六、七句】
kuśala-mūla-viśuddhy-upapatti-prabhāva-viśeṣo 'pi yathā-sūtram eva veditavyaḥ.
【J3 結】【K1 結略說】
ayaṃ bodhisattvānāṃ pratisaṃvid-vihāraḥ śāṃta-vimokṣāsaṃtuṣṭi-[Tib. 183b]praveśataś ca dharma-samākhyānābhisaṃskāra-jñānataś ca tat-kṛtya-jñānataś ca aciṃtya-mahā-dharmabhāṇakatva-pratilaṃbhataś ca kuśala-mūla-viśuddhita upapattitaḥ prabhāvataś ca samāsa-nirdeśato veditavyaḥ.
【K2 指經廣說】
vistara-nirdeśataḥ punar yathā-sūtram eva. tad-yathā sādhumatyāṃ bhūmau.
【K3 釋會異名】
sarva-sattvānāṃ hita-sukh'āśaya-pariśuddhayā bodhisattva-pratisaṃvin-matyā dharma-samākhyānādhikāratvāt sā bhūmiḥ sādhumatī 'ty ucyate. tenaiva cārthenāyam api vihāro draṣṭavyaḥ.
【I11 最上成滿菩薩住】【J1 問】
tatra katamo bodhisattvānāṃ paramo vihāraḥ.
【J2 解】【K1 初句】
iha bodhisattvasya pratisṃvid-vihāre sarv'ā(132a)kāra-pariśuddhe dharma-rājatvārhasya dharmābhiṣeka-samāsannasya
【K2 第二句】
vimal'ādi-samādhy-aprameya-pratilaṃbha-
【K3 第三句】
tat-kṛtya-karaṇataḥ sarvajña-jñāna-viśeṣābhiṣeka-paścima-samādhi-saṃmukhībhāvāc ca sarva-buddhebhyas tad-anurūp'āsana-kāya-parivāra-pratilābhinaḥ sva-raśmi-gamana-pratyāgamanaiḥ. sarv'ākāra-sarvajña-jñānābhiṣeka-pratilaṃbhataś ca abhiṣiktasya ca sarva-vineya-samudānayana-
【K4 第四句】
tad-vimokṣopāya-buddha-kṛtya-jñānataś ca aprameya-vimokṣa-dhāraṇy-abhijñā-pratilaṃbhataś ca
【K5 第五句】
tad-ādhipateya-mahā-smṛti-jñānābhinirhāra-nirvacana-vyavasthānataś ca
【K6 第六句】
mahā'bhijñā'bhinirhārataś ca
【K7 第七句】
kuśala-mūla-viśuddhy-upapatti-prabhāva-viśeṣataś ca
【J3 結釋會名】【K1 結略說】
samāsa-nirdeśataḥ paramo vihāro veditavyaḥ
【K2 指經廣說】
vistara-nirdeśataḥ punar yathā-sūtram eva. tad-yathā dharmameghāyāṃ bodhisattva-bhūmau.
【K3 釋會異名】
paripūrṇa-bodhisattva-mārgaḥ [Tib. 184a] su-paripūrṇa-bodhi-saṃbhāraś ca sa bodhisattvaḥ tathāgatānām aṃtikād dharma-megha-bhūtām atyudārāṃ duḥsahāṃ tad-anyaiḥ sarva-sattvais sad-dharma-vṛṣṭiṃ saṃpratīcchati. mahā-megha-bhūtaś ca svayam an-abhisaṃbuddha-bodhir abhisaṃbuddha-bodhiś cāprameyāṇāṃ sattvānāṃ sad-dharma-vṛṣṭyā nirupamayā kleśa-rajāṃsi praśamayati. vicitrāṇi ca kuśala-mūla-sasyāni virohayati vivardhayati pācayati ca tasyāṃ bhūmav avasthitaḥ. tasmāt sā bhūmir dharmameghety ucyate. tenaiva cārthena paramo vihāro draṣṭavyaḥ.
【H2 總分別】【I1 明修證分齊】【J1 通伏難】
na ca yāny uttarottareṣu vihāreṣv aṃgāni nirdiṣṭāni. tāni pūrvakeṣu vihāreṣu sarveṇa sarvaṃ na saṃvidyaṃte. api tu mṛdutvān na saṃkhyāṃ gacchaṃti.
【J2 明諸住修證經劫多小】【K1 總別分別諸住劫量】【L1 總】
teṣām eva ca madhyādhimātratvāt tad-anyottara-bhumi-pratilaṃbha-niṣpatti-vyavasthānaṃ veditavyaṃ.
【L2 別】
ekaikaś cātra vihāro 'nekair mahā-kalpa-koṭī-śata-sahasrais tato vā prabhūtataraiḥ pratilabhyate niṣpadyate ca. te tu sarve vihārās tribhir mahā-kalpāsaṃkhyeyaiḥ samudāgacchanti. mahā-kalpāsaṃkhyeyenādhimukticaryā-vihāraṃ samatikramya pramudita-vihāro labhyate. taṃ ca vyāyacchamāno dhrauvyeṇa nā-vyāyacchamānaḥ. dvitīyena mahā-kalpāsaṃkhyeyena pramudita-vihāraṃ yāvat s'ābhogaṃ nirnimittaṃ vihāram atikramyānābhogaṃ nirnimittaṃ pratilabhate. tac ca niyatam eva. tathā hi sa śuddh'āśayo bodhisattvo (132b) niyataṃ vyāyacchate. tṛtīyena mahā-kalpāsaṃkhyeyenānābhogaṃ ca nirnimittaṃ pratisaṃvid-[Tib. 184b]vihāraṃ ca samatikramya paramaṃ bodhisattva-vihāraṃ pratilabhate.
【K2 定劫大小辨修長短】
tatra dvau kalpāsaṃkhyeyau veditavyau. yo 'pi mahā-kalpaḥ. so 'pi rātriṃdivasa-māsārdhamāsa-gaṇanā-yogena kālāprameyatvād asaṃkhyeya ity ucyate yā 'pi teṣām eva mahā-kalpānāṃ gaṇana-yogena sarva-gaṇanā-samatikrāntā saṃkhyā. so 'py asaṃkhyeyaḥ. pūrvakeṇa kalpāsaṃkhyeyena bodhir analpaiḥ kalpāsaṃkhyeyair adhigamyate. paścimakena punaḥ kalpāsaṃkhyeyena tribhir eva. nādhikaiḥ.
【K3 精進能轉不轉】
yas tv adhimātrādhimātreṇa vīry'āraṃbheṇa prayujyate. tataḥ kaścid antara-kalpāṃ prabhūtāṃ vyāvartayati. kaścid yāvan mahā-kalpāṃ. na tv asaṃkhyeya-vyāvṛttiḥ kasyacid astīti veditavyaṃ.
【I2 斷障分位】
ebhiś ca dvādaśabhir bodhisattva-vihārais tribhir asaṃkhyeyaiḥ kleś'āvaraṇa-pakṣyaṃ ca dauṣṭhulyaṃ prahīyate. jñey'āvaraṇa-pakṣyaṃ ca. tatra triṣu vihāreṣu kleś'āvaraṇa-pakṣya-dauṣṭhulya-prahāṇaṃ veditavyaṃ. pramudite vihāre āpāyika-kleśa-pakṣyasya sarveṇa sarvaṃ samudācāratas tv adhimātra-madhyasya sarva-kleśa-pakṣasya anābhoge nirnimitte vihāre anutpattika-dharma-kṣāṃti-viśuddhi-vibandha-kleśa-pakṣyasya sarveṇa sarvaṃ dauṣṭhulyasya prahāṇaṃ veditavyaṃ. samudācāratas tu sarva-kleśānāṃ. parame punar vihāre sarva-kleśa-savāsanā'nuśay'āvaraṇa-prahāṇaṃ veditavyaṃ. tac ca tāthāgataṃ vihāram anupraviśataḥ jñey'āvaraṇa-pakṣyam api dauṣṭhulyaṃ [Tib. 185a] trividhaṃ veditavyaṃ. tvag-gataṃ phalgu-gataṃ sāra-gataṃ ca. tatra tvag-gatasya pramudite vihāre prahāṇaṃ bhavati. phalgu-gatasyānābhoge nirnimitte. sāra-gatasya tāthāgate vihāre prahāṇaṃ bhavati. sarv'ā-varaṇa-viśuddhi-jñānatā ca. teṣu ca triṣu vihāreṣu tasya kleśa-jñey'āvaraṇa-prahāṇasya tad-anye vihārā yathā-kramaṃ saṃbhāra-bhūtā bhavaṃti.
【I3 清淨漸次】
eṣu trayodaśasu vihāreṣu samāsata ekādaśa-vidhā viśuddhir veditavyā. prathame gotra-viśuddhiḥ. dvitīye śraddhā'dhimukti-viśuddhiḥ. tṛtīye adhyāśaya-viśuddhiḥ. caturthe śīla-viśuddhih. (133a) paṃcame citta-viśuddhiḥ. ṣaṣthe saptame 'ṣṭame ca samyag-jñāna-samāraṃbha-viśuddhiḥ. navame prāyogika-caryā-paripūri-viśuddhiḥ. daśame tattva-jñānābhinirhāra-viśuddhiḥ. ekādaśe tad-artha-samyak-para-samākhyānāya pratisaṃvid-viśuddhiḥ. dvādaśe sarv'ākāra-sarva-jñeyānupraveśa-jñāna-viśuddhiḥ. trayodaśe tāthāgate vihāre savāsana-sarva-kleśa-jñey'āvaraṇa-viśuddhiḥ.
【I4 明攝前功德品】
aṣṭābhiś ca pūrva-nirdiṣṭair mahāyāna-saṃgrāhakair dharmair eṣāṃ trayodaśānāṃ vihārāṇāṃ saṃgraho viditavyaḥ. prathama-dvitīyayor vihārayoḥ śraddhā-jātasyādhimukti-gatasya bodhisattva-piṭaka-śravaṇa-cintanā. tṛtīye vihāre adhyāśayopagamanaṃ bhāvan'ākāra-pratilambha-pūrvakaṃ. tad-anyeṣu sarva-vihāreṣu yāvat s'ābhoga-nirnimittād bhavanā-bāhulyaṃ. tataś cordhvaṃ triṣu bodhisattva-vihāreṣu [Tib. 185b] pariśuddha-caryā-saṃgṛhīteṣu bhāvanā-phala-pariniṣpattiḥ. tāthāgate vihāre atyaṃta-nairyāṇikatā veditavyā.
【I5 以大類小次第相當】
śrāvaka-vihāra-sādharmyeṇa caiṣāṃ dvādaśānāṃ bodhisattva-vihārāṇām anukramo veditavyaḥ. yathā śrāvakasya sva-gotra-vihāraḥ. tathā 'sya prathamo veditavyaḥ. yathā tasya samayktva-nyāmāvakrāṃti-prayoga-vihāraḥ. evam asya dvitīyaḥ. yathā tasya nyāṃāvakrāṃti-vihāraḥ. tathā 'sya tṛtīyo vihāraḥ. yathā tasyāvetyaprasāda-lābhinaḥ ārya-kāṃtādhiśīla-vihāra uttari-āsrava-kṣayāya. tathā 'sya caturtho vihāraḥ. yathā tasyādhiśīlaṃ niśrityādhicitta-śikṣā-nirhāra-vihāraḥ. tathā 'sya paṃcamo vihāraḥ. yathā tasya yathā-pratilabdha-satya-jñānādhiprajña-śikṣā-vihāraḥ. tathā 'sya ṣaṣṭha-saptamāṣṭamā vihārā veditavyāḥ. yathā tasya su-vicārita-jñeyasy' ānimitta-samādhi-prayoga-vihārah. tathā 'sya navamo vihāraḥ. yathā tasya pariniṣpanno nirnimitta-vihāraḥ. tathā 'sya daśamo vihāraḥ. yathā tasya vyutthitasya vimukty-āyatana-vihāraḥ. tathā 'syaikādaśo vihāraḥ. yathā tasya sarv'ākāro 'rhattva-vihāraḥ. tathā 'sya dvādaśo vihāro veditavyaḥ.
Bodhisattvabhūmāv (ādhāre 'nudharme) yoga-sthāne (vihāra-paṭalaṃ caturthaṃ. dvitīyaṃ yoga-sthānaṃ).【D3 第三究竟瑜伽處(五品)】【E1 有三品辨自分行】【F1-2 有二品正正辨自分行】【G1 明五生利眾生行】【H1 生品】【I1 舉數列名】
samāsena bodhisattvānāṃ paṃcavidhā upapattiḥ. sarvā ca sarva-vihāreṣu ca sarveṣāṃ ca bodhisattvānām anavadyā sarva-sattva-hita-sukhāya. īti-saṃśamanī tat-[Tib. 186a]sabhāgānuvartanī mahattvopapattiḥ ādhipatyopapattiś caramā copapattiḥ.
【I2 次第解釋】【J1 除災生】【K1 問】
tatreti-saṃśa(133b)manī upapattiḥ katamā.
【K2 解】【L1 辨息除現在五苦】
iha bodhisattvaḥ durbhikṣeṣu kṛcchreṣu mahā-kāṃtāreṣu kāleṣu praṇidhāya sattvānām alpa-kṛcchreṇa yātrā-nimittaṃ mahā-matsy'ādi-yoniṣūpapadyate. vipuleṣv ātma-bhāveṣu yatropapannaḥ kṛtṣnaṃ jagat sva-māṃsena saṃtarpayati. vyādhi-bahuleṣu ca sattveṣu praṇidhāya siddha-vidyādhara-mahā-vaidy'ātma-bhāvaṃ parigṛhṇāti teṣāṃ vyādhīnāṃ praśamāya. bhṛśa-para-cakropadruteṣu ca sattveṣu balavān bhū-patir bhavati dharmeṇa samenopāya-kauśalena para-cakropadrava-praśamanārthaṃ paraspara-viruddheṣu ca sattveṣv ādeya-vacano bhavati saṃdhi-kriyāyai vair'āśaya-praśamanāya ca. daṇḍa-bandhana-citra-pīḍā-pravṛtteṣu ca prajānāṃ rājasu teṣām eva sattvopadravāṇāṃ prahāṇāya tad-rūpeṣu rāja-kuleṣūpapadyate. rājā ca dhārmiko bhavati sattvānukaṃpakaḥ.
【L2 辨斷除邪見惡行】
ye ca sattvā mithyā-dṛṣṭayaś ca pāpa-kāriṇaś ca kasmiṃścid dev'āyatane adhimuktāḥ. teṣām anukaṃpayā mithyā-dṛṣṭi-duścarita-prahāṇāya (tasmiṃn eva dev'āyatane) upapadyate.
【M3 結略指廣】
praṇidhāna-vaśita-balābhyāṃ ceyam upapattir anukaṃpā-pūrvikā 'prameyā veditavyā vistara-nirdeśatas tāsu-tāsu-vicitrāsu (yoniṣu upapanneṣu.) samāsa-nirdeśas tv ayam asyāḥ.
【J2 隨類生】
tat-sabhāgānuvartinī upapattiḥ katamā. iha bodhisattvaḥ praṇidhāya va vaśitā-prāptito vā vicitreṣu tiryagyony-upapanneṣu sattveṣu deva-yakṣa-nāgāsur'ādiṣu [Tib. 186b] cānyonya-drugdha-viruddheṣu tathā mithyā-dṛṣṭikeṣu brāhmaṇeṣu tathā duścarita-cāriṣu tad-ājīveṣu tad-abhirateṣu tathā kāmeṣv atyarthādhyavasiteṣu kāmādhimukteṣu sattveṣu teṣāṃ sattvānāṃ sabhāgatāyām upapadyate prāmukhyena tasya doṣasya vinivartanārthaṃ. sa pramukho bhūtvā yat te sattvāḥ samudācaraṃti. tad asau na samudācarati. yat te na samudācaraṃti kuśalaṃ. tad asau samudācarati. kuśala-samudācārāya caiṣāṃ dharmaṃ deśayati. te tayā ca dharma-deśanayā tayā ca visabhāga-samudācāratayā tebhyo doṣebhyaḥ tenopāya-kauśalena vinivartante. iyam apy upapattir aprameyā pūrvavad veditavyā.
【J3 大勢生】
tatra mahattvopapattiḥ katamā. iha bodhisattvaḥ (134a) prakṛtyaivopapadyamānaḥ. sarva-loka-prativiśiṣṭam āyur-varṇa-kulaiśvary'ādi-vipākam abhinirvartayati. tena ca vipākena yathoktaṃ sva-parārtha-paṭale karma karoti. sā 'py upapattir bodhisattvasyāprameyā tāsu-tāsu yoniṣu veditavyā.
【J4 增上生】
tatra katamā bodhisattvasy' ādhipatyopapattiḥ. yā bodhisattvasya prathamaṃ pramudita-vihāram upādāya yāvad daśamād vihārād upapattir varṇita. sā 'sy' ādhipatyopapattir ity ucyate. Jaṃbūdvīpeśvaratvam upādāya yāvan Maheśvaratvāt akaniṣṭhān atikramya sarvopapatty-āyatana-prativiṣṭaṃ yatra parama-vihāra-prāptā eva bodhisattvā upapadyaṃte. teṣāṃ hi tat karm'ādipatyena nirvṛttaṃ.
【J5 最後生】
tatra caramā bodhisattvopapattiḥ katamā. yasyāṃ upapattau paripūrṇa-bodhi-saṃbhāro bodhisattvaḥ purohita-kule vā rāja-kule vā upapadyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. [Tib. 187a] sarvaṃ ca buddha-kāryaṃ karoti. iyam upapattiś caramā paścimety ucyate.
【I3 明五生攝生用盡】
ye kecit bodhisattvā atītānāgata-pratyutpanneṣv adhvasu śubhāsu bhadrāsu kalyāṇāsūpapattiṣūpapannāḥ upapatsyaṃte upapadyaṃte ca. sarve te āsv eva paṃcasu. nāta uttari nāto bhūyaḥ sthāpayitvā bāla-bhūmy-upapattiḥ.tathā hi (vijñaiḥ bodhisattvair upapattaya) etāḥ paṃcābhipretāḥ. tāḥ khalv etāḥ upapattayo mahābodhi-phalāḥ. yā āśritya bodhisattvāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyaṃte.
Bodhisattvabhūmāv ādhāre niṣṭhe yoga-sthāne prathamam upapatti-paṭalaṃ.【G2 明六種攝眾生行】【H2 攝受品】【I1 明六種攝受】
【J1 開六門】
tatra sarvāsu (vihāra-gatāsu) bodhisattva-caryāsu bodhisattvānāṃ samāsataḥ ṣaḍvidhaḥ samyaktva-parigraho veditavyaḥ. sakṛt-sarva-sattva-parigrahaḥ. ādhipatya-parigrahaḥ upādāna-parigrahaḥ dīrghakālikaḥ a-dīrghakālikaḥ caramaś ca parigrahaḥ.
【J2 依門釋】【K1 頓普攝受】
prathama eva cittotpāde bodhisattvena sarvaḥ sattva-dhātuḥ kalatra-bhāvena parigṛhītaḥ. eṣāṃ mayā yathā-śakit yathā-balaṃ sarv'ākāra-hita-sukhopasaṃhāraḥ karaṇīya iti. tathaiva ca karoti. ayaṃ bodhisattvasya sakṛt-sarva-sattva-parigrahaḥ.
【K2 增上攝受】
svāmi-bhūtasya mātā-pitṛ-putra-dāra-dāsī-dāsa-karmakara-pauruṣeya-parigrahe rāja-bhūtasya ca rājya-jane bodhisattvasy' ādhipatya-parigraha-saṃjñā. sa ca tasmiṃ parigrahe [Tib. 187b] parigrahānurūpayā kriyayā bodhisattva-rūpayā pravatate. mātā-pitaraṃ ca kuśale saṃniyojayati vividhair upāyaiḥ. (134b) kālena ca kalaṃ pūjopasthānaṃ karoti. kṛta-jñaś ca bhavati kṛta-vedī. cittānuvartakaś ca mātā-pitror bhavati. dharmeṣv artheṣu tad-vaśa-vartī. putra-dāra-dāsī-dās'ādīnāṃ kālena kālaṃ samyag bhakta-prāvaraṇam anuprayacchati. karmāṃtaiś cainān na bādhate. vyatikramaṃ caiṣāṃ kṣamate. glānānāṃ ca samyag-glānopasthānaṃ karoti. kuśale cainān saṃniyojayati. kālena ca kālaṃ vaiśeṣikeṇa lābhena priya-vāditayā copavatsati na caiṣu dāsī-dāsa-saṃjñāṃ karoti. ātmavac caināṃ viśeṣeṇa vā paripālayati. rājya-jane punaḥ rāja-bhūto bodhisattvaḥ a-daṇḍenā-śastreṇa rājyaṃ kārayati. dharmeṇa bhogān upasaṃharati. anvay'āgataṃ ca rājyaṃ paribhuṃkte. na para-rāṣṭraṃ sahasā balen' ākrāmati. yathā-śākti ca yathā-balaṃ sattvān pāpān nivārayati. pitṛ-bhūtaś ca bhavati prajānāṃ. saṃvibhāga-śīlaś ca bhavati para-sattvānām api. prāg eva sva-bhṛtyānāṃ. anabhidrohī ca bhavati satya-vādī ca. vadha-bandhana-daṇḍana-cchedana-tāḍan'ādi-sattvotpīḍā vivarjitāḥ.
【K3 攝取攝受】
tatra samyag-gaṇa-parikarṣaṇaṃ bodhisattvasyopādāna-parigraha ity ucyate. sa dvābhyāṃ kāraṇābhyāṃ samyak pariṣadaṃ parigṛhṇāti. nirāmiṣa-cittena parigṛhṇāti. samyak ca svārthe prayojayati. na mithyā-prayogeṇa vipravādayati. sarvasmiṃś ca parigrahe [Tib. 188a] sama-citto bhavati. na pakṣa-patitaḥ. na ca teṣām aṃtike dharma-mātsaryaṃ karoti. na c' ācārya-muṣṭiṃ. na ca teṣām aṃtikād upasthāna-paricaryāṃ pratyāśaṃsate. kuśala-kāmatayā tu svayaṃ kurvatāṃ na nivārayati teṣām eva puṇya-saṃbhāropacaya-nimittaṃ. kālaṃ ca prāpya svayam eva teṣām upasthāna-paricaryā-kartā bhavati. avyutpannaṃ caiṣām arthaṃ vyutpādayati.vyutpannaṃ ca paryavadāpayati utpannotpannaṃ ca saṃśayaṃ nāśayati. kaukṛtyaṃ ca prativinodayati. gaṃbhīraṃ cārtha-padam prajñayā pratividhya kālena kālaṃ saṃprakāśayati. sama-duḥkha-sukhaś ca tair bhavati. ātmanaś cāntikāt teṣām arthe āmiṣa-hetor adhikena vyāpāreṇa samanvāgato bhavati. kālena ca kālam eṣāṃ vyatikrame samyak-codako bhavati. kālena ca nyāyenāvasādakaḥ. vyādhitāṃś caitāṃ vimanaskāṃ vā sarvathā nādhyupekṣate vyādhi-praśamāya daurmanasyāpanayāya ca. hīnāṃś cainān rūpa-smṛti-vīrya-jñān'ādibhir na paribhavati. kālena ca kālaṃ teṣāṃ khedam anupraviśyā yukta-rūpaṃ dharmaṃ deśayati. kālena ca kālam eṣām ālaṃbane samyag avavādam anuprayacchati. vimarda-sahi(135a)ṣṇuś ca bhavaty asaṃkṣobhyaḥ. taiś ca saha tulya-vṛtta-samācāro bhavaty adhiko vā. na nyūnaḥ. lābha-satkāre ca niḥspṛho bhavati. kāruṇikaś ca bhavati. anuddhataś cācapalaś ca śīla-dṛṣṭy-ācār'ājīva-saṃpannaś ca bhavati. uttāna-mukha-varṇaś ca bhavati. vigata-bhṛkuṭiḥ peśalo madhura-bhāṇī pūrvābhilāpī [Tib. 188b] smita-pūrvaṃgamaḥ. satata-samitābhiyukto bhavati kuśala-pakṣe. pramāda-kausīdyāpagataḥ. tathaiva parṣadaḥ anuśikṣaṇārtham ātma-viśeṣatā-gamanatāyai ca. na ca bodhisattvaḥ sarva-kālaṃ parṣad-upādānaṃ karoti. naiva na karoti. na cānyathā karoti.
【K4 長時攝受】
tatra ye mṛduke paripāke vyavasthitāḥ sattvāḥ. te bodhisattvasya dīrghakālikam upādānam ity ucyaṃte cireṇa kālena viśuddhi-bhavyataya.
【K5 短時攝受】
ye punar madhye paripāke vyavasthitāḥ. te adīrghakālikam upādānam ity ucyaṃte na-cireṇa viśuddhi-bhavyatayā.
【K6 最後攝受】
ye punaḥ sattvā adhimātre paripāke vyavasthitāḥ. te bodhisattvasya caramam upādānam ity ucyaṃte tasmiṃn eva janmani viśuddhi-bhavyatayā.
【J3 明六攝義周盡】
ity ayaṃ ṣaḍvidhaḥ samyak-sattva-parigraho bodhisattvānāṃ yena parigraheṇātītānāgata-pratyutpannā bodhisattvāḥ sattvāṃ parigṛhītavaṃtaḥ parigrahīṣyaṃti parigṛhṇaṃti vā. punaḥ nāsty ata uttari nāto bhūyaḥ.
【I2 攝受時難】【J1 明遇十二難事】【K1 總說】
evaṃ ca samyak-sattva-parigraha-pravṛttānāṃ bodhisattvānāṃ dvādaśa saṃbādha-saṃkaṭa-prāptayo veditavyāḥ. tāsu vicakṣaṇena bodhisattvena bhavitavyaṃ.
【K2 別釋】【L1 第一艱難】
vyatikrama-vyavasthiteṣu sattveṣu yadi vā bādhanaṃ yadi vā adhyupekṣaṇā bodhisattvasya saṃbādha-saṃkaṭa-prāptiḥ.
【L2 第二艱難】
kaṭukena ca prayogeṇa sattve samudācāraḥ svasya c' āśayasya kleśārakṣā saṃbādha-saṃkaṭa-prāptiḥ.
【L3 第三艱難】
alpake ca deya-dharme saṃvidyamāne bahūnāṃ yācanakānāṃ saṃmukhībhāvo yācanāya saṃbādha-saṃkatā-prāptiḥ.
【L4 第四艱難】
ek'ātmakasya cāsya bahūnāṃ sattvānāṃ kṛtyeṣu vicitreṣūtpanneṣu [Tib. 189a] sahāyībhāva-yācanā saṃbādha-saṃkaṭa-prāptiḥ.
【L5 第五艱難】
pra. māda-sthānīyā ca śubhā laukikī samāpattir deva-lokopapattiś cā-karmaṇya-cetasaḥ saṃbādha-saṃkaṭa-praptiḥ.
【L6 第六艱難】
sattvārtha-kriyā'rthinaś ca sattvārtha-karaṇā-samarthatā saṃbādha-saṃkaṭa-prāptiḥ.
【L7 第七艱難】
mūḍha-śaṭha-khaṭuṃkeṣu sattveṣu dharma-deśanā vā 'dhyupekṣaṇā vā saṃbādha-saṃkaṭa-prāptiḥ.
【L8 第八艱難】
saṃsāre ca nitya-kālaṃ doṣa-darśanaṃ saṃsārāparityāgaś ca saṃbādha-saṃkaṭa-prāptiḥ.
【L9 第九艱難】
a-viśuddhe adhyāśaye muṣita-smṛte maraṇaṃ saṃbādha-saṃkaṭa-prāptiḥ.
【L10 第十艱難】
(135b) aviśuddhe c' āśaye parair agrasya parama-priyasya vastuno yācanā saṃbādha-saṃkaṭa-prāptiḥ.
【L11 第十一艱難】
nānā-bhinna-matānāṃ nānā'dhimuktikānāṃ sattvānāṃ saṃjñapti-kriyā adhyupekṣanā vā saṃbādha-saṃkaṭa-prāptiḥ.
【L12 第十二艱難】
ātyaṃtikaś cā-pramādaḥ karaṇīyaḥ kleśāś ca sarveṇa sarvaṃ na prahātavyā iti saṃbādha-saṃkaṭa-prāptiḥ.
【J2 明能治此十二之善巧方便】
evaṃ saṃbādha-saṃkaṭa-prāptena bodhisattvena kvacid guru-lāghavaṃ lakṣayitvā tathaiva prayoktavyaṃ. kvacit pudgala-pravicayaḥ karaṇīyaḥ. kvacid dhairyam ālaṃbya hetuṃ samādāya vartitavyaṃ. samyak-praṇidhānāni ca karaṇīyāni. kvacic cittasya prasaro na deyaḥ. kvacit tīvraṃ pratisaṃkhyānam upasthāpyākhinnena kṣameṇa bhavitavyaṃ. kvacid upekṣakeṇa bhavitavyaṃ. kvacid ārabdha-vīryeṇ' ātapta-kāriṇā bhavitavyaṃ. kvacid upāya-kuśalena bhavitavyaṃ. evaṃ samyak-pratipakṣa-kuśalo bodhisattvaḥ sarva-saṃbādha-saṃkaṭa-prāpti-saṃmukhībhāve 'pi na viṣīdati samyak c' ātmānaṃ [Tib. 189b] pariharati.
Bodhisattvabhūmāv (ādhāre niṣṭhe) yoga-sthāne parigraha-paṭalaṃ dvitīyaṃ.【F3 一品辨行所依地】【G3 地品】【H1 明攝十三住以為七地】
eṣu yathā-varṇiteṣu trayodaśasu vihāreṣu anugatāḥ sapta bhūmayo veditavyāḥ. ṣaḍ bodhisattva-bhūmayaḥ. ekā vyāmiśrā bodhisattva-tāthāgatī bhūmiḥ. gotra-bhūmir adhimukti-caryā-bhūmiḥ śuddhādhyāśaya-bhūmiś caryā-pratipatti-bhūmiḥ niyatā bhūmiḥ niyata-caryā-bhūmiḥ niṣṭhā-gamana-bhūmiś ca. itīmāḥ sapta bodhisattva-bhūmayaḥ. āsāṃ paścimā vyāmiśrā. tatra gotra-vihāro 'dhimukti-caryā-vihāraś ca dve bhūmī. pramudito vihāraḥ śuddhādhyāśaya-bhūmiḥ. adhiśīlādhicitta-vihārau trayaś cādhiprajña-vihārāḥ s'ābhogaś ca nirnimitto vihāraḥ caryā-pratipatti-bhūmiḥ. an-ābhogo nirnimitto vihāraḥ niyatā bhūmiḥ. tasyāṃ bhūmau bodhisattvaḥ tṛtīya-niyati-pāta-patito bhavati. pratisaṃvid-vihāro niyata-caryā-bhūmiḥ. paramo vihāraḥ tāthāgataś ca niṣṭhā-gamana-bhūmiḥ. tāthāgatasya punar vihārasya bhūmeś ca paścān nirdeśo bhaviṣyati buddha-dharma-pratiṣṭhā-paṭale.
【H2 明初地離惡趣因緣】
tatra bodhisattvaḥ adhimukti-caryā-bhūmeḥ śuddhādhyāśaya-bhūmim anupraviśan katham apāyāṃ samatikrāmati. iha bodhisattvāḥ laukikaṃ pariśuddhaṃ dhyānaṃ niśrityādhimukti-caryā-bhūmau su-saṃbhṛta-bodhi-saṃbhāro daśottareṇa pūrva-nirdiṣṭen' ākāra-śate(136a)na sattveṣv anukaṃpāṃ bhāvayati an-anya-manasikāraḥ. sa bhāvanā'nvayāt tad-rūpaṃ sattveṣv anukaṃp'āśaya-karuṇ'āśayaṃ pratilabhate. yenāpāyān sattvānām arthe agār'āvāsa-[Tib. 190a]yogenādhitiṣṭhati. yadi me eṣv eva saṃnivasto 'nuttarā samyaksaṃbodhiḥ samudāgacchati tathā 'py aham utsahāmīti sattvānāṃ duḥkhāpanayana-hetoḥ. sarvaṃ ca sattvānām āpāyikaṃ karma tena śuddhen' āśayen' ātma-vaipākyam icchati. atyaṃtaṃ ca sarvākuśala-karmā-samudācārāya mānaṃ saṃpraṇidhatte. tasya tathā paribhāvitaṃ tal laukikaṃ pariśuddhaṃ dhyānam. āpāyika-kleśa-pakṣyaṃ dauṣṭhulyam āśrayād apakarṣati. a-cireṇa tasya prahāṇād āśrayo 'sya bodhisattvasya parivartate pāpakasy' āpāyikasya karmaṇo 'tyantam akaraṇatāyai apāyāgamanatāyai ca. iyatā bodhisattvaḥ samatikrānto 'pāya-gaītḥ sarvā bhavati. samatikrāntaś cādhimukti-caryā-bhūmiṃ. praviṣṭaś ca śuddhādhyāśaya-bhūmiṃ.
【H3 明十種淨修地】【I1 牒前起後開列三章】
ye ca te daśa dharmā vihāra-paṭale nirdiṣṭāḥ śraddh'ādayo vihāra-viśodhanāḥ. ta ihāpi bhūmi-viśodhanā veditavyāḥ.
【I2 依章次第別解】【J1 安立】
teṣāṃ vipakṣa-pratipakṣato vyavasthānaṃ veditavyaṃ. samāsārtho 'nukramaś ca veditavyaḥ. tatra daśeme eṣāṃ daśānāṃ bhūmi-viśodhanānāṃ dharmānāṃ vipakṣa-bhūtā dharmāḥ. yeṣāṃ pratipakṣeṇaiṣāṃ vyavasthānaṃ bhavati. katame daśa. sarveṇa sarvam an-āraṃbha-cittotpādanā bodhisattva-śikṣāpadāsamādānam. ayaṃ śraddhā-vipakṣo dharmaḥ. yasya pratipakṣeṇa śraddhā sattvṣu vihiṃsā-cittaṃ karuṇā-vipakṣaḥ. yasya pratipakṣeṇa karuṇā. sattveṣu vyāpādo maitrī-vipakṣaḥ. yasya pratipakṣeṇa maitrī. bhoga-jīvitāpekṣā dāna-vipakṣaḥ. [Tib. 190b] yasya pratipakṣeṇa tyāgaḥ. sattvebhyo 'pakāra-vipratipatti-lābho bahu-kartavyatā cākheda-vipakṣaḥ. yasya pratipakṣeṇākhedatā. an-upāya-prayogaḥ śāstra-jñatā-vipakṣah. yasya pratipakṣeṇa śāstra-jñatā. a-sauratyā-para-cittānuvartanatā loka-jñatā-vipakṣaḥ. yasya pratipakṣeṇa loka-jñatā. kuśala-dharma-bhāvanāyāṃ pramāda-kausīdyaṃ hrī-vyapatrāpya-vipakṣaḥ. yasya pratipakṣeṇa hrī-vyapatrāpyatā. dīrghakālikai(136b)ś citrais tīvrair niraṃtaraiḥ saṃsāra-duḥkhair vyavadīraṇatā dhṛti-bal'ādhānatā-vipakṣaḥ. yasya pratipakṣeṇa dhṛti-bal'ādhānatā. śāstari kāṃkṣā vimatir vicikitsā tathāga'a-pūjopasthānatāyāḥ vipakṣaḥ. yasya pratipakṣeṇa tathāgata-pujopasthānatā. evaṃ tāvad eṣāṃ vipakṣa-pratipakṣato vyavasthānaṃ bhavati.
【J2 略義】
kaḥ punar eṣāṃ samāsārthaḥ. samāsena daśabhir ebhir dharmair āśaya-śuddhiḥ prayoga-śuddhiś ca paridīpitā. tatra tribhiḥ pūrvakair āśaya-śuddhiḥ. avaśiṣṭaiḥ prayoga-śuddhir veditavyā.
【J3 次第】
bodhim abhiśraddadhad bodhisattvaḥ sattvān duḥkhitāṃ karuṇāyate. karuṇāymāno mayaite paritrātavyā iti maitrāyate. tathā maitra-cittasya sarva-parityāgī bhavaty eṣu bhoga-jīvita-nirapekṣaḥ. nirapekṣaś caiṣām arthe prayujyamāno na parikhidyate. aparikhinnaś ca śāstrajño bhavati. śāstrajñaś ca yathā loke pravartitavyam anena. tathā jānāti. evaṃ lokajño bhavati. svayaṃ ca kleśa-samudācāreṇa jehrīyate vyapatrapate. [Tib. 191a] hrīmān apatrāpī ca kleśā-vaśago dhṛti-bal'ādhāna-prāpto bhavati. dhṛti-bal'ādhāna-prāptaś ca samyak-prayogād aparihīyamāṇaḥ kuśalair dharmair vivardhamānaḥ pratipatti-pūjayā lābha-satkāra-pūjayā ca tathāgata-pūjopasthānaṃ karoti. ity ayam eṣāṃ daśānāṃ dharmāṇām anukrama-samudāgamo veditavyaḥ.
【I3 總結】
ebhiś ca daśabhir dharmaiḥ sarva-bhūmi-viśodhanā bhavati.
(Ādhāre niṣṭhe) yoga-sthāne tṛtīyaṃ bhūmi-paṭalaṃ.【E2 一品辨勝進行】【F4 行品】【G1 通明四行】【H1 舉數列名】
adhimukti-caryā-bhūmim upādāya sarvāsu bodhisattva-bhūmiṣu bodhisattvānāṃ samāsataḥ catasraś caryā veditavyāḥ. katamāś catasraḥ. pāramitā-caryā bodhi-pakṣya-caryā abhijñā-caryā sattva-paripāka-caryā ca.
【H2 釋】【I1 波羅蜜多行】
tatra ṣaṭ ca pūrva-nirdiṣṭāḥ pāramitā upāya-kauśala-pāramitā ca praṇidhāna-pāramitā ca bala-pāramitā ca jñāna-pāramitā ca itīmā daśa pāramitā abhisamasya pāramitā-caryety ucyate. tatra dvādaś'ākāra-pūrva-nirdiṣṭam4) upāya-kauśalyam upāya-kauśala-pāramitā. paṃca pūrva-nirdiṣṭāni praṇidhānāni praṇidhāna-pāramitā. daśa-bala-prayoga-viśuddhir bala-pāramitā. sarva-dharmeṣu yathāvad-vyavasthāna-jñānaṃ jñāna-pāramitā. tatra paramārtha-grahaṇa-pravṛttā prajña prajñā-pāramitā. saṃvṛti-grahaṇa-pravṛttā punaḥ jñāna-pāramitā. (137a) ity ayam anayor viśeṣaḥ. aparaḥ paryāyaḥ. a-pramāṇa-jñānatā upāya-kauśala-pāramitā. [Tib. 191b] uttarottara-jñāna-vaiśeṣikatā-prārthanā praṇidhāna-pāramitā. sarva-Mārair mārgānācchedyatā bala-pāramitā. yathāvaj-jñeyāvabodhatā jñāna-pāramitā.
【I2 菩提分法行】
smṛty-upasthānāny upādāya sarve saptatriṃśad bodhi-pakṣyā dharmāḥ catasraś ca paryeṣaṇāḥ catvāri ca yathā-bhūta-parijñānāni yathā-pūrva-nirdiṣṭāny abhisamasya bodhisattvānāṃ bodhi-pakṣya-caryety ucyate.
【I3 神通行】
yathā-saṃvarṇitāś ca ṣaḍ abhijñāḥ prabhāva-paṭale bodhisattvānām abhijñā-caryety ucyate.
【I4 成熟有情行】
dvau ca pūrva-nirdiṣṭāv aprameyau vineyāprameyaś ca vinayopāyāprameyaś ca sarva-sattva-paripāko yathā-nirdiṣṭaḥ sattva-paripāka-paṭale bodhisattvasyābhisamasya sattva-paripāka-caryety ucyate.
【H3 結】
ābhiś catasṛbhiḥ bodhisattva-caryābhiḥ sarva-bodhisattva-caryā-saṃgraho veditavyaḥ.
【G2 偏解波羅蜜行】【H1 解波羅蜜義】
tatrāsaṃkhyeya-traya-dīrgha-kāla-samudāgamāt svabhāva-viśuddhi-viśeṣāt tad-anyebhyaḥ sarva-laukika-śrāvaka-pratyekabuddha-kuśala-mūlebhyaḥ parama-bodhi-phala-parigrahāc caite daśa dān'ādayo dharmāḥ parameṇa kālena samudāgatāḥ paramayā svabhāva-viśuddhyā viśuddhāḥ paramaṃ ca phalam anuprayacchanti. iti tasmāt pāramitā ity ucyaṃte.
【H2 由三因緣次第建立】【I1 開三章】
tribhiś ca kāraṇaiḥ pāramitānām anukrama-vyavasthānaṃ veditavyaṃ. katamais tribhiḥ. pratipakṣataḥ utpattito vipāka-phalataś ca.
【I2 依章釋】【J1 由對治故】
tatra mātsaryaṃ duś-caritaṃ sattveṣu vairotpīḍanatā kausīdyaṃ vikṣepo manda-momūhatā ca. [Tib. 192a]amī ṣaḍ dharmā bodher āvaraṇa-sthānīyāḥ. eṣāṃ ṣaṇṇāṃ dharmāṇṃ pratipakṣeṇa ṣaṭ pāramitā yathā-yogaṃ veditavyāḥ. tad-anyāś ca pāramitā ābhir eva saṃgṛhītāḥ. evaṃ pratipakṣato vyavasthānaṃ bhavati.
【J2 由生起故】
katham utpattitaḥ. iha ādita eva bhoga-nirapekṣo bodhisattvaḥ tyaktvā āgārikāṅ kāmāṃ cchīla-samādānaṃ karoti. śīla-gauravāc ca para-viheṭhāṃ kṣamate. no tu paraṃ viheṭhayati. samādānataś ca kṣāṃtitaś ca viśuddhi-śīlo niścalena nirantareṇa kuśala-pakṣa-prayogeṇa prayujyate. sa tathā vīryeṇāpramattaḥ spṛśati kuśalāṃ cittasyaikāgratāṃ. sa tathā samāhita-citto yathā-bhūtaṃ jñeyaṃ jānāti dṛśyaṃ paśyati. evam eṣām anukrameṇotpattito vyavasthānaṃ veditavaṃ.
【J3 由異熟果故】
kathaṃ phala-vipākataḥ. iha bodhisattvasya dṛṣṭe dharme etāṃ dān'ādīn kuśalān dharmāṃ samādāya vartamānasya tan-nidānam āyatyāṃ bāhya(137b)taś ca bhoga-saṃpat-pratilaṃbho bhavati dāna-kṛtaḥ. ādhyātmikaś ca paṃc'ākāra ātma-bhāva-saṃpat-pratilaṃbho bhavati tad-anya-śīl'ādi-pāramitā-kṛtaḥ. paṃc'ākārā ātma-bhāva-saṃpat katamā. sugati-paryāpanno divya-mānuṣyakaḥ tad-anya-sattv'āyur-ādi-viśeṣavān. iyaṃ prathamā saṃpat. sahajā kuśala-prayoge akhedatā para-vyatikrama-sahiṣṇutā ca paropatāpāpriyatā. iyaṃ dvitīyā saṃpat. sahajā sarv'āraṃbheṣu dṛḍha-vyavasāyatā. iyaṃ tṛtīyā saṃpat. sahajā ca manda-rajaskasya sva-citta-vaśitā citta-karmaṇyatā sarvārtheṣu kṣiprābhijñatāyai. [Tib. 192b] iyaṃ caturthī saṃpat. sahajaṃ ca mati-vaipulyaṃ pāṇḍityaṃ vicakṣaṇatā ca sarvārtheṣv. iyaṃ paṃcamī.
【I3 結】
itīdaṃ phala-vipāka-kṛtam anyad anukrama-vyavasthānaṃ ṣaṇṇāṃ pāramitānāṃ veditavyaṃ.
【H3 攝彼六度以為三學】
tatra catasṛbhiḥ pāramitābhiḥ saha saṃbhāreṇa svabhāvena parivāreṇa rakṣayā ca paripūrṇā bodhisattvānām adhiśīlaṃ-śikṣā veditavyā. dhyāna-pāramitayā adhicittaṃ-śikṣā. prajñā-pāramitayā adhiprajñaṃ-śikṣā. na ca bodhisattvasyottari śikṣa-mārga upalabhyate. tribhiḥ ataḥ sarva-bodhisattva-śikṣā-mārga-saṃgrahāt ṣaḍ eva pāramitā vyavasthāpitā. nāta uttari nāto bhūyaḥ.
【G3 重解四行】
catvāri cemāni bodhisattvānāṃ samāsataḥ kṛtyāni. yair eṣāṃ sarva-kṛtyānāṃ saṃgraho bhavati. bodhāya kuśalābhyāsaḥ. tat-pūrvakaś ca tattvārtha-prativedhaḥ. prabhāva-samudāgamaḥ. sattva-paripācanatā ca. etāni catvāri kṛtyāni bodhisattvāḥ ābhiś catasṛbhiś caryābhir yathā-kramaṅ kurvaṃty anutiṣṭhaṃti. tasmād api tad-uttarā caryā na vyavasthāpyate.
Ādhāre niṣṭhe yoga-sthāne caturthaṃ caryā-paṭalaṃ.【E3 一品對因辨果】【F5 建立品】【G1 辨佛地功德】【H1 列十一功德法門】
tatra tathāgata-vihāram ārabhya tāthāgatīṃ ca niṣṭhā-gamana-bhūmiṃ buddhānāṃ bhagavatāṃ catvāriṃśad-uttaram āveṇikaṃ buddha-dharma-śataṃ bhavati. dvātriṃśan mahā-puruṣa-lakṣaṇāni aśīty anuvyaṃjanāni catasraḥ sarv'ākārāḥ śuddhayaḥ daśa tathāgata-balāṇi [Tib. 193a] catvāri vaiśāradyāni trīṇi smṛty-upasthānāni trīṇy arakṣyāṇi mahā-karuṇā asaṃmoṣa-dharmatā vāsanā-samudghātaḥ sarv'ākāra-vara-jñānaṃ.
【H2 隨別解釋】【I1 釋相好】【J1 標列相及隨好名數】【K1 三十二相】
dvātriṃśan mahā-puruṣa-lakṣaṇāni katamāni. su-pratiṣṭhita-pādo mahā-puruṣaḥ samam ākramati mahīm. idaṃ mahā-puruṣasya maha-puruṣa-lakṣaṇaṃ. adhastāt pāda-talayoś cakre jāte sahasrāre sanābhike sanemike (138a) sarv'ākāra-paripūrṇe. dīrghāṃgulir mahāpuruṣaḥ. āyata-pāda-pārṣṇiḥ. mṛdu-taruṇa-pāṇi-pādaḥ. jāla-pāṇi-pādaḥ. utsaṃga-caraṇaḥ. eṇeya-jaṃghaḥ. anavanata-kāyaḥ. kośa-gata-vasti-guhyaḥ. nyagrodha-parimaṇḍalaḥ. vyāma-prabhaḥ. ūrdhvaṃga-romā. ekaika-romā. ekaikam asya roma kāye jātaṃ nīlaṃ kuṇḍalaka-jātaṃ pradakṣiṇ'āvartaṃ. kāṃcana-saṃnibha-tvak. ślakṣṇatvāt tvaco rajo malo 'sya kāye nāvatiṣṭhate. saptotsada-kāyaḥ. saptāsyotsadāḥ kāye jātāḥ. dvau hastayor dvau pādayoḥ dvāv aṃsayor eko grīvāyāṃ. siṃha-pūrvārdha-kāyaḥ. su-saṃvṛtta-skandhaḥ. citāntarāṃsaḥ. bṛhad-ṛju-gātraḥ. catvāriṃśat-sama-dantaḥ. a-virala-dantaḥ. su-śukla-dantaḥ. siṃha-hanuḥ. prabhūta-tanu-jihvaḥ. prabhūtatvāj jihvāyāḥ mukhāj jihvāṃ nirṇāmya sarvaṃ mukha-maṇḍalam avacchādayati keśa-paryaṃtaṃ. rasa-rasāgra-prāptaḥ. brahma-svaraḥ kalaviṃka-manojña-bhāṇī dundubhi-svara-nirghoṣaḥ. abhinīla-netraḥ. go-pakṣmā. uṣṇīṣa-śīrṣāḥ. [Tib. 193b] ūrṇā cāsya bhruvor madhye jātā śvetā śaṃkha-saṃnibhā pradakṣiṇ'āvartā. idaṃ mahāpuruṣasya mahāpuruṣa-lakṣaṇam.
【K2 八十隨好】
aśītir anuvyaṃjanāni katamāni. hasta-pādayor viṃśatir aṃgulyaḥ sa-parvāṇaḥ sa-nakhāḥ viṃśatir anuvyaṃjanāni. hasta-pādayor evāṣṭau talāni. dvayor hastayoḥ catvāri dvayoḥ pādayoś catvāry aṣṭāv anuvyaṃjanāni. ṣaḍvidho gulpha-jān'ūru-saṃghātaḥ ṣaḍ anuvyaṃjanāni. ṣaḍvidho bāhu-saṃghātaḥ ṣaḍ anuvyaṃjanāni. jaghanaṃ. sīvanī. dve vṛṣaṇe anuvyaṃjana-dvayaṃ. upasthaṃ. dve sphijau anuvyaṃjana-dvayaṃ. trikā. udaraṃ. nābhiḥ dve pārśve dve kakṣe dvau stanau abhisamasya ṣaḍ anvyaṃjanāni bhavaṃti. uraḥ hṛdayaṃ grīvā pṛṣṭhaṃ. ity etāny adhaḥ-kāya-gatāni grīvāyā ūrdhvaṃ sthāpayitvā ṣaṣṭir anuvyaṃjanāni bhavaṃti. dve daṃta-māle dve auuvyaṃjane. tālukaṃ. dvau sa-parivārau oṣṭhau anuvyaṃjana-dvayaṃ. su-paripūrṇaṃ kapolaṃ. dve gaṇḍe paripūrṇe su-sthite anuvyaṃjana-dvayaṃ. dvāv akṣi-parivārau anuvyaṃjana-dva yaṃ. dve bhruvāv anuvyaṃjana-dvayaṃ. dve nāsikā-bile anuvyaṃjana-dvayaṃ. lalāṭaṃ. dvau śaṃkhau dvau karṇāv anuvyaṃjana-catuṣṭayaṃ. sa-keśaṃ śiro 'nuvyaṃjanam. ity etāni grīvāyāḥ ūrdhvaṃ kāye viṃśatir anuvyaṃjanāni bhavaṃti. pūrvakāṇi ca ṣaṣṭiḥ paścimakāni ca viṃśatir ekadhyam abhisaṃkṣipyāśītir anuvyaṃjanāni bhavaṃti.
【J2 明得滿位】
ity etāni lakṣaṇānuvayaṃjanāni bhadrāṇi śuddh'āśaya-bhūmi-praviṣṭo bodhisattvo vipākataḥ pratilabhate tatas t' ūrdhvam eṣām viśuddhir uttarottarā yāvad bodhi-maṇḍa-niṣadanād [Tib. 194a] veditavyā. pariviśiṣṭān āveṇikān sarv'ākāra-pariśuddhy'ādīn su-viśuddhān paripūrṇāṃ pratilabhate. hīnais tu taiḥ pūrvam api bodhisattva-bhūtaḥ samanvāgato bhavati śuddhādhyāśaya-bhūmim upādāya sarvaś cāviśeṣeṇa bodhi-saṃbhāraḥ sarveṣāṃ lakṣaṇānuvyaṃjanānāṃ nirvartako bhavati.
sa punar bodhi-saṃbhāro dvividhaḥ. bodher dūraś c' āsannaś ca. tatra dūraḥ. yo 'pratilabdheṣu vipākato lakṣaṇānuvyaṃjaneṣu. āsannaḥ yaḥ pratilabdheṣu tat-prathamato vipākato lakṣaṇānuvyaṃjaneṣu. tato vā uttarottara-viśuddhi-viśeṣa-gateṣu.
【J3 明相好業因】【K1 先標說意】
vicitra-karmābhisaṃskāra-phalāni tv etāni lakṣaṇānuvyaṃjanāni Bhagavatā 'rthi-vineya-vaśena deśitāni. tat kasya hetoḥ. sattvā vicitre pāpa-karma-samudācāre 'bhiratāḥ. apy eva te tasya pāpa-karmaṇo vipakṣa-bhūtasya vicitrasya yat prātipakṣikaṃ vicitraṃ kuśalaṃ lakṣaṇānuvyaṃjana-nirvartakaṃ karma. tasyemaṃ vicitraṃ phalānuśaṃsaṃ śrutvā tasya mahataḥ phalānuśaṃsasya (spṛhaya---narūpāḥ) tasmāc ca pāpād virameyuḥ. tac ca kuśalaṃ samādāya varteran iti.
【K2 正辨業因】【L1 廣建立】【M1 明六十三業感於相好】
yathoktaṃ ca Lakṣaṇasūtre. śīla-vrata-kṣāṃti-tyāgeṣu su-pratiṣṭhitatvāt su-pratiṣṭhita-pādatvaṃpratilabhate. māta-pitror upasthānena vicitreṇa vicitrayā ca sattvopadrav'ārakṣayā āgamana-gaman'ādi-parispandam upādāya cakrāṃka-pādatāṃ pratilabhate. para-vihiṃsām adatt'ādānaṃ [Tib. 194b] ca prahāya gurūṇāṃ cābhivādana-vandana-pratyutthānāṃjali-sāmīcī-karma-kṛtvā pareṣāṃ manas-tuṣṭi-priya-bhogāhrasvī (139a) karaṇān nihata-mānatvāc ca dīrghāṃgulitvaṃ mahāpuruṣa-lakṣaṇaṃ pratilabhate. yaiś ca tribhiḥ karmabhir etāni trīṇi mahapuruṣa-lakṣaṇāni nirdiṣṭāni. tair eva sarvaiḥ samastaiḥ āyata-pāda-pārṣṇitvaṃ pratilabhate. tatra trayāṇām api lakṣaṇānāṃ (saṃniśrayatvāt. caturbhis) saṃgraha-vastubhir gurūn saṃgṛhya jāla-pāṇi-pādatāṃ pratilabhate. gurūṇām eva cābhyaṃgodvartana-snātr'ācchādanāni dattvā mṛdu-taruṇa-pāṇi-pādatāṃ pratilabhate. kuśala-dharmāsaṃtuṣṭyā uttarottarāṃ kuśalāṃ dhar nāṃ vardhayitvā utsaṃga-caraṇatāṃ pratilabhate. yathāvad dharmān udgṛhya paryavāpya pareṣāṃ deśayitvā dautyaṃ ca samyak pareṣāṃ kṛtvā eṇeya-jaṃghatāṃ pratilabhate. anupūrveṇa dharma-(samādeśena netrī-vartamānatvāt) pāpakaṃ kāya-vāṅ-manaḥ-karma saṃyamayya. tatrānavanataḥ glāneṣu glānopasthānaṃ kṛtvā bhaiṣajyaṃ ca dattvā vyādhy-avanatocchrepanān mātrāśī ca kāmeṣv anavanataḥ anavanata-kāyatāṃ pratilabhate. parair nirvāsitāṃ sattvān dharmeṇa samena saṃhṛtya hrīmān apatrāpī vastra-praaddaś ca koṣa-gata-vasti-guhyatāṃ pratilabhate. kāya-vāṅ-manobhiḥ saṃvṛt'ātmā pratigraha-bhojane ca mātra-jñaḥ glāneṣu bhaiṣajya-pradaḥ viṣame karmaṇi pratigraha-paribhoga-vaiṣamye cāpravṛttatvād dhātu-vaiṣamyānulomanāc ca nyagrodha-parimaṇḍalatvam pratilabhate. yenaiva ca karmaṇā utsaṃga-caraṇatāṃ [Tib. 195a] pratilabhate. tenaivordhvaṃga-romatāṃ svayaṃ kuśala-mīmānsakaḥ paṇḍita-vijña-sevī sūkṣmārtha-cintakaḥ gurūṇāṃ sthāna-śodhakaḥ ucchādakaḥ snāpakaś ca eka-vihāritvād eka-mitra-saṃśrayatvāt sūkṣmārtha-praveśāt tṛṇa-parṇ'ādy-avikālāpakarṣaṇād āgaṃtuka-malāpakarṣāc ca ekaika-romatāṃ pratilabhate. manojña-prītikara-bhojana-pāna-yāna-vastrālaṃkār'ādi-kāya-pariṣkāraṃ dattvā akrodhanaḥ kāṃcana-saṃnibha-tvacatāṃ vyāma-prabhatāṃ ca pratilabhate. yenaiva (139b) karmaṇā ekaika-romatoktā. tenaiva sūkṣma-ślakṣṇa-tvacatā veditavyā. prabhūtenotsadena viśadenānna-pānena mahā-jana-kāyaṃ saṃtarpya saptotsada-kāyatāṃ pratilabhate. sattvānām utpannotpanneṣu dharmeṣu karaṇīyeṣu prāmukhyenāvasthitaḥ nāhaṃ-mānī. na ca niṣṭhuraḥ. ahitāṃ ca sattvānāṃ nivārayitā hitāhite ca saṃniyojayitā siṃha-pūrvārdha-kāyatāṃ pratilabhate siṃhavat sarvārtheṣu parākrama-śīlatvāt. anenaiva ca karmaṇā (su-saṃvṛtta-skandhatā) citāntarāṃsatā ca veditavyā. yenaiva ca karmaṇā dīrghāṇgulitvaṃ labhate. tenaiva ca bṛhad-ṛju-gātratāṃ pratilabhate. mitra-bheda-karīṃ piśunāṃ vācaṃ prahāya bhinnānāṃ ca sattvānāṃ sāmagrīṃ kṛtvā catvāriṃśad-dantatāṃ samāvirala-dantatāṃ ca pratilabhate. kāmāvacarīṃ maitrīṃ bhāvayitvā dharmārtha-cintakaḥ su-śukla-dantatāṃ pratilabhate. arthibhyaḥ sattvebhyo yathā'bhipretaṃ dhanaṃ samyag visṛjya siṃha-hanutāṃ pratilabhate. sva-sutavat sattvāṃ saṃrakṣya śrāddhaś cānukaṃpakaś ca bhaiṣajya-daś ca prasannaś ca [Tib. 195b] rasa-rasāgratāṃ pratilabhate dharma-rasānupradānād dharma-ras'āsvādanāt pranaṣṭa-rasa-viśodhanāc ca. paṃca śikṣā-padāni prāṇātipāta-viraty-ādīni svayaṃ ca samādāya saṃrakṣya ca parāṃś ca teṣv eva samādāpya kāruṇya-cittatām upādāya mahati dharma-samādāne pratipannatvād uṣṇīṣa-śiraskatāṃ prabhūta-tanu-jihvatāṃ ca pratilabhate. satya-vāditayā priya-vāditayā kāla-dharma-vāditayā ca Brahma-svaratāṃ pratilabhate. kṛtsnaṃ jagan maitreṇa cetasā anukaṃpya mātṛvat pitṛvad abhinīla-netratāṃ go-pakṣma-netratāṃ ca pratilabhate. guṇavatāṃ tu bhūtasya varṇasya hartā varṇa-vādī bhruvor madhye ūrṇāṃ pratilabhate śvetāṃ śaṃkha-nibhāṃ pradakṣiṇ'āvartāṃ.
【M2 唯淨戒感於相好】
sarveṣu ca dvātriṃśati mahāpuruṣa-lakṣaṇeṣv aviśeṣeṇa śīlaṃ kāraṇaṃ pratilaṃbhāya veditavyaṃ. tat kasya hetoḥ. na hi śīla-vipanno bodhisattvo manuṣyatvam eva tāvad āsādayet. kutaḥ punar mahāpuruṣa-lakṣaṇaṃ.
【M3 辦合立】
(tatroṣṇīṣa-śiraskatā (140a) 'navalokita-mūrdhatā) caika-mahāpuruṣa-lakṣaṇaṃ veditavyaṃ tad-vyatirekeṇānupalaṃbhāt.
【M4 總結】
idaṃ tāvad vistareṇa lakṣaṇābhinirvṛtty-ānurūpyeṇa vicitra-karma-vyavasthānaṃ.
【L2 略說】【M1 善修事業】
samāsataḥ punaḥ catur-ākārayā pakṣa-dvaya-gatayā su-kṛta-karmāṃtatayā sarva-lakṣaṇābhinirvṛttir veditavyā. tatra niyata -kāritayā su-pratiṣṭhita-pādatā nirvartate. nipuṇa-kāritayā cakra-caraṇatā utsaṃga-caraṇatā jala-pāṇi-pādatā sūkṣma-tvaktā saptotsada-kāyatā citāntarāṃsatā su-saṃvṛtta-skandhatā bṛhad-ṛju-gātratā [Tib. 196a] prabhūta-tanu-jihvatā ca nivartate. nitya-kāritayā dīrghāṃgulitvam āyata-pāda-pārṣṇitā anavanata-kāyatā nyagrodha-parimaṇḍalatā avirala-daṃtatā ca nirvartate.
【M2 方便善巧】
anavadya-kāritayā pariśiṣṭānāṃ lakṣāṇāṃ nirvṛttiḥ.
【M3 饒益有情】
tatra sattveṣv avyābādhya-prayogān mṛdu-taruṇa-pāṇi-pādatā ślakṣṇa-sūkṣma-tvaktā ca nirvartate. krama-prayogāc ca kāla-prayogāc ca kuśale eṇeya-jaṃghatā nirvartate. prāmodya-prīti-su-prabhāsvareṇa cittena kuśala-samācārād vyāma-prabhatā ca kāṃcana-saṃnibha-tvaktā śukla-daṃtatā ūrṇā ca śvetā nirvartate.
【M4 無倒迴向】
kīrti-śabda-śloke asaṃniśrayāt praticchanna-kalyāṇatvāc ca kośa-gata-vasti-guhyatā nirvartate. bodhāya kuśala-mūla-pariṇamanād ūrdhvaṃga-romatā catvāriṃśat-sama-daṃtatā rasa-rasāgratā uṣṇīṣa-śiraskatā ca nirvartate. kuśale 'tṛptālīna-prayogāt siṃha-pūrvārdha-kāyatā siṃha-hanutā ca nirvartate. sattveṣu hita-cittatayā sama-darśanāt sama-daṃtatā abhinīla-netratā go-pakṣmatā ca nirvartate. hīnenāsaṃtuṣṭa-prayogāc ca Brahma-svaratā nirvartate. evam anayā catur-ākārayā su-kṛta-karmāṃtatayā bodhisattvānām eṣāṃ dvātriṃśatāṃ mahāpuruṣa-lakṣaṇānāṃ pratilaṃbho viśuddhiś ca bhavati.
【J4 明修證位地】
tatra gotra-bhūmau bodhisattvānām etal-lakṣaṇa-bīja-mātre 'vasthānaṃ veditavyaṃ. adhimukti-caryā-bhūmau prāpty-upāye vṛttir eṣāṃ veditavyā. adhyāśaya-śuddhi-bhūmau prāptir eṣāṃ veditavyā. tad-anyāsu tad-uttarāsu bodhisattva-bhūmiṣu [Tib. 196b] viśuddhir eṣāṃ veditavyā. tāthāgatyāṃ niṣṭhā-gamana-bhūmau su-viśuddhitaiṣāṃ niruttaratā veditavyā.
【J5 明相名廢立】
tatra rūpitvād eṣāṃ lakṣaṇānāṃ hīna-madhyottamaiś ca sattvaiḥ sūpalakṣatvāt satsu sarveṣv eva buddha-dharmeṣu mahāpuruṣa-lakṣaṇeṣv etāny eva mahā(140b)puruṣa-lakṣaṇāni vyavashāpitāni. etāny eva dvātriṃśan mahāpuruṣa-lakṣaṇāny āśraya-bhāvena dhārayaṃty ānurūpyāc ca śobhayaṃte. tasmād anuvyaṃjanānīty ucyaṃte.
【J6 明校量優劣】【K1 辨校量】
tatra samāsataḥ sarva-sattva-puṇya-sadṛśena puṇya-skandhena tathāgatasyaikaiko roma-kūpo nirvartate. yāvān sarva-roma-kūpa-praviṣṭaḥ puṇya-skandhaḥ. iyatā puṇya-skandhenaikaikam anuvyaṃjanaṃ nirvartate. yāvān sarvānuvyaṃjana-praviṣṭaḥ puṇya-skandhaḥ. tataḥ śata-guṇena puṇya-skandhena tathāgatasyaikaṃ lakṣaṇaṃ nirvartate. yāvān sarva-lakṣaṇa-praviṣṭaḥ puṇya-skandhaḥ sthapayitvā ūrṇām uṣṇīṣaṃ ca. tataḥ sahasra-guṇena puṇya-skandhenorṇā nirvartate. yāvān ūrṇā-praviṣṭaḥ puṇya-skandhaḥ tataḥ śata-sahasra-guṇena uṣṇīṣa-śiraskatā anavalokita-mūrdhatā nirvartate. yāvān ūrṇā-kośa-praviṣṭaḥ puṇya-skandhaḥ. tataḥ koṭī-śata-sahasra-guṇena puṇya-skandhena tathāgata-lakṣaṇānuvyaṃjanāsaṃgṛhīto 'nyo dharma-śṃakho nāma nirvartate. yena tathāgataḥ ākāṃkṣeṇānantāparyaṃtāṃ lokadhātūṃ svareṇa vijñapayati. evam aprameya-puṇya-saṃbhāra-samudāgataḥ tathāgatānām aciṃtyo niruttaraḥ sarv'ākāra-saṃpatti-[Tib. 197a]parigṛhīta ātma-bhāvo nirvartate.
【K2 明三無量】
teṣāṃ punar lakṣaṇānuvyaṃjana-nirvartakānāṃ kuśalānāṃ dharmāṇāṃ samāsatas tribhiḥ kāraṇair aprameyatā veditavyā. kalpāsaṃkhyeya-trayābhyāsa-samudāgamāt kālāprameyatayā. aprameya-sattva-hita-sukh'āśay'ādhipateyatvād āśayāprameyatayā. aprameya-kuśala-karma-(vaicitryād ākārāprameyatayā) ca. tasmād aprameya-puṇya-saṃbhāra-samudāgatas tathāgatānāṃ lakṣaṇānuvyaṃjanodaya. ity ucyate.
Āadhāre niṣṭhe yoga-sthāne paṃcamaṃ lakṣaṇānuvyaṃjana-paṭalaṃ samāptaṃ.【I2 四種一切種清淨】【J1 標列】
catasraḥ sarv'ākārāḥ pariśuddhayaḥ katamāḥ. āśraya-pariśuddhir ālaṃbana-pariśuddhiś citta-pariśuddhir jñāna-pariśuddhiś ca.
【J2 隨別釋】【K1 一切種所依清淨】
tatr' āśraya-pariśuddhiḥ katamā. sa-vā(141a)sanānāṃ sarva-kleśa-pakṣyāṇāṃ dauṣṭhulyānām āśrayān niravaśeṣato 'tyaṃtoparamaḥ sve c' ātma-bhāve yathā-kām'ādāna-sthāna-cyuti-vaśavartitā sarv'ākārā āśraya-pariśuddhir ity ucyate.
【K2 一切種所緣清淨】
tatr' ālaṃbana-pariśuddhiḥ katamā. nirmāṇe pariṇāme saṃprakhyāne sarv'ālaṃbaneṣu yā vaśavartitā. iyam ucyate sarv'ākārā ālaṃbana-pariśuddhiḥ.
【K3 一切種心清淨】
tatra citta-pariśuddhiḥ katamā. pūrvavat sarva-citta-dauṣṭhulyāpagamāc citte ca sarva-kuśala-mūlopacayāt sarv'ākārā citta-pariśuddhir ity ucyate.
【K4 一切種智清淨】
tatra katamā jñāna-pariśuddhiḥ. pūrvavat sarvāvidyā-pakṣa-dauṣṭhulyāpagamāt [Tib. 197b] sarvatra ca jñeye jñānasyānāvaraṇāj jñāna-vaśavartitā sarv'ākārā jñāna-pariśuddhir ity ucyate.
【I3 十力】【J1 別分別十力緣境】【K1 列名】
tatra daśa tathāgata-balāni katamāni. sthānāsthāna-jñāna-balaṃ (karma-svaka)-jñāna-balaṃ dhyāna-vimokṣa-samādhi-samāpatti-jñāna-balaṃ indriya-parāpara-jñāna-balaṃ nānā'dhimukti-jñāna-balaṃ nānā-dhātu-jñāna-balaṃ sarvatra-gāminī-pratipat-jñāna-balaṃ pūrve-nivāsānusmṛti-jñāna-balaṃ cyuty-upapatti-jñāna-balaṃ āsrava-kṣaya-jñāna-balaṃ ca. ity etāni daśa balāni yathā Daśabala-sūtre nirdeśato vistareṇa veditavyāni.
【K2 次第釋】【L1 處非處智力】【M1 別解十一句】
tatra yatkiṃcid anena bhāṣitaṃ lapitam udāhṛtaṃ. sarvaṃ tat tathā avitatheti tasmāt tathāgata ity ucyate. tatra phalasya śubhāśubhasya yo bhūta-pravṛttaḥ aviṣamo hetuḥ. tad asya sthānaṃ pratiṣṭhā niśrayo nirvartaka ity ucyate. śubhāśubhasyaiva phalasya viṣamo hetur etad-viparyayeṇāsthānam ity ucyate. nirabhimāna-jñānaṃ yathā-bhūtam ity ucyate. sarva-jñānam asakta-jñānaṃ śuddhaṃ ca tan nirabhimānaṃ jñānaṃ veditavyaṃ. eṣāṃ sarva-jñān'ādīnāṃ padānāṃ pūrvavad vyākaraṇaṃ veditavyaṃ tad-yathā parama-bodhi-paṭale anupūrvaṃ-gaṇanayā prathamaṃ. niruttaratvāt sarv'ākāra-sarva-sattvārtha-kriyā-śakti-yuktatvāt sarva-Māra-balātyantābhibhavāc ca balam ity ucyate. (4yathāvat-samudāgama-hetu-parigrahād yathākāma-samudācāra-[Tib. 198a]vaśavartitā samanvāgama ity ucyate. niruttaratvān nirvāṇam udāram ity ucyate. āryāṣṭāṃgena mārgeṇa labhyatvāt sarvopadrava-bhayāpagata tvāc c' ārṣa(141b)m ity ucyate. ātmanas tad-adhigama-pratijñānāt pratijānātīty ucyate. svayam adhigamya pareṣām apy anukaṃpayā vistareṇa saṃprakāśanād Brāhmaṃ cakraṃ pravartayatīty ucyate. tat kasya hetoḥ. tathāgatasyaitad adhivacanaṃ. yad uta Brahmā ity api śāṃtaḥ śītībhūta ity api. (tena tat pravartitaṃ tat-prathamataḥ.) tad-anyaiḥ punas tad-anyeṣām. evaṃ pāraṃparyeṇa Brahma-preritaṃ sarva-sattva-nikāye bhramati. tasmād Brāḥmaṃ cakram ity ucyate. agrya-prajñapti-patitasya niruttara-śāstri-saṃpat-parigṛhītasya c' ātmano vikhyāpanāt tan-māgra-deśanayā ca sarva-tad-anya-pāṣaṇḍa-pratikṣepaṇāt tan-mārga-vipratyanīka-vādiṣu ca pratyupasthiteṣv asaṃkocāt sarva-para-pravādābhibhavāya codāra-niruttara-vāg-abhyudīraṇāt parṣadi samyak siṃha-nādaṃ nadatīty ucyate.
【M2 總辨略義】
aparaḥ samāsatas tv ātma-hita-pratipatti-saṃpat-para-hita-pratipatti-saṃpat-sva-para-hita-pratipatti-saṃpadaś cāsādhāraṇaṃ. teṣāṃ uttānā vivṛtā prajñaptā prakāśitā bhavati. samāsārtha-paryāyaḥ. (tasya cābhyupāyasya sarva-janyatāyo) yaḥ kaścid ākāṃkṣati deva-bhūto vā manuṣya-bhūto vā. sarveṇa tena mamaivāṃtikāl labhya eṣo 'bhyupāya iti. tatra vyādhi-praśamavad udāram ārṣabhaṃ sthānaṃ draṣṭavyaṃ. vyādhi-praśamopāyavad Brāhma-cakra-[Tib. 198b] pravartanā draṣṭavyā. sarva-ku-vaidya-pratijñā-pratipakṣavat svayaṃ ca niyataṃ vyādhi-praśama-pratijñānavat parṣadi samyak siṃha-(nādaṃ naditavyaṃ) draṣṭavyaṃ.
【L2 明自業智力】【M1 釋】
yāni karmāṇi kṛtāny upacitāni niruddhāni. tāny atītānīty ucyaṃte. yāni naiva kṛtāni na niruddhāni nāpy karoti. api tu kariṣyaty āyatyāṃ. tāny anāgatānīty ucyaṃte. yāni punaḥ karmāṇi naiva kṛtāni na niruddhāni. api tu kartum eva praṇihito vyavasitaḥ. tāni pratyutpannānīty ucyaṃte. tāni punaḥ prakāra-bhedena trīṇi. kāya-karma vāk-karma manas-karma. dharma-samādānāni catvāri yathā pūrvam eva nirdiṣṭāni. asti dharma-samādānaṃ pratyutpanna-sukham āyatyāṃ duḥkha-vipākam iti vistareṇa. tāni punar etāni dṛṣṭa-dharma-saṃparāya-hitāhita-prayogato yathāyogaṃ veditavyāni. (142a) yasmiṃ deśe kriyaṃte. tat teṣāṃ sthānam ity ucyate. yac ca sattva-saṃkhyātam asattva-saṃkhyātaṃ vā vastv adhiṣṭhāya kriyaṃte. tat teṣāṃ vastv ity ucyate. yenākuśala-mūlena kuśala-mūlena vā nidānena kriyaṃte. tat teṣāṃ hetur ity ucyate. yad iṣṭāniṣṭam ādīnavānuśaṃsa-yuktaṃ phalam abhinirvartayaṃti. tat teṣāṃ vipāka ity ucyate.
【M2 結】
tad etad abhisamasya sarva-kālaṃ sarva-prakāraṃ sarvāvasthā-prayogaṃ sarva-deśaṃ sarvādhiṣṭhānaṃ sarva-nidānaṃ sarv'ādīnavānuśaṃsaṃ ca sarv'ākāraṃ tathāgatānāṃ karma-jñānaṃ bhavati. nāsty ata uttari nāto bhūyaḥ.
【L3 靜慮解脫等持業智力】【M1 辯所知】【N1 知等持等至所化種】
catvāri dhyānāni. aṣṭau vimokṣāḥ. dhyāna-vimokṣaiḥ karmaṇya-cetasaś [Tib. 199a] ceto-vaśi-prāptasya yathepsitasyārthasya prasiddhaye yā tasya tad-anurūpasya samādheḥ samāpadyanatā. tā samādhi-samāpattir ity ucyate. yathocyate ca Bhagavāṃs tad-rūpaṃ samādhiṃ samāpannaḥ. yathā samāhite citte sarvo Brahma-loka udāreṇāvabhāsena sphuṭo babhūva. bhāṣitasya cāsya śabdaḥ śrūyate. na cainaṃ kaścit paśyatīti vistaraḥ. evaṃ tathāgataḥ yaṃ-yam evārthaṃ prasādhayitu-kāmo loka-sādhāraṇam asādhāraṇaṃ vā. sa tad-rūpaṃ samādhiṃ samāpadya laghu-laghv eva prasādhayati. tatra dhyāna-vimokṣābhyāṃ citta-vaśitayā ca cittādhīna-sarvepsitartha-samṛddhiḥ. etāvac ca sarva-dhyāyināṃ karaṇīyaṃ. nāta uttari nāto bhūyaḥ. tac caitad dhyāyi-karaṇīyaṃ sarv'ākāraṃ tathāgatānāṃ. tasmād dhyāna-vimokṣa-samādhi-samāpattaya evocyaṃte.
【N2 知障治】
eṣāṃ punar dhyān'ādīnāṃ samāsato dvau saṃkleśau. aprāpteṣu caiṣu prāptaye vibandha-saṃkleśaḥ. tad-yathā 'nupāya-prayogo nivaraṇānyatama-samudācāraś ca. prāpteṣu caiṣu tad-bhūmikaṃ kleśa-paryavasthānam anuśayo vā. vyavadānaṃ punaḥ dvi-vidham evaitad-viparyayeṇa veditavyaṃ.
【N3 知假立】
teṣām eva ca dhyān'ādīnām vicitrāṇām abhinirhṛtānāṃ nāma-saṃketānurūpeṇa yathā-yoga-vyavasthitir vyavasthānam ity ucyate.
【N4 知清淨】
eṣām eva dhyān'ādīnāṃ pratilabdhānām uttari yā bhāvanayā paripūrir nikāma-lābhitā (akṛcchrākisara-lābhitā). saiṣāṃ viśuddhir ity ucyate.
【M2 明能知力體】
[Tib. 199b] tatra yathā caiṣām aprāptir yathā ca prāptis teṣu ca yā ca hīnatā yā praṇītatā yac caiṣāṃ nāma yā cotkarṣa-paryaṃtatā. tat sarvaṃ prajānāti. tasmād etan niruttaraṃ tathāgatānāṃ dhyāna-vimokṣa-samādhi-samāpatti-jñāna-balam ity ucyate.
【L4 明根勝劣智力】
yathā-paripāka-samudāgamataḥ śraddh'ādīnāṃ paṃcānām indriyāṇāṃ mṛdu-madhyādhimātratā indriya-parāparatety ucyate.
【L5 明種種勝解智力】
para-śraddhā-pūrvā dharma-vicāraṇā-pūrvā ca mṛdu-madhyādhimātrā ruciḥ pratyavagamaḥ nānā'dhimuktikatety ucyate.
【L6 明種種界智力】
nānā-gotra-vyavasthānaṃ. śrāvaka-pratyekabuddha-tathāgata-gotrāṇāṃ rāg'ādi-carita-prabheda-nayena ca yāvad aśītiḥ sattva-carita-sahasrāṇi nānā-dhātukatety ucyate.
【L7 明遍趣行智力】
teṣām evāvatāra-mukhānurūpā pratipat tad-yathā rāga-caritānām aśubhā vistareṇa tad-yathā śrāvaka-bhūmau sarvatra-gāminī pratipad ity ucyate. aparaḥ paryāyaḥ. sarvā paṃca-gati-gāminī pratipat sarvatra-gāminī 'ty ucyate. aparaḥ paryāyaḥ. paraspara-viruddheṣu nānā-pakṣ'āśriteṣv anyonya-dṛṣṭi-ruci-vipratyanīka-vādiṣu pṛthag ito-bāhyakeṣu śramaṇa-brāhmaṇeṣu yā pratipat sarva-prakārair ihāmutrānavadya-gāminī. sā sarvatra-gāminī 'ty ucyate tad-yathā Kāma-sūtr'ādiṣu.
【L8 明宿住隨念智力】【M1 總標舉】
vicitreṣu sattva-nikāyeṣu tad-yathā pūrveṣu dakṣiṇeṣūttareṣu paścimeṣu nāna-nāma-saṃketa-vyavasthāna-bhinneṣv aṣṭāsu vyavahāra-padeṣv anugataṃ pūrvakeṣv abhyatīteṣv ātma-bhāveṣu ṣaḍ-vidhaṃ samāsataḥ caritam anusmaraty aneka-vidhaṃ pūrve-nivāse samanusmaran. [Tib. 200a] aṣṭau vyavahāra-padāni katamāni. evam-nāmā evaṃ-jātyaḥ evaṃ-gotraḥ evam-āhāraḥ evaṃ-sukha-duḥkha-pratisaṃvedī evaṃ-dīrgh'āyuḥ evaṃ-cirasthitikaḥ evam-āyuṣ-paryaṃta iti. ṣaḍ (vyavahāra-pada-caritāni) katamāni. āhvānāya saṃketaḥ kṣatriy'ādayo varṇāḥ mātā-pitaraṃ bhojana-pāna-vidhiḥ vipatti-saṃpattī āyur-vaicitryaṃ ca.
【M2 別解】
tathā hi loke etāny aṣṭau vyavahāra-padāny upaniśritya ṣaṭ-caritāni pareṣām ātmano vā vyapadiśaṃto vyapadiśaṃti. idaṃ me nāmāsyedaṃ nāmeti. kṣatriyo 'ham ayaṃ vā. brāhmaṇo vaiśyaḥ śūdro 'ham ayaṃ vā. ayaṃ me pitā
(143a) asya vā. yathā pitā evaṃ mātā. evaṃ-rūpam aham āhāram ādharāmi. manthāṃ vā apūpān vā odana-kulmāṣaṃ vā. pare vā. evaṃ-rūpe ahaṃ vyasane saṃpadi vā vartate. ayaṃ vā. evaṃ-rūpe ahaṃ vayasi vyavasthito nave vā madhye vā vṛddhe vā. ayaṃ vā.
【M3 略結】
ity etā ṣaḍ aṣṭa-vyavahāra-padānugatāni caritāni bhavaṃti. nāsti cāta uttari vyavahāra-padaṃ tac caritaṃ ca. tasmād etāvad evānusmarati nāto bhūyaḥ. tatra vyavahāra-caritāny ākāraḥ vyavahāra-padāny uddeśaḥ. tasya cānusmaraṇāt s'ākāraṃ soddeṣam anusmaratīty ucyate.
【L9 明死生智力】【M1 先約天眼力釋】
tatra divyo vihāro dhyānānīty ucyaṃte. tad-āśritatvāt tasya cakṣuṣaḥ tat-phalatvāt tat-parigṛhītatvād [Tib. 200b] divyaṃ cakṣur ity ucyate. su-paripūrṇa-pariśuddha-dhyāna-phalatvāt su-viśuddham ity ucyate. manuṣyāṇām aṃtato nāma-vaidharmyād atikrāṃta-mānuṣyaka ity ucyate. asti ca kāmāvacarāṇāṃ devānām upapatti-pratilaṃbhikam api tāvad divyaṃ cakṣus tan nāma sādṛśyānuvarti. manuṣyāṇāṃ punas tad api nāsti.
mriyamāṇāḥ sattvā vyayamānā ity ucyaṃte. aṃtarā-bhava-sthā utpadyamānā ity ucyaṃte. dvābhyām ākārābhyāṃ tamaḥ-parāyaṇānāṃ ayam evaṃ-rūpo manomayo 'ntarā-bhavo nirvartate. tad-yathā kṛṣṇasya kutapasya nirbhāsaḥ andhakāra-tamisrāyā vā rātryāḥ. tasmād dur-varṇā ity ucyaṃte. ye punar dvābhyām ākārābhyāṃ jyotiṣ-parāyaṇāḥ. teṣām ayam evaṃ-rūpo manomayo 'ntarā-bhavo nirvartate. tad-yathā jyotsnāyā rātryā Vārāṇaseyakasya vā saṃpannasya vastrasya. tasmāt su-varṇā ity ucyaṃte. tatra ye dur-varṇāḥ. te hīnāḥ. ye su-varṇāḥ. te praṇītāḥ. ye hīnāḥ. te durgati-gāminaḥ. ye praṇītāḥ. te sugati-gāminaḥ.
【M2 釋死生智力】【N1 明死生時所見好惡色相】
sa-samutthānayā śīla-vipattyā kāya-vāṇ-mano-duś-caritena samanvāgatā ity ucyante. dvi-vidhayā mithyā-darśana-dṛṣṭi-vipattyā samanvāgamāt sarvāpavādikayā tan-mata-vipakṣ'āvasit'āryāpavādikayā ca mithyā-dṛṣṭayaḥ āryāṇām apavādakā ity ucyaṃte.
【N2 明由善惡行往苦樂處】【O1 明往惡趣】【P1 廣釋因果】
tayā mithyā-dṛṣṭyā mithyā hetuṃ phalaṃ cābhiniveśate. tat-pratyayaṃ mithyā-karmābhisaṃskaroti mithyā-karmābhisaṃskurvan yad idaṃ dharma-samādānaṃ pratyutpanna-sukham āyatyāṃ duḥkha-vipākaṃ. yad vā pratyutpanna-duḥkham āya (143b) tyām api duḥkha-vipākaṃ. tat samādatte. [Tib. 201a] tasmān mithyā-dṛṣṭi-karma dharma-samādāna-hetor ity ucyate. samanvāgatasyāpi tad-anyair (aneka-vidhaiḥ kuśalair) dharmais tenaiva durgati-gamanāt tad-dhetos tat-pratyayam ity ucyate. nāma-rūpānyonya-viśleṣāt kāyasya bheda ity ucyate. sarva-maraṇānāṃ nihīna-paramatvād asya paraṃ-maraṇād ity ucyate. narakāṇāṃ saṃjñā-vibhāvanatayā apāya-durgati-vinipātā ity ucyaṃte. svabhāva-śarīra-vastu-vibhāvanatayā narakā ity ucyaṃte. tatrāpayānam ity ucyate a-dharma-caryā-viṣāma-caryā. tayā tatra yānaṃ bhavati. tasmād apāyā ity ucyaṃe duḥkha-saṃsparśatvād dīrghakālika-tīvra-nirantara-duḥkhopabhoga-samudgatatvād durgataya ity ucyaṃte. adho-bhāgāvasthitatvān mahā-prapāta-bhūtatvāt kṛcchra-karuṇa-dīna-mahā-vipralāpa-pralāpitvād vinipātā ity ucyante.
【P2 總結】
adhimātra-saṃvega-janakatvān narakā evocyaṃte. upapannāś ca yad upabhuṃjate tad-upabhogāc ca punar yad anyat svayaṃ-kṛtaṃ duḥkhāṃtaram abhinirvartayaṃti. tad etad ābhiḥ saṃjñābhiḥ paridīpitaṃ.
【O2 明往善趣】
etad-viparyayeṇa yathā-yogaṃ sarvaḥ śukla-pakṣo veditavyaḥ. tatrāyaṃ viśeṣaḥ. su-carita-pūrvā gatiḥ sugatir ity ucyate. sukhopabhoga-paratvāt svarga-loka ity ucyate.
【L10 明漏盡力】
sarv'āsravāṇām aśeṣānuśaya-prahāṇād yat tat-prātipakṣikam an-āsravaṃ cittam an-āsravā prajñā paramādhicittādhiprajña-saṃgṛhītā āsravāṇāṃ kṣayād anāsravā ceto-vimuktiḥ prajñā-vimuktir ity ucyate. [Tib. 201b] tāṃ punaś ceto-vimuktiṃ prajñā-vimuktiṃ tasmiṃn eva carame bhave pratyātmaṃ ṣaṣṭhyā 'bhijñayā darśana-mārga-saṃniśrayeṇa bhāvanā-mārga-saṃniśrayeṇa cādhigamya svaṃ cādhigamaṃ yathāvat prajānaṃti. pareṣāṃ c' ākāṃkṣamāṇānām ārocayaṃti. tasmād dṛṣṭa eva dharme svayam abhijñayā sākṣātkṛtvopasaṃpadya pravedayaṃtīty ucyaṃte. kṣīṇā me jātir ity evam-ādīnāṃ padānāṃ nānā-karaṇaṃ veditavyaṃ. tad-yathā paryāya-saṃgrahaṇyāṃ.
uddānaṃ.
【J2 總以七門分別】【K1 頌長行列其七門】
eṣāṃ punar daśānāṃ tathāgata-balānāṃ svabhāvo veditavyaḥ. prabhedo veditavyaḥ. kaivalyaṃ veditavyaṃ (144a)samatā veditavyā. karma-kriyā veditavyā. anukramo veditavyaḥ. viśeṣo veditavyaḥ. ity ebhiḥ saptabhir ākāraiḥ samāsato daśa tathāgata-balāni veditavyāni.
【K2 依七門次第解】【L1 明十力自性】
tatra katama eṣāṃ svabhāvaḥ. paṃcendriya-svabhāvāny etāni. api tu prajñāyāḥ prādhānyāt prajña-svabhāvanīty ucyaṃte. tathā hy ucyate sthānāsthāna-jñāna-balaṃ. na tu śraddhā-balaṃ vā tad-anyad vā balam ity ucyate. yathā sthānāsthāna-jñāna-balam evam avaśiṣṭāni draṣṭavyāni.
【L2 明十力分別】
tatra ka eṣāṃ prabhedaḥ. samāsatas tri-vidhena prabhedenaiṣām apramāṇatā veditavyā. kāla-prabhedenātītānāgata-vartamānādhva-patita-sarva-jñeya-praveśāt. prakāra-bhedenaikaikasya saṃskṛta-vastunaḥ sva-lakṣaṇa-sāmānya-lakṣaṇa-sarv'ākāra-praveśāt. saṃtāna-prabhedena daśasu dikṣu sarva-sattva-dhātu-pratyeka-sarva-saṃtāna-sarvārthānupraveśāt. [Tib. 202a] evam ebhis tribhiḥ prabhedair eṣāṃ daśānāṃ tathāgata-balānāṃ aprameyatā veditavyā. ayam eṣāṃ prabhedaḥ.
【L3 明十力不共】
tatra kaivalyam eṣāṃ katamat. tathāgatasyaivaitāni daśa balāni kevalāny āveṇikāni. na tu sarva-śrāvaka-pratyekabuddhānām. idam eṣāṃ kaivalyam ity ucyate.
【L4 明十力平等】
sarva-tathāgatānāṃ caitāni balāni samāni nirviśiṣṭāni. iyam eṣāṃ samatā. vihāra-viśeṣas tu tathāgatānām anyonyaṃ bhaved anyena bala-vihāreṇānyas tathāgatas tad-bahula-vihārī bhavati. anyenānyaḥ.
【L5 十力作業】【M1 業力】
eṣāṃ daśānāṃ balānāṃ tathāgataḥ kena kiṃ karma karoti. sthānāsthāna-jñāna-balena tathāgataḥ hetuṃ ca hetutaḥ phalaṃ ca phalato yathā-bhūtaṃ prajānāti. (1a-hetu)-viṣama-hetu-vādinaś ca śramaṇa-brāhmaṇān nigṛhṇāti. karma-svaka-jñāna-balena tathāgataḥ svayaṃkṛta-phalopabhogatāṃ ca karmaṇāṃ yathā-bhūtaṃ prajānāti. dāna-puṇya-saṃkrānti-vādinaś ca śramaṇa-brāhmaṇān nigṛhṇāti.
【M2 定力】
dhyāna-vimokṣa-samādhi-samāpatti-jñāna-balena tathāgatas tribhiś ca prātihāryair vineyāṃ samyag avavadati. prativirodha-vipakṣa-pratyanīka-vādāvasthitāṃś ca śramaṇa-brāhmaṇāṃ nigṛhṇāti. indriya-parāpara-jnāna-balena (144b) tathāgataḥ sattvānām indriya-mṛdu-madhyādhimātratāṃ ca vibhajya yathā-bhūtaṃ [Tib. 202b] prajānāti. teṣāṃ ca yathā'rhaṃ yathā-yogyaṃ dharma-deśanāṃ karoti. nānā'dhimukti-jñāna-balena tathāgataḥ mṛdu-madhyādhimātra-śubhāśubhādhimuktitāṃ yathā-bhūtaṃ prajānāti. śubhāṃ cādhimuktim anubṛṃhayati. aśubhāṃ ca tyājayati.
【M3 界力】【N1 略標其相】
nānā-dhātu-jñāna-balena tathāgataḥ hīna-madhya-praṇīta-dhātukatāṃ ca vibhajya yathā-bhūtaṃ prajānāti. yathendriyān yathā'śayān yathā'nuśayāṃś ca sattvāṃs teṣu-teṣv (avatāra-mukheṣv avavāda)-kriyayā samyag yathā-yogaṃ saṃniyojayati.
【N2 廣辨教授】【O1 教聲聞指如聲聞地】
tatra yathā tathāgatāḥ śrāvakāṇāṃ teṣu-teṣv avatāra-mukheṣv avavādam anuprayacchaṃti.tathā śrāvaka-bhūmau sarveṇa sarvaṃ niraṃtaram ākhyātam uttānaṃ vivṛtaṃ prajñaptaṃ prakāśitaṃ.
【O2 明教菩薩】【P1 問】
kathaṃ ca punas tathāgatāḥ.bodhisattvam ādikarmikaṃ tatprathamakarmikaṃ samādhi-saṃbhāra-parigrahe 'vasthitaṃ citta-sthiti-kāma-citta-sthitaye avavadaṃti.
【P2 解】【Q1 發觀行】【R1 教方便】
iha tathāgato bodhisattvam aśaṭhaṃ samādhi-saṃbhāra-gurukam ādikarmikaṃ tatprathamakarmikaṃ tat-prathamata evam avavadati.
【R2 教根本觀行】【S1 人空觀】
ehi tvam kulaputra. pravivikta-śayan'āsana-gata ekākī advitīyaḥ yat te mātā-pitṛbhyāṃ nāma vyavasthāpitam ācāryopādhyāyābhyāṃ vā. tad eva nāmādhyātmaṃ manasikuru. evaṃ ca punar manasikuru asti me sa kaścit ṣaḍ-āyatana-nirmukto dharmaḥ svabhāvena pariniṣpannaḥ adhyātmaṃ vā bahirdhā vā ubhayam antareṇa vā vidyate. yatredaṃ nāma saṃjñā prajñaptir upacāraḥ pravartate. [Tib. 203a] sa tvam evaṃ yoniśo manasikurvaṃs taṃ dharmaṃ nopalapsyase. nānyatra te evaṃ bhaviṣyati. āgaṃtukeṣv eva dharmeṣv iyam āgaṃtukī saṃjñā pravṛtteti.
【S2 教法空觀】【T1 明眼空】
yadā ca te kulaputra tasmiṃ sva-nāmni āgaṃtuka-saṃjñā utpannā bhavati pratilabdhā. sa tvaṃ yā te cakṣuṣi cakṣur nāma cakṣuḥ-saṃjñā cakṣuḥ-prajñaptiḥ. tām apy adhyātmaṃ yoniśo manasikuru. evaṃ ca. punar manasikuru. asmiṃ cakṣuṣi dvayam upalabhyate. idaṃ ca nāma(145a)-saṃjñā-prajñapti-cakṣur iti. etac ca vastu-mātraṃ. yatredaṃ nāma saṃjñā prajñaptiḥ. nāta uttari nāto bhūyaḥ. tatra yac cakṣuṣi nāma saṃjñā prajñaptiḥ. tat tāvan na cakṣuḥ. yad api tad vastu yatra cakṣuḥ-saṃjñā. tad api svabhāvato na cakṣuḥ. tat kasya hetoḥ. na hi tatra cakṣur-nāma cakṣuḥ-saṃjñāṃ cakṣuḥ-prajñaptiṃ vinā kasyacic cakṣur-buddhiḥ pravartate. saced etad vastu ten' ātmanā pariniṣpannaṃ syāt. yena nāmnā abhilapyate. na tatra punas tad-apekṣā cakṣur ity evaṃ buddhiḥ pravartate. nānyatra prakṛtyaivāśrutāparikalpita-nāmakānām api tasmiṃ vastuni cakṣur iti buddhiḥ pravarteta. na ca punaḥ pravartamānā upalabhyate. tasmād idam api cakṣur-nāma cakṣuḥ-saṃjñā āgaṃtuke dharme āgaṃtukī. evaṃ te addyātmam etac cakṣuḥ yoniśo manasikurvataḥ cakṣuḥ-saṃjñāyām apy āgaṃtuka-saṃjñā utpannā bhaviṣyati pratilabdhā.
【T2 明類耳等】
yathā cakṣuṣi. evaṃ śrotra-ghrāṇa-jihvā-kāyeṣu vistareṇa yāvad dṛṣṭa-śruta-mata-vijñāteṣu prāpteṣu paryeṣiteṣu manasā anuvitarkiteṣv anuvicāriteṣu. samāsataḥ sarva-dharma-saṃjñāsv [Tib. 203b] āgaṃtuka-saṃjñā utpannā bhaviṣyati pratilabdhā.
【Q2 觀攝受】
evaṃ te sv'ātmani yā saṃjñā'vasthā. tasyā vibhavāya prayoga-mārgaḥ samyak parigṛhīto bhaviṣyati. vistareṇa yāvat sarva-dharmeṣu yā saṃjñā. tasyā vibhavāya prayoga-mārgaḥ samyak parigṛhīto bhaviṣyati. sa tvam evaṃ sarva-jñeya-su-vicāritayā buddhyā sarva-dharma-saṃjñāsv āgaṃtuka-saṃjñayā sarva-dharmeṣu sarva-prapaṃca-saṃjñām apanīyapanīya nirvikalpena ca cetasā nirnimittenārtha-mātra-grahaṇa-pravṛttena tasmiṃ vastuni bahulaṃ vihara. evaṃ te tathāgata-jñānā-viśuddhi-samādhi-gotrāc cittasyaikāgratā pratilabdhā bhaviṣyati.
【Q3 教不捨】
sa tvaṃ saced aśubhāṃ manasi karoṣi. enaṃ manasikāraṃ mā riṃciṣyasi. sacen maitrīm idaṃpratyayatā-pratītyasamutpādaṃ dhātu-prabhedam ānāp'ānasmṛtiṃ prathamaṃ dhyānaṃ vistareṇa yāvan naivasaṃjñānāsaṃjñ'āyatanam apramāṇa-bodhi(145b)sattva-dhyānābhijñā-samādhi-samāpattīr manasikaroṣi. etam eva manasikāraṃ mā riṃciṣyasi. evam te ayaṃ bodhisattva-manaskāro 'nupūrveṇa yāvaḍ anuttarāyai samyaksaṃbodhaye niryāsyatīti.
【P3 結】
iyaṃ sarvatra-gāminī bodhisattvānāṃ pratipad veditavyā. atīte 'py adhvani tathāgatā bodhisattvam ādikarmikam evam evāvavaditavantaḥ. anāgate 'py adhvani evaṃ evāvavadiṣyaṃti. pratyutpanne 'py adhvany evam evāvavadaṃti. śrāvako 'pi cānena manaskāreṇa prayujyamānaḥ kṣiprābhijñataraḥ syād dharmābhisamayāya yadi śaknuyād etaṃ manaskāraṃ yathāvat prativeddhuṃ.
【M4 遍趣行力】
[Tib. 204a] sarvatra-gāminī-pratipaj-jñāna-balena tathāgataḥ sarva-duḥkha-nairyāṇikīm a-nairyāṇikīṃ ca pratipadaṃ yathā-bhūtaṃ prajānāti. a-nairyāṇikīṃ ca pratipadaṃ varjayitvā nairyāṇikīm upasaṃharati. pūrve-nivāsānusmṛti-jñāna-balena tathāgataḥ pūrvāṃte iti-vṛttakāṃś ca jātakāṃś ca smṛtvā citta-saṃvegāya citta-prasādāya vineyānāṃ deśayati. śāśvata-vādinaś ca śramaṇa-brāhmaṇān nigṛhṇāti. cyuty-upapāda-jñāna-balena tathāgataḥ śrāvakaṃ cābhyatīta-kāla-gatam upapattau vyākaroti. uccheda-vādinaś ca śramana-brāhmaṇān nigṛhṇāti. āsrava-kṣaya-jñāna-balena tathāgata sve ca vimokṣe niṣkāṃkṣo bhavati nirvicikitsaḥ. arhattvābhimāninaś ca śramaṇa-brāhmaṇān nigṛhṇāti. idam tāvat tathāgatasya daśānāṃ balānāṃ karma veditavyaṃ.
【L6 十力次第】【M1 明第一次第】
tatra ka eṣāṃ daśānāṃ tathāgata-balānām anukramaḥ. sahābhisaṃbodhād anuttarāyāḥ samyaksaṃbodheḥ tathāgataḥ sarvāṇy eva daśa balāni sakṛt pratilabhate. sakṛt-pratilabdhānāṃ punar eṣāṃ krameṇa saṃmukhībhāvo bhavati. abhisaṃbuddha-mātra eva tathāgataḥ dharmāṇāṃ samyag eva hetu-phala-vyavasthānaṃ sthānāsthāna-jñāna-balena vyavalokayati. vyavalokya kāma-dhātāv eva sabhāge dhātāv iṣṭa-phala-viśeṣārthikānāṃ karmasvaka-jñāna-balenākuśala-karma-[Tib. 204b]parivarjanāṃ kuśala-karma-samudācāratāṃ ca vyapadiśati. laukika-vairāgya-kāmānāṃ punaḥ sattvānāṃ dhyāna-vimokṣa-samādhi-samāpatti-jñāna-balena laukik(146a)a-vairāgya-gamanāya yathāvaṃ mārga-pratilābhāyāvavādam anuprayacchati. lokottara-vairāgya-kāmānāṃ punaḥ tad-anyais saptabhis tathāgata-balair lokottara-vairāgyopagamāya mārgaṃ vyapadiśati. tatra pūrvaṃ tāval lokottara-vairāgya-kāmānām indriyaṃ vyavalokayati indriya-parāpara-jñāna-balena. tata indriya-pūrvam āśayaṃ vyavalokayati nānā'dhimukti-jñāna-balena. tataś c' āśaya-pūrvam anuśayaṃ vyavalokayati nānā-dhātu-jñāna-balena. sa evam indriy'āśayānuśaya-jñaḥ yathā-yogam ālaṃbanāvatāra-mukheṣv avatārayati sarvatra-gāminī-pratipaj-jñāna-balena. tataś cānurūpeṇ' ālaṃbanāvatāra-mukha-prayogena citta-sthitiṃ ca grāhayitvā caritāni ca viśodhya satkāya-dṛṣṭi-mūla-śāśvatocchedāṃtagrāha-vivarjitāṃ madhyamāṃ pratipadaṃ vyapadiśati sarva-kleśa-prahāṇāya pūrve-nivāsānusmṛti-jñāna-balena cyuty-upapatti-jñāna-balena ca. tata evaṃ samyak-prayuktaḥ śamathopastabdho 'prahīṇa-kleśā-samudācāra-yogād a-kṛte-kṛtābhimāninām abhimānaṃ tyājayaty āsrava-kṣaya-jñāna-balena. ayaṃ tāvad eko balānām anukrama-paryāyaḥ.
【M2 明第二次第】
[Tib. 205a] aparaḥ paryāyaḥ. iha tathāgato 'nuttarāṃ samyaksaṃbodhiṃ abhisaṃbudhya tat-prathamataḥ sthānāshāna-jñāna-balaṃ saṃmukhīkṛtya pratītyasamutpanneṣu dharmeṣu paramaṃ dharma-sthiti-jñānaṃ vyavacārayati. tac ca dharma-sthiti-jñānaṃ niśritya karma-svaka-jñāna-balena gṛhi-pakṣaṃ vyavalokayati. yena-yena karmaṇā vicitreṇa teṣāṃ gṛhi-pakṣ'āśritānāṃ samudāgamo 'bhūd bhaviṣyati vidyate ca. gṛhi-pakṣaṃ vyavalokya dhyāna-vimokṣa-samādhi-samāpatti-jñāna balena pravrajita-pakṣaṃ vyavalokayati. kim asty asmiṃ pravrajita-pakṣe kaścid duḥkhān niḥsṛto duḥkhān nissaraṇāya ca mārgasya deśayitā. āho svit nāstīti. sa nāstity avagamya nis-trāṇam a-śaraṇaṃ sarvaṃ lokam avekṣya mahā-karuṇām upādāya buddha-cakṣuṣā lokaṃ vyavalokayati. sa vyavalokayann indriya-parāpara-jñānaṃ saṃmukhīkṛtya prajānāti. saṃti sattvā loke jātā loke vṛddhā mṛdv-indriyā api madhyendriyā api tīkṣṇendriyā apīti. iti viditvā 'sya dharma-deśanāyāṃ cittaṃ krāmati. tataḥ pūrvavat sarvānukramo nānā'dhimukty-ādikānāṃ tad-anyeṣāṃ (146b) balānāṃ veditavyaḥ. ayaṃ dvitīyo balānām anukrama-paryāyaḥ.
【M3 明第三次第】
aparah paryāyaḥ. pūrvaṃ tāvat tathāgato 'bhisaṃbuddha-mātra eva sthānāsthāna-jñāna-balena pratītyasamutpannaṃ dharmadhātuṃ vicārayati. tataḥ [Tib. 205b] karma-svaka-jñāna-balena yeṣu pratītyasamutpanneṣu dharmeṣu sattva-saṃjñātaṃ sattva-dhātuṃ vicārayati. amī sattvā evaṃ-rūpasya svayaṃ-kṛtasya karmaṇaḥ evaṃ-rūpaṃ phalaṃ pratyanubhavaṃtīti. dharma-dhātuṃ sattva-dhātuṃ ca yathāvad vyavacārya dhyāna-vimokṣa-samādhi-samāpattijñāna-balena. tān eva sattvān duḥkha-vimokṣāya samyak tribhiḥ prātihāryair avavadati. avavadaṃ pūrvavad anukrameṇāvaśiṣṭair balair indriy'ādīni jñātvā mārge cāvatārya tāṃ sattvāṃ duḥkhād vimocayati. ayaṃ tṛtīyo balānām anukrama-paryāyaḥ.
【L7 十力差別】
tatra sthānāsthāna-jñāna-balasya karma-svaka-jñāna-balasya ca ko viśeṣah. yat kuśalākuśalasya karmaṇaḥ iṣṭāniṣṭa-phalaṃ nirvartate. idaṃ sthānāsthāna-jñāna-balāt. yat punar ya eva kuśalākuśalaṃ karma karoti. sa eva tad iṣṭāniṣṭaṃ phalaṃ pratyanubhavati. idaṃ karma-svaka-jñāna-balāt. yat tāvad ya eva dhyāna-vimokṣ'ādīnāṃ samāpattā. tasyaiva te bhavaṃti. nānyasya. idaṃ karma-svaka-jñāna-balāt. yat punas tān eva dhyān'ādīn āśritya vineyāṃs tribhiḥ prātihāryair avavadati. idaṃ dhyāna-vimokṣa-samādhi-samāpatti-jñāna-balāt. yat tāvac chraddh'ādi-sahaja-saṃprayuktaṃ cittaṃ gṛhṇāti. idaṃ dhyāna-vimokṣa-samādhi-samāpatti-jñāna-balāt. yat punas [Tib. 206a] tāny evendriyāṇi mṛdu-madhyādhimātr'ādi-prabhedena vibhājati. idam indriya-parāpara-jñāna-balāt. yat tāvad indriya-pūrvaṃ teṣu-teṣu dharmeṣv āśayaṃ gṛhṇāti. idam indriya-parāpara-jñāna-balāt. yat punas tam ev' āśayaṃ nānā vibhajati. idaṃ nānā'dhimukti-jñāna-balāt.
tasya punar āśayasya samāsataḥ ṣaḍbhir ākārair vibhāgo veditavyaḥ. a-nairyāṇika āśayaḥ. tad-yathā pṛthan Maheśvara-Nārāyaṇa-Brahma-lok'ādy-adhimuktānāṃ. nairyāṇika āśayaḥ. tad-yathā triṣu yāneṣv adhimuktānāṃ. viśuddhi-dūra āśayah. (tad-yathā) mṛdu-madhya-paripāka-vyavasthitānāṃ. viśuddhi-samāṣanna āśaya(147a)ḥ. tad-yathā adhimātra-paripāka-vyavasthānāṃ. dṛṣṭe eva dharme nirvāṇa-prāpty-āśayaḥ. tad-yathā śrāvaka-yānena nirvāṇa-prāpty-adhimuktānām. āyatyāṃ nirvāṇa-prāpty-āśayaḥ. tad-yathā mahā-yānena nirvāṇa-prāpty-adhimuktānāṃ, yat tāvad adhimukti-samutthāpitaṃ tad-upamaṃ bījaṃ gṛhṇāti. idaṃ nānā'dhimukti-jñāna-balāt. yat punas tad eva bījaṃ vibhajyāneka-prakāraṃ gṛhṇāti. idam nānā-dhātu-jñāna-balāt. sa punar dhātu-pravibhāgaḥ samāsataś (catur-ākāro) veditavyaḥ. prakṛti-sthaṃ bījaṃ pūrvābhyāsa-samutthitaṃ bījaṃ viśodhyaṃ bījaṃ. tad-yathā parinirvāṇa-dharmakāṇāṃ. a-viśodhyaṃ ca bījaṃ. tad-yathā a-parinirvāṇa-dharmakāṇāṃ. [Tib. 206b] yat tāvat yathā-dhātv-anurūpaṃ pratipad-avatāraṃ prajānāti. idaṃ nānā-dhātu-jñāna-balāt. yat punas tām eva pratipadaṃ sarvaiḥ prakāraiḥ pratibhajati. iyaṃ pratipat saṃkleśāyeyaṃ vyavadānāyeyam atyaṃta-vyavadānāyeyaṃ nātyaṃta-vyavadānāyeti. idaṃ sarvatra-gāminī-pratipaj-jñāna-balāt. yat tāvat pūrvāṃtam anusmaran sarva-gati-hetūn pūrvānta-sahagatāṃ yathā-bhūtaṃ prajānāti. idaṃ sarvatra-gāminī-pratipaj-jñāna-balāt. yat punaḥ pravibhajya vyavahāra-padānugataṃ pūrvavat ṣaḍ-vidhaṃ caritaṃ prajānāti. idaṃ pūrve-nivāsānusmṛti-jñāna-balāt. yat tāvat pūrvāntam ārabhya sattvānāṃ cyuty-upapādaṃ prajānāti. idam pūrve-nivāsānusmṛti-jñāna-balāt. yat punar aparāṃtikaṃ sattvānām cyuty-upapādaṃ paśyati. idaṃ cyuty-upapatti-jñāna-balāt. yat tāvad a-pariniṣṭhita-svakārthānāṃ sattvānām aparāṃte upapattiṃ pratisaṃdhiṃ prajānāti. idaṃ cyuty-upapatti-jñāna-balāt. yat punaḥ pariniṣṭhita-svakārthānāṃ suvimukta-citānāṃ dṛṣṭadharma-nirvāṇa-prāptiṃ prajānāti. idam āsrava-kṣaya-jñana-balāt. ayam eṣāṃ daśānāṃ tathāgata-balānām anyonya-viśeṣaś cāviśeṣaś ca veditavyaḥ.
【I4 四無所畏】【J1 總標指經】
catvāri vaiśāradyāni granthato yathā-sūtram eva veditavyāni.
【J2 開列四種】【K1 總明四處佛自稱嘆】
tatra catvāry etāni sthānāni tathāgataiḥ parṣadi pratijñātavyāni bhavaṃti.
【K2 別列四處】
śrāvakāsādhāraṇo jñey'āvaraṇa-vimokṣāt sarv'ākāra-sarva-dharmābhisaṃbodhaḥ. idaṃ [Tib. 207a] prathamaṃ sthānaṃ. śrāvaka-sādhāraṇaś ca kleś'āvaraṇa-vimokṣaḥ. (147b) idaṃ dvitīyaṃ sthānaṃ. vimokṣa-kāmānāṃ ca sattvānāṃ duḥkha-samatikramāya nairyāṇiko mārgaḥ. idaṃ tṛtīyaṃ sthānaṃ. tasyaiva ca mārgasya prāpti-vibandha-bhūtā ye āṃtarāyikā dharmāḥ parivarjayitavyāḥ. idaṃ caturthaṃ sthānaṃ.
【J3 對難辨相】
yathā'rtha-pratijñaś ca tathāgataḥ eṣu caturṣu sthāneṣu. ataḥ pratijñā-viguṇāṃ dvayoḥ pūrvayoḥ sthānayoḥ kāya-vāṅ-manaś-ceṣṭāṃ pratijñā-viguṇāṃ ca dvayoḥ paścimayoḥ sthānayoḥ pūrvāpara-virodhatāṃ ayukti-patitatāṃ cāpareṣāṃ divya-dṛśāṃ cā-divya-dṛśāṃ ca vā para-citta-vidām a-para-citta-vidāṃ ca pratijñāna-sthāna-pratipakṣeṇa saṃcodanāyāṃ nimitta-bhūtām asamanupaśyan yenaitāni sthānāni viśārado 'līna-cittaḥ nirāśaṃko nirbhīḥ pratijānāti.
【J4 立所以】
etāvac ca śāstrā pratijñātavyaṃ. yad uta paripūrṇā sva-hita-pratipattiḥ para-hita-pratipattiś ca. tatra pūrvakābhyāṃ dvābhyāṃ sthānābhyāṃ paripūrṇā sva-hita-pratipattiḥ pratijñātā bhavati paścimakābhyāṃ dvābhyāṃ sthānābhyāṃ paripūrṇā para-hita-pratipattiḥ pratijñātā bhavati.
【J5 教起因緣】
tatr' ātmanaḥ sarva-dharmābhisaṃbodhāt samyaksaṃbuddhatvaṃ tathāgato mahāyāna-saṃprasthitāṃ bodhisattvān adhikṛtya pratijānīte. sarv'āsrava-kṣayaṃ punaḥ śrāvaka-pratyekabuddha-yāna-saṃprasthitāṃ sattvān adhikṛtya pratijānīte [Tib. 207b] mārgaṃ nairyāṇikaṃ dharmān āntarāyikāṃs tad-ubhayān adhikṛtya pratijānīte. evam etat sūtra-padaṃ tathāgatena deśitaṃ. yo vā me bodhisattvānāṃ śrāvakāṇāṃ ca nairyāṇiko mārgo deśita iti vistaraḥ. sa ca bodhisattvāpadeśaḥ saṃgīti-kāraiḥ śrāvaka-piṭakādhikārād apanītaḥ. bodhisattva-piṭake punar bodhisattvāpadeśa eva kevalaḥ paṭhyate.
【I5 三念住】
trīṇi smṛtyupasthānāni granthato yathāsūtram eva veditavyāni. dīrgha-rātraṃ tathāgata evaṃ-kāmaḥ kaccin mayā su-deśite dharme vineyāḥ pratipattau yathāvad avatiṣṭherann iti. tasya ca dīrgha-rātraṃ tat-kāmasya dharma-svāmino gaṇa-parikarṣakasya tasyāḥ prārthanāyāḥ saṃpatti-vipattibhyām a-saṃkleśas tribhiḥ smṛty-upasthānaiḥ samāsataḥ prabhāvyate.
tāni punar etāni parṣat-traya-prabhedāt trīṇi vyavasthāpyaṃte. tisraḥ parṣadaḥ katamāḥ. ekāṃtena (148a) samyak pratipadyate sarvam eva. iyaṃ ekā parṣat. ekāṃtena mithyā pratipadyate sarvam eva. iyaṃ dvitīyā parṣat. tṛtāyā punaḥ parṣad yasyāṃ tad-ekatyāḥ samyak pratipadyaṃte. tad-ekatyā mithyā pratipadyaṃte.
【I6 三不護文】
trīṇy arakṣyāṇi yathā-sūtram eva granthato veditavyāni. samāsataḥ sarv'ākāra-ku-kṛta-praticchādanatā-prahāṇam. etat tathāgatasya tribhir arakṣyaiḥ paridīpitaṃ yad api tad arhato 'pi kiṃcid a-vyākṛtaṃ ku-kṛta-mātrakaṃ bhavati kadācit karhicit smṛti-saṃpramoṣāt. tad api tathāgatasya sarveṇa sarvaṃ nāsti. atas tathāgato yathā prati°jñātaḥ. tathā svabhāvaḥ. śrāvakān nigṛhya-nigṛhya bravīti. prasahya-prasahya tad-ekatyān [Tib. 208a] avasādayati. tad-ekatyāṃ pravāsayati. (api ca) niṣṭhuraṃ pratipadyate. nāsya teṣv anurakṣā utpadyate. mā haiva me śrāvakāḥ saṃvāsānvayād a-pariśuddha-kāya-vāṅ-manaḥ-samudācāratāṃ viditvā tena vastunā an-ātta-manaskā an-abhirāddhāś codayiṣyaṃti. pareṣāṃ vā ākhyāsyaṃtīti.
【I7 大悲】
tatra tathāgatānāṃ mahākaruṇā sarv'ākārā yathā pūrva-nirdiṣṭā pūj'āsevāpraṃāṇa-paṭale veditavyā. sā punar a-pramāṇā nir-uttarā tāthāgatī veditavyā.
【I8 無忘失法】
tatra tathāgatasyānuṣṭheyaṃ yac ca bhavati yatra ca bhavati yathā ca bhavati yadā ca bhavati. tasya tatra tathā tadā samyag anuṣṭhānād iyaṃ tathāgatasyāsaṃmoṣa-dharmatety ucyate. iti yā tatra tathāgatasya sarva-kṛtyeṣu sarva-deśeṣu sarva-kṛtyopāyeṣu sarva-kāleṣu smṛty-asaṃmoṣatā sadopasthita-smṛtitā. iyam atrāsaṃmoṣa-dharmatā draṣṭāvyā.
【I9 永害習氣】
tatra yā tathāgatasya spandite vā prekṣite vā kathite vā vihāre vā kleśa-sadbhāva-sadṛśa-ceṣṭā'samudācāra-pracuratā. ayaṃ tathāgatasya vāsanā-samudghāta ity ucyate. arhatāṃ punaḥ prahīṇa-kleśānām api kleśa-sadbhāva-sadṛśī ceṣṭā spandita-prekṣita-kathita-vihṛteṣu bhavaty eva.
【I10 一切種妙智】
samāsatas tathāgatena dharmāṇāṃ trayo rāśayo 'bhisaṃbuddhāḥ. katame trayaḥ. arthopasaṃhitā dharmāḥ an-arthopasaṃhitāḥ naivārthopasaṃhitā nān-arthopasaṃhitāḥ. tatra yat tathāgatasyān-arthopasaṃhiteṣu naivārthopasaṃhita-[Tib. 208b]nānarthopasaṃhiteṣu sarva-dharmeṣu jñānam. idam tathāgatasya sarv'ā(148b)kāra-jñānam ity ucyate. tatra yat tathāgatasyārthopasaṃhiteṣu sarva-dharmeṣu jñānam. idaṃ tathāgatasya varajñānam ity ucyate. tatra yac ca sarv'ākāraṃ jñānaṃ yac ca vara-jñānaṃ. tad aikadhyam abhisaṃkṣipya sarv'ākāra-varajñānam ity ucyate.
【H3 總辨】【I1 明十一功德成滿位地】
tad etad abhisamasya sarvaṃ catvāriṃśad uttaram āveṇika-buddha-dharma-śataṃ bhavati. tatra lakṣaṇāny anuvyaṃjanāni cānena bodhisattva-bhūtena carame bhave su-pariśuddhāni pratilabdhāni bhavaṃti. yadā tu Bodhi-maṇḍe niṣīdati su-paripūrṇa-bodhi-saṃbhāra-mārgo bodhisattvaḥ paścime bhave. tadā 'sāv an-ācāryakam saptatriṃśataṃ bodhi-pakṣyāṃ dharmāṃ bhāvayann eka-kṣaṇānāvaraṇa-jñana-daṃ nāma samādhiṃ pratilabhate śaikṣa-bhūtasya bodhisattvasya vajropama-samādhi-saṃgṛhītaṃ. tasyānantaraṃ dvitīye kṣaṇe pariśiṣṭānāṃ daśa-bal'ādīnāṃ buddha-dharmāṇāṃ sarv'ākāravara-jñānaparyavasānānāṃ su-viśuddhatāṃ nir-uttaratāṃ sakṛt pratilabhate. teṣāṃ ca lābhāt sarvasmiṃ jñeye a-saktam an-āvaraṇaṃ su-viśuddham nir-malaṃ jñānaṃ pravartate ābhoga-mātra-pratibaddhaṃ. paripūrṇa-saṃkalpaś ca bhavati. tathā paripūrṇa-mano-rathaḥ samatikrānto bodhisattva-caryāṃ bodhisattva-bhūmiṃ. tathāgata-caryāṃ tathāgata-bhūmim avakrāṃto bhavati. sāra-gatasya ca jñey'āvaraṇa-pakṣyasya dauṣṭhulyasya [Tib. 209a] niravaśeṣa-prahāṇād asy' āśrayaḥ parivṛtto bhavati. sā cāsya nir-uttarā āśraya-parivṛttiḥ. anyāḥ sarvāḥ parama-vihārāvasānā bodhisattvānām āśraya-parivṛttayas sottarā eva viditavyāḥ.
【I2 將最後成滿菩薩智慧對佛辨別】
tatra niṣṭhā-gamana-bhūmi-sthitasya ca bodhisattvasya tathāgatasya ca kathaṃ jñana-viśeṣo 'vagaṃtavyo jñānāntaraṃ. iha niṣṭhā-gamana-bhūmi-sthitasya bodhisattvasya pelava-paṭāntaritaṃ yathā cakṣuṣmato rūpa-darśanam. evaṃ tasya sarvasmiṃ jñeye jñānaṃ veditavyṃ. yathā punar na kenacid antaritam. evaṃ tathāgatasya jñānaṃ draṣṭavyaṃ. tad-yathā sarv'ākāra-raṃga-paripūrṇaṃ citra-karma paścimayā ca su-viśuddhayā raṃga-lekhayā apariśodhitam. evaṃ tasya bodhisattvasya jñānaṃ draṣṭavyaṃ. yathā su-viśodhitam. evaṃ tathāgatasya jñānaṃ draṣṭavyaṃ. tad-yathā cakṣuṣmataḥ puruṣasya manda-tamaskaṃ rūpa-darśanam. evaṃ bodhi(149a)sattvasya pūrvavat. yathā sarv'ākārāpagata-tamaskam. evaṃ tathāgatasya jñānaṃ draṣṭavyaṃ. tad-yathā cakṣuṣmataḥ ārāt rūpa-darśanam. evaṃ bodhisattvasya pūrvavat. yathā āsanne. evaṃ tathāgatasya pūrvavat. yathā mṛdu-taimirikasya rūpa-darśanam. evam bodhisattvasya pūrvavat. yathā su-viśuddha-cakṣuṣaḥ evaṃ tathāgatasya pūrvavat. yathā garbha-gatasy' ātma-bhāvaḥ. evaṃ niṣṭhā-gamana-bhūmi-sthito bodhisattvo draṣṭavyaḥ. yathopapatti-bhave jātasy' ātma-bhāvaḥ. evaṃ tathāgato draṣṭavyaḥ. yathā 'rhataḥ svapnāṃtara-gatasya citta-pracāraḥ. tathā niṣṭhā-gamana-[Tib. 209b]bhūmi-sthitasya bodhisattvasya draṣṭavyaḥ. yatha tasyaiva prativibuddhasya citta-pracāraḥ. evaṃ tathāgatasya draṣṭavyaḥ. tad-yathā pradīpasyā-viśuddhasya svabhāvaḥ. tathā niṣṭhā-gamana-bhūmi-sthitasya bodhisattvasya jñāna-svabhāvo draṣṭavyaḥ. yathā su-viśuddhasya pradīpasya svabhāvaḥ. evaṃ tathāgatasya jñāna-svabhāvo draṣṭavyaḥ. ato mahaj jñānāntaram ātma-bhāvāntaraṃ ciṃtā'ntaraṃ tathāgata-niṣṭhā-gamana-bhūmi-sthita-bodhisattvayor veditavyaṃ.
【I3 明十一功德為十事利益】
evam abhisaṃbuddha-bodhis tathāgato daśasu dikṣu sarvasmiṃ buddha-kṣetre sarvaṃ saṃbuddha-kāryaṃ karoti. tatra buddha-kāryaṃ katamat. samāsato daśemāni tathāgasya tathāgata-kṛtyāni tathāgata-karaṇīyāni. ekaikaṃ ca tathāgata-kṛtyam apramānānāṃ sattvānām artha-kārakaṃ bhavati. nāsty ata uttari nāsty ato bhūyaḥ. katamāni daśa. sve mahā-puruṣa-bhāve ādita eva citta-prasāda-kāraka-mahā-puruṣa-bhāva-saṃpratyaya-jananā prathamaṃ tathāgata-kṛtyam tac ca lakṣaṇānuvyaṃjanaiḥ saṃpādayati. sarva-sattvānāṃ sarv'ākārāvavāda-prayogaḥ tathāgata-kṛtyaṃ. yat tathāgataḥ catasṛbhiḥ sarv'ākāra-pariśuddhibhiḥ saṃpādayati. idaṃ dvitīyaṃ tathāgata-kṛtyaṃ. sarva-sattva-kārya-karaṇa-sāmarthyaṃ sarva-saṃśaya-cchedana-sāmarthyaṃ ca tṛtīyaṃ tathāgata-kṛtyaṃ. yat tathāgato [Tib. 210a] daśabhis tathāgata-balaiḥ saṃpādayati. tathā hi tathāgato daśabhiḥ pūrva-nirdiṣṭair balaiḥ sarva-sattvānāṃ sarvārtha-saṃpādanaṃ prati samartho bhavati. ye cainaṃ daśa tathāgata-balāny ārabhya praśnaṃ pṛcchaṃti. yathā yāni tathāgatena jñātāni dṛṣṭāni viditāni vijñātāni. tathā tāni tathāgataḥ teṣāṃ praśna-pṛṣṭo vyākaroti. sarva-para-pravāda-nigrahaḥ sva-vāda-vyavasthāpanā tathāgatasya caturthaṃ kṛtyaṃ. yat tathāgato vaiśāradyaiḥ saṃpādayati. tathāgat'ājñāyāṃ sthiteṣv a-sthiteṣu ca vineyeṣv asaṃkliṣṭa-cittatā paṃcamaṃ tathāgata-kṛtyaṃ. yat tathāgataḥ smṛty-upasthānaiḥ saṃpādayati. yathā vādī tathā kāritā ṣaṣṭḥaṃ tathāgata-kṛtyaṃ. yat tathāgataḥ arakṣyaiḥ saṃpādayati. buddha-cakṣuṣā rātriṃ-divaṃ sarva-loka-vyavalokanā saptamaṃ tathāgata-kṛtyaṃ. yat tathāgato mahākaruṇayā saṃpādayati. sarva-sattva-sarva-kṛtyā-vihāniḥ aṣṭamaṃ tathāgata-kṛtyaṃ. yat tathāgato 'saṃmoṣadharmatayā saṃpādayati. tāthāgatasy' ācārasya yathāvad-anuvartanā a-viceṣṭanā navamaṃ tathāgata-kṛtyaṃ. yat tathāgato vāsanā-samudghātena saṃpādayati. ye dharmā an-arthopasaṃhitā ye ca naivārthopasaṃhita-nān-arthopasaṃhitāḥ. [Tib. 210b] tān abhinirvarjya ye dharmā arthopasaṃhitāḥ. teṣāṃ samākhyānaṃ vivaraṇā uttānī-karma daśamaṃ tathāgata-kṛtyaṃ. yat tathāgataḥ sarv'ākāra-vara-jñānena saṃpādayati. evaṃ hi tathāgato 'nen' āveṇikena catvāriṃśad uttareṇa buddha-dharma-śatena daśa tathāgata-kṛtyāni kurvaṃ sarvaṃ buddha-kāryaṃ karoti. vistara-vibhāgataḥ punar asyaiva buddha-kāryasya na su-karā saṃkhyā-kartuṃ yāvat kalpa-koṭī-niyuta-śata-sahasrair api.
【I4 結其建立及不共】
ayaṃ sa tāthāgato vihāraḥ tāthāgatī bhūmiḥ pratiṣṭhety ucyate. tat kasya hetoḥ. etām āśrityaitāṃ pratiṣṭhāya yasyāḥ spṛhayamāṇa-rūpā bodhisattvā bodhisattva-śikṣāsu śikṣaṃte. adhigamyāpi ca tāṃ pratiṣṭhām etām ev' āśrityaitāṃ pratiṣṭhāya sarva-sattvānāṃ sarvārthāṃ saṃpādayati. tasmāt pratiṣṭhety ucyate.
sarve caite buddha-dharmā atyarthaṃ parārtha-kriyā'nukūlāḥ. parārtha-kriyā-prabhāvitāś ca tathāgatānāṃ. na tathā śrāvaka-pratyekabuddhānāṃ. tasmāt tasyaite āveṇikā ity ucyaṃte. saṃti ca te buddha-dharmāḥ. ye sarveṇa sarvaṃ śrāvaka-pratyekabuddheṣu nopalabhyaṃte. tad-yatha mahākaruṇā asaṃmoṣa-dharmatā vāsanā-samudghātaḥ sarv'ākāra-(150a)vara-jñānaṃ. ye 'pi copalabhyaṃte. te 'pi na sarv'ākāra-paripūrṇāḥ. tathāgatasya tu sarve copalabhyaṃte sarv'ākāra-paripūrṇāś cātikrāṃtatarāś ca praṇītatarāś ca. tasmāt te tasy' āveṇikā ity ucyaṃte
【G2 通結菩薩地所說學道及果】【H1 結此地具明因果為教依處】
kaivalyārthaś c' āveṇikārtho [Tib. 211a] veditavyaḥ.
ity ayaṃ paripūrṇo bodhisattvānāṃ śikṣā-mārgaḥ. śikṣā-mārga-phalaṃ ca prakāśitaṃ. sarva-bodhi-sattva-śikṣā-mārgasya śikṣā-mārga-phalasya ca sarv'ākārasya nirdeśāyādhiṣṭhāna-bhūtaṃ.
【H2 釋地名】
sā khalv iyaṃ bodhisattva-bhūmiḥ bodhisattva-piṭaka-mātṛkety apy ucyate. mahāyāna-saṃgraha ity apy ucyate. praṇāśā-praṇāśa-patha-vivaraṇam ity apy ucyate. an-āvaraṇa-jñāna-viśuddhi-mūlam ity apy ucyate.
【H3 嘆論勸持】
yaḥ kaścit sa-deva-mānuṣāsurāl lokād deva-bhūto vā manuṣya-bhūto vā śramaṇo vā brāhmaṇo vā asyāṃ bodhisattva-bhūmau dṛḍhām adhimuktim utpādyemāṃ śroṣyaty udgrahīṣyati dhārayiṣyati bhāvanā-kāreṇa vā prayokṣyati pareṣām vā vistareṇa prakāśayiṣyaty antato lekhayitvā dhārayiṣyati pūjā-satkāraṃ ca prayokṣyate. tasya samāsato yāvāṃ puṇya-skandho Bhagavatā sarva-bodhisattva-piṭaka-saṃgṛhītasya sūtrāṃtasya śravaṇ'ādi-karmaṇaḥ ākhyāta uttāno vivṛtaḥ prajñaptaḥ prakāśitaḥ. tāvān asya puṇya-skandhaḥ pratyāśaṃsitavyaḥ. tat kasya hetoḥ. tathā hy asyāṃ bodhisattva-bhūmau sarvasya bodhisattva-piṭakasyoddeśa-niṛrdeśa-mukhāni saṃgṛhītāny ākhyātāni. yāvac cāsyāṃ bodhisattva-bhūmau yo dharma-vinayo vistareṇa prakāśitaḥ. sa bahulam uddeśa-svādhyāya-dharmānudharma-pratipattibhiḥ sthāsyati pṛthu-vṛddhi-vipulatāṃ ca gamiṣyati. na tāvat sad-dharma-pratirūpakāḥ pracurā bhaviṣyaṃti sad-dharmāṃtardhānāya. yataś ca punaḥ sad-dharma-pratirūpakāḥ pracurā bhaviṣyaṃti. tataś cāyaṃ sad-dharmo bhūtārthopasaṃhito yasya. [Tib. 211b] tad antardhānaṃ bhaviṣyati.
Bodhisattva-bhūmāv ādhāre niṣṭhe yoga-sthāne ṣaṣṭhaṃ pratiṣṭhā-patalaṃ samāptaṃ.
K. adds here : tāla-pattreṣu Lañjanākṣarair likhita-saṃvatsara-rahite purātana-pustake dṛṣṭvā likhitaṃ.
【B4 第四次第瑜伽處(一品)】【C發正等菩提心品】【D1 標列】
tatrāyaṃ bodhisattva-bhūmāv anukramaḥ.
【D2 正次辨第(缺T1579 3 總結)】【E1 結第一持瑜伽處】【F1 結(1)種姓品及(2)發心品】
gotra-stho bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau cittam utpādayati.
【F2 結(3)自他利品】
utpādita-cittaḥ sva-parārthe prayujyate.
【F3 結(4)真實義品】
(150b) sva-parārthe prayujyamānaḥ a-saṃkleśopāyaṃ labhate.
【F4 結(5)威力品】
a-saṃkliṣṭaḥ a-khedopāyaṃ labhate.
【F5 結(6)成熟品】
a-khinnaḥ kuśala-mūla-vṛddhy-upāyaṃ labhate.
【F6 結(7)菩提品】
kuśala-mūlair vivardhamāno 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. sva-parārtha-prayoge ca a-saṃkleśopāye ca a-khedopāye ca (kuśala-mūla-vṛddhy)-upāye ca bodhi-prāptau ca
【F7 結(8)力種姓品】【G1 結勝解】
pratipadyamāna ādita eva gaṃbhīrodāreṣu dharmeṣv adhimuktiṃ niveśayati.
【G2 結求正法】
tad-adhimuktas tāṃ dharmāṃ paryeṣate.
【G3 結他宣說】
paryeṣya pareṣāṃ ca deśayati.
【G4 結法隨法行】
svayaṃ ca pratipattyā saṃpādayati.
【G5 結八種教授、六種教誡】
saṃpādayaṃ yena ca pratipattavyaṃ yatra ca yad-arthaṃ ca.
【G6 結方便攝三業】
tena tatra tad-arthaṃ pratipadyate.
【F8 結(9-14)六波羅蜜品】
tena tatra tad-arthaṃ pratipadyamāno yathā puṇyopacayo jñānopacayaś ca bhavati. tathā pratipadyate. puṇya-jñānopacitaḥ saṃsārānutsṛjanopāye pratipadyate.
【F9 結(17)菩提分法品】【G1 結初慚愧】
tatra pratipadyamānaḥ saṃsārāsaṃkleśe pratipadyate.
【G2 結第二堅力持性】
tatra pratipadyamānaḥ (sva-sukhānadhyavasāne) pratipadyate.
【G3 結第三心無厭倦】
tatra pratipadyamānaḥ saṃsāra-duḥkhā-parikhedaṃ pratipadyate.
【G4 結第四善知異論】
tenāparikhidyamānaḥ śāstrāṇy āgamayitvā sarva-śāstra-viśārado bhavati.
【G5 結第五善知世間】
(śāstra-jño yasya) yad yathā deśayitavyaṃ. taj jānaṃ loka-jño [Tib. 212a] bhavati.
【G6 結第六依法不依人等四依】
tathā śāstra-jño (loka-jño) yoniśo dharmāṃ paryeṣate.
【G7 結第七四無礙解】
tathaiṣamāṇaḥ sarva-sattva-sarva-saṃśaya-cchedana-samartho bhavati.
【G8 結第八資糧】
tathā samarthaḥ para-saṃśaya-cchedanataḥ puṇyenābhivardhamānaḥ puṇya-saṃbhāraṃ paripūrayati. svayaṃ ca jñānenābhivardhamāno jñāna-saṃbhāraṃ paripūrayati.
【G9 結第九菩提分法】
paripūrayamānaḥ saty'ākārato bodhi-pakṣya-dharma-bhāvanāyāṃ prayujyate.
【G10 結第十止觀】
bhāvanopāyaṃ ca prajānāti.
【G11 結十一性巧便】
tathā prayuktas tāṃ bhāvanāṃ mahāyāna-parinirvāne pariṇamayati. na śrāvaka-pratyekabuddha-yāna-parinirvāṇe.
【G12-13 結第十二陀羅尼及十三正願】
tathopāya-kuśalaḥ sarva-bodhisattva-(bhāṣi--- ---) bhāvanā-balena a-śruta-pūrvāś cāsya dharmāḥ sarv'ākāraṃ pratibhāṃti. sa dhāraṇī pratibhāna-saṃpannaḥ
【G14 結十四三摩地】
tribhir vimokṣa-mukhaiḥ sarv'āvaraṇa-prahāṇāya pratipadyate.
【G15 結十五四嗢柁南】
tatra pratipadyamāna ātmanaḥ pareṣāṃ ca viparyāsā(151a)bhimāna-prahāṇāya pratipanno bhavati. iyam asya sarv'ākārā pratipatti-saṃpat.
【F10 結(18)功德品】【G1 標列】
sa tathā pratipannaḥ sarva-sattva-prativiśiṣṭo bhavaty api śrāvaka-pratyekabuddhebhyaḥ pratipatti-guṇa-viśeṣataś cānuśaṃsa-guṇa-(viśeṣataś ca.
【G2 開二章門】
tatra pratipatti-guṇa)-viśeṣaḥ. (bodhisattvaḥ sva)-para-hitāya pratipadyate parārtha-sva-kāryaś ca.
【G3 結二章門】【H1 結初章門七法】【I1 標列】【J1-2 結希奇不希奇】
śrāvakaḥ pratyekabuddhaś ca na tathā parārtha-sva-kāryaḥ.
【J3 結第三平等】
sarva-sattveṣv ātma-sama-citto bhavati.
【J4 結第四饒益有】
sama-cittaḥ satatam upakārāya pravartate.
【J5 結第五報恩】
pratikāraṃ ca na pratikāṃkṣati.
【J6 結第六欣讚】
tathā prayuktaḥ [Tib. 212b] satataṃ teṣāṃ hita-sukham āśaṃsate.
【J7 結第七不虛加行】
tathā hita-sukh'āśayaḥ (avandhyaṃ teṣu) prayogaṃ karoti.
【I2 結初章】
ity ayam uttarottar'āhṛtaḥ pratipatti-guṇa-viśeṣaḥ.
【H2 結第二章門一十八法】【I1 標列】【J2 結第二頌】【K1 結第一六種授記】
tatrānuśaṃsa-guṇa-viśeṣāḥ.
bodhisattvo vyākaraṇaṃ labhate buddhebhyaḥ. na śrāvako na pratyekabuddhaḥ.
【K2 結第二墮於決定】
vyākṛtaś cānivartanīyāyāṃ bhūmāv avatiṣṭhate.
【K3-4 結第三決定所作與結第四常所應作】
tatra sthito 'vaśya-karaṇīye cā satata-karaṇīye cā-saṃmoṣa-dharmatāṃ pratilabhate.
【K5 結第五最勝】
tathā a-saṃmoṣa-dharmatā buddha-bodhisattvaiḥ sarva-sattvāgra-prajñaptiṣu prajñapyate.
【J3 結第三頌】【K1 結第一無顛倒加行】
sarva-kṛtyāni ca na parihāyati.
【K2 結第二勝進】
a-prāpta-parihāṇyā ca na parihīyate. a-parihīyamāṇaḥ satata-samitaṃ (kuśalair dharmaiḥ satataṃ vardhate) śukla-pakṣa iva tu
【K3 結第三實功德】
vivardhamāno bhūto bodhisattvo bhavati. na pratirūpakaḥ.
【K4 結第四善調伏有情】
bhūto bodhisattvaḥ san sarv'ākāraṃ sarva-vinayopāyaṃ jānāti.
【J4-5 結第四至五頌】【K1 結第四頌有四門】【L1 結第一施設建立】
jānan sarva-vyavasthāna-kuśalo bhavati yataś ca paryeṣyaṃ
【L2 結四尋思】
yac ca yena ca paryeṣyaṃ.
【L3 結三如實遍知】
(paryeṣite ca tad etad vyavasthāpyate.
【L4 結五種無量】
vyavasthāna-kuśalaḥ) avavāda-kuśalo bhavati. avavāda-kuśalaḥ apramāṇ'ālaṃbanaṃ samādhi-rājaṃ pratilabhate.
【K2 第五頌有五門】【L5 說法大果勝利】
tat-samādhi-lābhī a-vandhya-dharma-deśako bhavati.
【L6 結大乘性】
mahāyāna-niryātaś ca bhavati.
【L7 結攝一切大乘】
mahattvena tan-niryāto mahāyāna-saṃgrāhakaś ca bhavati.
【L8 結菩薩十種】
(anyatamasāṃ mahāyāna-niryāṇāvasthāyām
【L9 結諸名號建立】
[Tib. 213a] anyatamaṃ nāma lobhate. sarva)-bodhisattva-sādhāraṇena ca nāmnā sarva-lokena buddha-bodhisattvaiś ca apy upacaryate api stūyate.
【I2 總結第二章】
itīme anuśaṃsa-guṇa-viśeṣā veditavyāḥ.
【E2 結第二隨法瑜伽處】【F1 結菩薩相品】
(tasyaivaṃ-nāmnaḥ bodhisattva-liṃgāni veditavyāni
【F2 結分品】
[circa 28 syllables] pi pravrajita-pakṣe 'pi saṃpādayati)
【F3 結意樂品】
ubhaya-pakṣe 'pi saṃpādayan pratipatti-sāraka ekāṃta-kuśala-pakṣādhyāśayo bhavati.
【F4 結住品】
(tath'āśayo gṛhi-parigṛ[circa 21 syllables] (151b)-----------yāvat tiṣṭhate.)
【E3 結第三究竟瑜伽處】【F1-2 結生品與結攝受品】
tata ūrdhvaṃ saṃciṃtya bhavopapattiṃ gṛhṇāti. yatra buddha-bodhisattvaiḥ samavadhānaṃ (sattvārthaḥ.
【F3 結地品】
tatra buddha)-bodhisattvaiḥ satata-samitam avavādopastabdha-kuśala-pakṣa-viśeṣa-prāpty-avasthām anubhavati. tad-anubhavānuśaṃsa-grāhī (tad-viśeṣa-prāpty-(avasthām ākrāmaty) āvāsa-yogena.)
【F4 結行品】
tad-avasthā-sthita-buddhir uttarottarāsu viśeṣāvasthāsu sarv'ākāraṃ parākramate (ā niṣṭhā-gamanād) a-saṃtuṣṭiḥ.
【F5 結建立品】
tathā parākramaṇaḥ niṣṭhā-pratiṣṭhāṃ pratilabhate. yata uttari bhūyo na paryeṣate ānuttarya-prāptaḥ.
(bodhisattva-bhūmer) anukramaḥ samāptaḥ. samāptā ca Bodhisattva-bhūmiḥ.